________________
१६४ • मङ्गलकलशकथानकम् काराग्रहस्थितिमतः पुरुषान्समस्तान्
सत्कृत्य कृत्यविदरं व्यमुचन्महेच्छः ।।७७।। अध्यापकैर्मुकुरमण्डलमग्रदेशे
वंशस्य शस्यमतिभिस्त्वरितं निधाय । छात्रैः समं समुपगत्य पठद्भिरुच्चै
र समाश्रितममुष्य निकेतनस्य ॥७८।। भालानि कुङ्कमविशेषकभूषितानि
तेषां विधाप्य विधिवत् स सुवासिनीभ्यः । ताम्बूलमात्मशयतामरसेन दत्त्वा ___ द्रव्यं प्रदाप्य बहुलं विससर्ज धीमान् ॥७९।। स्थालानि काञ्चनमयानि निवेश्य पाणौ
कुन्दोज्ज्वलाक्षतभृतानि समन्ततोऽपि । पौरस्त्रियो घुसृणचन्दनपात्रहस्ताः
कर्तुं विशेषकमुपास्थिषताऽस्य पस्त्यम् ।।८०॥ ताः श्रेष्ठिनं समुपवेश्य चतुष्किकायां
भाले विधाय तिलकं वितताक्षतं च । विश्राण्य वानपरिपाकिमनालिकेरं
त्वं जीव नन्द भव पुत्रवतामधीशः ॥८१।। इत्याशिषः स हृदये बहुधाभिनन्द्य
प्रोद्यत्प्रमोदनिवह: पुरसुन्दरीणाम् । दत्त्वांशुकानि शरदिन्दुमयूखजाल
व्यूतिभ्रमं विरचयन्ति विसृष्टवांस्ताः ॥८२।।
Avag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org