Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
Catalog link: https://jainqq.org/explore/600378/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ त्रिजगत्तारकतीर्थकरवचनपीयूषपीनश्रीमत्तपागच्छीयमहोपाध्यायश्रीधर्मसागरोपाध्यायप्रणीता तपोगच्छीयपरमशुद्धसामाचारीसुरसौधानुपमाव्यायाधस्तम्भाभा श्रीप्रवचनपरीक्षा (श्रीहीरसूरीयाभिधा) 003161 OS. OR कुपक्षकौशिकसहस्रकिरणः (ग्रन्थकृत्कृताऽभिधा) (उत्तरभागः) मुद्रयित्री-मालवदेशान्तर्गतरत्नपुरीयश्रीऋषभदेवजीकेशरीमलजीत्यभिधाना श्वेताम्बरसंस्था मुद्रकः-शा. फकीरचंद मगनलाल बदामी. धी 'जैन विजयानंद' प्रीन्टींग प्रेस, कणपीठ बजार-सुरत. , श्रीवीरसंवत् 2463 विक्रमसंवत् 1993 क्राइष्टसन् 1937 प्रतयः 500 पण्यं 4-0-0 RELIERSTARRESTERSYSTREATERESTONERGYORY Page #2 -------------------------------------------------------------------------- ________________ वाचायो विज्ञप्तिः महाशया! विलोकनीयोऽयमासमाप्तेः श्रीजिनप्रणीतपदार्थानां यथावस्थितानां प्रतीत्यर्थ, न ह्यतथ्यपदार्थप्रतीतौ जैननामधारणमात्रेण मोक्षमार्गाराधनं कस्यापि कदापि जायते जातं वा, अत एव श्रीउमाखातिमिः तत्वार्थश्रद्धानं सम्यग्दर्शनं श्रीहरिभद्रसूरिभिश्च तत्तत्थसदहाणं श्रीउत्तराध्ययनेष्वपि तहियाणं तु भावाणं इत्याधुत्वा निर्धापं निर्धारितं सम्यक्त्वस्य लक्षणं पदार्थानां यथार्थप्रतीतिरूपं,ततो विहाय पक्षपरिग्रहाग्रहं यथास्थितमेव तत्त्वं श्रद्धेयं सम्यक्त्वकामुकैः,न चपूर्वपक्षोत्तरपक्षयोः श्रवणमननाद्यन्तरा कदापि भवति भव्यं तत्त्वश्रद्धानं, पुस्तकारोहात् प्रागुत्पन्नानां प्रवचनविडंबकानां मतस्य निरासरतु सूत्रनियुक्तिभाष्यकारादिमिविस्तरेण विहितः, परं तदनूत्पन्नानां सत्तावतां चाधुनातनेऽपि यथार्हतया प्रवचनपराभवपरायणबुद्धीनां निरासस्तु संपूर्णतयाऽत्रैवास्ति, ततो विलोकयन्तु विचक्षणा एनं ग्रन्थं विवेकवृद्ध्यर्थ, धर्मपरीक्षावसरे यथा व्युदाहितानां न श्रेयोलेशावाप्तिः तथा तत्वजिज्ञामना यथार्थाप्तवचनविवेकावसरेऽपि न परीक्षाकर्तरि द्वेषलेशेऽपि कल्याणकणस्यापिप्राप्तिः, ततो विहाय तं वीतरागवचनानुसारिवक्तरि यथार्थमीक्षन्तामीक्षाप्रवणाः समीक्षका एनं,ग्रन्थस्य चैनस्य महत्तायां चेदिच्छा विलोकनीयः श्रीसिद्धचक्रगतः पृथग्मुद्रितश्च प्रवचनपरीक्षामहत्तेत्यमिधो निबन्धः, दृग्गोचरीकृत्य चैमौ यथार्थतत्त्वप्रतीतिपरायणा भवन्तु सन्त इत्यभिलाषपूर्वकं वाचनायार्थयन्ते आनन्दसागराः जामनगर वैशाखशुक्ला तृतीया परीक्षाकर्तरि द्वेषलेशेवया दिन्छा विलोकनीयापूर्वकं वाचनायार्थयन्ते Page #3 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 6 विश्रामे ONSOON IGNO वितोद्दिष्टयावत्तीर्थसद्भावश्रीमत्तपोगणानुपमसौधानन्यस्तम्भोपममहामहोपाध्यायश्रीधर्मसागरोपज्ञा श्रीप्रवचनपरीक्षा ( द्वितीयो विभागः) अथोत्पत्तिकालक्रमेण प्राप्तं सार्द्धपौर्णिमीयकमाह अह सपुणिमीओ पुण्णिमपक्खाउ सुमतिसिंहाओ । छत्तीसुत्तरबारससएहिं जाओ अ विकमओ ॥ 1 ॥ 'अथे ऽति स्तनिकानन्तरं सार्द्धपौर्णिमीयकः पूर्णिमापक्षात् सुमतिसिंहात् - सुमतिसिंहनान आचार्यात् विक्रमतः पट्त्रिंशदधिकद्वादशशतवर्षे गते 1236 जातः - समुत्पन्नः, अत्र पूर्णिमापक्षाजात इत्यनेन निर्गतनिर्गतत्वमस्य सूचितं यतो बृहद्गच्छात् पूर्णिमा - पक्षो निर्गतस्ततोऽयमिति, सुमतिसिंहादित्यनेन सार्द्धपौर्णिमीयकपक्षस्य प्रथमाचार्यः प्रदर्शितः, उत्तरार्द्धन निर्गमकालोऽपीति गाथार्थः ||।1॥ अथ गाथासट्टकेन तन्निर्गमव्यतिकरं दिदर्शयिषुः प्रथमगाथामाह सिरिहेमचंदसूरी दूसमसमयंमि केवली वृत्तो । परसमयंमि पसिद्धो सिद्धो सद्दाइसत्थेसु ॥ 2 ॥ तस्सुवएसा जीवाजीवाइ विसारओ दयापवरो । राया कुमारवालो जाओ परमारिहयरेहा ॥ 3 ॥ SINGINGH O सार्धपौर्णिमीयकः Page #4 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 6 विश्रामे ॥ 2 ॥ THONGKONG DOGOGOINGHOK अह अण्णया कयाई कुमरनरिंदेण पुच्छिओ सूरी । पुण्णिमपक्खसरूवं परूविअं तेण तस्स पुरो ॥4॥ तत्तो रण्णा भणिअं सिद्धंतासायगो महापावो । मा चिट्ठौ मे रज्जे इअ चिंतिअ सूरि विण्णत्तो ॥ 5 ॥ सूरिभणिएण विहिणा निज्जुहिओ पुण्णिमो अ निअरजा । एवं दिवं गयंमि अ सूरिंमि दिवं गओ राया ॥ 6 ॥ रहचरिआए एगो समागओ सुमतिसिंहनामेणं । पत्तणनयरे दिट्ठो पुट्ठो लोएण कोऽसि तुमं ? ॥ 7 ॥ ते सुकेण भणिअं पुण्णमिओ सपुत्र्वओ अहयं । जाया तन्नामेणं तस्संत वुडवयणमिणं ॥ 8 ॥ श्री हेमचन्द्रसूरिर्दुष्पमासमये केवली त्रिकोटीग्रन्थकर्त्ता कलिकालसर्वज्ञ इति जैनसमये पण्डितैरुक्तः, परसमये - नैयायिकान्यतीर्थिकशासने शब्दादिशास्त्रेषु - व्याकरणादिग्रन्थेषु सिद्ध इव सिद्ध इति प्रसिद्धः - ख्यातिमान्, अत एवाद्याप्यन्यतीर्थिका ब्राह्मणादयः शब्दनिष्पच्यादिविप्रतिपत्तौ यदाह श्रीहेममूरित्यादिवचोभिः सिद्धान्तयन्तीतिगाथार्थः ॥ 2 ॥ तस्योपदेशात् - श्री हेमाचार्योपदेशाजीवाजीवादिषु नवसु तवेषु विशारदो - निपुणो दयाप्रवरः- सर्वप्राणिष्वनुकम्पा श्रेष्ठो राजा कुमारपालः परमाईतरेखा - परमाः - प्रकृष्टा ये आर्हताः - श्रावकास्तेषु रेखा - रेखाबद्धः, अद्वितीय इत्यर्थः, आस्तां जीवमारिः, वचोमात्रेणापि मारिशब्दो न भणनीय इत्यनुकम्यापरायणोऽभूद्, एषा च स्वान्यसमयेषु प्रसिद्धिरद्यापि निश्चला इति, इतिगाथार्थः ॥ 3 ॥ अथान्यदा - एकदा प्रस्तावे कुमारनरेन्द्रेण पूर्णिमापक्षस्वरूपं - कोऽयं तीर्थाद्भिन्नः पूर्णिमापक्षः कीदृशश्वेत्यादि पूर्णिमापक्षव्यतिकरं सूरिः - श्री हेमचन्द्रसूरिः पृष्टः - प्रश्नविषयी कृतः, तेन सूरिणा तस्य - राज्ञः पुरः खरूपं - पूर्णिमापक्षस्वरूपं प्ररूपितं यथा - श्री चन्द्रप्रभाचार्य ? श्रीमुनिचन्द्रसूरिः 2 श्रीमानदेवसूरिः 3 श्रीशान्तिचन्द्रसूरिश्वेति 4 चत्वारोऽप्याचार्या एकगुरुशिष्याः, तेषु श्रीमुनिचन्द्रसूरिः संवेगवैराग्यादिगुणनिधिः सर्वलोक CNGHDI SONGYONGHOIGGONGK सार्धपौर्णि मीयकः ॥ 2 ॥ Page #5 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 6 विश्रामे ॥ 3 ॥ सार्धपौर्णिमीयकः । विख्यात इत्यादि यावन्मुनिचन्द्रसूरिमत्सरेण चन्द्रप्रभाचार्यः पूर्णिमापक्ष प्रादुष्कृतवानित्यादि द्वितीय विश्रामोक्तं सर्वमप्युक्तमितिगाथार्थः ॥ 4 ॥ तत्स्वरूपं निशम्य राज्ञा भणितम्-अयं सिद्धान्ताशातको महापापः, ततो मे राज्ये मा तिष्ठतु इति चिन्तयित्वा सूरिर्विज्ञप्तः-एतादृशो मे राज्यात्कथं निष्काश्य इत्यादीतिगाथार्थः ॥ 5 ॥ सूरिभणितेन विधिना, तत्र विधिरेवं-प्रथमं श्रीमरिणा । भो पौर्णमीयक पूर्णिमापाक्षिकं न सिद्धान्ते न वा परम्परायामिति, अत्र यदि तव समीहा स्यात् तदा विचारयाम इत्युक्ते भणितवान् "रूसौ कुमरनरिंदो अहवा रूसौ हेम्सूरिण्दो। रूसौ य वीरजिणिंदो तहावि मे पुन्न्न्निमाप्क्खो॥1॥" इत्यनुचितवचसा विशेषतो रुष्टेन राज्ञा भणितं "साहूण चेइआण य पडिणीअं तह अवण्णवायं च । जिणपवयणस्स अहि सव्वत्थामेण वारेइ ॥2॥"ति । भगवदुपदेशात् मया किं कर्त्तव्यमित्यादि, ततः श्रीसूरिणा प्रवचनोड्डाहं चेतस्यवधृत्य रोषादुपशामितेन राज्ञा निजराज्याद-अष्टादशदेशेभ्यो निष्काशितः पूर्णिमीयकः, एवं कियता कालेन सूरौ-श्रीहेमचन्द्राचार्ये दिवं गते सति राजा-कुमारपालनामापि दिवं गत इतिगाथार्थः ॥ 6 ॥ इदानीं पत्तनादौ कीदृग् व्यतिकरोऽस्तीति विलोकननिमित रहश्चर्यया-न्यग्वृत्या नाम्ना सुमतिसिंहाचार्यः पत्तने समागतः, तत्र दृष्टः सन् लोकेन पृष्टः-कोऽसि त्वमितिगाथार्थः ॥ 7 ॥ तेन-सुमतिसिंहाचार्येणोत्सुकेन-निर्भयतया सोत्साहोत्कर्षेण सार्द्धशब्दः पूर्व यस्य स एवंविधः पौर्णिमीयका-सा पौर्णिमीयकोऽहमिति भणितमित्यर्थः, तत आरभ्य तत्संततिस्तनाम्ना जातेतीदं वृद्धवचनमितिगाथार्थः ॥ 8 ॥ अथ केचित्तदीया वदन्ति यत्तदाह केइवि भणंति पुणिमसमुदाए सुमैसिंह आय्रिओ। पगईए सोमालो तेणं सो साहपण्णिमिओ ॥ 9 ॥ केचित्पूर्णिमीयका भणन्ति-पूर्णिमासमुदाये सुमतिसिंहाचार्यः प्रकृत्या सुकुमारः, मृदुप्रकृतिक इत्यर्थः, तेन तदपत्यानां साधु DOOGGOOHOWOOO ॥ 3 // Page #6 -------------------------------------------------------------------------- ________________ कपूरदिपूजानिषेधः श्रीप्रवचन परीक्षा 6. विश्रामे ॥ 4 ॥ HOUGHOUGH PROROUGHOUGHOUG पौर्णिमीयक इत्याख्या, केचिच्च तदीया एव जिनप्रतिमानां पुरस्तात् कर्पूरवासजलफलादिपूजानिषेधनेन साधुमार्गप्रवर्तनात् साधु। पौर्णिमीयक इत्यपि बोध्यमितिगाथार्थः ॥ 9 ॥ अथ तस्य प्ररूपणामाह कप्पूरवासजलफलदब्वेहिं न होइ द्व्जिन्न्पूआ। सेसमुवएसपमुहं पुण्णिमसरिसं मुणेअव्वं ॥ 10 ॥ कर्पूरवासजलफलद्रव्यैः द्रव्यजिनपूजा न भवति, कपूरेण-घनसारेण मिश्रितो यो वासः-चन्दनचूर्ण यद्वा कर्पूरश्च वासश्रेति द्वन्दूः तेन ताभ्यां वा प्रातः श्राद्धैः पूजा क्रियते सा तेन प्रतिषिद्धा, तथा जलफलादीनां पुरो ढौकनेन याऽग्रपूजा क्रियते सापि तेन प्रतिषिद्धा, तत्राष्टप्रकारादिपूजासु वासादिमिः पूजा प्रतीतैव, यदुक्तं-"पंचोपचारजुत्ता पूआ अहोवयारकलिआ y। रिद्धि। विसेसेण पुणो नेआ सन्योवयारावि ॥1॥थि पंचुवयारा कुसुमक्खयरगंध3धूव4दीवहिं5 / कुसुम 1 क्खय 2 गंध 3 पईव 4] | धूव5नेवेजदफलजलेहि 8 पुणो ॥ 2 ॥ अट्टविहकम्महणणी अड्डवयारा हवै पूआ ॥ 3 ॥ षट्पदी, सव्वोवयारपूआ ण्हवणचणवत्थ। भूस्न्नाईहिण्। फलबलिदीवाईनगीअआरतिआईहिं ॥ 2 ॥ इति बृहद्भाध्यादौ, तथा 'अरहंताणं भगवंताणं गंधमल्लपईवसम्मजणविलेवणविचित्तबलिवत्थधूवाइएहिं पूआसकारेहिं पैदिणमब्भचणं पकुव्वाणा तित्थुत्थप्पणं करेमोऽत्ति श्रीमहानिशीथे तृतीयाध्ययने, इत्याद्यागमेषु कर्पूरवासजलफलप्रदीपादिद्रव्यद्रव्यपूजायाः सद्भावात् , तथा परम्पराया अपि विद्यमानत्वाचात्किचित्कर एवास्यो|पदेशः । शेषम्-एतत्मरूपणादतिरिक्तमुपदेशप्रमुखम्-उपदेशप्रवृत्यादिकं पूर्णिमासदृशं-पौर्णिमीयकमतसमानं ज्ञातव्यं, द्वितीयविजामे वर्णितो यो राकारक्तः पूर्णिमापाक्षिकादिवितथपरूपणाऽऽसक्तस्तन्निराकरणमत्रापि बोध्यमितिगाथार्थः ॥ 10 ॥ अथ पञ्चमविअल्श्रामोपसंहारमाह H OST Page #7 -------------------------------------------------------------------------- ________________ आगमिकमतोत्पत्यादिः नवा श्रीप्रवचनपरीक्षा KevaM कुवाखकोसिअसहस्सकिरणंमि उद्य्माव्न्न्न्ने। चकखुप्पहावरहिओ कहिओ सो sdd'pussinnmio॥11|| 7विश्रामे नवहत्थका0 ॥ 12 ॥ इअ सासण ॥ 13 ॥ लल् इअ कुवाखकोसिअसहस्सकिरणमि सडपुण्णिमिअमयनिराकरणनामा छट्टो विस्सामो सम्मत्तो ॥ व्याख्या प्रागवत् ॥ 11 ॥ अथायं सार्द्धपौर्णिमीयकः कस्मिन् संवत्सरे कसिंश्च गुरौ विद्यमाने सत्यस्मिन् प्रकरणे भणित इति प्रदर्शनार्थ गाथामाह-प्राग्वत् ॥ 12-13 ॥ (तातादाताराण्गाय्ताण्द्दागाद्दा! इतिश्रीमत्तपागणनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते खोपनकुपक्षकौशिक सहस्रकिरगनाम्नि प्रकरणे सार्द्धपौर्णिमीयकमतनिराकरणनामा षष्ठो विश्रामो व्याख्यात इति । Backumacasnacomaoonacoconacomaapooconsonamoonammacasacooool . अथ क्रमप्राप्तं त्रिस्तुतिकापरनामागमिकमतमाह- अह आगमिअं कुमयं पायं थणिउव्व सव्वलोअमयं । पंचासुत्तरबारससरहिं वरिसेहिं विकमओ ॥ 2 ॥ 'अथेति सार्द्धपौर्णिमीयकनिरूपणानन्तरमागमिकं कुमतं प्रायः स्तनिकवत्सर्वलोकमतं-सर्वजनप्रतीतं विक्रमतो-विक्रमसंवत्सरात्पश्चाशदुत्तरद्वादशशतैर्वषैः 1250 जातमिति गम्यमितिगाथार्थः ॥ 1 ॥ अथ गाथात्रयेण तव्यतिकरमाहसीलगणदेवभद्दा नामेणं निग्गया य पुन्न्न्निमो। पल्लवपक्खे पत्ता तत्तोऽविअ निग्गया समए ॥ 2 ॥ सत्तुंजयस्स पासे मिलिआ सत्तह वुडगणमुणिणो । गणनिग्गया य तेसिं सब्वेहिवि मिलिअ दुज्झायं ॥ 3 ॥ TokorakooOROHONOROCHOK GOOOOOOOOOK // 5 // Page #8 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 7 विश्रामे ॥ 6 ॥ BOOKONGONIS DIYOING DIGION सासणासु अदेविधुई पडिसेहपरायणं नवीणमयं । पयडिकयं पावुदया तत्थ jur3a विगप्पिआ एवं ॥4॥ नाम्ना शीलगणदेवभद्रौ पौर्णिमीयकात् - पूर्णिमाकुपक्षान्निर्गतौ पल्लवपक्षे-अंचलपक्षे प्राप्तौ, पौर्णिमीयकैर्निष्काशितौ स्तनिकपक्षनिश्रां कृतवन्तावित्यर्थः, तौ च तत्राधीत्य लब्धाचार्यपदौ ततो निर्गतौ समये - प्रस्तावे शत्रुञ्जयस्य पार्श्वे - शत्रुञ्जयपरिसरे तयोः बृहद्गणमुनयः सप्ताष्टौ वा गणनिर्गता मिलिताः, तैश्च सर्वैरपि मिलित्वा दुर्ध्यातं दुष्टं पर्यालोचितं, यदि वयं किञ्चिन्नवीनं मतं प्ररूपयामः तदा शोभनमित्येवंरूपेण विचारितम्, अथ यथा विचारितं तदाह - शासनश्रुतदेवी - शासनदेवी श्रुतदेवी उपलक्षणात् क्षेत्रदेवता शासन सुरादयस्तेषां स्तुति:- "सुअदेवया भगवई" इत्यादिरूपा तस्याः प्रतिषेधे परायणं - तत्परं नवीनं मतं, प्रकटीकृतम्, एतावता यथा ध्यातं तथैव जनानां पुरस्तात्प्ररूपितमित्यर्थः, तत्र युक्तिर्विकल्पिता एवं वक्ष्यमाणलक्षणा इतिगाथात्र्यार्थ्ः॥ 2-3-4 ॥ अथ तस्य कुयुक्तिमाह तित्थयरो असमत्यो जेसुवि कज्जेसु तेसु को अण्णो । किं हुज्जावि समत्थो ? ता कह सुअदेवयवराई ॥5॥ येषु कार्येषु तीर्थकरोऽसमर्थः - शक्तिरहितस्तेषु कृत्येषु किं कोऽयं - तीर्थकरादपरः समर्थों भवेद् ?, अपितु न भवेत्, ता - तर्हि श्रुतदेवता वराकी कथं भवेत् 1 तस्माद् ज्ञानाद्यर्थं तस्याः प्रार्थनमकिञ्चित्करमित्यर्थ इतिगाथार्थः ॥ 5 ॥ एतादृगयुक्तिवक्ता कीडग् स्यादित्याह चाहाजुत्तीहिं मूढो मूढाण चक्कवहिसमो । न मुणै वत्थुसहावं दिणयर दीवाइ आहरणा ॥6॥ इत्यादिकयुक्तिभिरर्थाद्भुवाणो मूढो मूढानां मध्ये चक्रवर्त्तिसमो - मूर्खशेखरो वस्तुस्वभावं - वस्तुस्वरूपं जगदुदरवर्त्तिपदार्थ HONGHONGKONGHOYOONGHOSION आगमिकमतोत्पच्यादिः ॥ 6 ॥ Page #9 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 7 विश्रामे 11911 NOONG SHONGKON परिणतिं न जानाति, अयं भावः - अनन्तबलभृत्तीर्थकरो यद्यसमर्थस्तर्हि बहुप्रार्थितापि वराकी श्रुतदेवता कथं समर्था इति श्रुतदेवतास्तुतिर्नास्माकं सम्मतेत्यर्थः, तत्र वस्तुस्वरूपं न जानातीत्यत्र दृष्टान्तमाह - 'दिनकरे ऽत्यादि, दिनकरदीपाद्युदाहरणाद्-अन्धकार। नाशने समर्थोऽपि दिनकर :- सूर्यः प्रदीपसाध्ये - भूमिगृहाद्यन्धकारनाशे न समर्थः, यः सामर्थ्यमधिकृत्याधिकः स सर्वत्रापि समर्थ एव स्याद् एवं नियमो नास्तीति दिनकरदीपदृष्टान्तेन श्रुतदेवतासाध्ये कार्येऽर्हन् समर्थ एव स्यादिति नियमाभावो दर्शितः, तथैव वस्तुस्वभावाद्, अत एव श्रीगौतमप्रबोधितोऽपि कर्षकः श्रीमहावीरदर्शनादर्शनादिशून्यः संसारं भ्रन्त इत्यागमप्रसिद्धेरितिगाथार्थः ॥ 6 ॥ अथ पुनरपि लोकसिद्धदृष्टान्तमाह - महफलओ सहगारो जंबूफलकारणंपि किं हुज्जा 1 / कोहंडीफलहेऊ किं सहगारो समिद्धोऽवि 1 ॥ 7 ॥ महाफलदोऽपि कलिकाले कल्पद्रुमोपमया फलदाताऽपि सहकारः किं जम्बूफलकारणमपि भवेद् ?, अपि तु न भवेत्, यद्वस्तु महत् सन्महाफलकारणं तत्तुच्छफलकारणं भवत्येवेति नियमो नास्त्येवेति दर्शितं किञ्चित्फलं महदपि तुच्छजन्यं महताऽपि जनयितुमशक्यमित्यत्र दृष्टान्तमाह - 'कोहंडी' ति कूष्माण्डीफलहेतुः किं समृद्धोऽपि वसन्तत पत्रमञ्जर्यादिसंयुक्तोऽपि सहकार :आम्रवृक्षः किं स्याद् ?, अपितु न स्यात्, कूष्माण्डी नाम वल्लीविशेषः, सा च सहकारादिमहावृक्षापेक्षया तुच्छा स्त्रीरूपाऽपि यन्महत्फलं ददाति तत्सहकारादिना केनापि दातुं न शक्यते, तेन यत्फलं श्रुतदेवतया दीयते तत्फलं केनापि दातुमशक्यम्, अत एव श्रीहेमाचार्येण सरस्वती समाराधिता प्रवचनप्रभावनाहेतुः संपन्नेत्यग्रे दर्शयिष्यते इति गाथार्थः ॥ 7 ॥ अथास्तामन्यत्, तीर्थकरे विद्यमानेऽपि तीर्थकरासाध्यं तदतिरिक्तजनसाध्यं चेति दर्शयति SONS ONGHOIGONIGOING O% आगमिक मतोत्प त्यादिः 11011 Page #10 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 7 विश्रामे ॥ 8 ॥ SONGHOTONGHONGKONGOIGION संतंमि अ तित्थयरे गोअमपमुहावि साहुणो सव्वे । भिक्खट्टावि पविठ्ठा कुलेसु गाहावईणंपि ॥ 8 ॥ सति च - चोऽप्यर्थे सत्यपि तीर्थकरे - श्रीमहावीरनाम्नि विद्यमानेऽपि गौतमप्रमुखाः - साधवो मिक्षार्थमपि - अन्नपानादिनिमित्तं गृहपतीनां - गृहस्थानां कुलेषु प्रविष्टाः, चारित्राराधन हेतोरन्नपानादेर्दानशक्तिर्यथागार्यगारिणीनां न तथा तीर्थकृतामपि इतिदृष्टान्तेन यथा चारित्रावष्टम्भनसामर्थ्यं श्रुतदेवतादीनां न तथा तीर्थकृतामपीति, अनया दिशाऽनेके दृष्टान्ताः खयमभ्यूह्याः, यथा बहुमूल्येनापि रत्नैनासाध्यमपि कार्यं शीतत्राणादिकं वस्त्राभ्यादिसाध्यं, घृतेनासाध्यमपि शौचकर्मादिकं पिपासोशमनादिकं च जलसाध्यमित्यादि । लोकसिद्धं लोकोत्तरेऽपि वैयावृत्याद्युपष्टम्भनादिना यथा साधवस्तीर्थप्रवृत्तिहेतवो न तथा तीर्थकृतोऽपीत्यादीतिगाथार्थः ॥ 8 ॥ अथ त्रिस्तुतिकः शङ्कते - णणु सुअदेवीधुणणे भवविरहवराइपत्थणा तीए । णो जुत्ता जमसंतं वत्युं किं कोऽवि दिनावि 1 ॥ 9 ॥ ननु भोः श्रुतदेवतास्तव ने ऽआमूलालोल धूलीबहुलपरिमलालीढलोलालिमालाझङ्कारारावसाराऽमलदलकमलाऽगारभूमीनिवासे । छायासंभारसारे ! वरकमलकरे ! तारहाराभिरामे !, वाणी संदोहदेहे भवविरहवरं देहि मे देवि ! सार ॥ 1 ॥ मित्यादिरूपे भवविरहवरादिप्रार्थना तस्याः श्रुत देवताया न युक्ता, यद्यस्मात् कारणादसद्वस्तु - स्वसत्तायामविद्यमानं वस्तुजातं कोऽपि किं दद्यादपि ?, अपि तु न कोऽपि दद्याद्, अयं भावः - श्रुतदेवताया एव भवविरहाभावात् कथं सा भवविरहवरं दद्याद् 1, न हि स्वसत्तायामविद्यमानं वस्तुजातं दातुं कोऽप्यलं भवेत्, तस्मादकिञ्चित्करी श्रुतदेवतास्तुतिरिति गाथार्थः ॥9॥ अथ स्वसत्तायां विद्यमानमेव वस्तु दीयते नान्यदिति नियमाभावं दर्शयन् दूषयति SHONGOONGHONGKONGHODIGONG आगमिकमतोत्प न्यादिः ॥ 8 ॥ Page #11 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 7 विश्रामे अरौप् ॥ 9 ॥ नेवं निअमो जम्हा दिति असंतंति neva sNtNpi। जिणपमुहा सुअणाणं केवलणाणं च आहरणं ॥ 10 ॥ श्रुतदेवता। नैवं नियमः-सदेव दीयते नान्यदित्येवं नियमो नास्तीति, अत्र व्यभिचारस्थानमाह-'diti'tti जिनप्रमुखाः-जिनेन्द्रा । दिस्तुति सादियोऽसदपि-स्वसत्तायामविद्यमानमपि ददति, सदपि विद्यमानमपि च न ददति, तत्किमुदाहरणमित्याह-श्रुतज्ञानं केवलज्ञानं सिद्धिः चोदाहरणम् , अयं भावः-जिनेन्द्राणां स्वसत्तायां श्रुतज्ञानं नास्ति तदपि 'उप्पन्नेइ वेऽत्यादिमातृकापदेन तेऽहंतो द्वादशाङ्गीमपि । भावश्रुतं प्रयच्छन्ति, अत एव शक्रस्तवे 'cakkhudayANa'mityarhatAM विशेषणं, न चाहतां श्रुतज्ञानं सत्तायां भविष्यतीति शङ्कनीयं, छायस्थिके ज्ञाने नष्ट एव केवलोत्पत्तेः, यदागमः-"उप्पणंमि अणंते नईमि उ छाउमथिए NANe"tti, अस्ति च केवलज्ञानं तदंश। मपि न प्रयच्छन्ति, विद्यमानस्यापि तस्य दानाशक्तेः, अत एव मत्यादिज्ञानचतुष्टयस्य नोद्देशादिकं, श्रुतज्ञानस्य तु तस्य सत्त्वात् , में । यदागमः-"चत्तारि NANAI ठप्पाइं ठवणिजाई, णो उद्दिसजंति यावत् सुअणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो pavattaI"tti, तथा अकेवलिनोऽपि गौतमादयः स्खशिष्यान् प्रति हेतुमात्रभवनेन केवलज्ञानदायिनो, न तथा लब्ध्यादीनामपीत्येवमुदाहरणेन यद्यपि श्रुतदेवताया भवविरहो नास्ति तथापि तादृग्वस्तुस्वभावाद् दद्याद्वा भवाविरहहेतुत्वात् कारणे कार्योपचाराद्भवविरहरूपाणि ज्ञानादीनि तेषां दात्री भवत्येव, ननु श्रीहेमाचार्यादिदृष्टान्तेन श्रुतज्ञानदातृत्वं भवतु, एवं दर्शनस्यापि नासंभवो, यतो देवादि|भ्योऽपि सम्यक्त्वलाभश्रवणात् , परं चारित्रं तु ततो न भवत्येवेतिचेन्मैवं, हेतुमात्रेण मेतार्यादीनामागमे प्रतीतत्वात् , शासन देव्यादिभ्यो रजोहरणादिलिङ्गलाभात् प्रत्येकवुद्धादीनामपि द्रव्यचारित्रलाभस्याविरोधात , तेन तद्वरप्रार्थनं नायुक्तमितिगाथार्थः । ॥ 10 ॥ न चैवं सर्वथा नियमाभाव एव, किंतु क्वचिनियमोऽपीत्याह GHOGOOGHOOHOOHOROIN . OUGHook // 9 // Page #12 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 7 विश्रामे ॥ 10 ॥ HONGKONGOSONGDHONGKONG दिस्तुति सिद्धिः जो पुण कत्थवि नियमो दीसह दव्वंमि न उण भावेऽवि । अण्णह पडिमापमुहाऽऽराहणमवि निष्फलं पावे ॥ 11 ॥ श्रुतदेवतायः पुनः कुत्रापि नियमो दृश्यते स द्रव्ये द्रव्यविषयोऽवगन्तव्यो द्रव्यं हि कनकादिलक्षणमन्नादिलक्षणं वा दीयमानं विद्यमानमेव-खसत्तायां वर्त्तमानमेव दीयते, न पुनरसत्, 'उप्पन्नेइ वा' इत्यादि मातृकापदरूपं यद्रव्यश्रुतं तद्गणधरेभ्यो विद्यमानं सदेव दीयते इति न व्यभिचारः, ननु तीर्थकर शासनदेवताभ्यां दीयमाने द्रव्यलिङ्गे व्यभिचारो, यतस्तयोरविद्यमानमेव द्रव्यलिङ्गं परेभ्यो दीयते इति चेत्सत्यं, तयोस्तथाविधकल्पत्वात्, तथाविधव्यतिकरातिरिक्तस्थले व्याप्तेर्नियमात् यद्वा यद्यपि तीर्थकृच्छ्रुतदेवताभ्यां रजोहरणादिकं लिङ्गत्वेन चारित्रबुद्ध्या स्वयं गृहीतं नास्ति तथापि द्रव्यत्वेन सद्भूतमेव दीयते, न पुनरसदपि, तस्माद्द्रव्यमन्तरेण द्रव्योत्पत्तिदानाद्यसंभवात् द्रव्यविषयो नियमोऽव्यभिचारेण सिद्ध्यति, न पुनर्भावेऽपि भावविषयोऽपि नियमः, न हि देयस्य भावस्य सद्भावो दातुरपि युज्यते, श्रुतज्ञानमाश्रित्य तीर्थेकृत्येव व्यभिचारः प्रागेव दर्शितः, अन्यथा यदि भावोऽप्यात्मनि सभेव दीयते इति नियमः स्यात्तर्हि प्रतिमाप्रमुखाराधनं - जिनप्रतिमाद्याराधनं निष्फलं प्राप्नुयाद्, यतः सम्यग्दृष्टिपरिगृहीता जिनप्रतिमा भाव ग्रामतया भणिता, आदिशब्दात् सारूपिकादयोऽपि ग्राह्याः, यदागमः - "तित्थयरो 1 जिण 2 चौदस 3 भिण्णे 4 संविग्ग 5 तह असंविग्गे 6 / सारुविअ7 वय8 दंसण 9 पडिमाओ 10 भावगामा u" ॥ 1 ॥ इतिश्रीबृहत्कल्पभाष्ये, तद्वत्यैकदेशो यथा - तीर्थकरा - अर्हन्तः जिना :- सामान्यकेवलिनः अवधिमनः पर्यायजिना वा चतुर्द्दशपूर्विणो दशपूर्विणश्च प्रतीताः 'भिण्ण' ति असंपूर्णदश पूर्वधारिणः संविप्राः - उद्यतविहारिण असंविशाः - तद्विपरीताः खारूपिका नाम श्वेतवाससः क्षुरमुण्डितशिरसो मिक्षाटनोपजीविनः पश्चात्कृतविशेषाः 'vaya'tti प्रतिपन्नाणुव्रताः श्रावकाः 'daMsaNa'tti दर्शन श्रावकाः अविरतसम्यग्दृष्टय इत्यर्थः प्रतिमाः 112011 Page #13 -------------------------------------------------------------------------- ________________ श्रीप्रवचन- अर्हद्विम्बानि, एषः सर्वोऽपि भावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रमतिसद्भावात् , अत्र परः प्राह-ननु युक्तं तीर्थकरादीनां ज्ञानापरीक्षा |दिभावरत्नत्रयसंपत्समन्वितानां भावग्रामत्वं, ये पुनरसंविनास्तेषां कथमिव भावग्रामत्वमुपपद्यते ?, नैष दोषः, तेषामपि यथावस्थितविश्रामप्ररूपणाकारिणां पार्श्वतो यथोक्तधर्ममाकर्ण्य सम्यग्दर्शनलाभ उदयते, अतस्तेषामपि भावग्रामत्वमुपपद्यते, कृतं प्रसङ्गेनेत्यादि बृह. ॥ 