________________
१८ • मङ्गलकलशकथानकम्
पुणो वि सन्निओ तेहिं 'निग्गच्छाहि लहुं लहुं' । तेसिं चित्तं मुणेऊणं भाणिया णेण सा पिया ॥ १८४॥ 'पाउक्खालयकज्जेण जामि वच्चोगिहे अहं । तुवि पाणि तत्थ पेसेयव्वं खणंतरे ॥ १८५।। एवं पयंपिडं सिग्घं वासगेहाओ निग्गओ । पुच्छियं च 'कहिं मज्झ तं तुरंगाइ चिट्ठ ? ' ॥१८६॥ भणंति ते नरा 'एहि जेण दंसेमु ते तयं' । तओ तेहिं समेओ सो गओ उज्जेणिवर्त्ताणि ॥ १८७॥ दिट्ठे च तं तयं सव्वं चित्ताणंदकरं परं । जं जं सारयरं किंचि तं तं एक्कम्मि रहवरे ॥१८८॥ संगो वित्ताण जोएइ ते चत्तारि तुरंगमे । एगो य पिट्टओ बद्धो तओ ते जंपिया नरा ॥ १८९ ॥ 'सेसं सव्वममच्चस्स अप्पेयव्वमसंसयं' । 'एवं' ति तेहिं संलत्ते तओ ते पुच्छिया नरा ॥ १९०॥ 'गामंगामेण अक्खेह मग्गं उज्जेणिगामियं' | तेहिं सव्वम्मि अक्खाए आरुहित्ता तयं रहं ॥१९१॥ तुरंगे वाउवेगे ते चोइत्ता गच्छई लहुं । पत्तो य थोवदिवसेहिं उज्जेणि तं महापुरिं ॥ १९२॥ तुट्टो णिए गेहे वत्थालंकारभूसिओ ।
जा विसइ ताव से माया पयंपे इमं वरं ॥ १९३॥ 'रायउत्त ! इहं मग्गो णत्थि, किं तं पविस्ससि ?' | पयंपेड़ 'इमो होही मग्गो णत्थेत्थ संसओ' ॥ १९४ ॥
VisvaiQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org