________________
श्रीदेवचन्द्रसूरिविरचितम् • १३ भणिओ 'तप्पाहि तं वच्छ ! एत्थ ठाणम्मि णिब्भओ' । एत्थंतरम्मि सा राई खीणपाया उ वट्टइ ।।१२९।। आइट्ठा थाणवालेण तओ आसाण रक्खगा । जहाऽऽरुहह आसेसु वाहणत्थं वयामु जा ॥१३०।। वेगेण वाहिउं आसे जा ते जंति सुदूरओ । ताव जच्चतुरंगम्मि आरुहिउं तेण बालओ ॥१३१।। गहिओ खोलाए ढक्केउं मंतिणो य समप्पिओ । 'सामि ! एसो जहाऽऽइट्ठो आणिओ दारओ मए' ॥१३२।। अमच्चो वि तयं दटुं अच्चत्थं रूवरंजिओ । सत्तमे वाउखंभम्मि पच्छण्णम्मि य धारए ॥१३३।। पहाणं विलेवणं पुप्फ-वत्था-ऽलंकारमाइयं । सयमेव करावेइ पच्चईएहिं पइदिणं ।।१३४।। सव्वं सुत्थं विहेऊणं जाइ दाराणि तालिउं । पल्लंकय-गवक्खेसुं णिसण्णो सो वि चिट्ठइ ॥१३५।। चिंतए "कारणं किं तु जमेसो मज्झ गोरवं । एवं करेइ अच्चत्थं ण य देइ विणिग्गमं ॥१३६।। पुरं देसं च णो एयं अहं जाणामि किंचि वि । ता पुच्छामि इमं चेव तायतुल्लं महंतयं" ॥१३७|| अन्नदियहम्मि सो पुट्ठो 'किमेयं ताय ! पट्टणं ? । किं वा विदेसगस्साऽवि मज्झमच्चंतगोरवो ?' ॥१३८।। मंतिणा जंपियं 'वच्छ ! चंपाणामेणिमा पुरी । गोरवं तु सकज्जेणं करेमि अहयं तुह' ॥१३९।।
Sixce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org