11 ॥ | vR0, अथ प्रतिमानां सर्वथा ज्ञानादिशून्यत्वेऽपि परेषां ज्ञानादिहेतुत्वाद् , एवं सारूपिका अपि, अविरतदेशविरतास्तु श्रावकाः खयं चारित्रपरिणामरहिता अपि सदुपदेशेन परेषां तत्परिणामहेतवो भवन्ति, एवं श्रुतदेवताऽपि स्वयं अतथाभृताऽपि चारित्रायुपष्टम्भहेतुत्वेन तस्याः तथाविधप्रार्थनाऽपि फलवत्येवेतिगाथार्थः ॥ 11 ॥ अथ जगत्प्रवृत्तिहेतुवस्तुखरूपप्ररूपणाय गाथायुग्ममाहदवाउ दव्वभावा नय भावा किंचि हुज्ज द्ब्वाइ। तेणेव जगपवित्ती कारणविसया फलहीणं ॥ 12 ॥ फलजणयं खलु कारणमिह दिहं तंपि नेव फलजुत्तं । साहुसरीरा मोक्खो न सरीरं मोक्खसंजुत्तं ॥ 13 ॥ ___ द्रव्यात् कनकादेव्यं-कनककुण्डलादिकं द्रव्यं भावश्च-तथाविधजीवादे नापरिणामविशेषः तावुभावपि भवतः, न च । भावात् किंचिद्व्यादि भवेत् , नहि तथाविधपरिणामात् किंचित्कनकादिकं संपद्यते, न वा खकीयपरिणाममात्रात् परकीयपरिणा मोत्पत्तिः स्यात् , तेनैव कारणेन जगत्प्रवृत्तिः फलार्थिनां कारणविषया भवति, कारणं खलु इह जगति फलजनकं दृष्टमपि पुनस्त|त्कारणं फलयुक्तं नैव-नास्त्येव, कारणं खलु इह जगति फलजनकं स्यात् ,न पुनः फलयुक्तमपीतिभावः, फलयुक्तत्वे हि युगपद् द्वयोरुत्पत्तिः प्रसज्येत, तथा च कारणं कार्यात्पूर्वभावि पश्चाद्भावि च कार्यमिति सर्वजनप्रतीतिबाधा स्यात् , तत्र दृष्टान्तमाह-'साहुत्ति साधुशरीरात्मोक्षः-सर्वकर्मक्षयलक्षणसिद्धिः स्याद् , यदागमः-"अहो जिणेहिं असावजा, वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स GHOUGHORAHONGKOONG HORGROUGHONGKONGOLGOGRORG // 12 // Page #14 -------------------------------------------------------------------------- ________________ श्रुतदेवता G श्रीप्रवचन-5 साहुदेहस्स धारणा ॥ 2 ॥ इति (5-151*) न च तत् शरीरं मोक्षसंयुक्तम् , एतावता मोक्षवियुक्तमपि मोक्षसाधनं, तथा श्रुतदे परीक्षा वताऽपि, शरीरादिवत्तस्या अपि धर्मसान्निध्यदानसंभवादिति गाथायुग्मार्थ्ः॥12॥13॥ अथोक्तयुक्तेः परमार्थमाह7 विश्रामे एवं कारणनिअयं कजं पुण कारणाई न्नान्नाई। तेणप्पमहविगप्पो गोवाणवि हासहेउत्ति ॥ 14 ॥ ॥ 12 // एवं-प्रागुक्तप्रकारेण कार्य कारणनियतम्-अमुकमेतादृशं कार्यममुकेनैव कारणेन जन्यं, कारणं चैतादृशममुकस्यैव कार्यस्य जनकमित्येवंरूपेणान्योऽन्यव्याप्तिमद्भवति, तानि च कारणानि नाना-विचित्रप्रकाराणि कर्तृकरणादीनि, तानि च कानिचिन्महान्त्यपि स्वानियतानामल्पानामपि कार्याणां कर्तृणि न संभवन्ति, यथा प्रदीपापेक्षया महानपि सूर्यः प्रदीपप्रकाश्यं भूमिगृहं न प्रकाशयति, तथाऽर्हदसाध्यमपि कार्य श्रुतदेवतासाध्यम् , अतस्तदर्थेच्छुना तत्स्तुतिः कर्त्तव्येति न दोषः, यत एवं तेन कारणेनाल्पमहद्विकल्पः-इदं महदिदं चाल्पमित्यादिकल्पना गोपानामपि हास्यहेतुः, यतस्तेऽप्युक्तयुक्त्या निर्णेतुं शक्ता इतिगाथार्थ्ः॥14॥अथान्य्था प्रकारेण युक्तिमाह अण्णह अरहंताई पंच पया तत्थ एगमेव पयं । जुत्तं जै असमत्थो अरिहंतो किन्नु सेसेहि ॥ 15 ॥ अन्यथा-महान् पुरुषः स्वापेक्षया तुन्छपुरुषसाध्यं कार्य करोत्येवेति यदि तर्हि अहंदादीनि पञ्च पदानि, प्राकृतत्वात्पुंस्त्वं, | तेष्वेकमेव पदं युक्तं,"नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो उवज्झायाणं नमो लोए सव्वसाहणं" इति पंचानां पदानां मध्ये नमो अरिहंताणमित्येकमेव पदं युक्तं त्रिस्तुतिकाभिप्रायेण, यद्यर्हनसमर्थः नु इति वितर्के शेषराचार्यादिमिः किं स्यात्, न किमपीत्यर्थः, तेन तन्मते नमस्कारोऽपि 'नमो arihaMtANa'mityekapadAtmaka एव युक्तः, यद्याचार्यादिसाध्यं कार्य तीर्थकरेणासाध्यं HONOROUGHOUGHOUGHOUGHO ONOUGHOUGHOUGHON | // 12 // Page #15 -------------------------------------------------------------------------- ________________ श्रीप्रवचन: परीक्षा 7विश्रामे । ॥ 13 ॥ श्रुतदेवतादिस्तुति HONGKONGKOOTOHONGKONGHORG | तर्हि चिरं जीव आयातोऽसि स्वयमेवासदुक्तमार्गेण, श्रुतदेवतायामपि तथा shrddheymitigaathaarthH||15|| अथ येनाराधिता श्रुतदेवता सर्वजनप्रतीता फलदायिनी संवृत्ता तद्व्यतिकरं गाथात्रयेणाह तेणेव वीसठाणाराहणमरहंतगुत्तसुनिमित्तं । भणिअं तत्थवि पवयणपहावणा साऽवि कह हुन्जा ? ॥ 16 ॥ इअ चिंतापरतंतो जिणभत्तो हेम्च्ण्द्सूरिव्रो। आराहिअ सुअदेविं जाओ कालिकालसव्वण्णू ॥ 17 ॥ राया कुमारपालो निम्मविओ तेण प्र्म्स्ण्विग्गो। अज्जवि कित्तिपयाया pvynnpaasaaysihrNmi||18|| yena कारणेन तीर्थदसाध्यमपि कियत्कार्य श्रुतदेवतासाध्यं तेनैव कारणेन विंशतिः स्थानकानि अर्हत् 1 सिद्ध 2 संघ 3आचार्य 4 स्थविर 5 उपाध्याय 6 साधु 7 ज्ञान 8 दर्शन 9 विनय 10 चारित्र 11 ब्रह्मचर्य 12 शुभध्यान 13 तपः 14सुपात्रदान15 अर्हदादिवैयावृत्य 16 समाधि 17 अपूर्वश्रुत 18 श्रुतभक्ति 19 प्रवचनप्रभावना 20 रूपाणि तेषामाराधनं-यथोचितविधिना । यथाशक्ति तद्भक्तिकरणं अर्हगोत्रस्य-तीर्थकरनाम्नः सु-शोभनं प्रधानं निमित्तं-कारणं भणितं, वीरेणेति गम्यं, तत्रापि प्रवचनप्रभावना गरीयसी, यतो वस्तुगत्या सर्वाण्यपि स्थानानि तत्रान्तर्भवतीति, सापि प्रवचनप्रभावना कथं भवेत् ?-केन प्रकारेण स्थादित्यमुना प्रकारेण चिन्तापरतत्रः-एवं चिन्तान्वितो जिनभक्तः-तीर्थकराज्ञातत्परो हेमचन्द्रमूरिवर:-श्रीहेमन्द्रसूरिः श्रुतदेवीमाराध्य कलिकालसर्वज्ञो जातः, कलिकालसर्वज्ञ इति बिरुदमुद्वहति स, तेन च कुमारपालो नाम राजा परमसंविज्ञो निर्मापितः, प्रतिबोध्य परमाईतीकृत इत्यर्थः, प्रागुक्तप्रकारेण कीर्तिपताका अद्यापि-सम्प्रत्यपि प्रवचनप्रासादशिखरे-जिनशासनलक्षणप्रासादमस्तके वर्त्तते इतिगाथा: त्रयेण श्रीहेमाचार्येणाराधिता श्रुतदेवता फलवती संपन्नेति दर्शितमिति गाथात्र्यार्थ्ः॥16-17-18॥ अथ पुनरपि त्रिस्तुतिकः शङ्कते GOOOOOOHOROTOHOROSOHORG // 13 // Page #16 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 7 विश्रामे 112811 GIGIONSHONGKON HONGKONGONDIY साहूणमत्तं आराहण मंतदेवयाईणं । जं सङ्काणवि समए पडिसिद्धं जक्खनिस्साई ॥ 19 ॥ मत्रदेवतादीनामाराधनं साधूनामयुक्तं, यद् - यस्मात्समये - सिद्धान्ते अर्थाद्भगवत्यां श्राद्धानामपि - श्रावकाणामपि यक्षनिश्रादि-यक्षनागादिनिश्रया धर्मकरणं प्रतिषिद्धं, यदि श्रावका अपि यक्षादिनिश्रारहिता अर्हत्प्ररूपितं मार्ग सम्यगाराधयन्ति तर्हि कथं साधवस्तन्निश्रया धर्मं कुर्वन्तीतिभावात्मकः पूर्वपक्ष इतिगाथार्थः ॥ 19 ॥ अथ त्रिस्तुतिकस्य सिद्धान्तपरमार्थानमिज्ञत्वमाविष्कर्तुमुपहास्येनैव सिद्धान्तयति -- इअ चे किं तइअंगं पडिवकखं किंच सूरिहरिभद्दो । सिरिभद्दवाहुपमुहा अबुहा जं तेहिं तं भणिअं ॥ 20 ॥ इति चेत् प्रागुक्तं यदि तर्हि तृतीयांगं - श्रीस्थानांगं किं प्रतिपक्षं - द्वेषि वर्त्तते येन तत्राराधनं भणितं, तथाहि "आयरिअउवज्झायाणं गणंसि पंच अतिसेसा पण्णत्ता, taM0-आयरिअउवज्झाए अंतो उवस्सगस्स पाए निग्गिज्झिअ 2 पप्फोडेमाणे वा पमजेमाणे वा नातिकमंति 1 आयरिअउवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोहेमाणे वा णातिकमति 2 आयरिअउवज्झाए पभू इच्छा विआवडिअं करेजा, इच्छा नो करेजा 3 आयरिअउवज्झाए अंतो उवस्सगस्स एगरायं दुरायं वा वसमाणेष्पाइकर्मति 4 आयरिअउवज्झाए बाहिं उवस्सगस्स एगरायं दुरायं वा वसमाणे णातिकमंति 5" श्रीस्थानांगे (438), वढूश्येकदेशो यथा - अन्तरुपाश्रये एका चासौ रात्रिश्चेत्येकरात्रं द्वयो राज्योः समाहारो द्विरात्रं तद्वा विद्यादिसाधनार्थमेकाक्येकान्ते वसन्नातिक्रामति, तत्र तस्य वक्ष्यमाणदोषासंभवाद्, अन्यस्य तु तद्भावादितिचतुर्थः, एवं पंचमोऽपीत्यादि" श्रीस्थानांगवृत्तौ, अत्र विद्यादिसाधनं भणितं, आदिशब्दात् मत्रादितदधिष्ठातृदेवादिग्रहः, एतत्सूत्रं तु त्रिस्तुतिकस्य तव मते भगवत्या सह विरोधि कथं GHONGHOGY DONGHONGHOUSINGING श्रुतदेवतादिस्तुति ॥ 14 ॥ Page #17 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 7विश्रामे ॥ 15 ॥ द SHOOHOloHOGHOROO युक्तिमदिति विचार्य, किंच-अथवा सूरिहरिभद्रः-श्रीहरिभद्रसरिः भद्रबाहुप्रमुखाः-चकारो गम्यः श्रीभद्रबाहुप्रभृतयश्च अबुधाः बाश्रुतदेवताअपण्डिताः त्वदभिप्रायविचारशून्याः आसमिति क्रियाध्याहारः, यद्-यस्मात्तैस्तद्भणितं-श्रुतदेवताचाराधनं भणितं, तथाहि-श्री दिस्तुति हरिभद्रसूरिणा तु 'संसारदावानलदाहनीरं0 1 भावाव0 2 बोधा03 आमूलालो0 4 इतिस्तुतिः कृता, ननु श्रीहरिभद्रस्य कृति|रियं कथं निर्णीतिरितिचेदुच्यते, विरहशब्दलाच्छितत्वाद्, यावती कृतिविरहशब्दलालिता तावती श्रीहरिभद्रसूरेरेव बोध्या, पंचाशकवृत्तौ तथैव भणितत्वात , श्रीभद्रबाहवो यथा-"दुन्नि अति चरित्ते दंसणणाणे अ इक इको a। सुअखित्तदेवयाए थुइ अंते पंचमंगलयं ॥ 1 ॥ इतिश्रीआवश्यकनियुक्ती,तथा तत्रैव "चाउम्मासिअवरिसे उस्सग्गो खित्तदेवयाए u। पखिअ सिअसुरीए करिति । चउमासिएऽवेगे ॥ 1 ॥ इतिश्रीआ0 (236 bhA0) एवमन्येऽपि शोभनमुनिप्रभृतयः स्तुतीः कुर्वाणाः शासनदेवतादीनां स्तुति कृत-| वन्तः, श्रीभद्रबाहुमिस्तु श्रुतदेवतादिस्तुतिकरणमच्छिन्नपरम्परागतमिति दर्शितमित्यत्र त्वदुद्भावितभगवतीसम्मत्या सह कथं संगति रिति पृष्टेऽन्यतरस्य त्यागे स्वीकारे वोभयथापि निजगलपाशकल्पस्त्रिस्तुतिकविकल्पः सिद्धा, नचायं दोषो भवतामप्यापद्यते । इति वाच्यं, वक्ष्यमाणगत्याऽस्माकं तद्दोषगन्धस्याप्यभावादिति गाथार्थः ॥ 20 ॥ अथ श्रुतदेवता वराकीति वक्ता त्रिस्तुतिकः कीदृशोऽवगन्तव्य इत्याह जीइ सहायत्तणओ पहावगा पवयणस्स स्ण्जाया। तंपि भणेइ वराई वरायमुहरीवि उम्म्त्तो॥21॥ यस्याः श्रुतदेवतायाः सहाय्यत्वात्-साहाय्यात् प्रवचनस्य-जिनशासनस्य प्रभावका:-श्रीहेमाचार्यादयः संजाता:-सम्यम् । सर्वजनविख्याता आसन् , तामपि श्रुतदेवतां वराकी वराकमुखर्यपि त्रिस्तुतिकः उन्मत्तो-चातादिरोगपरायत्तस्तथाविधदेवतायत्तो nAONGROUGHONORORONHOGHORG Page #18 -------------------------------------------------------------------------- ________________ श्रुतदेवतादिस्तुति श्रीप्रवचनपरीक्षा 7 विश्रामे ॥ 16 ॥ HOROrokOOKO वा भणति, वराकेषु मुखर्यपि य उन्मत्तो न स्यात्स न तथा भणति, यस्तु उन्मत्तोऽपि वराकोऽपि मुखरी न स्यात्सोऽपि न तथा वक्तेत्युभयोरपि विशेषणयोः सार्थ्क्य्मितिगाथार्थ्ः॥2॥ अथ मिथ्याभिप्रायोद्भावितां भगवतीसम्मतिं सम्यगभिप्रायशिखरमारोपयन् गाथानवकं विभणिषुः प्रथमगाथामाह जं जक्खाइसहायाभावो भणिओ असावयाणंपि । तं धम्ममि दढत्तं निदंसिउं दंसिआ समए ॥ 22 ॥ यद्यक्षादिसहायाभावो-यक्षकिंनरनागादिसानिध्याभावः श्रावकाणामपि धर्म-जिनोक्तमार्गे दृढत्वं-दाढ्यं निदर्शयितुं-दृष्टातीकर्तुं समये-सिद्धान्ते दर्शितमित्यक्षरार्थः, भावार्थस्त्वयं-यदि यक्षादयो धर्मसान्निध्यं न करिष्यन्ति तर्हि अस्माभिर्धर्मो मोक्ष्यते इत्यभिप्रायेण धर्मकरणं न युक्तं, किंतु सम्यग्दृष्टयो देवा धर्म कुर्वन्तामस्माकं यदि धर्मे सान्निध्यं कुर्वन्ति तदा शोभनं, नो चेत् स्वयमेव यथाशक्ति धर्म करिष्याम एव, सान्निध्याभावे यधुपसर्गादिकं भविष्यति तर्हि सम्यक् सहमानानामस्माकं बह्वी निर्जरेति, | यथा 'अलब्धे तपसो वृद्धिलब्धे च dehadhAraNa'mityAdi, न चैवं यदेव बहुनिर्जराहेतुस्तदेवोचितं धर्मार्थिनां सेवितुमिति वाच्यं, प्रत्रज्याप्रतिपत्तेरारम्यानशनस्यैव च कर्तव्यतापत्तेः, अतो यत्किञ्चित् तद्विकल्पितमितिगाथार्थः ॥ 22 ॥ अथ दृष्टान्तमाहजह जिअपरीसहा खलु अरिहंता साहुणो a(व) ज्ण्ता। निचं तुववासजुआ भण्णइ न विरोहगंधोऽवि ॥ 23 ॥ यथेत्युदाहरणोपन्यासे 'जितपरीषहाः' जिताः क्षुत्पिपासादिलक्षणाः परीपहा यैस्ते जितपरीषहाः, खलुरवधारणे जितपरीपहा Oil एवार्हन्तः साधवश्च भुञ्जते,वा-अथवा आज्ञया तीर्थकराज्ञया भुञ्जानः अपि गम्यो भुञ्जानः अप्युपवासी-अनशनी भण्यते,पुनरप्युपवासं करोति, उपवास्यप्युपवासं करोतीत्यक्षरार्थः, भावार्थस्त्वयं-यदि जितक्षुत् कथं भोजनाभिलाषी ?, यदि भोजनाभिलाषी कथं जितक्षु GHOSIGHOR ॥ 16 // Page #19 -------------------------------------------------------------------------- ________________ श्रुतदेवता श्रीप्रवचन-1 परीक्षा 7 विश्रामे ॥ 17 ॥ सिद्धि द्भण्यते ?, इत्येवंरूपेण कुपाक्षिकाभिप्रायेण विरोधः संपद्यते, परं स विरोधः सम्यग्दृशां न स्यादेव, यतोऽनेषणीयाहारपरित्यागी क्षुत्परीषहजेता भण्यते, स च जिनाज्ञया भुञ्जानोऽभुंजानो वेत्युभयथापि समान एवेति कुतो विरोधगन्धोऽपि?, दार्शन्तिकयोजना त्वेवं-यदि यक्षादयो मह्यं धनादिकं पुत्रादिकं च ददति तदाऽहं जिनोक्तं धर्म करोमीत्यादिरूपेण यक्षादिनिश्रा भण्यते, सा च धर्मा|र्थिनां न युक्ता, जिनैरननुज्ञातत्वात् , तस्मादनेषणीयाहारकल्पा तथाविधयक्षादिनिश्रा तया रहितः शुद्धाहारग्रहणकल्पं जिनाज्ञया । प्रवचनाद्यर्थ सम्यग्दृशां श्रुतदेवताशासनदेवतादीनामाराधनं कुर्वन्नपि यक्षादिनिश्रारहितो भण्यते, अतः कुतो विरोधगन्धोऽपि?, अथ । पुनरपि दृष्टान्तो,यथा आज्ञया-अर्हदुपदेशेन भुञ्जानोऽपि साधुरुपवासी भण्यते, यदागमः-"निरवजाहारेणं साहूणं निच्चमेव उववा so"tti तथा जिनाज्ञया श्रुतदेवताधाराधनं कुर्वन्नपि यक्षादिनिश्रारहितो भवति, पुनरपि प्रकारान्तरेण दृष्टान्तमाह-यथा निरवद्याहार। ग्रहणेनोपवासी सन्नपि तद्विरोध्याहारत्यागरूपः पुनरप्युपवासमुत्तरगुणवृद्धिहेतवे करोति, यदागमः-"उत्तरगुणवडिकए तहविअ उव। vAsamicchaMti"tti तथा यक्षादिनिश्रारहितोऽपि श्रुतदेवतादिसाध्यप्रवचनोत्सप्पर्णादिहेतवे तदाराधनं युक्तमेवेति दृष्टान्तत्रयेण सम्य। ग्दृशां विरोधाभावो दर्शित इतिगाथार्थः ॥ 23 ॥ अथ प्रकारान्तरेणापि दृष्टान्तो यथा अहवा रयहरणाइअउवगरणे धम्मसाहणे संते । मुणिणो अकिंचणा ते भणिआ वीरेण धीरेण ॥ 24 ॥ तह जक्खाइसहायाभावे धम्मेऽवि hu~tu द्द्ध्चित्ता। आणाए सुअदेवीपमुहाण सहायमिच्छति ॥ 25 ॥ ___ अथवेति प्राग्वत् रजोहरणादिकोपकरणे-रजोहरणमुखवत्रिकाकल्पत्रिकचोलपट्टकमात्रकलक्षणानि सप्त सप्त च पात्रसंबन्धीनीति चतुर्दशोपकरणसमुदाये धर्मसाधने-स्थविरकल्पिकानां चारित्रलक्षणधर्मसाधनहेतौ सत्यपि-विद्यमानेऽपि ते मुनयोऽकिश्चना:-न जा॥17॥ Page #20 -------------------------------------------------------------------------- ________________ श्रुतदेवता श्रीप्रवचन परीक्षा 7 विश्रामे ॥ 18 ॥ KOHOROkAmakAja विद्यते किश्चनं येषां तेऽकिञ्चनाः भणिताः, केन ?-धीरेण-केवलज्ञानबलवता वीरेण-श्रीमहावीरतीर्थकृतेति दृष्टान्त इतिगाथार्थः ॥ 24 ॥ अथ दाआन्तिकमाह-तथा प्रागुक्तदृष्टान्तेन धर्मे-जिनोक्तमार्गे दृढचित्ताः भवन्तो यक्षादिसहायाभावेऽपि आज्ञया श्रुतदेवीप्रमुखाणां सहायमिच्छन्ति, अयं भावः-उपकरणानामिवाज्ञया श्रुतदेवतादिसहायतामिच्छतामपि साध्वादीनामकिश्चनत्वमिव यक्षादिसहायाभाव एवेतिगाथार्थः ॥ 25 ॥ अथ प्रकारान्तरेणापि कथश्चियुक्तिमेदमाहैहलोइअतुट्टा किंचिवि नेच्छंति जकखपमुहेहिं । तेणं वा तन्निस्सारहिआ भणिआ य धम्मरया ॥ 26 ॥ इहलौकिका अर्थाः-धनधान्यपुत्रकलत्रादयस्तेषु तुष्टाः-पूर्णतया निःस्पृहतया वा संतोषभाजोऽनिच्छव इत्यर्थः, संसारखरूपसम्यक्परिज्ञानादनन्तशोऽवाप्ता इमे संयोगा इत्येवमनासक्ताः किंचिदपि ऐहिकार्थ वस्तुजातं यक्षप्रमुखेभ्यो नेच्छन्ति तेन वा-अथवा । तन्निश्रारहिता-यक्षादिसांनिध्यरहिता धर्मरताः-जिनधर्मपरायणा भणिता इतिगाथार्थ्ः॥26॥ अथ यक्षादिनिश्रानिषेधेन न श्रुत। देवतादिस्तुत्यादिनिषेध इत्याहसुअखित्तदेवयाईउस्सग्गो नेव तत्थ प्द्दिसिद्धो। जपणं तं जिणआणा आणारहिअंमि सोनिअमो॥27॥ तेणं पवयणाठ्ठा सम्मद्दिठ्ठीण देवयाईणं । आराहणमविरुद्धं जह सत्तमनिण्हगठाए ॥ 28 ॥ ___तत्र यक्षादिनिश्राया अभावे श्रुतक्षेत्रदेवताद्युत्सर्गो नैव प्रतिषिद्धः, तत्र हेतुमाह-"jaNNaM"ti यत्-यस्मात् णमितिवाक्यालङ्कारे जिनाज्ञा-तीर्थकरस्याज्ञा, प्रवचने चाज्ञाया एव प्राधान्यं, यतः कारणाद् आज्ञा हि धर्मशरीरे जीवकल्पा, नहि जीवविप्रमुक्तं सुन्दरमपि शरीरं कनकाद्यास्तरणपरिधापनाह संभवति, तस्माद्धर्मचिकीर्षुणा यक्षादिनिश्राराहित्यमिति, स नियम आज्ञारहिते-जिनाज्ञाव्यतिरि Page #21 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 7 विश्रामे ॥ 19 ॥ श्रुतदेवता दिस्तुति OMGHORTHOUGHOUGROUGHOROUGnA क्तस्थले बोध्यः, जिनाज्ञा च नैहिकार्थ, किन्तु धर्मार्थ, तच्च प्रवचनहितं श्रुतदेवताधाराधनम् , अन्यथाऽर्हदाज्ञाया असंभवादिति । गाथार्थः ॥ 27 ॥ अथ यस्मादाज्ञाव्यतिरिक्तस्थले नियमः-'तेणं ति तेन कारणेन सम्यग्दृष्टीनां देवतादीनामाराधनं-स्तुत्यादिकरणेन |तुष्टिजननं न विरुद्धम्-अविरुद्धं, युक्तमित्यर्थः, यथा सप्तमो निहवो-गोष्ठामाहिलो जीवस्य कञ्चुकन्यायेन कर्मबन्धं प्ररूपयन् तीर्थनिवारितोऽपि न तिष्ठति तदा तीर्थेन गोष्ठामाहिलखरूपपरिज्ञानाय शासनसुरीमाराध्य महाविदेहे तीर्थकरसमीपे प्रेषिता, |तया च तीर्थकृत् पृष्टः-किं गोष्ठामाहिलः सम्यग्वादी उत दुर्बलिकापुष्पमित्रप्रमुखः सङ्घो वेत्युक्ते तीर्थकृतोक्तं-गोष्ठामाहिलो मिथ्यावादी सप्तमो निसव इत्यादि सर्वजनप्रतीतमितिगाथार्थः ॥ 28 ॥ अथ श्रुतदेवतादिदृष्टान्तेन खमत्या यथा तथा यक्षाचाराधनतत्परः कीदृग् स्यादित्याह__ आणाभिण्णट्ठाणे इच्छंता जकखपमुहसाहजे । पायं धम्मपभट्ठा णो धम्माराहगा हुंति ॥ 29 ॥ आज्ञाभिन्नस्थाने-जिनाज्ञाव्यतिरिक्तस्थले यक्षादिसाहाय्यमिच्छन्तःप्रायः धनपुत्राद्यर्थं तदाराधनतत्परस्तदपूतौं प्रायो धर्मप्रभ्रष्टाः-धर्ममार्गपराङ्मुखा धर्माराधका नो भवन्ति तेन धर्मार्थिनां यक्षादिसांनिध्यमकिञ्चित्करम् , अत एव देवाद्युपसर्गेऽपि श्रावका अप्यचलाः प्रवचने निर्दिष्टा इतिगाथार्थ्ः॥29॥ नन्वेवं श्रुतदेवताचाराधनमप्ययुक्तं भविष्यतीति पराशङ्कामपाकर्तुमाहनय किंचि पडिसिद्धं सव्वं सब्बप्पयारओ स्मे। उस्सग्गाइविवकखा दक्खा कहमण्णहा होइ ? ॥ 30 ॥ न च समये-जिनशासने सर्व वस्तु प्रतिषेधाह सर्वप्रकारेण-सर्वथा प्रतिषिद्धमस्ति,अन्यथा यदि सर्वथा प्रतिषिद्धं स्यात्तर्हि उत्सर्गादिविवक्षा-उत्सर्गापवादविवक्षा उत्सर्गपदे तावदित्थमित्थं चापवादपदे इत्यादिविवक्षा दक्षा-निपुणा कथं भवति ?, यदुत्सर्गेणा nADISRONGHOUGHOUGHONGKONGue // 19 // Page #22 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा । 7 विश्रामे ॥ 20 ॥ THORROROTOHORGROUGHORHA मिहितं तदपवादतोऽन्यथैव स्याद् , उत्सर्गापवादौ च तीर्थ्कृद्धिर्भ्न्नितावितिगाथाथ्ः॥30॥अथोक्ते सम्मतिं सूत्र एव निर्दिशति,यतः म्मात सूत्र एव निर्दिशति,यतः श्रुतदेवतातम्हा सव्वाणुण्णा सव्वनिसेहो अ पवयणे नत्थि । आयं वयं तुलिजा लाहाकंखिव्व vaanniao॥31॥ all distutietaTTIkA यथा, यत एवं तस्मात् स्थितमेतत्-सर्वप्रकारैरनुज्ञा यदुतेदं कर्तव्यमेवेति सर्वानुज्ञा, तथा सर्वनिषेधो यदुतेदं न सिद्धिः कर्त्तव्यमेवेति प्रवचने-सर्वज्ञागमे नास्ति, चशब्दस्खेहावधारणार्थत्वेन संबन्धात् नास्त्येव, सर्वकर्त्तव्यानां द्रव्यक्षेत्रकालभावाद्य। पेक्षया विधानानिषेधाच्च, द्रव्यादीनां च वैचित्र्येण क्वचिद्विषये विधेयस्यापि निषेधावसरः स्यात् , निषिद्धस्यापि च विधानमापद्यते, तदुक्तम्-"उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । यस्थामकार्य कार्य स्यात् , कर्मकार्य च वर्जयेत् ॥ 1 ॥ " क इवेत्याह-लाभा। काङ्खीव वाणिजको, यथाऽसावायव्ययतुलनया बहुलाभे प्रवर्त्तते, तथा लाभेन प्रवर्त्ततेत्यर्थः, केवलं प्रवर्त्तमानेन रागद्वेषपरिहारेण सम्यगात्मा योजनीयो, न शाठ्यादपुष्टावलम्बनं विधेयमित्याहेत्यादि shriiupdeshmaalaagaathaarthH||31|| अथ किं संपन्नमित्याहतेणं भगवैठाणयाविरोहो होइ सम्मदिट्ठीणं । तित्थुइओ खलु तित्था बज्झो बज्झाण ब्ज्झाउ॥32॥ तेन-प्रागुक्तयुक्त्यादिदर्शनविधिना भगवतीस्थानाङ्गाविरोधः-भगवत्यां श्रावकाणामपि यक्षादिनिश्राराहित्यं भणितं स्थानाङ्गे चाचार्योपाध्यायानामपि मन्त्राधाराधनं भणितम् , उपलक्षणाच्छ्रीभद्रबाहुस्वामिना च श्रुतक्षेत्रदेवतादिस्तुतिदानं भणितं, कृतं च श्रीहरिभद्रसूरिभिः संसारदावादिस्तुतिकरणेन, इत्येवंरूपेण भगवतीस्थानांगयोर्यों विरोधस्तदभावोऽविरोधो भवति,केषां?-सम्यग्दृष्टीनां, | मिथ्यादृशां कुपाक्षिकाणां तु सर्वत्रापि विरोध एव प्रतिभासते, तेषां तथास्वभावात् , अत एव त्रिस्तुतिकः-आगमिकापरनामा खलु|वधारणे त्रिस्तुतिक एव 'बाह्यानां बाह्यात् बाह्यो'-बाह्यानां-तीर्थबहिर्भूतानां पौर्णिमीयकानां मध्यात् बाह्यः-स्तनिकस्तस्मादपि बाह्य SHOWGOOOOOOGOOHORIGHT Page #23 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 21 ॥ श्रुतदेवतादिस्तुतिसिद्धिः CHOUGHOUGHONOHONGKONGHDGOG जास्त्रिस्तुतिकः तीर्थबाह्यबाह्यबाह्य इत्यर्थः इतिगाथार्थ्ः॥32॥ अथातिदेशमाह एवं खलु तित्थुइओ मूलुस्स्सुत्तेण वण्णिओ इहयं । सेसमुवएसपमुहं पुण्णिमसरिसं मुणेअव्वं ॥ 33 ॥ एवं ku034 / nvh0|35इअसा0 ॥ 36 ॥ ___ एवमुक्तप्रकारेण त्रिस्तुतिको मृलोत्सूत्रेण-मतप्रवर्तनहेतुभृतेन श्रुतदेवतास्तुतिनिषेधेन वर्णितः, शेषमुपदेशप्रमुखं पूर्णिमापक्षसदृशमिति गाथार्थ्ः॥33॥ अथ सप्तमविश्रामोपसंहारमाह-'एवं ku0' व्याख्या प्राग्वत् ॥ 34 ॥ 'नवहत्थ' व्याख्या प्राग्वत् ॥ 35 ॥ 'इय sA0' व्याख्या प्राग्वत् ॥ 36 ॥ इय कुवाखकोसिअसहस्सकिरणमि पवयणपरिकखापरनाममि आगमिअमतनिराकरणनामा सत्तमो विस्सामो DRIODECORATIODDEDDOORDDeammecommons omecommemocomecomecom & इतिश्रीमत्तपागणनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनानि त्रिस्तुतिकमतनिराकरणनामा सप्तमो vishraamH॥ Booooooooooooooooooooooooooooooooooooooooooom GOAGHONOROGROROUGHOUGHORS अथ क्रमप्राप्तं लुम्पाकमतमाहाह पडिमा पडिवखं कुमयं उवएसवेसमाहिगिच्च । जह जायं तह वोच्छं कुच्छाणवि कुच्छणिजंति ॥ 1 ॥ ___ अथेति-षष्ठागमिकमतनिरूपणानन्तरं सप्तमं प्रतिमाप्रतिपक्षं-जिनप्रतिमावपि कुमतं, तच्च सर्वजनप्रसिद्धं लुम्पाकमतमेव, अन्य ॥ 