________________
age t
पट
earnar
वैमानिकानाश्च पल्योपमस्थिति सत्वात् तेषु असंज्ञिनामसंभवात् 'तत्थ णं जे ते माइमिच्छ feat उववना ते णं अपवेयणतरागा' तत्र खल- मायिमिथ्यादृष्टचुप न कमाविसम्यग्दृष्टयुपपन्नकमध्ये ये ते मायिमिथ्यादृष्टयुपपन्नका ज्योतिष्कवैमानिका भवन्ति ते खलु शुभवेदनापेक्षया अल्पवेदनतरकाः प्रज्ञप्ताः, 'तत्थ णं जे ते अमाइसम्मदिट्ठी उपवन्नागा तेणं महावेयणतरागा' तत्र खलु - मायिमिथ्यादृष्टयमा यिसम्यग्वष्टि द्वयमध्ये ये ते अमायि सम्यग्दृष्टयुपन्ना भवन्ति ते खलु शुभवेदनापेक्षया महावेदनतरका भवन्ति तेपां शुभवेदनावश्चात्, पूर्वेपाञ्चाशुभवेदनावखाच्चेति भावः प्रकृतमुपसंहरन्नाह - 'से तेणट्टेणं गोयमा ! एवं बुच्चजोइसिय वेमाणिया नो सव्वे समवेयणा' हे गौतम ! तत्-अथ तेनार्थेन एक्यू-उक्तरीत्या उच्यते- ज्योतिष्कवैमानिकाः तो सर्वे समवेदना भवन्तीति, 'सेसं तदेव' शेषम् - आहारवर्णकर्मादिकं तथैव-असुरकुमार वानव्यन्तरवदेव अवसेयमिति भावः ॥ ०७ ॥
सलेश्याहारा दिवक्तव्यता
मूलम् -सलेहसाणं भंते! नेरइया सवे समाहारा समसरीरा समुस्सासनिस्सास सव्वे वि पुच्छा, गोयमा ! एवं जहा ओहिंगलओ तहा सलेज्योतिष्कों की पत्योपस के संख्यातवें भाग की जघन्य स्थिति होती है और वैमानिकों की पल्योपन की । अतएव उनमें असंज्ञियों का होना संभव नहीं है।
मायी मिध्यादृष्टि उत्पन्न और अमायी - सम्यग्दृष्टि उत्पन्न में से जो ज्योनिष्क और वैमानिक सायी - मिध्यादृष्टि उत्पन्न हैं, वे शुभवेदना की अपेक्षा से अल्पतर वेदनावाले होते हैं और जो अमायीसम्यग्दृष्टि-उत्पन्न होते हैं, वे शुभवेदना की अपेक्षा महान वेदनावाले होते हैं ।
अब उपसंहार करते हुए कहते हैं - हे गौतम! इस कारण से ऐसा कहा जाता है कि सब ज्योतिष्क और वैमानिक समान वेदनावाले नहीं होते हैं । शेष आहार, वर्ण, कर्म आदि असुरकुमारों और वानव्यन्तरों के समान ही समझ लेना चाहिए |
પલ્યાપમના સંખ્યાતમા ભાગની જઘન્ય સ્થિતિ હાય છે અને વૈમાનિકાની પલ્યેાપમની. તેથીજ તેઓમાં સન્નીએનુ હાવુ સ’ભવિત નથી
માયી—મિથ્યા દષ્ટિ—ઉત્પન્ન અને અમાયી સભ્યષ્ટિ ઉત્પન્નમાથી જે જ્યાતિષ્ઠ અને વૈમાનિક માયી—મિથ્યાદષ્ટિ ઉત્પન્ન છે, તેએ શુભ વેદનાની અપેક્ષાથી અલપતર વેદનાવાળા હાય છે. અને જે અમાયી સમ્યગ્દષ્ટિ ઉત્પન્ન થાય છે, તે શુભ વેદનાની અપેક્ષાએ મહાત્ વેદનાવાળા હાય છે.
હવે ઉપસહાર કરતા થકા કહે છેન્ડે ગૌતમ ! એ કારણથી એવું કહેવાય છે કે અધા જ્યાતિષ્ઠ અને વૈમાનિક સમાન વેદનાવાળા હાતા નથી શેષ આહાર, વર્ણ, કર્માં માદિ અસુરકુમાર અને વ્યાનન્યન્તરાની સમાન જ સમજી લેવું જોઈએ.