21 ॥ Page #24 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 22 ॥ लुंपकमतोत्पत्तिः था तु सर्वाण्यपि कुमतानि प्रतिमाद्वेपीण्येव सन्ति, तीर्थद्वेषेण तीर्थसंम्बन्धिषु सर्वेष्वपि वस्तुपु द्वेषस्यैव भावात् , परमेतत् केषांचित्सग्दृशामेव ज्ञानगोचरीभवति, नान्येषां सर्वेषामपीति, लुम्पाकस्तु मिथ्यादृशामपि जिनप्रतिमाद्वेषीति प्रतीतिविषय एवेति प्रतिमाप्रतिपक्षमिति भणितम् , उपदेशवेष-उपदेशो जिनप्रतिमापूजा तावद्धिसात्मिकेत्यादिरूपेण भाषणं वेषश्च-नेपथ्यः कथंचित्साधुवेषा रूपस्ततः समाहारे उपदेशवेषं तदधिकृत्य-तदाश्रित्य यथा जातं तथा वक्ष्ये,कीदृशं तत् कुमतं?-तुच्छानामपि, आसतां चर्मकारतेलादयो म्लेच्छानामपि जुगुप्सनीयं-कुत्साविषयं, तेऽपि तन्मतं कुत्सितकुलेषु कुत्सिताहारपानीयादिग्रहणदर्शनात जुगुप्सन्ति खिसन्ति चेति । जुगुप्सनीयमितिगाथार्थः ॥ 2 ॥ अथोपदेशकालाद्याह विक्कमओ अड्डत्तरपन्नरससएहि पावुवेसो। लुपगलिहगो मूलं तस्सवि तस्सेवमुप्पत्ती ॥ 2 ॥ विक्रमतः-श्रीविक्रमसंवत्सरादष्टोत्तरपश्चदशशतैः-अष्टाधिकपञ्चदशशतसंवत्सरैर्गतैः1508 पापोपदेशः-प्रतिमापूजादिनिषेधरूपस्तस्यापि-उपदेशस्यापि मूलम्-आदिकारणं लुम्पकलेखकः-लुम्पक इति मातापितृदत्तं नाम लेखक इति लिखनकर्मणा जीविका-| कति दर्शितं, तस्य लुम्पकलेखकस्योत्पत्तिरेवं वक्ष्यमाणप्रकारेणेतिगाथार्थः ॥ 2 ॥ अथोत्पत्ति दिदर्शयिषुः प्रथमं व्यतिकरमाह नय तित्थाउ अणंतरपरंपरानिग्गयंपि कुमयमिणं । किंतु अकम्हा मिच्छादिद्विसगासा syNbhuuaN॥3॥ na ca तीर्थाद्-अच्छिन्नपरम्परागतसाध्वादिसमुदायादनन्तरपरम्परा निर्गतमिदं कुमतम् अव्यवधानव्यवधानाभ्यां निर्गत-पृथग्भूतं, अपि विसये, इदं लुम्पकमतं भवति, नहि लुम्पककुमतं तीर्थादनन्तरं साक्षाद्राकारक्तवनिर्गतं,न वास्तनिकादिवत्परम्परानिग्गतं,किंतु । अकस्माद्-असंभावितकारणाद् मिथ्यादृष्टिसकाशाव स्वयंभूतं-खयमेव समुत्पन्न,यद्यपि निनिमित्तकं किमपि न स्यात् ,तथाप्यसंभावित ॥ 22 ॥ Page #25 -------------------------------------------------------------------------- ________________ लुंपकमतोत्पत्ति श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 23 ॥ GHORGHOIGOROUGUGG कारणादुत्पन्नं हि वस्तु निर्निमित्तकमेवोच्यते, यथाऽयमकाले मृत इत्यत्र कालमन्तरेण मरणासंभवेऽपि अतर्कितकाले मृतो ह्यकाल-| मृत एव भण्यते इतिगाथार्थः ॥ 3 ॥ अथ व्यतिकरं दर्शयित्वाऽन्वयमाह इह एगो नामेणं लुंपगलिहगोवि गुजरत्ताए । लोहेणंतरपत्तं छड्डिअ सिद्धंतमा लिहई ॥ 4 ॥ इह-भरतक्षेत्रे नाम्ना लुम्पकलेखको गुर्जरत्रायां धरित्र्यां 'लोमेनान्तरपत्रम्' अन्तरेऽन्तरे-मध्यभागे मध्यभागे पत्रमुपलक्षणात् । पत्रे पत्राण्यालापकोद्देशादिकं च छईयित्वा-परित्यज्य 2 सिद्धान्तं लिखति. स्मेति गम्यं लिखति स्म,AH खेदे, पापात्मा पापाभीरुरित्यर्थ इति गाथार्थ्ः॥4॥ अथैवं सति किं जातमित्याहमुणिवयणचोअणाए रुसिओ ऊससि भणह व्वयणं । तम्हं भिकखच्छेअं करेमि ता होमि जाओम्मि ॥ 5 ॥ मुनिवचनचोदनया-अहो पापात्मा कथं सिद्धान्तं न्यूनीकरोषीत्येवंरूपेण साधुप्रेरणया रुष्ट उच्छ्रस्य-दुःखगर्भितमुच्छासं विमुच्य भणति-जूते,किं?-दुर्वचनं-दुष्टवचनं,तदुल्लेखमाह-यदि युष्माकं मिक्षोच्छेदः-मिक्षादौर्लभ्यं करोमि 'ता' तम्मिति अहं जातो। भवामि, अन्यथा मम जन्म निष्फलमित्यभिप्राय इति गाथार्थ्ः॥5॥ अथ ततोऽपि किं कृतवानित्याह___ इअकयपइण्णचिंतापरेण पावेण तेण पयडिकयं । कुमयं निअनामेणं पावाणं पाव्क्म्मुद्या॥6॥ इति-प्रागुक्तप्रकारेण कृता या प्रतिज्ञा सेति कृतप्रतिज्ञा तयाश्चिन्ता-चिन्तनमहोरात्र तदभिप्रायप्रवत्तन तत्र परस्तत्परतेन पापेन-पापात्मना तेन लेखकेन निजनाम्ना-लुम्पाक इति जनोच्या कमतं प्रकटीकृतं, एतादृशं कुतो जातमित्याह-'pAvANaM'ti पापानांपापभाजामनन्तसंसारिणां प्राणिनां paapkrmodyaadnntsNsaarhetubiijbhuutaashubhkrmodyaaditigaathaarthH||6|| अथ तस्योपदेशमूलमाह JOOOOOGHO ॥ 23 // Page #26 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 24 ॥ लुंपकमतोत्पत्तिः पडिमापूआदोसं भासह हिंसाइ मुह्र्मुह्व्य्न्नो। जीवदया खलु धम्मोजिणभणिउत्ति muhmNglio॥7॥ हिंसया पृथिवीजलकुसुमादिजन्तुप्रभवया प्रतिमायाः पूजादोष-पूजायां पापं भाषते, किंलक्षणः सन् ?-मुखरमुखवचनःसन् , | मुखरस्येव मुखे वचनं यस्य स मुखरमुखवचनः, पाषाणनिष्पन्नायां प्रतिमायां पूजया किं स्यात् , प्रतिमा हि चेतनारहिता किं पूजा दिकं जानातीत्याहानार्यवचन इत्यर्थः, अथ केवलानार्यवचनेन जनो नामिमुखीस्यादतस्तदभिमुखीकरणाय यद् ब्रूते तदाह-जीवे। त्यादि, जिनमणितः-अर्हद्भाषितः खलु-निश्चितं जीवदया धर्मो भवति, यदागमः-"सव्वे पाणा सव्वे भूआ सव्वे जीवा सव्वे सत्तान हंतव्वा" इत्यादिप्रवचनवचनेनेति, मुखमांगलिक:-मुखेनैतावदेव मंगलं ब्रूते इति मुखमांगलिकः, पारमार्थिकविचारशून्योऽप्येतावन्मात्रमेव मुग्धजनपाशकल्पं ब्रूते इति, प्रतिमायां मुखरीभवन्नपि जीवदया धर्मो जिनभाषित एतावन्मात्रेण मुग्धजनप्रतारक इत्यर्थः । ॥ 7 ॥ अत तदानीं तस्य सहायकः कोऽप्यासीत् न वेत्याकाङ्क्षायामाह। तस्सवि एगो मंती नामेण लखमसीति स्म्मिलिओ। दोवि उवएसमित्ता कडूव्व पव्वट्टिआ पावा ॥ 8 ॥ तस्यापि आस्तामन्यस्याकिञ्चित्करस्य लुम्पकलेखकस्याप्येको मन्त्री-राजमान्योऽमात्यो नाम्ना लषमसीति सम्मिलितः-सम्यग् मिलितः,अभ्यन्तरीभूतो मिलित इत्यर्थः,द्वावपि पापौ-पापात्मानौ उपदेशमात्रात्-केवलोपदेशदानादेव,न पुनः किञ्चिच्चारित्राभासानुष्ठानेनापि, प्रवर्तितौ, किंवत् 1-कटुकवत् , यथा कटुकनामा गृहस्थो वक्ष्यमाणलक्षणः खयं साधुदोषमुद्भावयन् मुग्धजनविप्रतारणे प्रवृत्तस्तथाऽमृ अपि खयं साध्वादिवेषशून्यावपि साधुदोषं प्रतिमादोषं चोद्भावयन्तावेव प्रवृत्तावित्यर्थः इति गाथार्थः ॥ 8॥अथैव्ण् कियत्कालं प्रवृत्तिरासीदित्याह ॥ 24 ॥ Page #27 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 25 ॥ E paONGHOUGHOUS पणवीसं वासाइं लिंगीहिं विरहिअंपि vur3इगयं । तेतीसुत्तरपनरससएहिं वरिसेहिं वेसहरा ॥ 9 ॥ पञ्चविंशतीवर्षाणि यावल्लिंगिमिविरहितमपि-वेषधरैः शून्यमपि वृद्धिगतं-वृद्धि प्राप्तमित्यर्थः, स कोऽपि भसराशिग्रहावस्थावछिन्नः कालविशेषः परिणतो येन तत आरभ्य वर्षशतमध्ये बहूनि कुमतानि प्रादुर्भूतानि,यथा विक्रमतः saM01159 वर्षे राकारतो । निर्गतस्तत आरभ्य वर्षशतमध्ये त्रिस्तुतिकपर्यन्तानि बहूनि मतानि प्रवचनपीडाकारीणि समुत्पन्नानि, यदि लोकानुभावात् काल। विशेषपरिणतिर्नोच्यते तर्हि कथमेतादृशं नाम्नापि कुत्सितं गृहस्थलिङ्गधारिणो निर्नामकलुम्पाकपुरुषादपि प्रवृत्तं सत् सत्यपि बलवति तीर्थे वृद्धि याति, अवश्यभाविनो वस्तुनः स्थगितिबलवताऽपि कर्तुमशक्येतिभावः, अथ वेषधरोत्पत्तिकालमाह-'तेत्तीसुत्तरेत्यादि, |त्रयस्त्रिंशदुत्तरपश्चदशशतवर्षेः-1533 त्रयस्त्रिंशदधिकपञ्चदशशतैवर्षेः क्वचिच्च saM0 1531 वर्षे वेषधराः लुम्पकोपदेशरुचिषु जनेषु लिङ्गिनः प्रादुरासन्निति गाथार्थः ॥ 9 ॥ अथ वेषधरेष्वपि प्रथमो वेषधरः किनामा कथं कीदृग्वेषं परिहितवानित्याह तेसुवि भाणगनामा पढमो मूढोवि तंमि veshro। सयमेव गहिअवेसं वेसोऽविअ साहुवेसद्धं ॥ 10 ॥ तेष्वपि-लुम्पकवेषधरेष्वपि भाणकनामा-शिवपुरीसमीपवर्त्यरघट्टपाटकवास्तव्यप्राग्वाटज्ञातीयो भाणौ इति लोकोक्क्या, भाणकाख्यो हि पत्तने स्वयमेव वेषं गृहीत्वा 'तंमि' लुम्पकमते मूढोऽपि-मूर्योऽपि प्रथमो वेषधरोऽभूत ,वेषोऽपि च नान्यतीर्थिको नापि । जैनतीर्थिकः, किंतु साधुवेषार्द्ध-जैनसाधोर्यो वेषस्तस्या , किंचिदपि कथंचित्साधुवेषानुकृतिमात्ररूप इत्यर्थः, तत्कथमितिचेच्छृणुकटिदवरकनिबद्धपरिहितचोलपट्टको रजोहरणमुखवस्त्रिकासमन्वितः प्रावृतकल्पकस्कन्धोपरिकृतौर्णिको गृहीतवामकरदण्डकः परम्परायातविधिविद्धोभयकर्णकश्च पुरुषः साधुवेषधारी भण्यते, तस्य यो वेषः स संपूर्णो:वेषो भवति, सोपि, 'मम वेसं समप्पेहे GiOOOOOOOOOHOOOZ // 25 // Page #28 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा श्रुतदेवकादिस्तुतिसिद्धिः ॥ 26 ॥ GROWORDIOHTOHOTOHOROIROMOKOT त्यादिविधिपुरस्सरं परम्परायातमरिमिदत्तो, न पुनः खयमुपातः, एवंविधो वेषो लुम्पकवेषधरस्य नास्त्यव, यतो रजोहरणोऽपि अल् नाममात्रेण, न पुनः परम्परायातपट्टकनिबद्धफलिकानिषद्याद्वयपरिकलित इत्यादि, तच्च सर्वजनप्रतीतमितिगाथार्थः ॥ 10 ॥ | अथ वेषाद्धं तस्य किं सूचकमस्तीत्याहवेसद्धं पुण तित्थाफासस्सवि होइ चिन्धमिह पयडं । जह निवणुगारकलिओ नडोव राया वरयपव्वे ॥ 21 ॥ वेषाद्धं पुनः प्रकटमिह-जगात चिह्न, कस्य ?-'तीर्थास्पर्शस्य' तीर्थस्य-श्रीवीरतीर्थव्यवस्थापिताच्छिन्नसाध्वादिसमुदायलक्षणस्य न विद्यते स्पर्शः-साक्षात्परम्परया वा संबन्धो यस्य स तीर्थास्पर्शस्तस्य, यस्तु साक्षात्परम्परया वा तीर्थस्पर्शी स्यात् तस्यान्यत्मरूपणादिकमन्यथाऽस्तु, परं वेषस्तु प्रायः पूर्णो भवति, यथा राकारक्तादीनां, यद्यपि कटिदवरकादिपरित्यागेन कथश्चिद्भेदस्तीर्थस्पर्शिनामपि दृश्यते तथापि बाह्यदृशां न तथा प्रतीतिविषयीभवतीति न दोषः, तत्र दृष्टान्तमाह-यथा 'नृपानुकारकलितः वेषादिना राजचेष्टाकारी नटो-नृत्यकर्ता आत्मसम्बन्धिनो जनान् राज्योपयोगिप्रकृतियुवराजामात्यादिजनतया विकल्प्य कृत्वा च छत्रादिचिह्नानि ततः स्वयं राजानुकृतिं कुर्वाणोऽपि कथंचित्किंचिदेवानुकृति करोति, न पुनः पूर्णा, स्वर्णादिसम्यगाभरणादिविभू|षितनेपथ्याभावाद्राजकुलानुत्पन्नत्वाद्राज्यशोभाकृत्त्वाभावाच्च, न वा स राजापि भण्यते, उक्तहेतुत्रयादेव, तथा नटवत् कथंचित्किचिन्मात्रसाधुवेषानुकृतिमानपि लुम्पकमते प्रथमवेषधरो भाणकाख्यो निजजनान् तीर्थोपयोगिसाधुसाध्वीश्रावकश्राविकादितया विकल्प्य प्रवर्त्तमानो न साधुन वा साधुवेषधरः स्यात् , किंतु उक्तप्रकारेण यदि संपूर्णसाधुवेषी स्यात्तदा साधुवेषधरो भण्यते, सोऽपि श्रीसुधर्मस्वामिनोऽच्छिन्नपरम्परायाततीर्थपूजालक्षणराज्यश्रीभोक्ता स्यात्तदा साधुरपि व्यवहारतो भण्यते, स च तीर्थान्तवयेव स्यात् , ॥ 26 ॥ Page #29 -------------------------------------------------------------------------- ________________ श्रुतदेवता श्रीप्रवचन- परीक्षा 8 विश्रामे ॥27॥ दिस्तुति HDOHOROHOOHOOHOUGHOOHORG न पुनस्तीर्थास्पर्शी लुम्पकमतसंबन्धी न वा तीर्थबाह्यो राकारक्तादिरपि, तेषामास्तां तीर्थपूजा, किंतु सिद्धान्तोक्तमार्गानुयायिनो वय। मिति पूत्कुर्वाणा अपि तीर्थबाह्या इमे इत्येवंरूपेण तीर्थतिरस्कारविषया इति नृपानुकृतिकारनटवत् साध्वनुकृतिकरो लुम्पकवेषधरो drshitH। पुनरपि दृष्टान्तमाह-राया' वत्ति वा-अथवा प्रकारान्तरेण दृष्टान्तो यथा रजःपर्वणि राजेव, यथा रजःपर्वणि राजा, सच vAhanArUDha'chatrAdicihnavAn परिकरसमन्वितोऽपि नाम्नाऽपि राजेति ख्याति वहमानोराजानुकृतिमान् भवति,परं तत्रानुकृतेर्वाहनमात्रेण साम्येऽपि राज्ञोऽश्वो रजःपराजस्य तु गर्दभः एवं छत्रादिष्वपि भावनीयं, एवं लुम्पकवेषधरोपि तीर्थवर्तिसाधुवेषसाम्यभाग् । बोध्य इतिगाथार्थः ॥ 11 ॥ अथोत्पत्तिव्यतिकरस्योपसंहारमाह। इअ पडिमारूप्पत्ती उवएसा वेसओ अ दोभेआ। लिहगा तित्थस्सद्धाभासो इअराऽखिलाभासो॥12॥ इति-अमुना प्रकारेण प्रागुक्तव्यतिकरण 'प्रतिमायुत्पत्तिः प्रतिमाया-जिनप्रतिमाया अरिस-वैरी प्रतिमारिस्तस्योत्पत्तिः द्विमेदा द्वौ भदौ यस्याः सा,कुत ?-उपदेशाद्-उपदेशमधिकृत्य,वेषतो-वेषमधिकृत्य,चेति समुच्चये, लुम्पकलेखकादुपदेशमधिकृत्य लुम्पकमतोत्पत्तिः, भाणकाख्याद् वणिजो वेषमधिकृत्य चोत्पत्तिरिति द्विप्रकारा लुम्पकमतोत्पत्तिर्भणितेति बोध्यम् ,उवदेशवेषाभ्यां कार्यभेदमाह-लेखकात्तीर्थस्यार्द्धाभासः-श्रावकश्राविकालक्षणस्तीर्थाभासः समुत्पन्न इत्यर्थः,इतरात्-माणकाख्यवेषधराद् अखिलाभास:| पूर्णाभासः-पूर्णतीर्थाभासः समुत्पन्नः, साधुसाध्वीश्रावकश्राविकालक्षणः पूर्णस्तीर्थाभास इतिगाथार्थः । / 12 / / अथ कालानुभावेन । यदेतत्कुमतं तत्कीदृशं श्रद्धेयमित्याहएअंखल अच्छेरं तित्थाफासीवि तित्थाभासो। जाओ जणविक्खाओ जमणंता कालओ भावी ॥ 1 ॥ HOSDHODOHOROHOOTOHORG // 27 // Page #30 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 2 ॥ EES HONGKONGHONOROGHONORONOONG एतत्-लुम्पकमतं खलु-निश्चितमाश्चर्य,किं?-यत्तीर्थास्पश्यपि लुम्पकसमुदायस्तीर्थाभासोजाता, तीर्थस्पर्शी हि राकारक्तादिस्तीर्थाभासो भवति तन्नाश्चर्य, यतस्तीर्थस्य साक्षात्परम्परया वा स्पर्शनावशात्तीर्थक्रियाभ्यासात् तदनुकृतिः संभवति, तशाच्च तदा। भासत्वमुपपद्यते, परं लुम्पाकमतस्य समुदायो सर्वजनविख्यातस्तीर्थाभासो जातस्तदाश्चर्यम् , आश्चर्यमपि कुत इत्याह-यद्-यस्मात्कारणादेतादृशमनन्तकालभावीतिगाथार्थः ॥ 13 ॥ अथाश्चर्यखरूपमाह अच्छेरं पुण एवं अस्संभवि संभवेइ जं लोए । कालेण अणंतेणवि जह मरुदेवीह सिद्धत्तं ॥ 14 ॥ आश्चर्य पुनरेवं यल्लोकेऽनन्तेनापि कालेनासंभवि संभवेत् , दृष्टान्तमाह-यथा मरुदेव्याः सिद्धत्वं, मरुदेवी श्रीऋषभजिन|जननी अनादिवनस्पतिभ्य उद्धृत्य सिद्धा तदनन्तकालभावित्वादाश्चर्यमितिवल्लुम्पकमतप्रवृत्तिरप्याश्चर्यमितिगाथार्थः ॥ 14 ॥ अथा|श्चर्याणि तु दशैवागमे भणितानि, तेषामाधिक्यं च न युज्यते इति पराशङ्कामपाकर्तुमाह उवसग्गगम्भहरणप्पमुहा अच्छेरगावि दस स्मे। भणिआ तत्थवि दसपयमुवलकखणपरमिहं भ्न्निअण्॥15॥ | 'उपसर्गगर्भहरणप्रमुखा' उपसर्गाः 1 गर्भहरणं 2 स्त्रीतीर्थ 3 अभाविता पर्षत 4 कृष्णस्थावरकवागमनं 5 चन्द्रसूर्ययोरवतरणं 6 हरिवंशकुलोत्पत्तिः 7 चमरोत्पातः 8 अष्टशतसिद्धाः 9 असंयतपूजा 10 इति, यदागमः-"उवसग्ग 1 गम्भहरणं 2 इत्थी तित्थं 3 अभाविआ परिसा 4 / कण्हस्स अवरकंका 5 अवयरणं चंदसूराणं 6 ॥ 1 ॥ हरिवंसकुलुप्पत्ती 7 चमरुप्पाओ a8 अट्ठसयसिद्धा 9 / अस्संजयाण पूआ 10 दसवि अणंतेण कालेणं ॥2॥(10-1671)(प्ण्च् 926प्रव. 588)इति समये-जैनसिद्धान्ते, दश भणिताः, तत्रापि दशपदमुपलक्षणपरम् , अन्येषामप्याश्चार्याणामिह प्रवचने सूचकं भणितं, यथा-"सत्त pavayaNanihagA"ityatra // 28 // Page #31 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 29 ॥ श्रुतदेवतादिस्तुति सिद्धि HOUGHOUGHOUGHOUGHOROjAra सप्तपदमन्येषामप्युपलक्षकं, तच्च प्राग् प्रथमविश्रामे दर्शितं, न च सप्तपदमुपलक्षकं बहुषु ग्रन्थेषूक्तं, परं दशपदं तु कापि नोक्तमिति वाच्यं, तस्यापि श्रीहरिभद्रसूरिणा पञ्चवस्तुके भणितत्वात् , ननु लुम्पकमते प्रथमो वेषधरो भाणको जात इत्येवमिदानीं तदीया न भणन्ति तत्कथमिति चेदुच्यते-अन्यायोत्पन्ना हि पित्रादिकमपलपन्त्येव, कथमन्यथा के यूयमित्यादिवचोमिः प्रेरिताः सन्तः लुम्पाक इति प्रसिद्धनामाप्यपलप्य वयं जैनमतय इति भणन्ति, यथा आञ्चलिका वयं विधिपक्षीया इतिवादिनो भवन्ति, किंचकः केन प्रकारेण के नामग्राहं गुरुं भणति ?, यतो जिनप्रतिमापूजायां दोषस्य वक्ता तावत्तथाविधमार्गकृत्योऽश्रुतधर्मा लुम्पकनामा सामान्यगृहस्थः, सोऽपि लौकिकमिथ्यादृष्टिमार्गपतितः,एवंविधोऽपि लेखक इत्येवंरूपेणाकिश्चित्करनिर्नामकपुरुषमूलकलुम्पकमागों म्लेच्छादिजातीयानामपि निन्दनीयः, तमपि मार्गमवलम्ब्य तथाविधक्लिष्टकर्मोदयादाणकनामा गृहस्थः स्वयमेवोक्तरूपं वेषं परिधाय लुम्पकमते साधुव्यपदेशविषयः संपन्नः, कञ्चनापि प्रव्राजनाचार्य गुरुत्वेन वक्तुमशक्तो लुम्पकापेक्षयाधिकजातस्तथाविधमुपदेशमधिकृत्य तन्मूलभूतमपि लुम्पकं लज्जया धर्माचार्यत्वेन न ब्रूते, तच्च युक्तमेव, यतस्तथा ब्रुवाणोऽपि कदाचित् केनचिदुदीरितो भो भाणक ! एतादृशोपदेशरूपो मार्गो लुम्पकेन कस पार्श्वे श्रुतः ?, तदानीं जारगर्भः पितरमिव कं गुरुं दर्शयतीति खयमेव पर्यालोच्यं, अत एव लुम्पकोपदिष्टमार्गमाश्रिता अपि लुम्पकमपलप्यासदीयो मार्गः श्रीवीरजिनेन प्रकाशित इत्येवंरूपेण श्रीवीरं दर्शयन्ति, | यत्तु वेषधरमपि भाणकं न भणन्ति तत्रेदमवगन्तव्यं, तथाहि-लुम्पको वेषधरस्तावत् द्विधा-गुर्जरत्रीया नागपुरीयाश्च, तत्र गुर्जरत्रीयाणां प्रथमो देषधरो रूपर्षिः, तेन सयमेव तथाविधो वेषः परिहितः, नागपुरीयाणां तु भाणकर्षिरुक्तलक्षणः स्वयमेव वेषं परि नणु नेअमिहं पढियं सच्चं उबलखणं तु एयाई । अच्छेरगभूयंपि य भणियं नेयंपि अणवरयं ॥ 928 ॥ गाथायां स्पष्टतयोक्तत्वात GROUGHOUGHOROUGHOUGHORG // 29 // Page #32 -------------------------------------------------------------------------- ________________ श्रुतदेवता दिस्तुति सिद्धिः श्रीप्रवचन- हितवान् , तत्पदृव्यतिकरस्त्वेवं-saM0 1533 वर्षे क्वचिच्च saM01531वर्षे शिवपुरीपार्वेरघट्टपाटकवास्तव्यः प्राग्वाटज्ञातीयो भाणपरीक्षा कनामा वणिग् खयमेव वेषं गृहीतवान् ?, भाणकेन च स्रस्तरिकसा0 तोलाख्यस्य भ्राता sA0 मादाख्यः प्रवाजितः, अन्येऽपि 8 विश्रामे हृदयशून्याः चूनाप्रभृतयो वेषधरा वेषधारिण्यश्च प्रवाजिताः, परं पट्टधरस्तु मादाख्यो जातः2 पूनाख्येन loddhaagotrsNbNdhyokeshjnyaa||30|| तीयो भीमाख्यः प्रवाजितः, स च ऋषिमादाख्यस्य पट्टधरः 3 ऋषिमादाख्येन भृताख्यः प्रवाजितः, स च ऋषिभीमाख्यस्य पट्टधरः 4 उत्तरस्यां दिशि नराउदग्रामवास्तव्यः सूराणागोत्रसंबन्धीओकेशज्ञातीयो मांडरसाही सा. जगमालनामा भीमर्षिणा । प्रवाजितो भूतर्षेः पट्टधरः 5 ततश्च वैद्यगोत्रसंबध्योकेशज्ञातीयो रूपाख्यः पत्तने saM0 1568 वर्षे खयमेव भाणकवद्वेषं परिहि तवान् , तथा जगमालर्षिपार्श्वे सूराणागोत्रोकेशज्ञातीयो रूपचंद्राख्यो नागपुरे saM0 1580 वर्षे भाणकवत्वयं प्रव्रज्य स्वयमेव । नागपुरीयलुम्पकमूलं संपन्नः, तस्य च saM0 1584 वर्षे नागपुरीयलुम्पक इति ख्यातिः, तन्निदानं त्वेवं-नागपुरीयरूपचंद्रर्षिसंबसन्धिभिर्नियतादिप्ररूपणा काचपिच्यव्यपदेशेन मेदे जातेऽयं गूर्जरत्रीयरूपर्षिस्तदपत्यानां च गूर्जरत्रीयलुम्पका इति ख्यातिः संपन्ना, | तद्वशादितरेषां नागपुरीया इति ख्यातिः, यथा पूर्णिमापक्षप्रवृत्तौ तदितराणां चातुर्दशीयका इति ख्यातिः,ततश्च गुर्जरत्रीयरूपर्षिण । | सूरतमं(ब)दिरे saM0 1.78 वर्षे उकेशज्ञातीयाय जीवाख्याय प्रव्रज्या दत्ता, स च तत्पट्टधरः सन् भाणकापेक्षयाऽष्टमो भवति, rUpaya'pekSayA तु द्वितीयः, न च तस्य भाणकापेक्षा न युक्तेति शङ्कनीयं, तस्य निश्रयैव स्वयं वेषपरिधानात् ,निश्रामन्तरेणापि परिहितवेषो भाणकाख्योऽमीषां मूलाचार्यः संपन्नस्तर्हि निश्रया वेषपरिधानेन पट्टधरभवने किमाश्चर्यमितिबोध्यं, वस्तुगत्या तु भाणकस्याछिन्नसंतानभूता गूर्जरत्रीया, नागपुरीयास्तु रूपचन्द्ररेवेति तात्पर्य, जीवर्षिणापि देवपत्तनवास्तव्यो केशवसिंगाख्यः सं. GOOKGROGROAGROOOK HONOHOLOHOOHOROHONGKONGKON // 30 // Page #33 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 31 ॥ DIGH ONGION: CHONEYONGHONGKONG HIGHDI षिते । 1587 वर्षे पत्तनपार्श्ववर्त्तिकतवपुरे प्रव्राज्य निजपट्टे स्थापितः, स च संप्रत्यप्यस्तीत्येवं व्यतिकरे प्रायस्तदीयानामपि बहूनां प्रतिमाया । सम्यग्परिज्ञानाभावात् परिज्ञाने वा प्रयोजनाभावात् प्राय उत्तरोत्तरभाविनामधिकजातत्वाल्लजाहेतुर्निर्मूलप्रवृत्तिमल्लुम्पकभाणकाभिधानमनभिधानं वा नाश्चर्यकरमिति बोध्यमिति गाथार्थः ॥ 12 ॥ अथ पुनरप्याश्चर्यं समर्थयितुं गाथादशशतकं बिभणिषुः बलवचा प्रथमगाथामाह अण्णह संपैरायप्पमुहेहि कराविआ य जिणभवणा । पञ्चकखं दीसंता कह लोविजंति पावेहिं? ॥ 16 ॥ अन्यथा-यद्याश्चर्यं न स्यात्तर्हि सम्प्रतिराजप्रमुखैः - दश पूर्वघर श्री आर्य सुहस्तिसूरिप्रतिबोधितसंप्रतिराजाऽद्यापि प्रसिद्धः तदादिभिः, आदिशब्दादामराजश्रीकुमारपालराजादयो ग्राह्याः, तैः कारिता ये जिनभवनाः, भवनशब्दः पुंनपुंसकः, प्रत्यक्षं दृश्यमानाः - सम्प्रति विद्यमानाः, न पुनरतीतादिकालव्यवहिताः परोक्षा इत्यर्थः, ते पापैर्लुम्पाकैः कथं लोप्यन्ते - निषेधोपदेशद्वारा पराक्रियन्ते, यद्येतन्मतमाश्चर्यभूतं न स्यात्तर्हि तथाविधाः प्रासादा लोपयितुमशक्या इतिगाथार्थः ॥ 16 ॥ अथोक्तसमर्थनाय हेतुमाहआगमओ बलवंता आगमववहारिधम्मउवएसा । सावयणिम्मविआ जिणपासाया पच्चयट्ठाए ॥17॥ आगमतो- जिनोक्तसिद्धान्तादपिर्गम्यः सिद्धातादप्यागमव्यवहारिणां -अवधिमनःपर्यायकेवलिनो नवदश्चतुर्द्दशपूर्वविदश्चेति षट् पुरुषास्तेषां यो धर्मोपदेशः - जिनभवनादिनिर्मापणं द्रव्यस्तवो भावस्तवहेतुत्वात् श्रावकाणां युक्त एव यदागमः - " अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वथए कूवदिद्वंतो ॥ 1 ॥ श्री Ava0 ni0 (196 bhA0 ) तथा "तित्थ - यरो 1 जिण 2 चौदस 3 भिण्णे 4 संविग्ग 5 तह असंविग्गे 6 / सारूविअ 7 वय 8 दंसण 9 पडिमाओ 10 भावगामाउ ॥ 31 ॥ Page #34 -------------------------------------------------------------------------- ________________ प्रतिमाया बलवचा श्रीप्रवचन- ॥1॥"त्ति श्रीबृह0 प्रागुक्तं, तत्र प्रतिमा सम्यक्त्वादिहेतुः इत्येवंरूपेणोपदेशवचनरचना,तस्साच्ड्रावकैर्निर्मापिताः श्रावकनिर्मापिताः । परीक्षा जप्रासादा उपलक्षणात् प्रतिमाप्रतिष्ठादयो बलवन्तः, किमर्थ ?-'प्रत्ययार्थ' प्रतिवाद्युद्भावितविप्रतिपत्तौ निश्चयकरणार्थ, न पुनः सर्व8 विश्रामे त्रापि, अयं भावः-जिनप्रासादप्रतिमादयः सम्यक्त्वादिप्राप्तिहेतवो भवन्तीत्यत्र किं प्रमाणं प्रत्यक्षमागमो वेत्यादिविचार्न्नायामाग्॥32॥ मापेक्षया प्रत्यक्षं बलवत् , प्रासादादयस्तु प्रत्यक्षं प्रत्यक्षप्रमाणविषयत्वात , तथाहि-'आप्तोक्तिः समयागमा वितिवचनादाप्तवचनं |हि सिद्धान्तः, तत्रागमव्यवहारिणः पूर्वोक्ताः षट् पुरुषा नियमेनाप्ताः, शेषास्तु भाज्याः, तत्र श्रीआर्यसुहस्तिमूरिस्तावद्दशपूर्वधरस्तत्प्रतिबोधितेन संप्रतिराज्ञा(जेन)प्रासादप्रतिमाप्रतिष्ठापूजादिकं कारयता कुर्वता च श्रीआर्यसुहस्तिसूरिधर्मोपदेशवचः सफलीकृतं, बहुवित्तव्ययसाध्यस्य जिनप्रतिमाप्रासादादेः कृत्यस्य गुरूपदेशमन्तरेणासंभवात् ,प्रवचने धर्मकृत्यस्याज्ञयैव सफलत्वाद् ,आज्ञामन्तरेणापि जिनप्रतिमाप्रतिष्ठानिषेधकगुरुप्रतिबोधितश्रावककारितजिनप्रासादप्रतिमादेरसंभवात् , नहि लुम्पकमतीयेन केनापि कापि जिनप्रासादादिकं विधाप्यमानं दृष्टं श्रुतं वा, तथा च श्रीसुहस्तीसूविचः सिद्धान्तः, तच्च फलवद्भवति वा नवा, परं श्रीसंप्रतिराज्ञा तु तद्विहितमेव, अतः सम्यक्त्वादिहेतुतया जिनप्रासादादिकं चक्षुरादिप्रत्यक्षप्रमाणविषयः सिद्धान्तापेक्षया ब्ल्व्देवेतिगाथार्थ्ः॥17॥ अथ प्रकारान्तरेणापि बलवत्त्वमाह मैदोसा सहत्थं होइ समत्थोऽवि अण्णहा वोत्तुं । जह चेइअसद्दत्थं साहुत्ति भणइ मैमूढो ॥ 18 ॥ मतेर्दोषो-मिथ्यात्वं तद्वशाच्छब्दार्थमन्यथा वक्तुं समर्थो भवति, यथा मतिमूढो लुम्पकश्चैत्यशब्दार्थ साधुरिति भणति, चैत्यशब्देन साधुण्यते इत्यन्यथा ब्रुवाणस्य लुम्पकस्याशुचिलिप्तं लपनं कः पाणिना पिदधातीत्यर्थः, इतिगाथार्थः ॥ 18 ॥ अथ सिद्धान्त । DIDRO GHOGOnaHOHOS.GOOG // 32 // Page #35 -------------------------------------------------------------------------- ________________ प्रतिमाया बलवत्ता भीप्रवचन- इव प्रतिमायामन्यथा प्रवर्तयितुमशक्त इति दर्शयतिपरीक्षा Iall नामजुओ सिद्धंतो नामागारेहिं होइ जिन्न्प्द्दिमा। तम्हा खलु सिद्धता जिणपडिमा होइ बलवंती ॥ 19 ॥ 8 विश्रामे - सिद्धान्तो नामयुक्तो भवति 'समणस्स भगवओ महावीरस्से त्यादिरूपेण यन्महावीर इति नाम तेनैव युक्तः सिद्धान्तः स्यात् , ॥ 33 ॥ ओइल् सिद्धान्ते वस्तुवाचकशब्दानामेवोपलब्धेरित्यर्थः, जिनप्रतिमा तुरित्यध्याहार्यः जिनप्रतिमा तु नामाकाराभ्यां, युक्तेत्यत्रापि संब न्धनीयं भवति, तस्मात् खलु-निश्चितं सिद्धान्ताजिनप्रतिमा बलवती भवति, जिनप्रतिमाऽऽराधनशङ्कानिराकृतये इति सर्वत्रापि । योजनीयम् , अन्यथा वस्तुव्यवस्थाभङ्गप्रसङ्ग इतिगाथार्थः ॥ 19 ॥ अथाकारमात्राधिक्येन बलवत्त्वं कथमित्याहजह वयणा वयणठिआ लिहिआगारेण वयणमिह बलवं । लिहिएण य लोविजह भासिअवयणंति ज्ग्वाओ।20। यथा वदनस्थितात्-मुखमात्रस्थितात् मुखेनैवोच्चार्यमाणाद्वचनाल्लिखिताकारेण-अकारादिवर्णानां पुस्तकादौ लिप्या इह-जगति वचनं बलवद् , अत एव लिखितेन च भाषितवचनं लोप्यते इतिजगत्प्रवादः, अयं भावः-इयं श्रीऋषभजिनप्रतिमेयं च श्रीवीरस्येत्यादिरूपेण नामाङ्किता जिनप्रतिमा भवन्ति, तथा लाञ्छनवर्णाकृत्यादिसमन्विताश्च, न चैवं सिद्धान्तः, अत एव प्रतिमादर्शनात् सिद्धान्तवाक्यरचना भवति, न पुनः सिद्धान्तवाक्यात् प्रतिमाकृतिनिर्मापणमपि, तस्मादेव जम्बूद्वीपाद्याकृतिमत्पट्टकादीनां सार्थक्यमितिगाथार्थः ॥ 20 ॥ अथानन्यगत्याऽपि लुम्पकमतोत्पत्तावाश्चर्य दर्शयति बलवंतबिंबलोवे बलवंतं कारणंपि कपिज्जं । तं खलु अच्छेराओ नन्नं सन्नीण मैविसओ ॥ 21 ॥ बलवद्विम्बलोपे-प्रागुक्तवक्ष्यणाणयुच्या सिद्धान्तापेक्षया बलवत्या अपि जिनप्रतिमाया लोपे कारणमपि बलवत् कल्प्यं, KOONGKOOGHOUGHORS // 3 // Page #36 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 34 ॥ प्रतिमाया बलवचा HONOROUGHOGOHORGOOG बलवत्कारणमन्तरेण बलवत्कार्यानुपपत्तेः, नहि तृणसामग्र्या तरुर्जन्यते, तत्कारणं खलुरवधारणे आश्चर्यान्नान्यत् संजिना-सम्यग्दृशां मतिविषयो-ज्ञानगोचरः स्यात् , किंत्वाश्चर्यमेव तत्कारणमनन्यगत्या सिद्धमितिगाथार्थः ॥ 21 ॥ ननु सिद्धान्तादपि प्रतिमानां बलवत्वं कथमिति पराशङ्कायां गतिमाह बलवत्तं साविक्खं साविकखं चेव दुब्बलतंपि । पणिस्सं पडिमाणं तस्सुवएसाहिगारंमि ॥ 22 ॥ प्रतिमानां सिद्धान्तापेक्षया बलवत्त्वं सापेक्षं, दुर्बलत्वमपि सापेक्षमेव, 'प्रभणिष्यामि' प्रकर्षेण-दृष्टान्तबाहुल्येन भणिष्यामि, कसिन् 1-तस्योपदेशाधिकारे-लुम्पकस्योपदेशोऽग्रे वर्णयिष्यते तत्र तन्निराकरणप्रसङ्गगतं वक्ष्यामीतिगाथार्थः ॥ 22 ॥ अथ पुनरप्याश्चर्य द्रढयति तत्तोऽवि अ बलवंते तित्थे संतंमि नत्थि सिद्धते । जिणपडिमाइ अचित्तं वुच्चंतो दंतवंतमुहो ॥ 23 ॥ ततोऽपि-जिनप्रतिमाया अपि च पुनरर्थे बलवति तीर्थे सति-विद्यमाने,सिद्धान्ताजिनप्रतिमा बलवती, ततोऽपि तीर्थ बलवद्, तीर्थकरनमस्करणीयत्वाद्, धर्मदेशनायां नमस्तीर्थायेति भणित्वा धर्ममुपदिशति जिनेन्द्रोऽपि, यदागमः-"तित्थपणाम काउं कहेइ साहारणेण सद्देणं । सव्वेसि सन्नीणं जोअणनीहारिणा भ्य्व्ण्॥2॥"ति (श्रीआव0ni0566) न चैवं नमः सिद्धान्ताय जिनप्रतिमायै वेति, तसात्तीर्थ सर्वेभ्योऽपि बलवद् , अत एव तीर्थाभ्युपगतपर्युषणाचतुर्थीमनङ्गीकुर्वनर्हदादीनां सर्वेषामप्याशातनाकारी तीर्थबाह्यो नियमादनन्तसंसारीत्यादिवचोमिर्भणितोऽपि सिद्धान्तसम्मत्या समर्थितः स्वोपज्ञपर्युषणादशशतकवृत्तावपि,एवं च सर्वबलसंपन्ने तीर्थे विद्यमानेऽपि सिद्धान्ते भणितं नास्तीत्याधुपदेशं ददत् सर्वजनसमक्षं प्रलपन लुम्पको दन्तवन्मुखो-दशनसंयुक्तानन ॥ 34 ॥ Page #37 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 35 ॥ इति चित्रम् - आश्चर्यमनन्तकालभावीत्यर्थः नह्येवमुपदेशं ददतो लुम्पकस्य मुखाद्बलवता तीर्थेन दन्ता नोद्भियन्ते, अपि तूद्भियन्त एव, तच्च साम्प्रतं न दृश्यते, प्रत्युत कैश्चिदज्ञानवश जैनशासनसंबन्धितया व्यवहियते, एतच्चाश्चर्यादप्याश्चर्य, महापापमित्यर्थः । ॥ 23 ॥ अथैवमाश्चर्यं दर्शयित्वा चतुर्भिः प्रकारैर्लुम्पकखरूपं चर्च्यते अह लुंपगस्सरूवं 1 तप्पहपत्तीवि 2 तस्स उवएसो 3 / सिद्धांतेति 4 चउक्कं विआरणिज्जं कमेणेवं ॥ 24 ॥ 'अथेऽत्याश्चर्यसमर्थनानन्तरं लुम्पकखरूपं 1 तत्पथप्राप्तिः 2 अपि पुनस्तस्योपदेशः 3 सिद्धान्त 4 वेति चतुष्कं क्रमेणैवंवक्ष्यमाणयुक्तिप्रकारेण विचारणीयं धर्मपरमार्थज्ञैर्लुम्पकेन सहेति गम्यमितिद्वारगाथार्थः ॥ 24 ॥ अथ लुम्पकस्वरूपपरिज्ञानार्थं प्रश्नमाह - णणु पुच्छामो अम्हे तुम्हे जिमि व सिवधम्मा ! | अहवा दोहिवि भिण्णा वत्तव्वा वा अवत्तव्वा ॥ 25 | ननु वयं पृच्छामो-यूयं जैनधर्मिका उत शैवधर्मिका वा अथवा द्वाभ्यामपि भिन्नाः 1, एवंविधा अपि वक्तव्या - वाचां गोचरा वा-अथवा अवक्तव्या - वक्तुमशक्या इतिविकल्पाः प्रष्टव्या इति गाथार्थः ॥ 25 ॥ अथ प्रथम विकल्पोऽसंभवीत्याह जिधम्म यतित्थे अच्छिन्ने हुंति सूरिसंताणा । तं तुम्हाणवि वायामित्तेणवि मत्थए सूलं । / 26 ॥ जैनधर्मः - आर्हतशासनं तद्विद्यते श्रद्धानादिरूपतयेति जैनधर्मिकाः ते चाच्छिन्ने - सततप्रवृत्तिमति तीर्थे सूरिसंतानाद्-आचार्यसन्ततेः स्युः, हेत्वर्थे पञ्चमीति आचार्यसन्ततिमन्तरेण न भवन्तीत्यर्थः, तद्युष्माकमपि - लुम्पकानामपि अपिशब्दाद्राकाञ्चलिकादयो ग्राह्याः, तेषामप्याचार्य परम्पराया अनङ्गीकारात्, तदङ्गीकारे चतुर्दशीमुखवत्रिकाद्यङ्गीकारापत्तेः, वाङ्मात्रेणापि भवतां किं नाम्न्याचार्यपरंपरेति केनचिदुक्ते मस्तके शूलमिवानिष्टं भवति, अत एव लुम्पकेन नास्माकमाचार्यपरम्परा प्रमाणमित्युद्घोष्यते, किं GHONGKONG HONGKONGC GHORONGHO लुम्पक स्वरूपं ॥ 35 ॥ Page #38 -------------------------------------------------------------------------- ________________ श्रीप्रवचन लुम्पक परीक्षा Gray 8 विश्रामे ॥ 36 ॥ च-अत्रापि प्रष्टव्यं-भो भवतां लुम्पकमतपरम्परा सम्मता असम्मतावा ?, आये श्रीसुधर्मखामिनोच्छिमागतया परम्परया किमप। राद्धं 1, यतस्तां परम्परां परित्यज्य लुम्पकमतपरम्पराऽभ्युपगम्यते, एवं च सति खमुखेनैव जैनप्रवचनाद्वाह्यत्वमप्यात्मन उद्घोषि-| तम् , अथ लुम्पकमतपरम्परापि न सम्मतेति द्वितीयपक्षश्चेत् सम्मतमेव ब्रूषे, परमध्यक्षमेव मृषाभाषित्वं लक्ष्यते, नो चेल्लुम्पकमतपरम्परात्यागे जिनप्रतिमाया अवश्यमेव स्वीकारापत्तेः कथं जिनप्रतिमा नाराध्यते , तसात्परम्पराऽस्माकं न प्रमाणमिति वदता लुम्पकमतपरम्पराङ्गीकारे च माता मे वन्ध्येति न्यायोऽभ्युपगत इतिगाथार्थ्ः॥26॥ अथ शैवधर्मित्वमपि लुम्पकस्य नास्तीति दर्शयति सिवधम्मिआ य हरिहरबंभाईणं हवंति भ्त्तिजुआ। तंपि अणिठं तुम्हं तम्हा तइए अवत्तव्वा ॥ 27 ॥ शैवधार्मिका हरिहरब्रह्मादीनां भक्तियुता भवन्ति, तदपि युष्माकमनिष्टं, तस्मात्कारणात् तृतीये-जैनशैवधर्मव्यतिरिक्त विकल्पे । अवक्तव्या भवन्तो, न पुनर्वक्तव्या इति पारिशेष्यात्संपन्नमितिगाथार्थः ॥ 27 / / अथ यत एवं ततः किमागतमित्याह तेणमवलाववयणं जुत्तं तुम्हाण धम्मदायाणं । उवएसवेसमूलाणं(ण हुओलुंपगभाणगाणंपि ॥ 28 ॥ येन कारणेन न जैना न च शैवाः, किंतु ताभ्यांव्यतिरिक्तास्तत्राप्यवक्तव्या-न पुनरमुकनाम्नेति वक्तुं शक्यास्तेन कारणेना। पलापवचनं युक्तं,केषां ?-युष्माकं धर्मदायकयोः-प्रतिमानिन्दात्मकमार्गदात्रोः, किंनाम्नोः? लुम्पकभाणक्योः लुम्पकमाणकनाम्नोः, किंलक्षणयोः 1-उपदेशवेषमूलयोः, अपिळवहितः संबध्यते, उपदेशवेषमूलयोरपि उपदेशमूलं लुम्पको वेषमूलं च भाणक इति द्वयोरपि नामाप्यपलप्य वयं श्रीसुधर्मखामिनोऽपत्यानीति प्रत्यक्षमृषाभाषिणः, नाच्छिन्नशिष्यप्रशिष्यादिसंबन्धमन्तरेण कोऽपि कस्याप्यपत्यं भवितुमर्हति, एतच्च लोकेऽपि प्रतीतमेव, न हि कोऽपि कस्यापि कुलाचारमङ्गीकृत्यापि तद्गृहे वसमानोऽपि तत्कुलानु SHOWGOOOOOOOOOOO // 36 Page #39 -------------------------------------------------------------------------- ________________ परीक्षा श्रीप्रवचन8 विश्रामे ॥ 37 ॥ त्पन्नस्तत्संतानीभृय प्रवर्त्तमानो दृश्यते, तथा प्रवृत्तौ च जगद्व्यवस्थाविप्लवः प्रसज्येत, तस्मात् लुम्पकमाणकापत्यत्वमात्मनः ख्यापयन् सम्यग्वादी स्याद् , अन्यथा मृषाभाषी लोकव्यवहारबाह्यश्च,नहि लोकेऽपि नीचचाण्डालादिकुलोत्पन्नोऽपि स्वपित्रादिकमपलप्य कुलीनं महर्द्धिकं वा पित्रादिकं ब्रूते, अयं च लुम्पकमाणकावपलप्य सुधर्मादिकं पितृत्वेन ब्रुवाणस्ततोऽपि नीच इति बोध्यमितिगाथार्थः ॥ 28 ॥ अथ लुम्पकखरूपं कीदृक् सिद्धमित्याह एवं गुणनिष्फण्णं नामं तुम्हाण तुम्ह वयणेणं । अव्वत्तावत्तव्वा तुम्हे सेसा अवत्तव्वा ॥ 29 ॥ एवं-प्रागुक्तखरूपेण युष्माकं वचनेनैव युष्माकं गुणनिष्पन्नं नाम अव्यक्तावक्तव्या यूयमिति सिद्धं, तत्राव्यक्ता जैनशैवबाह्या उत्सूत्रभाषिणो भण्यन्ते, तेष्वपि लुम्पका अवक्तव्या-अमुकस्यापत्यानि वयमिति नाममात्रेणापि वक्तुमशक्ताः, शेषास्तु राकारक्तादयो नाममात्रेणामकस्थापत्यानि वयमिति ब्रुवाणा अव्यक्ता एवेत्यपरैः सह भेद इतिगाथार्थ्ः॥29॥ इतिगाथाषट्रेन लुम्पकस्वरूपं दर्शितमिति ॥ इति लुम्पकवरूपं ॥ लुम्पकमते धर्मप्राप्तिखरूपं विकल्प्य दूषयितुं प्रश्नयबाहणणु तुम्हाणं धम्मो सुअधम्मो किमुअदिध्म्मोवा। पढमोसुअधम्माओगुरुओ नय असुअधम्मावि । 30 / / ननु भो लुम्पका ! युष्माकं धर्मो-जिनप्रतिमोत्थापनादिरूपः श्रुतधर्मः किमुत दृष्टधर्मो वेति विकल्पद्वयी प्रश्नविषयीकार्या, तत्र श्रुतः कस्यापि गुरोः समीपे श्रवणगोचरीकृत एवंविधो यो धर्मः स श्रुतधर्मः, गुरुवचनं श्रुत्वा ज्ञात इत्यर्थः, दृष्टधर्मस्तु यद्यपि न भवत्येव तथापि पुस्तकं दृष्ट्वाऽसामिधर्मोऽवगत इति लुम्पकमताभिप्रायेण द्वितीयविकल्प उद्भावित इति, विकल्पद्वये प्रनिते प्रथमविकल्पस्य श्रुतधर्मस्य स्वरूपमाह-प्रथमः-श्रुतधर्मो गुरुतो-गुरोः सकाशाद्भवति, गुरुवचनं श्रुत्वैव भवतीत्यर्थः, तत्र गुरुपि jAlanAKOUGHOUGHOUG Page #40 -------------------------------------------------------------------------- ________________ lumpaka श्रीप्रवचन परीक्षा 8 विश्रामे खरूप ॥ 38 ॥ OUGHOUGHOHOGHOGHOOHOR कीदृशः स्यादिति गुरोरपि विशेषणमाह-'श्रुतधर्मेण(र्मतः) श्रुतो धर्मो येन स श्रुतधर्मा येन गुरुणाऽपि निजगुरुपार्श्वे धर्मः श्रुतो भवति तस्मादेव श्रुतधर्मः स्यात् , न चाश्रुतधर्मादपि, येन धर्मः श्रुतो न स्यात्तस्य पार्श्वे धर्म श्रुत्वा श्रुतधर्मो न स्यात् , धर्मश्रावणेऽनादिप्रवाहपतितस्य श्रुतधर्मस्य कारणत्वाद् , अत एवाश्रुतधर्माणस्तीर्थकृतो न भवन्ति, भवन्ति चाच्छिन्नपरंपरागतश्रुतधर्मप्रवृत्त्यर्थमवधिमन्तोऽपि जातिस्मरणादिभाजः, यदागमः-'जाईसरो उ भयवं अप्परिवडिएहि तिहि उ नाणेहिं' (Ava0 193) तीर्थकृतां हि नियमेन परेभ्यो धर्मदेशकत्वं स्यात् , यदागमः-"तं च कहं वेइजइ ? अगिलाए dhammadesaNAIhiM"ti (Ava0183) तथा 'dhammadesayANa'mityAdi सर्वजनप्रतीतमितिगाथार्थः ॥ 30 ॥ अथाश्रुतधर्मणो गुरोः सकाशात् श्रुतधर्मो न भवतीत्यत्र हेतुमाह जमसुच्चाकेवलिणो धम्मुवएसं नदिति न य धम्मं । सुचाकेवलिणो पुण दिसंति ध्म्मोवेसाइ॥31॥ यद्-यस्मात्कारणादश्रुत्वाकेवलिनो धर्मोपदेशं न ददति, न च धर्म-चारित्रलक्षणं ददति, यदागम:-"असुच्चाणं भंते! इत्यादियावत् केवलवरनाणदंसणे समुप्पजति, सेणं भंते ! केवलिपण्णत्तं धम्मं आघवेज वा पण्णवेज वा परूवेज वा?, गोअमा! णो इणढे समढे, नन्नत्थ एगनाएण वा एगवागरणेण वा, सेणं भंते ! पव्वावेज वा मुंडावेज वा ?,णो इणढे समठे, उवएसं पुण करिजा, सेणं भंते ! सिज्झति जाव अंतं करेति भगवत्यां शतक 9 u031 (364-5) एतद्वत्येकदेशो यथा 'Apavija'tti आग्राहयेत् । | शिष्यान् अर्धापयेत् वा प्रतिपादनतः पूजां प्रापयेत् 'paNNaveja'tti प्रज्ञापयेत् भेदभणतो बोधयेद्वा 'parUveja'tti उपपत्तिकथनतः 'नन्नत्थ एगनाएण वत्ति नेति योऽयं निषेधः सोऽन्यत्रैकज्ञातात, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्पेति,"एगवागरेण वत्ति" एकव्याकरणाद्, एकोत्तरादित्यर्थः, 'pabvAvija'tti प्रवाजयेत् रजोहरणादिद्रव्यलिङ्गदानतः 'muMDAveja'tti मुण्डयेत् PHOTOHOTOHOROHOROAGHOSHOKS // 38 // Page #41 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 39 ॥ शिरोलुञ्चनतः, 'उवएस पुण kareja'tti अमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यादित्यादि,ये तु धर्म श्रुत्वा केवलिनो जातास्ते श्रुत्वा। केवलिनो भण्यन्ते, ते पुनर्धर्मोपदेशादि-धर्मोपदेशमादिशब्दाचारित्रादि धर्मदानं च कुर्वन्ति, यदागमः-"सुच्चाणं भंते ! इत्यादियावत् से णं भंते ! केवलिपण्णत्तं धम्मं आपविजा पण्णविजा परूविजा वा ?, हंता गोअमा, आघवेजा पण्णवेजा परवेजा वा, | से णं भंते ! पवावेजा वा मुंडाविजा वा?, हंता पव्वाविजा वा मुंडाविजा वा, तस्स णं भंते ! सीसावि पव्वाविज वा मुंडाविज |वा ,हंता go0 पव्वाविज वा मुंडाविज वा,सेणं भंते ! सिज्झइ" इत्यादि भग0 शतक 9 u031(366-7)एतेन 'सयंसंबुद्धाण'| मितिवचनात् श्रुतधर्मस्वाच्छिन्नपरम्परागमत्वमेवेति नियमो नास्तीति पराशङ्कापि व्युदस्ता, एतत्पदमिहजन्मनि परोपदेशनिरपेक्षत्व-| सूचकं. प्राग्जन्मसंबन्धिनोऽच्छिन्नस्य श्रुतधर्मस्य विद्यमानत्वात् , तथा प्रथमबोधिकालेऽपि तीर्थजीवाः गुरूपदेशेन धर्मावाप्तिमन्तो। 'पि सुखबोधिभाक्त्वात् स्वयंसंबुद्धा इत्युपचर्यन्ते, यथा पच्यते ओदनः स्वयमेवेति, न पुनः प्राग्जन्मन्यपि सर्वथा परोपदेशाभाव । एव, महावीरजीवस्य नयसारजन्मनि गुरूपदेशेनैव बोधिलाभात ,यदागमः-"दाणन्न पंथनयणं अणुकंप गुरूण कहण सम्मत्तं । सोहम्मे उववण्णो पलिआउ सुरो म्हिद्दिओ॥1॥त्ति (आव. 2 bhA0) ननु श्रुतधर्मस्थानादिमत्त्वमवधिमत्वेऽपि संभवति कथं जातिसरणादि ग्रहणं फलवदिति चेदुच्यते, नरकादुत्पन्नस्य तीर्थकृतस्तथाविधावधिज्ञानाभावाजातिसरणेनैव श्रुतधर्मस्वाच्छिन्नपरम्परेति, अत एवागमोऽपि "जाईसरो अ भयवं अप्पडिवडिएहिं तीहि NANehi"nti प्राग् प्रदर्शितमितिगाथार्थः ॥ 31 ॥ अथोक्तलक्षणो धमों । लुम्पकमतेऽन्येषामपि कुपाक्षिकाणां च मतेषु नास्तीति दर्शयति इअ पंचमंगभणि लुपगमूलंमि तुम्ह धम्ममि । नो संभविज एवं सेसाण कुवखिआणंपि ॥ 32 ॥ HORSROGROLOGHONORADOG // 39 // Page #42 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा स्वप 8 विश्रामे ॥ 40 ॥ GOOHORTHOUGHOUGHONGKONGKON इति-अमुना प्रकारेण भगवत्यङ्गभणितं-सम्मतितया दर्शितं यद्भगवतीवचनं भो लुम्पका! लुम्पकमूले-युष्माकं धर्मे न संभवेद् , | यतो लुम्पकलेखकेन प्रतिमापूजादिपातकलक्षणो धर्मः कस्यापि जैनस्य पार्श्वे श्रुतो नास्ति, किंतु खयमेव तन्मूलीभृतः, अत एव लुम्पकधर्मस्यादिकर्तृत्वेन तत्तीर्थकृदपि लुम्पक एव, नान्यः कश्चिद् , एवं शेषाणामपि कुपाक्षिकाणां दिगम्बरराकारक्तौष्ट्रिकाञ्चलिकसार्द्धराकागमिकपाशवन्ध्यादीनामपि बोध्यं, तत्तन्मतानां शिवभूतिचन्द्रप्रभजिनदत्तनरसिंहादिभ्यः प्रथमतः प्रवृत्तत्वात् तत्तीर्थ-18 कृतोऽपि शिवभृत्यादय एव, न पुनः श्रीवीरादयः, एतेन येषां श्रीभगवत्यङ्गं प्रमाणं तैरेते शिवभृत्यादिसन्तानीया निजनिजमार्गमुपदिशन्तः प्रथमवृष्टयुत्पन्नाः सम्मूर्छिमदर्दुरा इव पूत्कुर्वाणा अवगन्तव्या इति दर्शितमितिगाथार्थः ॥ 32 ॥ अथ लुम्पकामिमतं दृष्टधर्म दूषयितुमाहजइ तुहहिमओ धम्मो दिट्ठो सिद्धंतपुत्थए अस्थि । ता तैवि पुत्थयं खलु अण्णेसिं दंसणिजति ॥ 33 ॥ ननु भो लुम्पक! यदि तव सिद्धान्तपुस्तके दृष्टो धर्मोऽभिमतः-सम्मतोऽस्ति 'ता' तर्हि त्वयाऽप्यन्येषां धर्मबुभुत्ससा त्वदमिमुखानां पुस्तकं-खलुरवधारणे पुस्तकमेव दर्शनीयं, त्वयाऽपि तथवोपलब्धेरितिगाथार्थः ॥ 33 ॥ अथ लुम्पकमते यदकल्प्यं तदाह नय वायामित्तणवि कप्पइ वोत्तुंपि कस्सई पुरो। जै ते धम्मो पुत्था कहं न अण्णेसिमवि हुज्जा?॥34॥ ___ न च कस्यचित्पुंसो वाङ्मात्रेणापि वक्तुं कल्पते त्वया, इदं सिद्धान्तपुस्तकं दृष्ट्वा धर्मः श्रद्धेयः कर्त्तव्यश्चेत्यपि वक्तुं न युज्यते, इत्थमपि त्वया काप्यश्रवणात् ,भो लुम्पक! यदि तव तथोपदेशमन्तरेण केवलपुस्तकाद्धर्म कथमन्येषामपि पुस्तकान्न भवेद् ?,अपितु भवेदेवेति वाचा त्वया मौनमेव कर्त्तव्यतया संपानं, न ह्यश्रुतधर्मा कस्यापि धर्म श्रावयतीति तात्पर्य स्ण्प्न्न्मितिगाथार्थ्ः॥34॥ HIGHOOOOOOOOOK // 40 // Page #43 -------------------------------------------------------------------------- ________________ GHOSHOUGHOU श्रीप्रवचन- अथ श्रुतधर्मेण पुरुषेणान्येषामपि धर्मः श्राव्यो नान्येनेत्यत्र दृष्टान्तमाहपरीक्षा व गब्भयैत्थी गन्भं धरेइ नन्नावि सुंदरीव सुरी। थणपाणं जीइ कयं सा सावचंपि कारिजा ॥ 35 ॥ 8 विश्रामे - 'गर्भजस्त्री या स्वयं गर्भे उत्पन्ना सा गर्भजस्त्री गर्भ धरति, कुत्सितापि मानुषी तिर्यञ्ची वा गर्भ धरति, नान्यापि अगर्भजापि, ॥ 41 ॥ वा इवार्थे, इव-यथा सुन्दरी-मनोज्ञा सुरी-देवाङ्गना, अपिगम्यः, सुन्दर्यपि देवाङ्गना यथा गर्भ न धरति, खयं गर्भेऽनुत्पन्नत्वादित्यर्थः, पुनरपि दृष्टान्तमाह-'thaNapANaM'ti यया स्त्रिया स्तन्यपानं-निजमातस्तन्यपयःपानं कृतं स्यात् सा खापत्यमपि-निजपुत्रपुत्रीलक्षणमपि कारयति, स्तन्यपानमित्यत्रापि संबध्यते, न पुनरन्यापि यथा पक्षिणी, तया च वयं निजमातुः स्तन्यपयःपानं कृतं नास्त्यतः खापत्यमपि न कारयतीतिगाथार्थः ॥ 35 ॥ अथ दान्तिकयोजनामाह एवमणाइपवाहप्पडिओ जिणभासिओ हु सुअध्म्मो। जो सौवएसविसओ नन्नोत्ति अ सासई मेरा ॥ 36 ॥ ___एवं' प्रागुक्तदृष्टान्ताभ्यामनादिप्रवाहपतितः-अनादिपरम्परामार्गगतो यो जिनभाषितो-हुरेवार्थे जिनभाषित एव धर्मों दुर्गतिपतत्प्राणिधरणसमर्थः सदुपदेशविषयः-परेभ्य उपदेशनीयो, नान्योऽश्रुतधर्मोऽपि, चोऽप्यर्थे, इयं शाश्वती मर्यादा-जगत्स्थितिर्बलीयसापि लवयितुमशक्या, न चेयं मर्यादा जैनधर्मातिरिक्तधर्मेऽपि शङ्कनीया, जैनप्रवचनातिरिक्तानां सर्वेषामपि नाममात्रेण धर्मत्वेऽपि वस्तुगत्या न धर्मत्वं, किंत्वधर्मत्वमेव, अधर्मस्तु जीवमात्र प्रत्युपदेशमन्तरेणाप्यनादिप्रवाहपतितः वयंसिद्ध । एव, यथा लुम्पकलेखकस्य जिनप्रतिमोत्थापनादिलक्षणो ह्यधर्म उपदेशमन्तरेणापि खयं सिद्धः, एवमन्येषामपि कुपाक्षिकाणां मार्गा। उपदेशमन्तरेणैव सिद्धाः, या तु तदनुजानां तथाविधोपदेशापेक्षा सा ह्यकिञ्चित्कर्येव, यतो यदि लुम्पकमतीयानामेतदुन्मार्ग G HOROUGHE Page #44 -------------------------------------------------------------------------- ________________ परीक्षा खरूपं ORORONOHOMGOO श्रीप्रवचन- |श्रयणं नाभविष्यत्तर्हि तथाविधजीवयोग्यतावशानामान्तरेण प्रकारान्तरेण च तथाविधान्यान्योन्मार्गाश्रयणमवश्यं अभविष्यद्, ROI उन्मार्गाणां च संख्यातीतत्वाद् , यदागमः-"जावइआ वयणपहा तावइआचेव हुंति न्य्वाया। जावइआ नयवाया वयणपहा तत्ति8 विश्रामे |A चेव ॥1॥"त्ति (स्थानाङ्गे 390 पत्रे अनुयोगे 267 पत्रे) सर्वेषामप्यधर्मत्वेन साम्यात् कदाचित् ksycitkshcidunmaarglkss||42|| | णोऽधर्मो भवत्येव, जैनधर्मप्राप्तिमन्तरेणाभिग्रहिकमिथ्यात्वाद्यधर्मस्याकालमविरहात् , जैनधर्मस्य च नानात्वाभावात् , प्रतिजीवं । सादिमत्त्वादुपदेशकपुरुषसंततिपरम्परापेक्षयाऽनादिमत्वाच्च जैनमार्गे एवेयं मर्यादा, लौकिकद्रव्यमार्गेऽपि जिगमिषितग्रामादिदिग मिमुखयायी यो रथ्यादिमार्गः स दिगपेक्षया एक एव स्यात् , शेषास्तु नवापि नवदिगभिमुखयायिनो रथ्यादय उन्मार्गा एव, ते |च बहव एव भवन्ति, तत्रापि मार्गस्यैवोपदेशापेक्षा, नोन्मार्गाणामपि, मार्गाप्राप्तौ हि अन्यतरस्योन्मार्गस्य प्राप्तेः स्वयं सिद्धत्वात् , ननु जैनमार्गेऽपि नानात्वं दृश्यते तत्कथमिति चेन्मैवं, जैनधर्मस्य नानारूपत्वाभावात् , जैनधर्म हि क्षायिकभाववर्तिन एवार्हन्त । उपदिशन्ति, क्षायिकभावे च नास्ति विकल्पः, यदागमः-"खयमि avigappamAhaMsu"tti, जिनकल्पिकस्थविरकल्पिकोत्सर्गापवादा। दिकं यं कञ्चन मार्ग येन येन खरूपेण श्रीऋषभादिजिनाः भाषन्ते तेनैव श्रीवीरोऽपि, येन खरूपेण श्रीवीरो भगवान् भाषते तेनैव । स्वरूपेण श्रीऋषभादयोऽपि, मिन्नप्ररूपणामूलयो रागद्वेषयोरभावात् , ये तु जैननाममात्रधारिण राकारक्तादयस्ते तु जैना एव न । भवन्ति, किंतु जैनशैवव्यतिरिक्ता अव्यक्ता एव भण्यन्ते, तच्च प्रथमविश्रामेऽनेकग्रन्थसम्मत्या दर्शितं, किंच-दुष्षमाकाले मुग्धजनानामेतेऽपि जैना इति भ्रान्त्युत्पादका मा भवन्त्वित्यभिप्रायेणैवैतद्वन्थस्य प्रारम्भः फलवानितिगाथार्थः ॥ 23 ॥ अथ पुस्तकधर्मा धर्मोपदेशं ददत् कीदृग् स्यादिति दृष्टान्तमाह GHOSGHORT ॥ 42 // Page #45 -------------------------------------------------------------------------- ________________ G श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 43 ॥ खरूपं OSHOUGHOGHOHOROjAna ___एवं जो पुत्थाओ लहिउं धम्मपि देइ उवेस्ण्। सो मच्छिआसरूवो हंसीजणओ सयंजाओ । / 38 ॥ . एवं सत्यपि यः पुस्तकाद्धर्म लब्ध्वा उपदेशं ददाति-धर्ममुपदिशति स 'मक्षिकास्वरूपः' मक्षिका-चतुरिन्द्रियजीवविशेषः सर्व। जनप्रतीतस्तादृशं स्वरूपं यस्यैवंविधः सन् 'हंसीजनको' हंसीति जनप्रसिद्धा पक्षिणीविशेषस्तस्या जनकः स्वयंजातः, एतावता पुस्तकादवाप्तधर्मो मक्षिकाकल्पः श्रुतधर्मा तु हंसीकल्प इत्यन्योऽन्यं जन्यजनकाभावो जगत्स्थितिसिद्धः, स एवाश्चर्यभूतः संपन्नः, न चैवमश्रुत्वाकेवल्यपि मक्षिकाकल्पः इति शङ्कनीयं, तस्य मया पुस्तकाद्धर्मोऽवाप्त इति वक्तृत्वाभावात् , तेनाश्रुत्वाकेवलिनो हि । (न)दृष्टान्तः, (किंतु) गम्भयैत्थीत्ति गाथायां (उक्तः) सुन्दरीसुरी दृष्टान्तो बोध्य इतिगाथार्थ्ः॥37॥ अथ पुस्तकधर्माणमतिप्रसड्रेन दूषयितुं गाथायुग्माहनणु जिणपडिमापुत्थयमजीवरूवाइं दोऽवि जायाई। पुत्थाओ जिणधम्मो लद्धो किं ते न प्द्दिमाओ॥38॥ तत्थवि किंचिनिमित्तं भणिअव्वं भणइ लुंपगो एवं । वाइअपुत्था attholabbhai njinnidpddimaao||39|| nanu bho lumpaka! जिनप्रतिमा पुस्तकं चः समुच्चयार्थे गम्य इति द्वे अजीवरूपे जाते स्तः, पुस्तकाजिनधर्मो लब्धः किं तेत्वया न प्रतिमातः 1, अजीवरूपे तव मते जिनेन्द्रप्रतिमा नाद्रियते तर्हि पुस्तकादप्यजीवात्कथं धर्मप्राप्तिः ?, यदि पुस्तकाद्धर्मप्राप्तिः |सुतरां जिनेन्द्रप्रतिमाया अपि, एवं प्रतिबन्यां सत्यामपि यदि पुस्तकाद्धर्मप्राप्तिः स्वीक्रियते न जिनप्रतिमायास्तत्रापि किंचिनिमित्तं भणितव्यं, किं कारणमिति वक्तव्यमित्युक्ते लुम्पको भणत्येवं-वाचितपुस्तकादर्थो लभ्यते न जिनेन्द्रप्रतिमात इत्युत्तरार्द्धन लुम्पकोत्त। रमितिगाथायुग्मार्थः ॥ 38-39 ॥ OOHOROUGHOUGHOUS // 43 // Page #46 -------------------------------------------------------------------------- ________________ बीप्रवचनपरीक्षा 8 विश्रामे ॥ 44 ॥ बायणकला सहोत्था पुरिसायत्ता य किंच तुम्भ मए । एवं सिद्धंतत्थे पुच्छेअव्वंपि तित्थं णं ॥ 40 ॥ भो लुम्पक! वाचनकला-पुस्तकवाचनशक्तिस्तव मते सहोत्था लुम्पकमते यदा मतिस्तदानीं तत्क्षणादेव वाचनकला स्याद् ,एवं । किंवा चःसमुच्चये पुरुषायत्ता-गुर्वायचा, एवम्-अमुना प्रकारेण सिद्धान्तार्थेऽपि तीर्थे नः प्रष्टव्यं, सिद्धान्तार्थावगमशक्तिरपि सहोत्था ऐल् उत पुरुषायत्तेति विकल्पद्वयी तीर्थेन तीर्थान्तर्वर्त्तिना येन केनापि निपुणेन प्रष्टव्यमितिगाथार्थः ॥40॥अथोक्त्विक्ल्प्द्व्य्युग्मे प्रथमविकल्पावेव विकल्पयन्नाह। दोण्हंपि दो विगप्पा पढमा किं ते मयस्स ऐस्यो। अहवावि जगसहावोज उभयं होइ सहसिद्धं ॥ 4 ॥ 'योरपि' विकल्पद्वययुग्मयोः वाचनकला सहोत्था उत पुरुषायत्ता चेति विकल्पद्वयं प्रथम, द्वितीयं च सिद्धान्तार्थावगमशक्तिः सहोत्था उत पुरुषायत्ता वेत्येतयोईययुग्मयोर्मध्ये प्रथमौ विकल्पौ-वाचनकला सिद्धान्तार्थावगमशक्तिश्चेतिरूपी किं ते-तव मतस्यातिशयात्-अतिशयविशेषादथवा जगत्स्वभावः यदुभयमपि तव मते सहसिद्धं भ्व्तीतिगाथार्थ्ः॥41॥ अथोपहास्येन दूषयबाह एसो khala'isao ते मयंमि जुत्तो अजेण साहुत्ति । वुच्चै चीसद्देणं मुद्दा तित्थाउ बज्झस्स ॥ 41 ॥ एष तव मते खलु-निश्चितमतिशयो युक्तो, येन तीर्थाद्वाह्यस्य मुद्रा-चिहुं चैत्यशब्देन साधुरित्युच्यते इत्युपहास्य, यतश्चैत्य|शब्देन साधुरिति केनापि तीर्थवर्जिना पण्डितेन काप्यागमे भणितं नास्ति, प्रत्युत चैत्यशब्देन जिनप्रतिमा जीवामिगमे भणितेति पुरो वक्ष्यते, अयं चान्यथा ब्रुवाणोऽतिशयवानेव, तस्माद्वस्तुगत्याऽयं खलातिशयो बोध्यः, खलो दुर्जनस्तद्वदयमतिशयः खलाति-d शयस्तवैव युक्तो, नान्येषां, इखत्वं च प्राकृते बाहुलकत्वादितिगाथार्थः ॥ 42 ॥ अथ जगत्स्थितिमिष्टापत्त्या दुषयितुमाह en Page #47 -------------------------------------------------------------------------- ________________ धर्मनिरास श्रीप्रवचन- जै जगठिईवि एसा जुत्ता एआरिसं जया कुमयं । उप्पज्जइ एआरिसवायणपमुहेहिं संजुत्तं ॥ 43 ॥ परीक्षा यदि जगत्स्थितिरप्येषा यल्लुंपकमते तथा वाचनशक्तिरर्थकरणशक्तिश्चेति सा युक्ता यदैतादृशं कुमतमुत्पद्यते तदैतादृशवचन8विश्रामेआ प्रमुखैः संयुक्तमेवोत्पद्यते, अयं भावः-यदा कदाचित्तथाविधलोकानामशुभकर्मोदयादनन्तेनापि कालेनैतादृशं कुमतमुत्पद्यते तदा ॥ 4 ॥ लुम्पकवद्वाचनशक्तिरर्थकरणशक्तिश्च जगत्स्थित्योत्पद्यत एव, अन्यथा स्वय गृहस्थेन सताऽङ्गादिपाठवाचनं चैत्यादिशब्दानां साध्वाद्यर्थकरणं वाऽसंभव्येव, नीतादृशं महापातकमङ्गीकृत्य कोऽपि ब्रुवाणः संभवेदितिगाथार्थः ॥ 43 ॥ अथ पुरुषायत्तां तां ब्रुवाणस्य । लुम्पकस्य किं स्यादित्याह अह जै दोण्हंपंता दोवि विगप्पा पुरिस्प्र्त्ता। ता अच्छिन्ने तित्थे आयरिअपरंपरा सिद्धा॥44॥ अथ यदि द्वयोरपि युग्मयोरन्त्यौ द्वावपि विकल्पौ-वाचनपद्धतिर्थावाप्तिश्चेति पुरुषपरतत्री-पुरुषायत्तौ 'ता' तर्हि अच्छिन्ने तीर्थे आचार्यपरम्परा सिद्धा, आचार्यपरम्परामन्तरेण पुरुस्स्पार्त्न्त्र्यास्ण्भ्वादितिगाथार्थ्ः॥44 / अथानन्यगत्या सिद्धायामप्याचार्यपरम्परायां लुम्पकस्य किं संपन्नमित्याहएअं तुम्भ अणिटुं दिढं तुह वयणओवि विण्णायं । तम्हा तुह पहलाहो पुत्थाओ अलिअवयणमिणं ॥ 45 ॥ एतत्प्रागुक्तमाचार्यपरम्परादिकं तव-लुम्पकस्यानिष्टं दृष्टं साक्षात्सर्वजनैरपि, अपि पुनस्तव वचनाद्विनातं, पृष्टोऽपृष्टो वा त्वं । खयमेव वदसि यदसामिराचार्यपरम्परा नाभ्युपगम्यते,तस्मात्कारणात् तव पथलाभा-त्वत्पथावाप्तिः पुस्तकाद् ,इदमलीकवचनं-यत्त्वं वदसि मयाऽयं मार्गः पुस्तकादवाप्त इत्य्लीक्व्च्न्मितिगाथार्थ्ः॥45॥ अथ पुस्तकेनैव पुस्तकामिमानं निरस्थन् गाथायुग्माह GHONOUGH SHOUGHOUGHOUGHOUGHOUGHOUSONG Page #48 -------------------------------------------------------------------------- ________________ श्रीप्रवचन प्रतिमातो धर्म: परीक्षा 8 विश्राम ॥ 46 ॥ ___ कत्थवि पुत्थे लिहिअंदीसइ पुत्थाउ लगभई धम्मो । अम्हेऽवि सहहामो कहंचि सचंपि तुह वयणं ॥ 46 ॥ नेवं कत्थवि लिहिअं लिहि पडिमाउ लब्भई धम्मो । जह खुर्3अकप्पभासे सिद्धंते भासिअं एवं ॥ 47 ॥ युग्म्ण्॥ पुस्तकादपि-सिद्धान्तपुस्तकादपि धर्मो लभ्यते इति यदि कुत्रापि पुस्तके लिखितं दृश्यते यदितर्हिशब्दयोरध्याहारोऽधिकारवशाद्गम्यः तर्हि वयं श्रद्दधामस्तव वचनं कथंचित्सत्यमपि, सर्वथा सत्यं तु प्रवचनबाह्यानां न स्यादेवेति कथंचिदुक्तं,केनापि प्रकारेण क्वचिदंशे सत्यमित्यर्थः, नैवं कुत्रापि लिखितं-क्वापि पुस्तके पुस्तकाद्धर्मो लभ्यते इति लिखितं नास्ति, किंतु लिस्वितं प्रतिमातो धर्मो । लभ्यते, जिनप्रतिमादर्शनाद्धर्मो लभ्यत इति पुस्तके लिखितमस्तीत्यर्थः, न चैतद्वाङ्मात्रेणेति सम्मतिमाह-'जह vuDU'tti यथा बृह कल्पभाष्ये सिद्धान्ते भाषितं, भाष्यादेः सिद्धान्तत्वमग्रे लुम्पकमुखेनैवाभ्युपगमयिष्यतेऽतो भाष्यस्यापि सिद्धान्त इति विशेषणं, तच्च कथं भाषितम् ?, एवम्-अनन्तरं वक्ष्यमाणमिति गाथायुग्मार्थः ॥ 46-47 / / अथ बृहत्कल्पभाष्यमेवाह तित्थयरा 1 जिण 2 चौदस 3 भिण्णे 4 संविग्ग 5 तह असंविग्गे 6 / सारूविअ 7 वय 8 दंसण 9 पडिमाओ10 भाव्गामाओ॥48॥ पा एतट्टीका यथा-भावग्रामस्तु नोआगमतो ज्ञानादिकं-ज्ञानदर्शनचारित्रसमवायरूपं, यतो वा तेषां ज्ञानादीनामुत्पत्तिर्भवति ते भावग्रामतया ज्ञातव्याः, के पुनस्ते 1, उच्यते ?-'तित्थयरातीर्थकरा:-अर्हन्तः जिनाः-सामान्यकेवलिनः अवधिमनःपयेवजिना वा चतुर्दशपूविणो दशपूर्विणश्च प्रतीताः 'mitra'tti असंपूर्णदशपूर्वधारिणः संविनाः-उद्यतविहारिणः असंविनाः-तद्विपरीताः सारूपिका नाम श्वेतवाससःक्षुरमण्डितशिरसो भिक्षाटनोपजीविनः पश्चात्कृतविशेषाः 'vaya'tti प्रतिपन्नाणुव्रताः श्रावकाः 'daMsaNa'tti HOROGROGROGROLGHOROORK // 4 // Page #49 -------------------------------------------------------------------------- ________________ प्रतिमातो धर्म श्रीप्रवचनपरीक्षा दर्शनश्रावका:-अविस्तसम्यग्दृष्टय इत्यर्थः, प्रतिमा-अर्हदिम्बानि, एष सर्वोऽपि भावग्रामः, एतेषां दर्शनादिना ज्ञानादिप्रसूति8 विश्रामे । सद्भावाद् , अत्र परः प्राह-ननु युक्तं तीर्थकरादीनां ज्ञानादिसंपत्समन्वितानां भावग्रामत्वं, ये पुनरसंविग्नास्तेषां कथमिव भाव्ग्राम्॥47॥ त्वमिति चेत् अभावितमतीनां केषांचित्तद्दर्शनादपि सम्यक्त्वोत्पत्तेस्तेषामपि भावग्रामत्वमुपद्यते एवेति कृतं प्रसङ्गेन ॥ 48 ॥ अथ हातीर्थकरपदं विशेषतो भावयति चरणकरणसंपन्ना परीसहपरायगा म्हाभागा। तित्थयरा भगवंतो भावेण उ एस गामविही ॥ 49 ॥ एतदत्तिर्यथा चरणकरणसंपन्नाः परीपहपराजेतारो महाभागास्तीर्थकरा भगवन्तो दर्शनमात्रादेव भव्यानां सम्यग्दर्शनादिबोधिबीजप्रसूतिहेतवो भावग्रामतया प्रतिपत्तव्याः, एवं जिनादिष्वपि भावनीयं, एषः-सर्वोऽपि भावग्रामविधिर्मन्तव्यः ॥ 49 ॥ अथ प्रतिमामधिकृत्य भावनामाहजा सम्मभाविआओ पडिमा इअरा न भावगामो उ । भावो जै नत्थि तहिं नणु कारणकजौवयारो ॥ 50 ॥ याः सम्यग्भाविता:-सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ता भावग्राम उच्यते, न इतराः-मिथ्यादृष्टिपरिगृहीताः, आह-सम्यग्भाविता अपि प्रतिमास्तावद् ज्ञानादिभावशून्यास्ततो यदि ज्ञानादिरूपो भावः तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति', उच्यते, ता अपि दृष्ट्वा भव्यजीवस्यार्द्रकुमारादेरिव सम्यग्दर्शनाद्युदीयमानमुपलभ्यते ततः कारणे कार्योपचार इतिकृत्वा ता । अपि भावग्रामो भण्यन्ते ॥ अत्र परः प्राह एवं खु भावगामो निण्हगमाईवि जै मई तुम्भं । एअमवच्चं को णु हु अग्विवरीओ वदिजाहि ॥ 1 ॥ AGHONGKONGKONGKONGKOROSjAva GHOUGHOROUGHOGIGHONG // 47 // Page #50 -------------------------------------------------------------------------- ________________ भीप्रवचन प्रतिमातो परीक्षा 8विश्रामे ॥ 48 ॥ OGHOOKGROOHOROHOT यथा सम्यग्भावितानां प्रतिमानां कारणे कार्योपचाराद्भावग्रामत्वं युष्माकं मतम्-अभिप्रेतमेवमेव निवादयोऽपि भावग्राम एव भवतां प्राप्नुवन्ति, तेषामपि दर्शनेन कस्यचित्सम्यग्दर्शनोत्पादात् ,सरिराह-एतत्-त्वदुक्तमवाच्यं वचनं भवन्तमसमंजस। प्रलापिनं विना को नु अविपरीतः-सम्यग्वस्तुतत्त्ववेदी वदे, अपि तु नैवेत्यभिप्रायः ॥ 51 ॥ अथैवं कुत इत्याह जैविहु सम्मुप्पाओ कासइ दट्टण निण्हए हुज्जा। मिच्छत्तहयमईआ तहावि ते वजणिज्जा u॥22॥ यद्यपि निवानपि दृष्ट्वा कस्यचित्सम्यग्दर्शनोत्पादो भवेत् तथापि ते मिथ्यात्वम्-अतत्त्वे तत्वाभिनिवेशस्तेन हता-दूषिता स्मृतिः-सर्वज्ञवचनसंस्कारलक्षणा दुर्वातेन शस्थवद् येषां ते मिथ्यात्वहतस्मृतिकाः,एवंविधाश्च बह्वीमिरसद्भावनोद्भावनाभिरस्तोकचेतांसि विपरिणामयन्तः पूर्वलब्धमपि बीजमात्मनोऽपरेषां चोपनतो दूरं रेण वर्जनीया इति, यतश्चैवमतो नैते भावग्रामतया भवितुमर्हन्तीति प्रकृतम् ॥ 12 ॥ इतिश्रीबृहत्कल्पभाष्यवृत्तौ द्वितीयखण्डे पत्रे 226, द्वितीयखण्डसर्वपत्राणि 359 / / अत्र पुस्तकं पुरस्कृत्य ब्रुवाणस्य लुम्पकस्य स्वरूपमाह पुत्थयमच्छह भारं दाऊण य पुत्थयपि सत्थहयं । कुव्वंतो निआम्मं भजं कुजावि निल्लज्जो ॥ 53 ॥ पुस्तकमस्तके भारं दत्त्वा-सिद्धान्तपुस्तके तावदित्थमेव लिखितमतोऽस्माभिरेवमुच्यते इत्येवंरूपेण पुस्तके भारमारोप्य पुस्तक। मपि शस्त्रहतं-शस्त्रेण हतमिव चैतन्यरहितमिव कुर्वन्-पुस्तकलिखितमुपेक्ष्य स्वेच्छया विपरीतं वदन् निर्लजो-लज्जारहितो, लज्जा हि । मनुष्यधर्मस्तेन रहितः पशुरिव निजाम्बा-खमातरं भायां कुर्यात् , पशूनां हि बाल्यभावातिक्रमे जननीतरयोरविशेषस्तथाऽस्यापि । संजातं, कथमन्यथा पुस्तकं शरणीकृत्य पुस्तकलिखिताद्विपरीतं भाषेतेतिगाथार्थः । 53 ॥ अथ सिद्धान्ते किमस्ति ?, लुम्पकस्तु किं वदतीति ज्ञापनाय गाथायुग्ममाह GROGROGROUGHOUGHO // 48 // ORG Page #51 -------------------------------------------------------------------------- ________________ pustaka भीप्रवचन परीक्षा 8विभामे ॥ 49 ॥ धर्मितानिरास: ONGROUGHOUGHOUGHOUGHOUGHONG सिद्धंतो सुत्ताई वित्तिप्पमुहाई neva siddhNto। जिणपूआइ अहम्मो आयरिअपरंपरा असुहा ॥ 54 ॥ इचाइअ सिद्धंते कथवि नत्थेव किंतु विव्रीअण्। उभयं चिअ विवरीअंभासंतो भाससावि न किण्॥50॥ युग्मं ॥ सूत्राणि-अङ्गोपाङ्गादीनि सिद्धान्तः, एवकारः सर्वत्र संबध्यते, केवलसूत्राण्येव सिद्धान्तः, वृत्तिप्रमुखाणि-वृत्तिनियुक्तिभाष्या। दीनि सिद्धान्तो नैव-न भवत्येव, जिनपूजादि, आदिशब्दात् प्रासादादीनां परिग्रहः,च समुच्चये गम्यः, अधर्मो-धर्मो न भवत्येव, | आचार्यपरम्परा चाशुभा-अनुचितैवेत्यादि सिद्धान्ते कुत्रापि-क्वापि नास्त्येव, किंतु विपरीतं, वृत्त्यादिसंयुक्तमेव सूत्रं सिद्धान्तोऽन्यथा मिथ्यात्वहेतुत्वान्मिथ्याश्रुतमेव, नियुक्त्याद्यपि सिद्धान्त एव, जिनपूजादिधर्म एव, आचार्यपरम्परामन्तरेण धर्म एव न भव। तीत्याधुभयमपि विपरीतं भाषमाणः-यत् सिद्धान्ते विद्यते तन्नास्ति यश्च नास्ति तदस्तीति ब्रुवाणो लुम्पकः किं न भमसात् ?, कालानुभावाद्भमसान्न भवतीत्यर्थः, यच्चोभयविपरीतभाषणं तल्लुम्पकमतेऽग्रे तदुपदेशसिद्धान्तविचारावसरे स्वत एव व्यक्तीभविष्यतीति गाथायुग्मार्थः ॥ 54-55॥ अथ यदुक्तं भससादिति तत्र हेतावुक्तेऽपि हेत्वन्तरमाह जं लोइअलउत्तरमग्गा भट्ठो उ उभयभडत्ति । लोअववहारबज्झो बज्झो निअमेण तित्थावि ॥ 56 ॥ लौकिकलोकोत्तरमार्गभ्रष्टो-लौकिकलोकोत्तरव्यवहारशून्य उभयभ्रष्टः-ऐहिकपारत्रिकसुखपरिभ्रष्ट इति-अमुना प्रकारेण लोकव्यवहारबाह्यः सन् तीर्थादपि नियमेन बाह्य एव, अयं भावः-लोकव्यवहारस्तावल्लोकविरुद्धकृत्यानां परिहारेणैव स्यात् , लोकविरुद्वकृत्यानि त्वस्य लुम्पकस्यालङ्कारभूतानि, यत आस्तां निन्दनीयकुलादिष्वनुचितानपानादिग्रहणं, ये भाणकाद्याः प्राचीनवेषधरा आसन् ते बहिर्भूमौ गताः शौचाचारमपि चीवरखण्डैः प्रश्रवणपाषाणखण्डैश्च कृतवन्तः, अत एवाद्याप्यहो लुम्पकाः जुगुप्सनीयाः ॥ 49 ॥ Page #52 -------------------------------------------------------------------------- ________________ भीप्रवचन- परीक्षा 8 विश्रामे ॥ 50 ॥ पुस्तकधर्मिता निरास: KOROLGROGROIRONGEOGHORE पानीयशौचविरहिता अस्पृश्या इति कीर्तिपताका सर्वजनप्रतीता, एवं लोकव्यवहारबाह्यास्ते प्रवचनव्यवहारादप्यतिबाह्याः, नहि । जैनप्रवचने किमपि तदस्ति यत्कस्यापि निन्दास्पदं स्यात् , ननु आधुनिका लुम्पकास्तु जलेनैव शौचाचारं कुर्वाणा दृश्यन्ते तत्कथ। मिति चेदुच्यते, भाणकादिजीर्णवेषधरापेक्षयाः,आधुनिकास्तु केवलं लुम्पकमतीया द्रव्यलिङ्गिन एव बोध्याः, यत एतेषां शौचाचारो जलेनेति विचारो दरे, वखाण्यपि संपति तथा दृश्यन्ते यथा श्वेतवाससां द्रव्यलिङ्गिनामपि न भवन्ति, परं 'या कुप्रवृत्तिः प्रथम प्रवृत्तेऽति वचनात्तद्वंद्वेभ्यः प्रथमप्रवृत्तेः कीर्तिस्सा तपितृभिरपि पराकर्तुमशक्येतिगाथार्थः ॥ 26 ॥ अथ पुस्तकधर्माङ्गीकारेऽपि लोकव्यवहारबाह्यत्वं दृष्टान्तेन समर्थयतिरायजुवरायपमुहा लिहिलहिऊण सेसघरसारं । परिवजंता कुसला किमेवमिह पुत्थया ध्म्मी?॥57॥ राजयुवराजप्रमुखाः लिखितं लब्ध्वा शेषगृहसारं त्यजन्तः किं कुशला भवन्ति ?, राज्ञो युवराजस्यादिशब्दात् श्रेष्ठीभ्यादयो ग्राह्यास्तेषां च किंचिद्-वित्तादिकं क्वचिल्लिखितं भवति तल्लिखितं दृष्ट्वा राजादयस्तावन्मानं रक्षित्वा शेषं गृहसारं लिखनाभावादन्यायादागतं भविष्यतीति शङ्कया परित्यजन्तः किं कुशला-निपुणाः स्युः, अपि न स्युः, एवं दृष्टान्तेन पुस्तकाद्धर्मी बोध्यः, नहि लोकेऽपि यावदहोपस्करादिकं सर्वमपि लिखितमेव स्यात् , किंतु किश्चित्तथाविधविवादोत्पत्तिशङ्कया विस्मृतिभीत्या वा लिखितं स्याद्, एवं धर्मशास्त्रेष्वपि बोध्यं, तथा च पुस्तकमात्रलिखितमङ्गीकृत्य शेषधर्मकृत्यं परिहरन् महामूर्योऽवगन्तव्य इति गाथार्थः । ॥ 51 ॥ अथ सामान्यतो लिखनखरूपमाहाणुभूआणं देसो भासाविसओऽवि तस्सवि अ देसो। लेहणविसओ हुन्जा लोइअववहारुदाहरणा ॥ 28 ॥ म ॥ 50 ॥ Page #53 -------------------------------------------------------------------------- ________________ G श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 51 ॥ पुस्तकधर्मित निरास: OHORGROIGHONGKOOOK अनुभूतानां-स्पर्शादीन्द्रियजन्यज्ञानविषयीभूतानां पदार्थानां मध्ये देशः-तत्संबन्ध्येकदेशो भाषाविषयो भवति, नहि याव-| दनुभूयते तावद्वक्तुं शक्यते इत्यर्थः, तस्यापि च-भाषाविषयस्यापि च देशो लिखनविषयो भवेत् , प्राकृतत्वादित्थं, यावद्भाष्यते तन्मध्यादेकदेशो लिखितुं शक्यते, लौकिकव्यवहारोदाहरणाव-लौकिकव्यवहारे-क्रयविक्रयादौ यावन्ति वचनानि येन प्रकारेणोच्यन्ते न तावन्ति वचनानि तेन प्रकारेण लिख्यन्तेऽपि, किंतु तात्पर्यमानं पिण्डीकृत्य किंचिन्मानं लिख्यते, यथाऽमुकमेतावन्मानं । त्वया देयं मया च लभ्यमिति, न पुनः पूर्व त्वयेत्थं भणितं मया चेत्थं प्रत्युत्तरितमित्यादि, न चैतावता प्रागुक्तमनुक्तायते लभ्य। देयादि, तात्पर्य तु पूर्वोक्तवचनैरेव संपन्नमिति प्रागुक्तमलिखितमपि प्रमाणमेव, तथैव वचनप्रवृत्त्या तात्पर्योत्पत्तेः, तथा वचनप्रवृत्तिरपि तत्तळ्यापारनिपुणानां कुलक्रमायातैव स्यात् , न पुनः क्वापि दस्तर्यादौ लिखिताऽपीति गाथार्थः ॥ 58 ॥ अथ प्रकृते । दार्शन्तिकं योजयति एवं जिणणायाणं भासाविसओ अणंतमो भागो। तस्सवि अप्पो भागो रइओ अंगाइपमुहेसु ॥ 59 ॥ | एवं-प्रागुक्तदृष्टान्तेन जिनज्ञातानां पदार्थानामनन्ततमो भागो भाषाविषयो-गौतमादीनां पुरस्ताद्भाषिता येआस्ते ज्ञातानामनन्ततमोऽप्यंशोऽनन्तभागीकृतो बोध्यः, तस्याप्यल्पो भागोऽङ्गादिषु रचितः, सोऽपि प्रागुक्तयुक्त्या तात्पर्यभृत इतिगाथार्थ्ः॥29॥ अथ लिखिताच्छेषाणामर्थानां गतिमाह सेसा किरिआविसया आयारविही उ हुंति स्रिक्मा। एवं जगववहारो दीसइ न उ लिहिअमित्तेणं ॥ 6 ॥ लिखिताच्छेषा अर्थाः क्रियाविषया आचारविषयः मूरिक्रमाद्भवन्ति-आचार्यपरम्परया ज्ञायन्ते, यथा मुखवस्त्रिका प्रतिलिख्य. ॥ 51 ॥ Page #54 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा पुस्तकघर्मितानिरास: 8 विश्रामे ॥ 52 ॥ HOUGHOSHODHONGEOGHONA द्वादशावत्तेवन्दनकं ददातीत्यत्र कथं मुखवत्रिका प्रतिलिख्यते । कथं चाव कृतिविधीयते, नहि लिखितमात्रेण तदनुष्ठानविधिः सम्यग्विधातुं शक्यते, एवं जगद्व्यवहारोऽपि दृश्यते, नतु लिखितमात्रेणेति गाथार्थः ॥ 60 ॥ अथ लिखितमात्रेणापि कार्यसिद्धिभविष्यतीति पराशङ्कामपाकरोति भोअणविवाहमंडणगमणागमणाइसहमित्तेणं । जै तविहाणणाणं सम्मं ता पुत्थया धम्मो ॥ 16 ॥ . भोजनविवाहमण्डनगमनागमनादिशब्दमात्रेण यदि सम्यग् तद्विधानं-भोजनादीनां विधिस्तस्य ज्ञानं भवेत् तर्हि पुस्तकात्सम्यग् धर्मो-धर्मविधिर्भवेद् , अयं भावः-देवदत्तेन भोजनं कृतमित्यत्र भोजनशब्देनानेन क्रमेण निष्पन्नमनेनैव च क्रमेण परिवेषितममुकेन संयोज्य वियोज्य चैतावद्भक्तं त्यक्तं मधुरं लावणं सुखादं दुःखादं सुसंस्कृत सुनिष्पन्नं चेत्यादिविधिः सम्यग् परिज्ञायेत तदा पुस्तकाद्धर्मः सम्यग् ज्ञायेत, एवमनेन देवदत्वेन पुत्रादेविवाहः कृत इत्यत्र विवाहशब्देन यावद्यथाभूतविवाहादिसमग्र। सामग्र्याः परिज्ञानं स्यात् , तथा देवदत्तो भूषणैरलङ्कत इत्यत्रालङ्कारशब्देन व्यक्त्याऽलङ्कारनामपरिधानादिपरिज्ञानं स्यात् , तथा स देवदत्तो गत इत्यत्र गमनशब्देनोद्दिष्टदिग्ग्रामकार्यादीनां सर्वेषामपि सम्यकपरिज्ञानं स्याद् , एवमागमनेऽप्यादिशब्दात्मासादादीनां परिग्रहः, संप्रतिराज्ञा श्रीवीरप्रासादः कारित इत्यत्र संप्रतिराजव्यतिकरप्रासादकरणविधिव्यतिकरश्रीमहावीरव्यतिकरादीनां । सम्यग्ज्ञानं स्यात् तदा केवलपुस्तकाद्धर्मविधिर्लभ्येत, तथा यथागमे साधुसेवनादिना सम्यक्त्वादि प्राप्तिर्भणिता न तथा क्वापि । | पुस्तकादपीत्यत्र बहु वक्तव्यं ग्रन्थविस्तरभयादनुक्तमप्यत्र खयमालोच्यमिति गाथार्थ्ः॥61॥ अथ तत्पथप्राप्तिलक्षणस्य द्वितीयविचारस्य तात्पर्यमाह GiHOIGHONGEOGNAnaOUGHOR // 2 // Page #55 -------------------------------------------------------------------------- ________________ श्रीप्रवचन- तम्हा जे उम्मग्गा लोए दीसंति तेसि पाव्य्रो। मयमूलं कियमग्गो कडुअंकि अकाअमरगुब्व ॥ 62 ॥ लुंपकस्य परीक्षा OL यस्माल्लुम्पकमते धर्मप्राप्तिर्नाचार्यपरम्परातो न वा पुस्तकात् , किंतु स्वतः, तसात् कारणाद् ये लोके उन्मार्गा दृश्यन्ने, तत्रोन्मार्गा। all पापतरता 8 विश्रामे द्विविधाः-लौकिका लोकोत्तराच, तत्र लौकिकाः शाक्यादीनां मार्गाः, लोकोत्तरास्तु दिगम्बरराकारक्तादिपाशपर्यन्तामामव्यक्तानां ॥ 53 ॥ मार्गाः, तेषां मध्ये मतमूलाङ्कितमार्गाः पाशचन्द्रीयादयो बहवः सन्ति तथाप्यधिकारात् मतं तावत्प्रतिमोत्थापनाद्युपदेशमाश्रितं all tasya मूलं-लुम्पकलेखकस्तेनाङ्कितः-चिह्नीकृतो मार्गो लुम्पकमार्गः, स च पापतर:-अतिशयेन पापभाग , यद्यप्येतदपेक्षया तीर्थप्र। त्यासन्ना राकारक्तादिपाशपर्यन्ताः पापीयांसः, केषांचिन्मुग्धानां तीर्थान्तर्वर्तिनामपि तीर्थसाम्यबुद्धिजनकत्वेन महापापहेतुत्वात् , तथापि तथाविधानुचितकुलादिष्वनुचितविधिनाऽनुचितानपानादिग्रहणादीनां चीवरखण्डमश्रप्रणप्रस्तरादिभिरपि शौचाचारेण च तीर्थ। खिमादिहेतुत्वाद्राकारक्ताद्यपेक्षया प्रायः स्थूलधीधनानां प्रतीतिविषयत्वाच्च पापतर इति भणितं,ननु कथं तीर्थखिसेतिचेच्छृणु, प्रायो बहवो जनाः कथश्चिद्वेषसाम्यं दृष्ट्वा अहो एतेऽपि जैना एतादृशा अनुचितप्रवृत्तिभाजस्तर्हि शेषा अप्यनुचितप्रवृत्तिभाज एव भविव्यतीतिरूपेण तीर्थस्य महाशातनाहेतुरित्यभिप्रायेणैतदुक्तमिति बोध्यं, गकारक्तादयस्त्वेभ्योऽपि पापात्मानः, परं सूक्ष्मधीगम्या इत्यर्थः, लुम्पकः पापतरः किंवदिति दृष्टान्तमाह-'कडुत्ति कटुकाङ्कितकटुकमार्गवत्-कटुकनामा गृहस्थस्तनामाङ्कितो यः कटुकमार्गः-संप्रति साधवो न दृक्पथमायान्तीति साधुनाशलक्षणस्तद्वत् कटुकस्य हि साधुनिन्दायामनीहशत्वेन लुम्पकवन्महापातकित्वं । सर्वजनप्रतीतं स्थूलबुख्यापि गम्यम् , अतः शेषकुपाक्षिकपरित्यागेनैष एव दृष्टान्तीकृत इतिगाथार्थः ॥ 6 ॥ इति लुम्पकपथप्राप्तिस्वरूपं विचारितं ॥अथ् तस्योपदेशलक्षणं तृतीयं विचारणीयमाह ॥shaa GOUGHRSHISHORIGHOHIGHORGERY RKSHOUGHROGGOO: Page #56 -------------------------------------------------------------------------- ________________ lumpakopa श्रीप्रवचन परीक्षा 8विश्रामे ॥ 54 ॥ - तस्सुवएसो जिणवरपडिमापूआसु जीववहणाई । जीवावि छव्यिहा जिणपडिमापूआइ महपावं ॥ 6 ॥ तस्य लुम्पकस्योपदेशस्तावत् जिनवरप्रतिमापूजासु जीवहननादिः स्यात् , जीवा अपि पद्धिधास्तत्रेति गम्यं हन्यन्ते, तेन जिनप्रतिमापूजादि महापापं भवतीतिगाथार्थः ॥ 63 ॥ अथ लुम्पकः सिद्धान्तोक्तं दर्शयति सब्वे पाणा भूआ जीवा सत्ता य व ह्ण्त्व्वा। इअ सिद्धंते भणि तेणं तहसणं पावं ॥ 64 ॥ ' सर्वे प्राणा भूता जीवाः सचाश्च नैव हन्तव्या इति सिद्धान्ते भणितं तेन तद्दर्शनं-प्रतिमादर्शनम् ,अपि गम्यः, आस्तां पूजा|दिकं, षड्जीववधास्पदत्वात प्रतिमादर्शनमपि पापमिति, अत एवास्य मते छुपदेशसारं मातृकापाठकल्पं शास्त्रं यथा-"से बेमि जे । अतीता जे अ पडुप्पण्णा जे अ आगमिस्सा अरिहंता भगवंता ते सव्वे एवमाइक्खंति एवं भासंति एवं परूवेति एवं पण्णवेति सव्वे |पाणा सव्वे भूआ सव्वे जीवा सव्वे सत्ता णहंतव्वा न आणावेतव्या (अजावेतव्या) ण परिघेतव्या ण परितावेअव्वाण उवद्दवेतव्या, एस धम्मे सुद्धे णितिए सासए समेञ्च लोगं खेअण्णेहिं पवेतिते, तंजहा-उठिएसु वा अणुटिएसु वा उवठिएसु अणुवठिएसु वा उचभारतदंडेसु वा अणुवस्तदंडेसु वा सोवहिएसु वा अणोवहितेसुवा संजोगरतेसु वा असंजोगरतेसु, तचं चेतं तहा चेयं अस्सि चेतं पवु-1 चति, तं आईत्तु ण णिहे ण णिक्खिवे जाणिउ धम्मं जथा तथा, दिखेहिं णिव्वेतं गच्छेजा, णो लोगस्सेसणं चरे, जस्स णत्थि इमा |NA(जा)ती अण्णा तस्स कुतो सिआ?, दिलुसुअं मयं विण्णायं जं एवं परिकहिजति समेमाणा पलेमाणा पुणो पुणो जाति पकप्पति, अहो अरातो अ जतमाणे धीरे सया आगयपण्णाणे, पमत्ते बहिआ पास, अप्पमत्ते सया परक्कमेजासित्ति बेमि" इति सम्यक्त्वाध्ययनस्य prthmoddeshH। लुम्पकमात्रोऽप्येतावत्सूत्रं शुकपाठेन मुखे कृत्वा सर्वप्रवचनपरमार्थज्ञत्वमात्मनो मन्यमानोऽर्थ त्वतिमुखरतया DOO.GOOOSHO ॥ 54 . Page #57 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे सव्वे पाणेतिसूत्रव्याख्या ॥ 55 ॥ HOMGHOTOHOTO.CoHOGOOK | निजमुखविवरनिर्गतं प्रमाणमेव ब्रुवाणो मुग्धजनान् विप्रतारयति, अतस्तत्परमार्थपरिजिज्ञासुना तट्टीका विलोकनीया, सा चैवं-'से bemI'tyAdi सूत्र, गौतमखाम्याह-यथा सोऽहं योऽहं ब्रवीमि तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्यामिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि, नापरो, यदिवा सेशब्दस्तच्छब्दार्थे, यत् श्रद्धाने सम्यक्त्वं । भवति तदहं तवं ब्रवीमि, येऽतीताः-अतिक्रान्ताः, ये च प्रत्युत्पन्नाः-वर्तमानकालभाविनी ये चागामिनस्ते एवं प्ररूपयन्तीति संबन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ताः, अनागता अप्यनन्ताः, आगामिकालस्यानन्दत्वात् , तेपां अल्च सर्वदेव भावादिति, वर्तमानतीर्थकृतां प्रज्ञापकापेक्षितयाऽनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः सम यक्षेत्रसंभविनः सप्तत्युत्तरशतं, तच्चैव-पञ्चस्खपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् 2, पश्चस्वपि भरतेषु पञ्च। स्वेवमैरवतेष्वपीति, तत्र द्वात्रिंशत्पश्चभिर्गुणिता षष्ट्युत्तरं शतं, भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति,जघन्यतस्तु विंशतिः,सा चैवं-पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिः, भरतैदारावतयोरेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापरविदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव, ततः पञ्चस्वपि दशैवेति, तथा च ते आहुः-"सत्तरसयमुकोसं इअरे दस सत्यखित्तजिणमाणं । चोत्तीस पढमदीवे अणंतरद्धे अ ते दुगुणा । / 1 ॥ "| के इमे 1-अर्हन्तः-अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते, यदुत्तरत्र । वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम्-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां पर्षदि । अर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपानादायान्तेवासिनो जीवाजीवाश्रवबन्धसंवरनिर्ज PHOTOROSCOHOROUSOOHORS // 55 // Page #58 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 56 ॥ 300/NGHONGAD GHODIGHONG रामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, मिथ्यात्वा विरतिप्रमादकपाय योगा बन्धहेतवः, स्वपरभावेन सदसती, तत्त्वं सामान्यविशेषात्मक' मित्यादिना प्रकारेण प्ररूपयन्ति, एकार्थिकानि वैतानीति, किं तदेवमाचक्षते इति दर्श यति - यथा सर्वे प्राणाः - पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाचेन्द्रियबलोच्छ्वास निश्वासायुष्कलक्षणमाणधारणात्प्राणाः तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानेइ - चतुर्द्दश भूतग्रामान्तः पातीनि एवं सर्व्व एव जीवन्ति जीविष्यन्ति अजीवि - | पुरिति जीवाः - नारकतिर्यग्नरानरलक्षणाश्चतुर्गतिकाः, तथा सर्वे एव स्वकृत सातासातोदयसुखदुःखभाजः सच्चाः, एकार्था वैते शब्दास्तस्य भेदपर्यायैः प्रतिपादनमितिकृत्वेति एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतः न प्रतिग्राह्याः भृत्यदास्यादिममत्वपरिग्रहतः न परितापयितव्या इति शारीरमानस पीडोत्पादनतः नोपद्रावयितव्याः प्राणव्यपरोपणतः एषः - अनन्तरोक्तो धर्मो दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं दर्शयति-शुद्धः - पापानुबन्धरहितः, न शाक्यधिग्जातीयानामिवै केन्द्रियपञ्चेन्द्रियव धानुमतिकलङ्काङ्कितः, तथा नित्यः - अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदा भवनात्, तथा शाश्वतः शाश्वतंगतिहेतुत्वाद्, यदिवा नित्यत्वाच्छाश्वतः नतु नित्यं भूत्वा न भवति, भव्यत्ववद्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च लोकं -जन्तुलोकं दुःखसागरावगाढं समेत्य - ज्ञात्वा तदुत्तरणाय खेदज्ञैः - जन्तुदुः खपरिच्छेत्तृभिः प्रवेदितः - प्रतिपादित इत्येतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैयार्थं बभाषे एनमेव सूत्रोक्तमर्थं नियुक्तिकारः सूत्रस्पर्शकेन गाथाद्वयेन दर्शयति- "जे जिणवरा अतीता जे संपइ जे अणागए काले। सव्वेऽवि ते अहिंसं वदिंसु वदिहिंति अ वयंति ॥ 1 ॥ छप्पि जीवनिकाया णोऽवि हणे णोऽविअ हणावेज । गोऽविअ अणु SHONGKONGHONGKONGONGHOISON सव्वे पाणेतिसूत्रव्याख्या ॥ 96 ॥ Page #59 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 57 ॥ OSHOUGHOGHOGHOS | मण्णेजा सम्मत्तस्सेस निज्जुत्ती ॥ 2 ॥ " इति गाथाद्वयमपि कण्ठ्यं, तीर्थकरोपदेशश्च परोपकारितया तथास्वाभाव्यादेव प्रवर्त्तमानो लुम्पकोपभास्करोदय इव प्रबोध्यविशेषनिरपेक्षतया प्रवर्त्तते, 'तद्यथे' त्यादिना दर्शयति, 'तंजहा उद्विएसुवा' इत्यादि, ध्र्म्च्र्न्नायोद्य्ताः। | देशः उत्थिताः-ज्ञानदर्शनचारित्रोद्योगवन्तस्तद्विपर्ययेणानुत्थितास्तेषु निमित्तभृतेपु, तानुद्दिश्य भगवता सर्ववेदिना त्रिजगत्पतिना धर्मः |प्रवेदितः, एवं सर्वत्र लगयितव्यं, यदिवोत्थितानुत्थितेषु-द्रव्यतो निषण्णानिषण्णेषु, तत्रैकादशसु गणधरेपृत्थितेष्वेव वीरवर्द्धाल्ल्मानवामिना धर्मः प्रवेदितः,तथोपस्थिताः-धर्मशुश्रूषवो जिघृक्षवो वा तद्विपर्ययेणानुपस्थितास्तेष्विति निमित्तसप्तमी चेयं,यथा चर्मणि द्वीपिनं हन्तीति, ननु च भावोपस्थितेषु चिलातिपुत्रादिष्विव धर्मकथा युक्तिमती, अनुपस्थितेषु तु कं गुणं पुष्णाति ?, अनुपस्थितेप्वपीन्द्रनागादिषु विचित्रत्वात्कर्मपरिणतः क्षयोपशमापादनाद्गुणवत्येवेति यत्किचिदेतत् , प्राणिनं आत्मानं वा दण्डयतीति दण्डः, | स च मनोवाकायलक्षणः, उपरतो दण्डो येषां ते तथा, तद्विपर्ययेणानुपरतदण्डास्तेषूभयरूपेष्वपि, तत्रोपरतदण्डेषु तत्स्थैर्यगुणान्त। राधानार्थं देशना, इतरेषु तूपरतदण्डत्वार्थमिति, उपधीयते-संगृह्यते इत्युपधिः द्रव्यतो हिरण्यादिर्भावतो माया, सहोपधिना वर्तते इति सोपधिकास्तद्विपर्ययेणानुपधिकास्तेष्विति, संयोगः-संबन्धः पुत्रकलत्रमित्रादिजनितस्तत्र रताः संयोगरताः तद्विपर्ययेणैकत्वभावनाभाविता असंयोगरतास्तेष्विति, तदेवमुभयरूपेष्वपि यद्भगवता धर्मदेशनाऽकारि तत्तथ्यं सत्यमेतदिति, चशब्दो नियमार्थः, तथ्यमेवैतद्भगवद्वचनं, यथाप्ररूपितवस्तुसद्भावात् तथ्यता वचसो भवतीत्यतो वाच्यमपि तथैवेति दर्शयति, तथा चैतद्वस्तु यथा भगवान् जगाद, यथा सर्वे प्राणा न हन्तव्या इत्यादि, एवं सम्यग्दर्शनं-श्रद्धानं विधेयम् , एतच्चामिन्नेव-मौनीन्द्रप्रवचने सम्य। ग्मोक्षमार्गाभिधायिनि समस्तदम्भप्रपञ्चोपरते प्रकर्षणोच्यते इति, न तु यथाऽन्यत्र न हिंस्यात्सर्वभूतानीत्यभिधायान्यत्र वाक्ये यज्ञ-15 ॥ 57॥ SHOGOOOOOOOOHORI : Page #60 -------------------------------------------------------------------------- ________________ लम्पकोप श्रीप्रवचन-10 पशुवधाभ्यनुज्ञानात्पूर्वोत्तरं बाधेति, तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ च यद्विधेयं तद्दर्शयितुमाह-'तं आइत्तु न निहेऽइत्यादि, परीक्षा तत्-तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो ऽन निहेऽत्ति न गोपयेत , तथाविधसंसर्गादिनिमित्तोत्थापित8 विश्रामे मिथ्यात्वोऽपि जीवसामर्थ्यगुणान्न त्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे ॥ 28 ॥ | निक्षिप्योत्प्रव्रजनमेवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं न निक्षिपेत्-न त्यजेत् , किं कृत्वा ?-यथा तथाऽवस्थितं धर्म ज्ञात्वाल्ल् श्रुतचारित्रधर्मात्मकमवगम्य, वस्तूनां वा धर्म-स्वभावमवबुद्ध्येति, तदवगमे तु किं चापरं कुर्यादित्याह-'diThehI'tyAdi, दृष्टैरि-1 टानिष्टरूपैर्निदं गच्छेद् , विरागं कुर्यादित्यर्थः, तथाहि-शब्दैः श्रुतै रसैरास्खादितैर्गन्धैराघातैः स्पशैंः स्पृष्टैः सद्भिरेवं भावयेद् , यथा शुभेतरता परिणामवशाद्भवतीत्यतः कस्तेषु रागो द्वेषो वेति, किंच "णो logassa"ityAdi, लोकस्य-पाणिगणस्यैषणा-अन्वेषणा । इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु हेयबुद्धिस्तां न चरेत्-न विदध्यात् , यस्य चैषा लोकैषणा नास्ति तस्यान्याऽप्यप्रशस्ता मतिर्नास्तीति । दर्शयति-"जस्स नत्थि" इत्यादि, यस्य मुमुक्षोरिमा ज्ञातिः-लोकैषणाबुद्धिर्नास्ति-न विद्यते तस्यान्या-सावद्यारम्भप्रवृत्तिः कुतः स्याद् ?, इदमुक्तं भवति-भोगेच्छारूपां लोकैषणां परिजिहीर्णो व सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवेयमनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हतव्या इति वा यस्य न विद्यते तस्यान्या विवेकिनी बुद्धिः-कुमार्गसावद्यानुष्ठानपरिहारद्वारेण कुतः स्यात् , शिष्यमतिस्थैर्यार्थमाह-diha'mityAdi, यदेतन्मया परिकथ्यते तत्सर्वज्ञैः केवलज्ञानावलोकेन दृष्टं, तच्छुश्रूषुमिः श्रुतं, लघुकर्मणां भव्यानां मतं, ज्ञानावरणीयक्षयोपशमवशाद्विशेषेण ज्ञातं विज्ञातम् , अतो भवतापि सम्यक्त्वादिक मत्कथिते यत्नवता भवितव्यमिति, ये पुनर्यथोक्तकारिणो न स्युस्ते कथंभूता भवेयुरित्याह-"समेमाणा" इत्यादि, तस्मिन्नेव-मनुष्या OROROSHOHOOTOGROUGHOSHO // 58 // Page #61 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 19 ॥ OGHOMGHOROROPOROROla दिजन्मनि शाम्यन्तो-गायेनात्यर्थमासेवां कुर्वन्तः, तथा प्रवीयमानाः-मनोज्ञेन्द्रियार्थेषु पौनापुन्येनैकेन्द्रियद्वीन्द्रियादिका जाति प्रकल्पयन्ति, संसाराविच्छित्तिं विदधतीत्यर्थः, यद्येवमविदितवेद्याः साम्प्रतेक्षिणो यद्याजन्मकृतरतयः इन्द्रियार्थेषु प्रलीनाः पौन:पुन्येन जन्मादिकृतसंधाना जन्तवस्ततः किं कर्त्तव्यमित्याह-'अहो इत्यादि, अहश्च रात्रिं च यतमान एव-यत्नवानेव मोक्षाध्वनि धीरः-परीपहोपसर्गाक्षोभ्यः सदा-सर्वकालमागतं-खीकृतं प्रज्ञानं-सदसद्विवेको यस्य स तथा प्रमत्तान् असंयतान् परतीर्थिकान् वा धर्माद्वहिर्व्यवस्थितान् पश्य, तांश्च तथाभृतान् दृष्ट्वा किं कुर्यादित्याह-"अप्पमत्ते" इत्यादि, अप्रमत्तः सन् निद्राविकथादि। प्रमादरहितोऽधिनिमिषोन्मेषादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून मोक्षाध्वनि वा, इतिः-अधिकारसमाप्तौ, ब्रवीमीति पूर्ववत् । सम्यक्त्वाध्ययने प्रथमोद्देशटीका स्माप्ता॥ तथा "केआवंती लोअंसि समणा वा माहणा वा पुढो विवायं वयंति से दिलु चणे सुअंच णे मयं च णे विण्णायं च णे ur3e अहं तिरिसं दिसासु सव्वओ सुपडिलेहि च णे सव्वे पाणा सव्वे जीवा सब्वे । भूआ सव्वे सत्ता हंतव्वा अजावेअव्वा परिआवेअव्वा परिचित्तव्या उद्दवेअव्वा इत्थवि जाणह नत्थित्थ दोसो, अणायरिअवयणमेअं, तत्थ जे आयरिआ ते एवं वयासी से दुदिलं च मे दुस्सुअं च मे दुम्मयं च मे दुविण्णायं च ur3e अहं तिरि दिसासु सवओ दुप्पडिलेहि च भे जं गं तुम्भे एवं आइक्खह एवं भासह एवं पण्णवेह एवं परूवेह सव्वे पाणा 4 हंतव्वा इत्यादि यावद् वयं पुण एवमाइक्खामो इत्यादि यावत् न हंतव्वा' इत्यादि श्रीआ0 सम्य0 u02(8-134) एतद्वत्येकदेशो यथा keAvaMtI'ti केचन लोके-मनुष्यलोके श्रमणाः-पाखण्डिका ब्राह्मणा-द्विजातयः पृथक् 2 विरुद्धो वादो विवादः तं वदन्ति, एत-10 | दुक्तं भवतीत्यादि यावन्मतम्-अभिमतं युक्तियुक्तत्वादसाकमसत्तीर्थकराणां वा इत्यादि यावत् सर्वे प्राणाः सर्वे जीवाः सर्वे भूता janAGROUGHOUGHOROUGHOGIGHOIC // 19 // Page #62 -------------------------------------------------------------------------- ________________ लुम्पकोपदेशः SROUGCHHOTE श्रीप्रवचन- सर्वे सच्चा हंतव्या इत्यादि श्री AcA0 सम्य0 u0 अत्रान्यतीर्थिका मिथ्यादृशो,न हिंस्यात् सर्वभृतानीति भणित्वाऽपि तत्रैव तत्रे परीक्षा पट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेघस्य वचनान्न्यूनानि पशुभिस्विमि ॥1॥'रित्यादि संख्यापुरस्सरपशुवधानुज्ञा. 8 विश्रामे परा विरोधवादिनो यथा वर्तन्ते न तथाऽर्हन्तो भगवन्तोऽपीत्याद्यर्थज्ञापकमिदं सूत्रं, न पुनर्जिनपूजादिप्रतिषेधकं, tdvaackshbd॥60|| जगन्धस्याप्यनुपलब्धेः, प्रत्युतेदमेव सूत्रं जिनेन्द्रपूजाव्यवस्थापकं, तथाहि-'खेअण्णेहिं पवेइतिपदेन श्रीगौतमस्वाम्यपि स्वमनीषि कापरिहारेण पारतन्त्र्यमेव दर्शितवान् , आस्तामन्यः, सर्वसम्मतः सर्वोत्कृष्टः सन्नपि भगवान् श्रीमहावीरः स्वसमानसर्वोत्कृष्टपुरुषसम्मत्यैव भणितवान्-अन्यैरपि जिनेन्द्ररित्थमेवोक्तमित्यागमे प्रतीतमेव, तथैव सर्वेषामुपादेयत्वं स्यात् , नान्यथा, तथा चैतत्सूत्रमपि खमत्या न व्याख्येयं, किंतु श्रीसुधर्मस्वामितोऽच्छिन्नपरम्परागतमेव व्याख्यानं कर्त्तव्यं, तच्चैवं 'से bemI'tyAdau अर्हत इति सामान्यतो यदभिधानं तत्कियोपाधिकं, यथा पचतीतिपाचकः पठतीति पाठकः कुम्भं करोतीति कुम्भकार इत्यादिनामानि क्रियोपाधिकानि तथेदमपि वक्तव्यं, तत्रार्हन्ति पूजासत्कारादिकमित्यर्हन्तः, यदागमः-"अरिहंति वंदणनमंसणाई अरिहंति पूअस्क्कार्। | सिद्धिगमणं च अरिहा अरिहंता तेण वुच्ण्ति॥2॥त्ति (Ava0 921) यद्वा अर्हन्ति शक्रादिसुरादिकृतां पूजामित्यर्हन्तः, yadAgamaH"devAsuramaNuesuMarihA पूआ सुरुत्तमा ज्म्हा। अरिणोहंतारयं हंता अरिहंता तेण वुच्ण्ति॥shtti(aa0922) पूजादियोगादेव क्रियो। पाधिकं नाम संभवतीति, अन्यथा अर्हन्त इति नानोऽप्यसंभवाद्, एवं नामव्युत्पत्त्यैव पूजायाः सिद्धत्वात् कथं तत्पराकरणार्थमेतत्सूत्रमुद्घोष्यते, न च सा पूजा भावरूपा भविष्यतीति शङ्कनीयं, द्रव्यपूजापूर्वकत्वाद्भावपूजायाः, द्रव्यं हि bhAvakAraNa"mitivacanAt , न च साधूनां हि भावपूजा द्रव्यपूजापूर्विका न संभवतीति शङ्कनीयम् , उपदेशानुमोदनयोर्द्रव्यपूजयोः साधूनामपि ॥ 6 ॥ Page #63 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 6 ॥ स्तवयोः प्राधान्याप्राधान्ये GiOOKOHOROGGOGHOSHO: विद्यमानत्वाद् , एतच्च तृतीयविश्रामे किंचिद्दर्शितमिति बोध्यं, किंच-वस्तुगत्या श्रावकधर्ममात्रो द्रव्यस्तवः, साधुधर्मस्तु भावस्तवः, स च श्रावकधर्मपूर्वक एव, केवलभावस्तवस्याङ्गीकारे श्रावकधर्मस्याप्युच्छेदापत्तेः, किंच-यो हि भावपूजाविषयः स च नियमात् । द्रव्यपूजाविषयो, नान्यो, द्रव्यपूजाविषयत्वाभावे भावपूजाया अप्यविषयत्वात् , मिथ्यादृक्सुरवत् , ननु सिद्धानां द्रव्यपूजाविषयत्वाभावेऽपि भावपूजाविषयत्वमेवास्तीति चेन्मैवं, तेषामप्यर्हतामिव नामादिभिश्चातुर्विध्यात्स्थापनादिरूपाणां सिद्धानां पुष्पादिभिद्रव्यपूजाया अध्यक्षसिद्धत्वात् , न च भावसिद्धानां तथाविधद्रव्यपूजाया असंभवे किंचिद्भाधकम् , अर्हतामपि भावार्हत्वमुत्कर्षतोऽपि पूर्वलक्षणप्रमाणं,ततः पश्चात्तथा पूजाया अभावात् त्वदाशङ्कितबाधकस्यानिवार्यत्वात् , तस्मादाराध्यस्यापि भावरूपस्य पुष्पादिना द्रव्यपूजा पूज्यपूजकयोः साक्षात्संबन्धे सत्येव स्यात् , स च जगत्स्थित्या भावसिद्धानामसंभव्येव, भावार्हतामपि कदाचित्क एव, न सार्वदिकः, स्थापनाईतस्तु पूजकसामर्थ्यसाध्यत्वात्प्रायो भवत्येव, तेन स्थापनार्हतः पूजा बलीयसी, सा च सिद्धानामप्यविरुद्धति सिद्ध द्रव्यपूजायोग्यस्यैव भावपूजायोग्यत्वं, यद्यपि भावस्य प्राधान्यं प्रवचनेऽमिहितं तथापि द्रव्यसापेक्षमेव तद्बोध्यं, यथा शरीरमध्ये हस्तपादाद्यङ्गापेक्षया मस्तकस्यैवोत्तमाङ्गत्वं शेपावयवसापेक्षमेव दृष्ट, नहि हस्तपादकण्ठादिभ्यः पृथग्भूतस्यापीत्यग्रे दर्शयिष्यते, अन्यथा साधुदानादिष्वपि द्रव्यदाननिरपेक्षस्यैव भावदानस्य प्राधान्येऽनपानादिद्रव्यदानस्याकिश्चित्करत्वापच्या प्रवचने लौकिक|मार्गे च वाचामगोचरमसमञ्जसमापद्येत, तच्च तवाप्यनिष्टं, किंच-द्रव्यदाननिरपेक्षभावदानस्य प्राधान्यं तवाभिमतमङ्गीकृत्य प्रवर्तमानेषु त्वद्भक्तेष्वस्माकं तुष्टिरेव, विनौपधेनापि व्याधिनाशात ,किंच-भावपूजायां यदि प्राधान्यं तवाभिमतं तर्हि द्रव्यपूजाऽप्यवश्यमभिमतैव, प्राधान्यं हि खजातीयेषु कथश्चिद्गुणाधिक्यं, यथा जिनेषु तीर्थकृतां जिनप्राधान्यं, न चैतावता सामान्यकेवलिनामना GORIGHORIGHORITRONGHORSROIDOE // 6 // Page #64 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 62 ॥ NGO स्तवयोः प्राधान्याप्राधान्ये HOROUGHONORO.GHOOHOROHOUGk राध्यत्वं संपन्नम् , एवं पूजायामपि भावपूजापेक्षया द्रव्यपूजाया अप्राधान्येऽपि कर्त्तव्यता त्ववश्यमापन्नव, किंच-प्राधान्यं हि किश्चिदपेक्षया स्याद् , यथोपाध्यायापेक्षयाऽऽचार्यस्य प्राधान्यं, तथा चोपाध्यायवद् द्रव्यपूजाऽपीति, तस्माजिनेन्द्रधनों द्विविधः प्रज्ञप्तःश्रावकधर्मः साधुधर्मश्च, यदागमः-"दुविहे धम्मे paM0, taM0-अगारधम्मे अणगारधम्मे a"tti(10-72) तथा "दो चे जिणवरेहिं जाइजरामरणविप्पमुक्केहिं । लोगंमि पहा भणिआ सुस्समणसुसावगो वावि॥2॥"त्ति (491 उप.) तत्र श्रावकधर्मात्साधुधर्मावाप्तिस्ततो मोक्ष इति श्रावकधर्मः साधुधर्मद्वारा मोक्षकारणं, साधुधर्मस्तु साक्षादिति श्रावकधर्मापेक्षया साधुधर्मस्य प्राधान्येऽपि साधुधर्माशक्तस्यैव श्रावकधर्मानुज्ञा, यदागमः-"भावच्चणमुग्गविहारया य दव्यच्चणं तु जिन्न्पूआ। भावच्चणाओ भट्ठो हविज दव्यच्चणु. |ज्जुत्तो॥1॥"ति(492 उप.) अत्र 'दो चेवेत्यादिगाथया सहास्याः व्याख्यानं त्वेवं-द्वावेव जिनवरैर्जातिजरामरणविप्रमुक्तैर्लोके । पन्थानो भणितो, यदुत सुश्रमणः स्यादित्येको मार्गः, सुश्रावको भवेदिति द्वितीयः, संविग्नपाक्षिकमार्गोऽप्यस्ति, केवलमसावप्यन। योरेवान्तर्भूतो द्रष्टव्यः, सन्मार्गोपबृहकत्वेन तन्मध्यपातित्वाविरोधादिति, एतावेव मार्गों भावार्चनद्रव्यार्चनशब्दाभिधेयावित्याह। 'bhAvacaNa'tti भावार्चनं-ताचिकपूजनं भगवतां, किम् ?-उपविहारता, चशब्दस्वावधारणार्थत्वादुद्यत विहारतैव, द्रव्यार्चनं-भावार्च नापेक्षया अप्रधानपूजनमेव, तुशब्दोऽवधारणे, किं?-जिनपूजा-माल्यादिमिर्भगवद्विम्बार्चनं, तत्र भावार्चनाद् भ्रष्टः, तथा शक्तिवि। कलतया तत्कर्तुमशक्त इत्यर्थः, भवेत्-जायेत द्रव्यार्चनोयुक्तः-तत्परः, तस्यापि पुण्यानुबन्धिपुण्यहेतुतया पारम्पर्येण भावार्चनहेतुत्वादिति, प्राधान्यमपि इस्वत्वदीर्घत्वादिवत्सापेक्षमितिकृत्वा श्रावककृत्येष्वपि प्राधान्यं शेपानुष्ठानापेक्षया प्रासादादिविधापनादेवि, अन्यथा एतावेव मार्गों भावार्चनद्रव्यार्चनशब्दाभिधेयावेवेति लापकनिया 'भावच्चणे' त्यादिगाथायां द्रव्यार्चनं जिनपूजामाल्यादि Page #65 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 63 ॥ DHOHSINGHONDHO DINGKONGC | मिर्भगवद्विम्बार्चनमिति न व्याख्यास्यत्, तथा व्याख्याने च तस्य मुख्यत्यमेव, मुख्ये हि भणिते शेषा गौणधर्माः स्वत एवोप। लक्षणात्सिद्ध्यन्ति, यथा राजा गच्छतीत्युके ऽनुक्ता अपि पदात्यादयः परिकरभूता नरादयः, ननु भवद्भिः प्रासादादिविधापनादेः प्राधान्यं भणितं 'भावच्चणे' त्यागमे च माल्यादिभिर्भगवद्विम्बार्चनमित्युक्तं तत्कथमिव संगतिरिति चेदुच्यते, प्रासादादिविधापनं विना बिम्बार्चनस्यैवासंभवात्तद्विधापनमनुक्तमपि व्यापकाभावेन सिद्धमिति नासंगतिगन्धोऽपि, अत एव श्रावकधर्मकृत्येष्वपि प्रासादविधापनस्यैव साधुधर्मप्रत्यासन्नत्वमभाणि यदभाण्यागमे - "कंचणमणिसोवाणं थंभसहस्वसिअं सुवण्णतलं । जो कारिज्ज जिणहरं तओवि तवसंजमो अहिओ ॥ 1 ॥" ति ( 494 उप. ) अस्या व्याख्यानं - काञ्चनं - सुवर्ण मणयः - चन्द्रकान्ताद्यास्तत्प्रधानानि सोपानानि यस्मिंस्तत्तथा, स्तम्भसहस्रोच्छ्रितम्, अनेन विस्तीर्णतामुद्भावयति, सुवर्णप्रधानं तलं यस्य तत्तथा, सर्वसौवर्णिकमित्यर्थः, यः कारयेत्-निम्र्म्मापयेत् जिनगृहं - भगवद्भवनं ततोऽपि - तथाविधजिन गृहकारणादपि, अप्यास्तामन्यस्मात्, तपःसंयमोऽधिकः- समर्गलतरः, तत एव मोक्षावाप्तेरिति, यत एवं तस्मात् सति सामर्थ्ये भावार्च्चने यतितव्यमिति । अत्र आस्तामन्यत् सति सामर्थ्ये भावार्चने यतितव्य। मिति भणनेन श्रावकधर्मानुष्ठानेषूक्तलक्षणमासाद विधापनाच्छेषकृत्यानां न्यूनत्वमेव सूचितं यथा 'पीयूषादपि मधुरा वाणी ते वर्ण्यते जिनामयै' रित्यत्र यावन्ति जगदुदरवर्त्तीनि शर्कराप्रभृतीनि वस्तूनि तान्यतिक्रम्यैवामृते माधुर्यं, न पुनस्तेभ्यो न्यूनम्, अन्यथा तदपेक्षयाऽपि यदधिकतरं मधुरं भवेत्तस्यैव तथावक्तुमुचितत्वात् नहि कोऽपि सर्पपात्सुमेरुर्महानिति वचः प्रपञ्चेन सुमेरुं गरिमाणमारोहयन्ति, किंतु सर्षपसुमेर्वोरन्तरालवर्त्तिनः क्रमेण प्रवर्द्धमानपरिमाणा बदरामलकनालिकेरादयो निषधनीलवन्मेरुपर्यन्तास्तेष्वपि सर्वोत्कृष्टपरिमाणः सुमेरुप्रत्यासन्नो धातकीखण्डगतो मेरुर्भवति, मेरोरपि सुमेरुर्महानित्युक्ते सुमेरोर्गरिमा, न पुनर्निषधादपि ONGKONGHOGORONGHODIGONO स्तवयोः प्राधान्या प्राधान्ये ॥ 63 ॥ Page #66 -------------------------------------------------------------------------- ________________ श्रीप्रवचन-15 सुमेरुर्महानित्युक्ते तस्य महत्त्वाधिक्यमाहात्म्यं स्यात् , निषधादपि मेर्वादयोऽन्येऽपि महान्तः सन्ति, तथा च निषधादिमेरुपर्यन्ताना-II स्तवयोः परीक्षा मन्तरालवर्तित्वमप्यस्य संपद्यतेति सुमेरुरोरपि लघीयान् भवन् केन वार्यते ?, एतेन प्रासादादिनिर्मापणापेक्षया सामायिकपौष- प्राधान्या8 विश्रामे ॥धादिधर्मानुष्ठानं महानिर्जरहेतुरिति पराशङ्कापि व्युदस्ता, तथाविधप्रासादादिनिर्मापणादपि पौषधाद्यनुष्ठानस्य शोभनत्वे निरन्तरं मा प्राधान्ये ॥ 6 ॥ | यावज्जीवावधिकशुद्धपौषधानुष्ठानादपि चरित्रमधिकमित्येवं वक्तुमुचितत्वाद् , अन्यथा प्रासादनिर्मापणपौषधान्तरालवर्तिधर्मत्वापच्या । तथाविधपौषधधर्मादपि साधुधर्मस्य न्यूनत्वाशङ्का दुर्निवारैव, यत्तु सामायिकपौषधाद्यपि 'तओवि तवसंजमो ahiu'tti पदेनोपात्तमेव तन्न, तत एव मोक्षावाप्तेरिति, यत एवं तसात्सति सामर्थ्य भावार्चने यतितव्यमिति व्याख्यानादधिकारस्यापि तथैव प्राप्तत्वाच्छीमहानिशीथेऽपि तथाविधप्रासादादिविधानादुत्कर्षतोऽप्यच्युत उपपातः तपःसंयमाच्च मोक्षावाप्तिरिति भणितत्वाच्च यस्तपः|संयमः साधुसंबन्धी स एव ग्राह्यो, न पुनः श्रावकसंवन्ध्यपि, तस्य सामायिकादप्यारम्भकलुषिताध्यवसायस्यानपायात् , यतः स कृतसामायिकोप्युद्दिष्टकृतं भुते, यदागमः-"कडसामइओवि उद्दिकडंपि से मुंजे" इतिश्रीनिशीथचूर्णी,तेन वस्तुगत्या सामायिकाद्यनुष्ठानं जिनाच तो न भिद्यते, सर्वत्राप्यारम्भपरिग्रहकलुषिताध्यवसायस्य समानत्वाद् , अत एव श्रावकसंबन्धिधर्मानुष्ठान। मात्रस्यापि द्रव्यस्तवत्वमेव, यत्तु क्वापि सामायिकपौषधाद्यनुष्ठानं भावस्तवत्वेन भणितं तत्रापि सम्मतितया "kaMcaNamaNisovANa"mityAdhupadezamAlAsaMbandhinI गाथैव दर्शिता, तद्विचारणीयमस्तीति बोध्यं, यद्वा कथंचिद् वाद्यवृत्त्या साध्वनुकृतिमात्रेण तद्भणितं |संभाव्यते, यथा सुवर्णरसरसिता रूप्यमुद्रिकाऽपि सोवणीति भण्यते, तदनुकृत्याकृत्यादिमत्वात् , ननु श्रावकधर्मानुष्ठानमात्र ॥ 6 ॥ स्यापि द्रव्यस्तवत्वेन समानत्वे सत्यपि कृतसामायिकादिः सुश्रावकः पुष्पादिभिर्जिनपूजां न करोतीत्यतो ज्ञायते जिनपूजातः सामा ORDERRORDAORDITORROHOUSRO Page #67 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे प्राधान्ये AGROIOHORORONOROPOHORO यिकादि निरवद्यानुष्ठानं शोभनमितिचेन्मैवं, जिनाज्ञाया एव प्राधान्यात् , नहि प्रतिलेखनादिक्रियापरायणैरपि जिनकल्पिकैर्महा-I पूजापौष। निर्जराहेतृत्वेन भणितमप्याचार्यादिवैयावृत्यं गच्छनिश्रादिकं च परिहृतमतः प्रतिलेखनादिक्रियापेक्षया तदशोभनं, न वा तत्परि- धादीनां हत्य प्रतिलेखनादिक्रियास्वेव यतितव्यं धर्मोपदेशादिपरिहारेण, तीर्थस्याप्युच्छेदापत्तेः, तस्माद्यथा जिनकल्पिकानधिकत्यैव वैया- प्राधान्यावृत्यादिनिषेधस्तथा कृतसामायिकादिकमधिकृत्यैव पुष्पादिना जिनपूजानिषेधस्तथैव जिनाज्ञायाः, अत एव यथोचितकालादिकम|धिकृत्य यथोचितसामायिकपूजादिक्रियाः कुर्वाण एव जिनाज्ञाराधको भवति, न पुनर्यथाशक्ति कालक्रमादिविपर्ययेण कुर्वाणो ऽकुर्वाणो वा जिनाज्ञाराधकः संभवेद् , अयं भावः-नहि जिनकल्पिकपरिहृतत्वेन गच्छवासाचार्यादिवैयावृत्यधर्मोपदेशादिकमुपेक्षहाणीयं. न वा दशपूर्वधराधनादृतत्वेन जिनकल्पोऽप्युपेक्षणीयः, उभयोरपि जिनाज्ञायामेव वर्तित्वाद्, यदागमः-"जोवि वत्थ तिवत्थो एगेण अचेलगोऽवि संचरै । नहु ते हीलिजिति सव्वेऽपि अ ते जिन्नान्नाए॥1॥त्ति श्रीआचा0 टीकायां(145-246-358 / पत्रेषु) नहि कृतसामायिकेन जिनपूजा न कृताऽत उपेक्षणीया, नवा जिनपूजापरायणैः सामायिकं न कृतमतः सामायिकमप्युपेक्षणीयं, यथोचितकालपुरुषाद्यपेक्षयोभयोरपि जिनाज्ञात्वात् , ननु तर्हि पूजादिकृत्यं प्रधानभावेन भणितं तदसंगतमेवापन्नमितिचेदहो भ्रान्तिर्भवतां, प्राधान्यमपि नैसर्गिकोपाधिकभेदेन द्विधा, एवमप्राधान्यमपि, तथा च यद्वस्तु यदपेक्षया निसर्गेण प्रधानं तदुपाधिनाऽप्रधान, यदपाधिना प्रधानं तनिसर्गेणाप्रधानं, यथा रजतधात्वपेक्षया सुवर्ण निसर्गेण प्रधान, तदेव यदि माषप्रमाण स्थानदा गजप्रमाणरजतापेक्षया मूल्यमधिकृत्याप्रधानमपि, तत्र बहुप्रमाणहेतुकबहुमूल्यत्वमेवोपाधिः, एवं निसर्गेणाप्रधानमपि सुवर्णापेक्षया रजतं माषप्रमाणसुवर्णापेक्षया स्वयं गजप्रमाणं सन्मूल्यमधिकृत्य प्रधानमपीत्येवं सामायिकादिष्वपि योजना कार्या, सा चैवं-बह ॥ 65 ॥ HOUGHOUGHOROUGHGHOR Page #68 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 66 ॥ SHOHONGKONGHONGHOSHOHGHOIGHC वित्तव्ययादिसाध्यं प्रासादादिप्रतिष्ठापर्यन्तं सामायिक पौपधाद्यपेक्षया निसर्गेण प्रधानमेव, श्रावकधर्ममात्रे तस्यैव प्राधान्यात्, देशतः परिग्रहत्यागरूपत्वेन साधुधर्मप्रत्यासन्नत्वात्तीर्थप्रवृत्तिहेतुत्वात् पापतापोपतप्तानां धर्मपिपासितानां सम्यक्त्व पानीयप्रपात्वात् प्रवचनप्रासादपताकाकल्पत्वात् साध्वादिसमुदायस्य सामुदायिकैकशुभाध्यवसायहेतुत्वेन सामुदायिक पुण्यप्रकृतिबन्धहेतुत्वान्मिथ्यात्वोत्सर्पणानिवारणपटहरूपत्वात्प्रवचनैकभक्त महापुरुषसाध्यत्वात् तीर्थकरभक्तिभागीरथीप्रवाहप्रथमोत्पत्ति है मपद्महद कल्पत्वाच्चेत्याद्यनेके हेतवः खयमभ्यूयाः, न चैवं सामायिकादिकमपि संभाव्यं तस्य प्रायः सामान्यजनसाध्यत्वेनोक्तहेतुभिरस्पृष्टत्वाद्, अत एव "साहूणं चेइआण य पडिणीअं तह अवण्णवायं च । जिणपवयणस्स अहिअं सव्वत्थामेण वारे । / 1 / / त्ति (उप. 242) अत्र साधुप्रत्यनीकवचैत्यप्रत्यनीकनिवारणं भणितं, तथा प्रत्यख्यानेऽपि 'महत्तरागारे ऽत्ति पदं चैत्यादिनिमित्तमेव भणितं तथोपासकदशाङ्गेऽपि 'गुरुनिग्गहेणं' ति गुरुनिग्रहो - मातृपितृपारवश्यं गुरुणां वा - चैत्यसाधूनां निग्रहः - प्रत्यनीककृतोपद्रवो गुरुनिग्रह इत्यादि, तथा प्रश्नव्याकरणेऽपि "जे से उवहिभत्तपाणदाणसंगहण कुसले अचंतबालदुब्बलगिलाणवुडुखवगपवत्तिआयरिअउवज्झाए सेहे साहम्मिगे तवस्सी कुलगणसंघचेडाहे निजरही वेआवच्चं अणिस्सिअं दसविहं बहुविहं करेति "त्ति श्रीमनव्या0, अत्र चैत्यानि - जिनप्रतिमाः इत्याद्यनेकग्रन्थेषु चैत्यवैयावृत्यमाचार्यादिपङ्कौ व्यवस्थापितं, न तथा क्वापि साधूनां कृतसामायिकपौपधिक श्रावकवैयावृत्त्यादि भणितम्, अतः प्रासादादिकं श्रावकधर्मे प्रधानभावेनैव सिद्धं, पूजादिकं तु किञ्चित्प्रवचनोत्सर्पणाहेतुमहामहः पूर्वं बहुवित्तव्ययादिसाध्यं तत्तु सामायिकाद्यपेक्षया प्रासादादिपङ्कावेव स्थाप्यं यतस्तदप्युपाधिविकलं निसर्गेण प्रधानमेव, किंचिच्च तद्विलक्षणं चन्दनतिलकादिमात्रजन्यं, तत्खरूपेण प्रधानमपि सामायिकपौपधाद्यपेक्षया न प्रधानं तदपेक्षयाऽल्पकालादिसाध्यत्वेनाल्पमूल्यकल्प HORONGHONGONG Q%ONGHO% पूजापौषधादीनां प्राधान्या प्राधान्ये ॥ 66 ॥ Page #69 -------------------------------------------------------------------------- ________________ पूजापौष श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 67 ॥ DIGROUGHOIROHOROGRORNO | त्वाद्, अत एव जैनप्रवचनस्यानेकान्तात्मकत्वं, यतः किंचित्कथश्चित्प्रधानमप्यप्रधानमप्रधानमपि च प्रधानं भवति, परं तीर्थे । | प्रवृत्तिहेतुनिसर्गसिद्धःप्रधानभावो भवति, न त्वौपाधिकः, भावार्थस्त्वयं-तीर्थप्रवृत्तिहेतवो भावस्तवे वर्तमाना यथा स्थविरकल्पिका धादीनां प्राधान्या। भवन्ति न तथा जिनकल्पिका अपि, तेषां धर्मोपदेशप्रव्रज्यादावनधिकारात , तदभावे च कुतस्तीर्थप्रवृत्तिः ?, तेनैव जिनकल्पिकादय प्राधान्ये जास्तीर्थकरसंपत्तयापि नागमे वर्णिताः,तीर्थप्रवृत्ति प्रत्यकिश्चित्करा अपि नियमेनाराधकाच, एवं द्रव्यस्तवमार्गेऽपि समृद्धिमाज औदा। र्यादिगुणसंपन्ना बहुवित्तव्ययेनापि यथाशक्ति जिनभवनविधापनजिनपूजादिविधानज्ञानभाण्डागारनिर्मापणप्रव्रज्याद्युत्सवकरणसाधर्मिकवात्सल्यकरणदुर्बलसाधर्मिकोपष्टम्भविधापनादिशक्तिभाजो मनोज्ञेषणीयविपुलाशनपानखादिमस्खादिमवस्त्रपात्रोपाश्रयादि। साधुदानविचक्षणाः शुद्धश्रद्धानभाजस्त एव तीर्थप्रवृत्तिहेतवो, न पुनः सामायिकपौषधादिविधानतत्परः जिनकल्पिकवदात्ममात्रचिन्तका, ननु प्रासादादिनिर्मापणतत्परः सामायिकादिकं करोति न वेति चेदुच्यते, प्रासादादिनिर्मापणतत्परस्तु प्रायो यथाशक्ति यथावसरं सामायिकादिष्वपि यत्नवानेव स्याद् , यथा श्रीकुमारपालभूपालः, यस्तु केवलसामायिकादिविधान एव शक्तिमान् l स तु प्रासादादिष्वशक्तिमानेवेति प्रतीतमेव, ननु तर्हि किमर्थ जिनकल्पं प्रतिपद्यन्ते इति चेदुच्यते, निष्पादिते ह्यात्मप्रतिरूपे शिष्ये । निजगणभारमारोप्य निस्तीर्णगणकृत्यस्तथाविधधृतिश्रुतसंहननादिशक्तिमानागमोक्ततुलनापुरस्सरं जिनकल्पं प्रतिपद्यत एव, अन्यथा तेनापि वञ्चितो भवेदिति जिनाज्ञा प्रवचने भणिता, तत्पालननिमित्तमेव जिनकल्पप्रतिपत्तिः, एवं द्रव्यस्तवेऽपि तथाविधप्रासादादिनिर्माणादिकृत्येभ्य उत्तीर्णस्तथाविधशक्तिविकलश्च सामायिकादिशक्तिमान् तत्करोतीति जिनाज्ञापालनमेव श्रेयः,अन्यथा तेनापि वञ्चितो भवेदित्यलं प्रपञ्चेन । ननु जिनकल्पिको धर्मोपदेशवैयावृत्त्यादिकं न करोति तत्र कारणं किमितिचेदहो अद्य यावजिनाझैवोद्घोष्य- ॥ 67 ॥ OTHORIGHLIGHORIGHORIGHOUSEHORE Page #70 -------------------------------------------------------------------------- ________________ GNGHONG श्रीप्रवचन- माणा किं न श्रुता 1, श्रुतैव, परमपरयुक्त्याद्यभाव एव जिनाज्ञाया बलमुद्भावयितुमुचितमिति चेदुच्यते, युक्तयोऽपि बहुव्यः सन्ति, परीक्षा में तथाहि - धर्मोपदेशदाने हि खवचः प्रतिबुद्धानां स्वयं प्रव्रज्यादानादि कर्त्तव्यं स्यात् न च संविग्नपाक्षिकवत्साधुपार्श्वे प्रेषणादियुक्तं, 8 विश्रामे । संविग्रपाक्षिकस्य स्वयमसाधुत्वाद्, वैयावृत्त्यादिकं गच्छ्वासिनामेव संभवति, तथा च गच्छवास एव सेव्यः स्यात्, ग्च्छ्निर्ग्तानीत्॥6॥ स्यान्नादेर्गच्छ्वासिनामप्यकल्प्यत्वाद्, गच्छवासे चोत्सर्गापवादयोः परिसेवनीयत्वाद्, उपकरणान्यपि जघन्यतश्चतुर्द्दश धारणीयानि भवेयुः, गोचर्यामपि परिभ्रमणं प्रातरारभ्य सायं यावद्युज्येत, अन्यथा बालग्लानादेर्वैयावृत्याद्यसंभवाद्, एवमध्ययनाध्यापनादिष्वपि प्रवर्त्तने, जिनकल्पोऽपि स्थविरकल्पान्नातिरिच्यते, तथा चैकतरस्यावश्यमभाव एवापद्येत, नाप्युभयातिरिक्तं निरपेक्षं किञ्चिद्वक्तव्यं भवेत्, तस्माजिनकल्पिकसंबन्धिनी क्रियैव तादृशी यस्यां स्थविरकल्पिकाचारविषयिणी क्रिया न कल्पते, स्थविरकल्पिकस्यापि क्रिया तादृशी यस्यां जिनकल्पिकसंबन्धिनी क्रिया न कल्पते, उभयोरपि कल्पयोस्तथा स्वभावाद्, द्वयोरपि विरोधिन्योः । क्रिययेओरेकत्र समावेशे एकस्यापि कार्यस्यानुदयात्, नहि क्रूरपाकनिमित्तं चुलयामारोपितायां मुषायां युगपत् पायसपाकारम्भोऽप्यभीप्सितफलसाधको भवति, उभयोरपि कार्ययोरनुदयाद्, आस्तामन्यद्, विरोधि युगपत्प्रत्याख्यानद्वयमपि न संभवति, नहि युगपदुपवखाचामाम्लरूपं प्रत्याख्यानद्वयं स्यात्, किंत्वेकतरस्याभाव एव द्वितीयस्योदयः परं कृताचामाम्लप्रत्याख्यानो यद्युपवस्त्रं करोति तदा प्रत्याख्यानभङ्गो न स्याद्, उपवस्त्रीत्वाचामाम्लं करोति तदा प्रत्याख्यानभङ्ग इति विशेषः स्वयं बोध्यः, परमेकस्यां क्रियायां क्रियमाणायामन्तरा परक्रिया पूर्वक्रियासंयुक्तैव स्वयं विनश्यति, एवं कृतसामायिकादिरपि यदि जिनपूजां करोति तदा सामायिकक्रियाजिनपूजयोरविशेषापच्त्याऽन्यतरस्यापि लोपापत्तेः, किंच - क्रियाणां सांकर्ये जगद्व्यवस्थाभङ्गोऽपि, नहि युगपद्विरोधिन्योः क्रिययोः 200%C0%C DRONGHONEYONGGONGHONGKON पूजापौषधादीनां प्राधान्याप्राधान्ये ॥68॥ Page #71 -------------------------------------------------------------------------- ________________ सजाप प्रासादपूजा श्रीप्रवचनपरीक्षा । समावेशः फलवान् दृष्टः श्रुतो वा,ननु सामायिकादिक्रियापूजयोर्विरोधः कथमिति चेच्छणु,सामायिकक्रियाविषयः साधूनामादेशः, ta8 विश्रामे निमित्तं च बाह्यवृत्या आस्तां सचित्तस्पर्शादिरनावृतमुखेनापि कृतसामायिकादिर्न ब्रूते,तस्य क्रियाणां साधुक्रियानुकारित्वाद् ,य्दाग्म्ः॥69॥ "सामाइअंमि उ कए समणो इव सावओ हवै ज्म्हा। एएण कारणेणं बहुसो सामाइअण्कुज्॥1॥"त्ति(आव्. 20*801) तथा सामायि कोच्चारानन्तरं 'बैसणै संदिसाविउ' मित्यादि क्षमाश्रमणद्विकेनोपवेशनाज्ञामवाप्य 'सज्झाय संदिसावौऽमिति क्षमाश्रमणद्विकेन खाध्यायकरण एव गुर्वाज्ञा जाता,तेन तदवधिपूर्ति यावत् स्वाध्यायादिगुरूपदिष्टक्रियापरायण एव स्यात् , न त्वन्तराऽनुपदिष्टक्रियापरायणोऽपि स्याद् ,अत एव पौषधिकः श्रावकोऽद्यापि पानीयादिकं कुर्वन् प्रवाजितशिष्यवद् गुर्वाज्ञामवाप्यैव करोति,आज्ञाविषये च धर्मे A। ज्ञामन्तरेण किमपि कर्तुं न कल्पते,यदुक्तं-"आणाइ तवो आणाइ संजमो तहविदाणमाणाए । आणारहिओधम्मो पलालपुलन्च पडिहाइ |||।2॥"त्ति(स्ण्बोध्प्र्क्र्न्ने)आज्ञ्या च द्विधा-आदेशरूपा उपदेशरूपाच,तत्रादेशरूपायामाज्ञायामुपदेशरूपायाः करणे गुर्वाज्ञाखण्डनं महाहापातकम् ,एवमुपदेशरूपायामपि बोध्यं, अत एव सामायिकादिचिकीर्षुर्गुभावे स्थापनाचार्यमपि संस्थाप्य गुरोरिव तस्मादप्यादेशं प्रती च्छति,यदागमः-"गुरुविरहमि उठवणा गुरूवएसोवदंसणत्थं च । जिणविरहमिव जिणबिंबसेवणामंतणं सहल ॥ 1 ॥ " (विशे0 3465)| मिति,अत्र गुरोः स्थापना तावक्रियाविषयकादेशनिमित्तमेवोपदिष्टा,अत्र गाथायां चोपदेशशब्द आदेशपरोबोध्यः,सामायिकोच्चारोऽपि गुरुसाक्षिकं तथा विहितो यथा सचित्तस्पर्शोऽप्यकल्प्यः,एवं च सामायिकवतवतः कुसुमादिभिर्जिनपूजाकरणे सामायिकवतस्यैव भङ्गः, खाध्यायाधकरणेन च गुर्वाज्ञाभङ्गोऽपि,तस्मात्कृतसामायिकादिर्न जिनपूजां करोति, एवं जिनपूनापरिणतोऽपि न सामायिकं करोति. जिनपूजा हि जिनाज्ञाविषयोऽपि गुरूपदेशविषयो, न पुनर्गुआदेशविषयः, तथा चोपदेशविषयक्रियायामादेशविषयक्रियाया असंभव GOOOOOKORORakA OROHOROUGHOUGOAR // 6 // Page #72 -------------------------------------------------------------------------- ________________ प्रासादपूजा श्रीप्रवचन- एव, यतः सामायिकक्रिया तावत्सचित्तवस्तुस्पर्शादेरप्यविषयः, जिनपूजा च सचिसजलकुसुमादिमिरेव साध्या, एवं च गमना परीक्षा । गमनयोर्युगपदभाव इव युगपद् जिनपूजासामायिकक्रिययोरभाव एव, नहि कोऽपि निपुणोऽपि युगपद्गमनागमने कुर्वन् दृष्टः श्रुतो 8 विश्रामे वा, न चोपदेशविषयक्रियापेक्षया आदेशविषयक्रिया शोभनतरा भविष्यतीति शङ्कनीयं, द्रव्यस्तवाधिकारे तथात्वाभावात् , तद्गतेश्च ॥ 7 ॥ प्राग्दर्शितत्वात् , न द्यादेशविषयाः क्रियाः सर्वा अपि समानाः, आचार्येण साधूनामिव कृतसामायिकादीनां श्रावकाणामप्यन्नादिकं देयत्वेन प्रसज्येत, तस्मात्माधान्याप्राधान्यविचारे आदेशोपदेशादिकल्पनमकिश्चित्करं, यद्वा प्राधान्यमप्राधान्यं च नैसर्गिकमौपाधिकं चेति प्रागुक्तं, तथा च विवक्षया यद्यादेशविषयाः क्रियाः निसर्गेण शोभना भण्यन्ते तर्हि द्रव्यस्तवे जिनप्रासादादिकमौपाधिकं शोभनतरं, तेनाल्पसुवर्णमहारजतपुआदिदृष्टान्तेन निसर्गसिद्धशोभनत्वमौपाधिकशोभनापेक्षया ह्यकिञ्चित्करमेवेत्यादि युक्तयोऽपरिमिता ग्रन्थविस्तरभयादलिखिता अपि दिग्दर्शनेन स्वयमेवाभ्युह्याः, इत्याद्यनेकागमसम्मत्या श्रावकधर्मे जिनपूजादिविधानस्यैव नैसर्गिकप्रधानभावेन सिद्धे लुम्पकः शङ्कते-ननु भोः यथा अर्हन्ति पूजासत्कारादिकमित्यहन्त इति नामव्युत्पत्त्याऽपि जिनपूजा सिद्ध्यति तथाऽर्थापच्या तत्प्रतिषेधोऽपि सिद्ध्यति, तथाहि-जिनपूजादिपु पृथिव्याद्यारम्भस्तावत्तदुपदेशकानां भवतामपि सम्मतः, यत्रारम्भस्तत्र दया न स्याद् , यदुक्तं-"आरंमे नत्थि दया महिलासंगेण नासए भ्ण्। संकाए सम्मत्तं पवजा अत्थगहणेणं ॥ 2 ॥ "| ति, यत्र चारम्भस्तत्र प्राणा हन्यन्त एव, प्राणहननं त्वर्हद्भिः प्रतिपिद्धं,"सव्वे पाणा न tabve"tyAgamavacanenaivetyarthApatyA जिन। पूजा प्रतिषिद्वैवेति चेन्मैवं, प्रवचनवा या अप्यपरिज्ञानात , तत्कथमितिचेच्छृणु, यत्रानुष्ठाने आरम्भस्तजिनः प्रतिषिद्धमेव उत जिनोपदिष्टक्रियायामारम्भो न भवत्येव अथवा भवनापि निष्फलवान विवक्ष्यते ?,आये साधूनां विहाराहारनीहारनद्याधुत्तारप्रतिक्र GOOOOOOOOOOOO PROROROHOROROGROOHORIOR ||70 // Page #73 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा मणमतिलेखनोपाश्रयप्रमार्जनादिक्रियाणां प्रवचनप्रसिद्धानामारम्भाविनाभाविनीनां प्रतिषेधे संपन्ने तवैव गलपादुका, द्वितीयेऽध्यक्ष पाप्रासादपूजा 8 विश्रामे बाधः, नधुत्तारादिषु षण्णामपि जीवानां विरोधनासंभवात् , "जत्थ जलं तत्थ वण"(जीवा0 vR0 पत्रं 950 114)मित्याग्म्॥7 ॥ वचनात् प्रतिक्रमणप्रतिलेखनादिषु च वायुजीवादीनामारम्भस्यागमप्रसिद्धत्वात् , एजनादिक्रियायुक्तस्यारम्भसमारम्भाद्यवश्यंभावात , यदागमः-"जाव णं एस जीवे एऐ वेअइ चलै फंदै इत्यादि यावदारम्भ वट्टह सारंभे वट्टई" (12-152) इत्यादि, अथारम्भादि भवदपि निष्फलत्वान्न विवक्ष्यते इति तृतीयः पक्षश्चेदायातोऽसि खयमेवामदमिमतमागें, यतो वयमपीत्थमेव ब्रूमः-तीर्थकरोपदिष्टासु धर्मक्रियासु सन्नप्यारम्भो निष्फलत्वादकिश्चित्कर एव, अत एव श्रीभद्रबाहुखामिभिः श्रावकमार्गे संसारप्रतनुकरणे । कूपदृष्टान्तेन जिनपूजादिलक्षणो द्रव्यस्तवोऽभिहितः, यदुक्तं-"अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणु करणे दव्वत्थए कूवदिलुतो ॥1॥"त्ति (196 Ava0 bhA0) श्री A0 नि। किंच-आस्तां धर्मकृत्येषु, सांसारिककर्मकृत्येष्वपि सातत्किमपि नास्ति यत्र किमपि व्ययादिर्न स्यात् , तस्मादायव्ययतुलनया स्वनिर्वाहहेतुरुद्धरितोडशो लाभ एवेतिधिया जगत्प्रवृत्ति निरवद्यैव दृश्यते, एवं धर्मप्रवृत्तिरपि, यदागमः-"तम्हा सव्वाणुण्णा सम्बनिसेहो य पवयणे न्त्थि। आयं वयं तुलिजा लाहाकंखिन्य वाणिअओ ॥1॥"त्ति (upa0 392) नहि कोऽपि लोके लोकोत्तरे च मार्गे लुम्पकं विहाय सर्वथा व्ययाभावेनैव लाभा। काली दृष्टः श्रुतो वेत्यलमतिपल्लवेन, ननु भवद्भिरेव द्वितीयविश्रामे साधुक्रियानुकारित्वात्सामायिकादिक्रिया सुवर्णोपमया वर्णिता, प्रासादादिनिर्मापणादिकं रजतोपमयेति, अत्र तु रजतकल्पं सामायिकानुष्ठानं प्रासादादिनिर्मापणं च सुवर्णकल्पमिति वैपरीत्येन Fel प्रतिपादने प्रागुक्तवचनविरोधनिरोधः कथमितिचेदुच्यते, प्रवचने साधुधर्मः श्रावकधर्मश्चेति धर्मो द्विविधः प्रज्ञप्तः, तत्र साधुधर्म ॥ 7 ॥ paOHOROKOROID GOOHOUGROUGHORROPOROLOGRO Page #74 -------------------------------------------------------------------------- ________________ / प्रासादपूजा श्रीप्रवचन-10 क्रियानुकारितामात्रेण सुवर्णोपमा प्राग्भणिता, अत्र तु श्रावकधर्मेऽपि द्वैविध्यं विकल्प्य विचार्यते तदा सामायिकादिकं रजतकल्पं परीक्षा प्रासादादिकं च सुवर्णकल्पमिति विवक्षया वस्तुकल्पनायां विरोधगन्धस्याप्यभावात् , ननु सुहृद्भावेन पृच्छामः-सामायिकादिक्रिया 8 विश्रामे साधुक्रियानुकारिणी निरवद्या च सर्वसम्मता तदपेक्षयाऽपि प्रासादादिकं शोभनतरमिति मच्चेतसि न प्रतिभासते इतिचेद् , उच्यते, ॥ 72 ॥ यत्र कलादौ धर्मे वा नामग्राहं यदुपमया सद्भावसंभवे प्रशंसा असद्भावसंभवे च हीला स्यात् तत्र तत्र तत्तत्प्रधानभावेनैव बोध्यं, यथा श्रीवीरे ब्राह्मणकुले समुत्पन्ने वेदाध्ययनादिसंभावनया प्रशंसा, ब्राह्मणकुलोत्पन्नानां वेदाध्ययनमेव प्रशस्यपदवी प्रापयति, राजकुलोत्पत्तौ तु राज्यपती राजा सोऽपि चक्रवर्तीति प्रशंसा, राजकुलोत्पन्नानां राज्यपतित्वं, तत्रापि चक्रवर्तित्वं चैव प्रधानमिति ज्ञापयति, एवं धर्ममधिकृत्याद्यापि किमयं त्वं जातः प्रासादोद्धारं करिष्यसि अथवा शत्रुअयसंघपतिर्भविष्यसीत्यादिवचोभिरासतामन्ये मातापित्रादयोऽपि श्रावककुलोत्पन्नं स्वसुतं प्रत्यपमन्यते, न पुनस्तद्वत् किं सामायिकपौषधादिविधाता भविष्यसि अथवोपधानादितपोनिर्वाहको भविष्यसीत्यादिवचोभिराक्रोशयन्तीति सर्वजनप्रतीतं दृश्यते, तथा प्रासादप्रतिष्ठादिनिमि-तं यथा ज्योति शास्त्रे । मुहर्तलग्नादि भणितं दृश्यते न तथा तदतिरिक्ते धर्मानुष्ठानादौ, तथा साधवोऽपि यथा स्थानुयात्रादिषु बहवो मिलन्ति न तथा तद्व्यतिरिक्तसामायिककृत्येषु, तथा आचार्यादयोऽपि देशान्तरतोऽपि यथा प्रतिष्ठादिकृत्यमुद्दिश्यायान्ति न तथाऽन्यत्रेत्यादिविचारो । रहोवृत्त्या कृतः सन्नान्तरलोचनमलापनोदको भविष्यतीतिबोध्यं, ननु वयं सुहृद्भावेन पृच्छामः-अर्हन्ति पूजासत्कारादिकमतोऽर्हन्त इति नामव्युत्पत्त्यापि पूजा सिद्ध्यन्ती भावतीर्थकरमादायैव सिध्यतीति, तस्यैव धर्मोपदेशादिषु सामर्थ्यात् , न पुनः स्थापनाईतोऽपि, तस्साचेतनरूपत्वादिति चेच्चिरं जीव, एतावताऽपि भो लुम्पक! तव मतं तु जलाअल्येव संपन्न, तत्रापि पुष्पादिविराधनाडी GookGOOGHOR HORRONOHOROHORORDIOHOROHOR // 72 // Page #75 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 73 ॥ SHONGHONEYONGOING DIGHONG कारात् किञ्च - भावार्हतः पूजाङ्गीकारे स्थापनार्हतः पूजाऽवश्यमभ्युपगतैव, 'साक्षात्साधनताबाधे परम्परामादायैव प्रत्ययपर्यवसा ना' दितिन्यायाद् देशकालादिव्यवहितानां तीर्थकृतां हि पूजा स्थापनाद्वारैव स्यात्, तीर्थकरविषयक ध्यानावलम्बनहेतोरन्यस्यासंभवात्, लोकेऽपि राजाधिकृत पुरुषसेवा राजसेवातोऽप्यधिकफलदायिनी दृश्यते, अत एव बहून् जनान् समुदायीकृत्य साक्षात्तीर्थकरचन्दनपूजादिना केनापि संघपतिबिरुदं न प्राप्तं प्राप्तं च श्रीशत्रुञ्जयादियात्राविधिना बहुभिः, सम्प्रत्ययपि प्राप्यते चेति तवापि सम्मतम्, अतः कथंचित्साक्षात् तीर्थकर पूजातः स्थापनाईत्पूजा बलीयसी, नहि यथा स्थापनाऽर्हत्पूजा बहुवित्तव्ययादिसाध्या तथा भावार्हतोऽपि, भावार्हत्स्थापनार्हतोः पूजाविध्योर्विसादृश्याद्, अत्र बहु वक्तव्यमपि प्रायः प्रतीतमेव, यच्चोक्तमचेतनत्वादिति तदवाच्यं बालचेष्टितमवगंतव्यं, यतोऽभीष्टफलप्राप्तौ चैतन्याचैतन्य विचारोऽकिञ्चित्कर एव, "चिन्तामण्यादयः किं न, फलन्त्यपि विचेतना ?" इति (वीत-स्तोत्र) वचनाच्चैतन्यरहितोऽपि चिन्तामणिर्यथाऽभीष्टफलदाता न तथा चैतन्यभागपि दुर्गतः, तस्माद्वस्तूनां वैचित्र्यमवगम्य सम्मोहः त्याज्यः, कथमन्यथा एकेनापि सौवर्णिकेन विक्रीतेन मनुजशतं भोज्यते, न पुनश्चैतन्यभाजा कीटिकाकोट्यापि विक्रीतया एकोऽपि मनुजः, आस्तामन्यत्, सत्यपि चैतन्ये तग्राहकोऽपि कोपि न मिलति, तस्मादभीष्टफलप्राप्तौ चैतन्याचैतन्यविचारलक्षणोऽस्थिझुकू लुम्पकमुखाङ्गण एव क्रीडन् विराजत इति । ननु अर्हन्ति पूजासत्कारादिकमित्यर्हन्त इति शब्दव्युत्पत्तिर्नास्माकमभीष्टा, किंतु "अठ्ठविहंपि अ कम्मं अरिभूअं होइ सव्वजीवाणं । तं कम्मारिं हंता अरिहंता तेण वुच्चति । / 1 / / त्ति (आव - 920-2553) वचनात् अष्टकर्मारिहननादरिहन्तार इतिव्युत्पच्या कथं पूजा सिद्ध्यतीति चेदुच्यते, एवमपि सुतरां प्रतिमाप्रासादादिपुरस्सरमेव पूजायाः सिद्धेः, तथाहि - अष्टकर्मारिहननमपि कर्मणामरित्वेन परिज्ञानादपरिज्ञानाद्वा ?, द्वितीयविकल्पेऽन्धयुद्धमिवापद्यते, न ज्ञातकर्मारिस्वरूप कमरिहन नार्थत्वे पूजादि ॥ 73 ॥ Page #76 -------------------------------------------------------------------------- ________________ कारिक नार्थत्वे पूजादि श्रीप्रवचन- स्तद्धननाय समर्थो भवति, मिथ्यादृशामपि केवलज्ञानोत्पत्तिप्रसङ्गात् , नहि लोकेऽप्यन्नातोऽरिहन्तुं शक्यते,तसादाद्यो विकल्पोऽनपरीक्षा । वद्यः, तथा च प्रथमं ज्ञानावरणीयादिकर्मणां प्रकृतिस्थितिरसप्रदेशैर्बन्धखरूपमवगन्तव्यं,तत एवोदयोदीरणासत्ता भवन्ति, कर्मणां 8विश्रामे । हि बन्धः कारणमन्तरेणासंभवीति कारणं ज्ञात्वा ततो निवृत्तः पुनस्तथाविधकर्मबन्धरहितः कृशीभूतानि प्राचीनकर्माणि हन्तुं श-| I74॥ क्नोति, न पुनः प्रतिसमयं कर्मपुद्गलनिषेकहेतून कर्मबन्धकारणानि सेवमानोऽपि, नहि बलवानरिहन्तुं शक्यत इति लोकोक्तिरपि, कर्मबन्धकारणानि त्वेवं-मत्यादिज्ञानस्य साध्वादीनां ज्ञानिनां पुस्तकादे नसाधनस्य प्रत्यनीकतानिवनोपघातात्याशातनादिमिमानावरणीयदर्शनावरणीयलक्षणं मूलप्रकृतिद्विक बध्नाति, गुरुभक्तिक्षान्तिकरुणाव्रतयोगकषायविजयदानादिभिः सातवेदनीयकर्म । बध्नाति, एतद्विपरीतस्तु असातमिति 2 भवहेतोरुन्मार्गस्य मार्गत्वेन देशना मुक्तिपथस्य ज्ञानदर्शनचारित्रलक्षणस्थापलपनमित्यादिमिः देवद्रव्यविनाशादर्हत्साधुचैत्यसङ्घादिप्रत्यनीकतया च दर्शनमोहनीय कर्म बन्नाति, तीव्रकषायनोकषायाद्युदयाच्च चारित्रमोहनीयमिति 4 महारम्भादियुक्तो व्रतरहितो नरकायुर्बध्नाति, उन्मार्गदेशनामार्गनाशनागढहृदयमायाकुशीलतासशल्यतादिमिस्तिर्यगायुर्वनाति, प्रकृत्याऽल्पकषायो दानरतः शीलसंयमरहितो मध्यमगुणवान् मनुजायुर्वनाति, सर्वदेशविरतिबालतपोऽकामनिर्जरासम्यक्त्वादिमिर्देवायुर्वध्नाति 5 मायागौरवादिरहितः शुभनाम, तद्विपरीतस्तु अशुभनामकर्म बध्नाति 6 गुणप्रेक्षी मायादिरहितोऽध्ययनाध्यापनादिरुचिरुच्चैर्गोत्रं बनाति, तद्विपरीतस्तु नीचैर्गोत्रमिति 7जिनपूजादिविघ्नकरो हिंसादितत्परोऽन्तरायकर्म बध्नाति 8, यदागमः-"दुविहो अ होइ moho"tti (188 ni0) आचाराङ्गे लोकविजयाध्ययननियुक्तिगाथाव्याख्याने, मोहनीयकर्म द्विधा भवति-दर्शनमोहनीयं चारित्रमोहनीयं चेति, बघ्नहेतोद्वैविध्यात्तथाहि-अईसिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म बन्नाति, येन KOUGHOROHORGHOSHONGKONG // 7 // Page #77 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे 110411 DINGHONGHONGHOIGOINGHONGKONGH चासावनन्तसंसारसमुद्रान्तः पात्येवावतिष्ठते इत्यादि श्रीआचाराङ्गलोक विजयाध्ययनटीकायां, तथा तत्रैव पत्रद्वयान्तरे - " पडिणीयमंतराओपघात तप्पओस निण्हवणे । आवरणदुगं भूओ बंधै अच्चासणाए अ ॥ 1 ॥ भूआणुकंपवयजोगउज्जुओ खंतिदाण गुरुभत्तो । बंधै भूओ सायं विवरीए बंधए इअरं ॥ 2 ॥ अरहंतसिद्धचेइअतवसु अगुरुस्ण्घ्साहुप्द्दिन्नीओ। बंधै दंसणमोहं अनंतसंसारिणो जेण ॥ 3 ॥ तिव्वकसाओ बहुमोहपरिणतो रागदोससंजुत्तो । बंधति चरित्तमोहं दुविहंपि चरितगुणघाई ॥4॥ मिच्छादिट्टि - महारंभपरिगहो तिब्वलोहनिस्सीलो । निरयाउअं निबंधर्3a पावमई रोद्दपरिणामो ॥ 5 ॥ उम्मग्गदेसओ मग्गनासओ गूद्ध्हिअय्माइलो। सदसीलो अ ससल्लो तिरिआउं बंधए जीवो ॥ 6 ॥ पगतीह तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुचो मणुआउं बंधए जीवो ॥7॥ अणुवयमहव्वएहिं बालतवोऽकामनिज्जराते अ । देवाउअं निबंधै सम्मद्दिट्ठी उ जो जीवो ॥ 8 ॥ मणनयणकायर्वको मातिल्लो गारवेहिं पडिबद्धो । असुहं बंधै णामं तप्पडिवकखेहिं सुहनामं ॥9॥ अरहंताइसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बंध उच्चागोअं विवरीए बंधए इअरं ॥10॥ पाणवहाइसु रत्तो जिणपूआमोकखमग्गविग्धपरो । अजेति अंतरायं न लहति जेणिच्छिअं लाहं ॥ 11॥" इत्यादि श्रीआचाराङ्गटीकायां (पत्र 95) लोकविजयाख्याध्ययने, नच सूत्रातिरिक्तं नास्माभिः सिद्धान्ततयाऽभ्युपगम्यते इतिवाच्यं, निर्युक्त्यादिसहितस्यैव सूत्रस्य सिद्धान्ततया प्रथमविश्रामे स्थापितमग्रे व्यवस्थापयिष्यमाणत्वात् त्वदभ्युपगमस्यास्माकमश्राव्यत्वात्, नहि दृग्विकलाभ्युपगतचन्द्रादिदर्शनाभावस्तदितरलोकस्य सम्मतः, किंच- आस्तां टीका, सूत्रस्थापि तवाभ्युपगमोऽस्ति न वा 1, अस्ति चेत्कथं न टीकानिर्युच्यादीनामपि यतः सूत्र एव " सुत्तं पडुच्च तओ पडिणीआ paM0, taM0-सुत्तपडिणीए अत्थपडिथीए तदुभयपडिणीए "त्ति । / ( 338 मग0 स्था0 208) श्रीभगवत्यादौ प्रतीतमेव, तत्र सूत्रं व्याख्येयं, अर्थ HONGOLOHOONG कमरिह नार्थत्वे पूजादि ॥ 75 ॥ Page #78 -------------------------------------------------------------------------- ________________ कमोरिहन श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 76 ॥ नार्थत्वे पूजादि स्तद्व्याख्यानं नियुक्त्यादिस्तत्प्रत्यनीकता-तदनिष्टाचरणे तत्परता, सा च लुम्पकमाश्रितानां युक्तैवेतिरूपेण स्वीकार्यतया सम्मता उतानन्तसंसारपरिभ्रमणहेतु साकमुचितेत्येवंरूपेण परिहार्यतया सम्मता?, आद्येऽस्मद्विलक्षणस्य लुम्पकस्य नियुक्त्यादेरनभ्युप। गमो युक्त एव, नद्येतावताऽस्माकं किंचिदनिष्टं, तदीयकुलस्यैव तथा स्वभावत्वात् , पायसं परित्यज्य विष्ठामिश्रं कचवरादिकं भक्षयति गर्ताशूकरे महतामपि खेदानुत्पादान , द्वितीयेऽस्माकमिव तवापि नियुक्त्यादिकं सिद्धान्ततया सम्मतमेव सिद्धं, तथा चाचाराङ्गटीकायां चैत्यादिकप्रत्यनीकता महापापहेतुत्वेन वर्णिता, तत्पूजाधुपघातोऽपि दीर्घस्थितिकमिथ्यात्वमोहनीयकर्मबन्धहेतुत्वेनानन्तसंसारित्वापादक इत्युक्तं, तत्परिहारेणैवारिहन्तृत्वसिद्धौ सिद्धा प्रासादप्रतिमापूर्वकमेव जिनपूजेति, किंच-चैत्यादिमहोत्सवनिमित्वं प्रवचनेऽमायुद्घोषणं प्रतीतं, यदागमः- "दव्वविमोक्खो निअलाइएसु खित्तंमि चारयाईसु । काले चेइअमहिमाइएसु अमघायमाईउ - | ॥1॥"(258)त्ति श्रीआचाराङ्गे विमुक्त्याध्ययननियुक्ती, एतद्वत्त्येकदेशो यथा-कालविमोक्षस्तु चैत्यमहिमादिकेषु कालेष्वमाघाता। दिघोषणापादितो यावन्तं कालं मुच्यते यस्मिन् वा काले व्याख्यायते सोऽभिधीयते इतिश्री AcA0 टीकायां,अत्रैवं विचारणीयं-यदि । चैत्यादिमहिमा पातकं स्यात्तर्हि तदर्थममारिघोषणं व्यर्थ स्यात् , नहि कोऽप्युद्वाहादिमहोत्सवेष्वमारिघोषणं कारयन् श्रुतः श्रूयते । वा, किंच-जैनपुण्यमहोत्सवमन्तरेणामारिघोषणाद्यसंभवाद् , आस्तामन्यद्, अन्यतीथिकानां यागाद्युत्सवेषु बहुद्रव्यव्ययसंभवेऽप्य। मारिघोषणवार्ता तु जैनप्रासादप्रतिमाप्रतिष्ठाद्युत्सवदिनेषु तथा पर्युषणापर्बादिपर्वस्खेवोपलभ्यते, तस्साच्चैत्यादिमहोत्सवा धर्मचक्रवर्त्तिगृहे जायमानाजगजीवानन्दहेतवोऽपि मोहतस्करावष्टम्भगिरिदरीकल्पे लुम्पकगृहे मोहानुचराणां लुम्पकानां शोकहेतवो दृश्यन्ते, तस्माद्यत्रामारिघोषणं तज्जैनमहोत्सवादि बोध्यं, किंच-चैत्यसङ्घादिप्रत्यनीकता महापापमिति परिवानाभावेन त्यागस्यैवासंभवाद्, ॥ 7 ॥ Page #79 -------------------------------------------------------------------------- ________________ IONS ONGHONDORE श्रीप्रवचन 110011 यदागमः- "पढमं णाणं तओ दया, एवं चिठ्ठइ सव्वसंजए । अण्णाणी किं काही? किं वा नाहीअ छेअपावगं 1 / / 1 / / " (41) ति परीक्षा दशवै0, तत्परिज्ञानं गुर्वायत्तं, यदागमः - " सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं । उभयंपि जाणई सुच्चा, जं छेअं तं समायरे ॥ 1 ॥ " 8 विश्रामे (42*) त्ति अत्र श्रुत्वेत्युक्तं, न पुनः पुस्तकादिषु दृष्ट्वेत्यपि, गुरुपार्श्वे श्रवणं च विनयादिना भवति, विनयेन यच्छ्रतमवाप्यते तत्सूत्रनिर्युक्तिभाष्य वृत्तिप्रकरणादिभिः समुदितमेव, अन्यथा बहुश्रुतत्वासंभवाद्, यदागमः "जहा से सामाइ आणं, कुठागारे सुरखिए । णाणाधण्णसंपुण्णे, एवं हवै बहुस्सुए ॥ 1 ॥ " ( 352) त्ति श्रीउत्तराध्ययने बहुश्रुतपूजाध्ययने, एतद्व्याख्यानं यथा - समाज:समूहस्तं समवयन्ति सामाजिकाः- समूहवृत्तयो लोकाः, केषां 1 - कोष्ठा - धान्यपल्यास्तेषामगारं - तदाधारभूतं गृहमुपलक्षणत्वादन्यदपि प्रभूतधान्यस्थानं तथा सुष्ठु - प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितः - पालितो दस्युमूषिकादिभ्यः सुरक्षितः, स च कदाचनापरिपूर्णः स्यादित्याह - नाना - अनेकप्रकाराणि धान्यानि - शालिमुद्गादीनि तैः प्रतिपूर्णो भृतो नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः, सोऽपि सामाजिकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्यैरिवाङ्गोपाङ्गप्रकीर्णकादिमेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव स्यात् सुरक्षितश्च प्रवचनाधारतया, यत उक्तं- "जेण कुलं आयतं तं पुरिसं आयरेण रखिजा" इत्यादि, अथवा गुरुसमीपे श्रवणं त्रिधा भवति - सूत्रमात्रार्थ श्रवणं निर्युक्तिमिश्रितश्रवणं निरवशेषश्रवणं चेति, यदागमः - " सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसिओ भणिओ । तइओ अ निरवसेसो एस विही होइ अणुओगे ॥ 1 ॥ " (1 - 90, 3 - 24 ni0, 12-94)ति भगवत्यादौ, एवं सूत्रनिर्युक्तिभाष्यवृत्त्याद्युक्तकर्मबन्धकारणानि, चैत्यसङ्घाद्यनुकूलप्रवृत्त्या च प्राचीनकर्मारिहननादरिहन्तारो बभूवांसो भवन्ति भविष्यन्ति चेति सिद्धान्तवाद्यभिप्रायेणापि नामव्युत्पच्या जिनपूजा, एवं जिनशब्दव्युत्पन्याऽपि सिद्ध्यति जयति रागादिशत्रूनिति जिनः, DHOONYOO HONGHOSHOHORONGHODOHOR निर्वृति प्रकरण मान्यता ॥ 77 ॥ Page #80 -------------------------------------------------------------------------- ________________ प्रतिमा प्रासाद सिदित श्रीप्रवचन- तत्र रागद्वेषमोहादीनामुपलक्षणाद् ज्ञानावरणीयादीनामपि पुष्टिकारणानि यानि चैत्यसङ्घा देप्रत्यनीकतादीनि तेभ्यो विरत एव परीक्षा । कृशीभूतान तान् रागादीन् हन्तुं शक्नोति, नान्यथेत्यपि जिनपूजा निरवद्यैव सिद्धा, एवं नमस्कारे शक्रस्तवादौ च यावन्ति पदानि 8 विश्रामे जातानि सर्वाण्यप्यन्योऽन्यापेक्षाणि जिनपूजाव्यवस्थापकानि, तद्दिग्दर्शनं त्वेवं 'नमोत्थु णं अरहंताणं भवंताणं" इत्यत्राईवशब्देन 78 ॥ जकिं वाच्यं ? भगवच्छब्देन च किं वाच्यमित्यादिप्रश्ने सति गुरुत्वान्मौनीभावेन तिष्ठति तदनुकम्पया भोः शृणु! पूर्वमर्हच्छब्देन ऐल् नामादिमिश्चतुर्दाऽप्यहनमस्कृतः, अग्रे च विशेषतो भावार्हन्तं पृथग् नमस्करोति भगवंताणमिति, तत्र भावार्हद्भवने प्रागुक्ता युक्ति वतारणीयेत्यलं विस्तरेण । इति लुम्पकमते मातृकापाठकल्पं 'सव्वे पाणे त्यादिसूत्र प्रदर्य प्रसङ्गतो लुम्पकाज्ञानोद्भावनाय एतत्सूत्रानुगताः काश्चन युक्तयोऽपि दर्शिता इतिगाथार्थः ॥ 34 ॥ अथानन्तरोक्तगाथान्ते यदुक्तं 'तेणं तईसणं pAvaM'ti तादृग्वचनतः |किं स्यात् । न स्याच कुत इत्याः। एवं निडरवयणं भासंतस्सावि तकखणा चेव । कालणुभावा जिन्भासडणंपि न होइ सयमेव ॥ 6 ॥ एवं-प्रागुक्तगाथोक्तं निष्ठुरवचनं सतामवाच्यमनार्यवचनं भाषमाणस्य लुम्पकस्यापिरवधारणे भाषमाणस्यैव तत्क्षणादेव-तत्काल। मेव समयादिकालाव्यवधानेनैव खयमेव-परोपक्रममन्तरेणैव जिवाशटनं भवेत् , तदपि न भवेत् , कुत इत्याह -कालानुभावान्नेति, दुष्षमाकालो हि महापापाङ्कुराणामुत्सूत्रभाषणारूपाणां भूमिरिव, यतः पातकं हि कलिकालसंबन्ध्येव कविमिर्वर्णितं, यदुक्तं-"मा पप्तचप्तिभावात्कलिकलिलभराक्रान्तमत्यन्तमेतत् , पातालापारपङ्के त्रिभुवनभवनं द्रागितीवाव्धार्य्। त्वष्ट्राऽवष्टम्भनार्थ प्रचुरभरसहौ । निर्ममाते यदङ्गी, वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द ॥ 2 ॥ इतिश्रीजिनशतके, यदि दुष्षमाकालो नाभवि RONGKONGHAGROGHONGIG SADITOOOGHOGOOHOUGHOUG // 78 // Page #81 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 79 ॥ प्रतिमाप्रासादसिद्धिआ DOHOUGHOUGHONGE प्यचर्हि तथा वचनं ब्रुवत एव तत्कालं जिह्वाच्छेदोऽभ्विस्स्य्दितिगाथार्थ्ः॥66॥ अथ लुम्पकोक्तमसंभवीति दर्शयित्वा तदिष्टापत्तिमुद्भाव्य प्रश्नयबाहजिणपूआ जीववहो पावंति अ नेव कत्थई सुन्निअण्। जै एवं ता गुणं जिणपडिमा केण निम्मविआ? ॥ 66 ॥ जिनपूजा तावजीववधः पापमिति च कुत्रचित-क्काप्यागमे लोकोक्या वा नैव श्रुतं, श्रुतं नास्त्येव, इष्टापतिमाह-यद्येवं प्रागुक्तं 'ता' तर्हि नूनं-निश्चितं जिनप्रतिमा केन निर्मापितेति प्रश्नसूचिकाया गाथाया अर्थ्ः॥16॥ अथ लुम्पकाभिप्रायतः परिशेषेण यत्संपनं तदाह___No अण्णउत्थिएहिं न य इंदिआहिएहिं निम्म्विआ। नय जिणधम्मट्ठीहिं निकारणकजसंपत्ती ॥ 17 ॥ ___'अन्यतीर्थिकैः' शाक्यादिब्राह्मणपर्यन्तैर्निर्मापिता नो, अन्यतीर्थिका हि प्रायो जैनद्वेषिणः कथं तत्प्रतिमां कारयन्तीति तवापि । सम्मतं, 'न चेन्द्रियार्थिकैरपि यत इन्द्रियार्थाः साक्षात्परम्परया वा भवन्ति, साक्षाच्छब्दस्पर्शादयः परम्परया तु हिरण्यादयः, उभयथापि जैनप्रासादादसंभविनः, संभवे वा तदर्थना मिथ्यादृशां म्लेच्छादीनामपि तन्निर्मापणप्रसक्तेः, अतोऽकिश्चित्कर एवायं विकल्पः, एतद्विकल्पद्वये निषेधः स्र्व्ज्ञ्प्र्तीत्ः। अथ लुम्पकमताभिप्रायेणाह-न च जैनधर्माणिभिरपि, जैनधर्मार्थिनो हि जिनाज्ञया प्रवर्त्तमानाः "सब्वे पाणा न हंतव्वा" इत्यादिसिद्धान्तवचनात्कथं प्रासादादिकेषु प्रवर्त्तन्ते, तस्मानिष्कारणकार्यसंपत्तिः, अयं |भावः-प्रासादादिकं कार्य तावत्सर्वजनप्रतीतं, कार्य च कारणमन्तरेणासंभवीति जगत्स्थितिः, तत्कारणानि च विकल्प्यमानानि त्रिधा संभवन्ति, तत्रान्यतीर्थिका इन्द्रियार्थिनश्च न संभवन्तीति सर्वजनप्रतीतं,लुम्पकामिप्रायेण तु जैनधर्मार्थिनोऽपि न संभवन्ति, तथा HONGKONGKOROSOHGHORI // 79 // Page #82 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा प्रतिमाप्रासाद 8 विश्रामे ॥ 8 ॥ च निष्कारणकार्यसंपत्तिरसंभविनीत्यनन्यगत्या लुम्पक एवानार्यवागितिगाथार्थः ॥ 67 ॥ अथ प्रकारान्तरेण प्रश्नमाहजा एवं हरिहरपडिमाभत्तो सिवधम्मिओ य जिन्न्ध्म्मी। अहवा उभयपभट्टो पुच्छेअव्वो अ पडिमरिऊ ॥ 68 ॥ एवं-प्रागुक्तप्रकारेण हरिहरप्रतिमाभक्तः शैवधार्मिक उत जैनधार्मिकश्चेति, चः समुच्चये, अथवोभयभ्रष्टः-जैनधर्मशैवधर्मवाद्य इति प्रतिमारिपुः लुम्पकः प्रष्टव्यः, एवं प्रश्ने कृते लुम्पको मूकाभो भवति उभयपाशाद् , उभयपाशस्त्वेवं-यदि भणति शैवधार्मिक |एव हरिब्रह्मादिप्रतिमाभक्तो भवति तदा जैनधार्मिको जिनप्रतिमाभक्तः, तदतिरिक्तो लुम्पको न जैनधार्मिकः, अथ भणति जैन धार्मिको हरिहरादिप्रतिमाभक्तस्तर्हि शैवधार्मिकोऽपि जिनप्रतिमाभक्तः संपद्येत, एतच्च सर्वजनप्रतीतिबाधितं वक्तुमप्ययुक्तं, लुम्पकस्य |च हरिहरादिप्रतिमाराधनं प्रसज्येत, अन्यथा तस्यैवाजैनत्वापत्तेरित्युभयथाऽपि पाश एवेत्यनन्यगत्या हरिहरादिप्रतिमाभक्तशैवव। जिनप्रतिमाभक्त एव जैनो, नान्य इति सिद्धमितिगाथार्थः ॥ 68 / / अथ पुनरप्यनन्यगत्या प्रसाधनाय प्रश्नमाह अह बहुवित्तवएणं कज्जं धम्मस्स धम्मबुद्धीए । कुज्जा निअनिअमग्गे मंदमई किंव तिव्व्मी। ॥ 69 ॥ अथेति परं प्रति प्रश्ने, ननु भो लुम्पक ! निजनिजमार्ग-शैवजैनादिमार्गे धर्मबुद्ध्या बहुवित्तव्ययेन धर्मस्य कार्य निजनिज|मार्गे मन्दमतिः कुर्यात् किं वा तीव्रमतिरितिगाथार्थः ॥ 19 ॥ अथ प्रागुक्तप्रश्ने प्रथमविकल्पेऽतिप्रसङ्गमाह पढमविगप्पो तुच्छो पच्चकखं जेण मिच्छ्प्मुहेहिण्। जिणपासायप्पमुहं णो दीसइ कारिअं किंची ॥ 7 ॥ 'प्रथमविकल्पः' निजनिजमार्गे मन्दमतिरेव बहुवित्तव्ययेन-लक्षादिसंख्याद्रव्यव्ययेन धर्मबुद्ध्या धर्मकार्य कुर्यादितिलक्षणः तुच्छा-असारः, श्रोतजनस्यापि कर्णशूलकल्पः, तत्र हेतुमाह-'jeNaM'ti येन कारणेन मिथ्याशब्देन मिथ्यादृष्टयो छेयाः, मिथ्या FIDIGHIOIGHONGKONG // 8 // Page #83 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 81 ॥ पूजासिद्धि HOGHOokAmanArAja दृष्टिप्रमुखैः मिथ्याक्सम्यग्दृग्मिआर्जिनप्रासादप्रमुखं-जैनप्रासादशैवप्रासादप्रमुखं किंचित्कारितं न दृश्यते, अयं भावः-मन्दजैनैजैंनप्रासादाः शैवप्रासादा वा मन्दशैवैरपि शैवप्रासादा जैनप्रासादा वा कारयितव्याः भवन्तीत्यतिप्रसङ्गः, ते च कापि कारिता न । दृश्यन्ते श्रूयन्ते चेति प्रथमविकल्पोऽकिश्चित्कर इतिगाथार्थः ॥ 70 ॥ अथ द्वितीयविकल्पस्वरूपमाहबीए निअमा तित्थं जिणपडिमानिस्सिन इअरंपि । जो जंमि जंमि मग्गे तिव्वमई तंमि सो पुज्जो ॥ 7 ॥ यदि स्वखमते तीव्रमतिरेव बहुवित्तव्ययेन धर्मबुद्ध्या धर्मकार्य करोतीति द्वितीयविकल्पस्तर्हि नियमाजिनप्रतिमानिश्रितं तीर्थ-- जिनशासनं, जिनपतिमाभक्तिमदेव जैनतीर्थमित्यर्थः, न इतरदपि-जिनप्रतिमोत्थापनयुक्तमपि तीर्थ भवेत् ,तत्र हेतुमाह-'जो जमिति यो यस्मिन् 2 मार्गे तीव्रमतिः स्यात्तस्मिन् मार्गे पूज्यः, जैनप्रवचने तीव्रमतिरेव प्रासादादिकं कारयत्यतः स एव तीर्थे पूज्योमान्यः, तीर्थप्रधानो भवतीत्यर्थः, अत एव बहुवित्तव्ययेन शत्रुञ्जययात्रादिकारकः सङ्घपतिरिति विरुदमुद्वहति श्रावकवर्गे, मुख्यत्वाभावे कथं तत्पतित्वमितिगाथार्थः ॥ 7 ॥ अथोक्तं मुख्यत्वं गाथयैवाह. तेणं उर्जिताइसु जत्ताकरणेण स्ण्घ्विबिरु। जत्ता भत्तपइण्णप्पमुहेसुवि पुण्णसड्डाणं ॥ 72 ॥ येन कारणेन स तीर्थपूज्यो भवति तेनैव कारणेनोज्जयन्तादिषु, आदिशब्दाच्छत्रुञ्जयाष्टापदादयोऽपि, यात्राकरणेन बहुवित्तव्ययेन संघसहितयात्राकरणेन सङ्घपतिविरुदं लभत इति गम्यम् , अपि पुनरर्थे, यात्रा पुनर्भक्तप्रकीर्णप्रमुखेषु-भक्तप्रकीर्णकसारा। वलीप्रकीर्णकाचाराङ्गनियुक्तिशत्रुञ्जयमाहात्म्यप्रमुखे, अपिशब्दादध्यक्षसिद्धापि, पुण्यश्राद्धानां प्राचीनपुण्योदयावाप्तबहुधनव्ययौदार्यादिगुणनिधीनां श्रावकाणामेव, नेतरेषामुत्सूत्रमार्गपतितानामपि, यत्तु संप्रति केचिदुत्सूत्रमार्गाश्रिता अपि शत्रुञ्जययात्रादिकरणेन GROUGHOUSINGHORAISHNOISONG // 8 // Page #84 -------------------------------------------------------------------------- ________________ पूजासिहित भीप्रवचनपरीक्षा 8 विश्रामे ॥ 82 ॥ GHOROROUGHOUGHOICROHOROR सङ्घपतित्वमात्मनः ख्यापयन्ति ते तदीयसाध्वादिसमदायस्य तीर्थाभासवत सापत्याभासा बोध्याः, तीर्थाभासाश्च सम्प्रति दिग- | म्बरादिपाशपर्यन्ताः प्रसिद्धनामानो दश, तेषां चाभासत्वं किंचित्पर्यषणादशशतके भणितं बोध्यं, तत्र भक्तप्रकीर्णके यथानिअदव्वमपुव्वजिणिंदभवांवववरपैटासु । विअरै पसत्थ पुत्थय सुतित्थ तित्थयरपूआसु ॥ 1 ॥ (27-306*) इति, आचाराङ्गनियुक्तियेथा-तित्थयराण भगवओ पवयणपावयणिअइसइडीणं । अहिगमणनमणदरिसणकित्तणसंपूअणाथुणणा ॥ 1 ॥ जम्माभिसेअनिकखमण चरणनाणुप्पया य निव्वान्ने। दिअलोअभवणमंदरनंदीसरभोमनगरेसु ॥ 2 / / अठावयमुजिते गयग्गपयए अ धम्मचक्के a। पासरहावत्तणयं चमरुप्पायं च वंदामि ॥ 3 ॥ (8-333, 334, 335 ni0) इतिश्रीआचाराङ्गे दर्शनभावनानियुक्तो, एतट्टीका यथा-"दर्शनभावनार्थमाह-'titthayara'gAhA, तीर्थकृतां भगवतां प्रवचनस्य च-द्वादशाङ्गस्य गणिपिटकस्य तथा प्रावचनिनाम्। आचार्यादीनां युगप्रधानानां तथाऽतिशयिनां ऋद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदा तथाऽऽमर्पोषध्यादिप्राप्तद्धीनों । यदभिगमनं-गत्वा च नमनं नत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया । हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति,इयं गाथा एतद्व्याख्यानं च लुम्पकमतनाशहेतुरिति विचिन्त्य प्रसङ्गतोऽमिहितम् , अथ प्रकृतसम्मतिमाह-'jammAbhisea'gAhA 'aThAvaya'gAhA, तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिव्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथान्ते क्रियेति, एवमष्टापदे तथा श्रीमदुजयन्तगिरी गजाग्रपदे दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं स्थावर्ने पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं, यत्र श्रीवर्द्धमानमाश्रित्य चमरेन्द्रेणो GORORGROPOROOHOROTOROSCOTO // 82 // Page #85 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 83 ॥ SONGKONG<Page #86 -------------------------------------------------------------------------- ________________ पूजासिनिक श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 84 ॥ गुरूपरतंता अत्यो वित्तीए अण्णउत्थिआविकखो । nAraMbhaM'vahigicA जिन्न्प्व्य्न्न्ध्म्म्क्जेसु।74॥ गुरुपारतन्त्र्यात्तौ-तट्टीकायामन्यतीर्थिकापेक्षोऽर्थः नारम्भमप्यधिकृत्य जिनप्रवचनधर्मकार्येषु, तुर्गम्यः, न तु जैनप्रवचने यानि धर्मकृत्यानि तेषु य आरम्भस्तमप्यङ्गीकृत्य "सम्वे पाणा भूआ" इत्यादि सूत्ररचनेति भाव इतिगाथार्थः ॥ 7 ॥ अथ जैनदाधर्मानुष्ठानारम्भमधिकृत्य नोक्तमित्यत्र व्यायैव समर्थयन्नाह। तं नत्थि किंचि कज्जं हविज जं सम्वहा वयाभावे । आयं वयं तुलिज्जा लाहभिलासित्ति ववहारो ॥ 75 ॥ तत्किचित्कार्य नास्ति-लोके लोकोत्तरे च मार्गे तत्किमपि कार्य नास्ति यत्सर्वथा व्ययाभावे सति स्यात् , यत्किमपि महदणु वा । कार्य कुवतः कार्यानुसारी व्ययो भवत्येव, नाचारिताया धेन्वा दुग्धाकाङ्क्षी समीहितफलभाग् भवेद् , आस्तामन्यत् . सुवर्णस्थापि क्रयविक्रयादिव्यवहारे कषोपलसंघर्षणादिना किंचिन् न्यूनत्वभवनं विक्रेत्रादीनां सम्मतमेव,न पुनस्तावन्मात्रव्ययभीत्या तथा। व्यवहारासंभवः, संभावितलाभापेक्षया तस्याल्पत्वाल्लाभोऽपि तत्पाते यावानवतिष्ठते तावानेव सर्वसम्मतः, तस्मारिक kartavyamityAha'Aya'ti लाभाभिलाषी-लाभार्थी आयं-लाभं व्ययं च-तदपगमं तोलयेत्-तुलायामारोपयेत् , तुलारोपितं हि वस्तु गुरुलध्वादि। निर्णयारूढं भवति तथाऽयमपि कियान् व्ययः संपन्नः? कियांश्चायः एवं चायाद्ययः पात्यते यदुद्धरति तल्लाभो मन्यते, नो चेदुभयाभावः, यदि मूलादपि किंचिदादाय याति तदा मूलक्षितिः, आद्यो विकल्पः शोभनो, नान्त्यो, तथैव जगद्व्यवहारादित्यमुना प्रकारेण जगद्व्यवहारः, अयं भावः-यथा विक्रेतव्यवस्तुनः षोडशोऽशो लाभस्तस्यापि षोडशोऽशो व्ययः, शेषास्तु षोडशांशस्य पञ्चदशांशा लाभीभूताः स्वनिर्वाहहेतव इति जगत्प्रवृत्तिः,न पुनर्लाभांशस्थापि षोडशोऽशो यास्यतीति भीत्या तळ्यापारो न उचितः PROHOROPOKHOSHO // 8 // Page #87 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 85 ॥ पृथिव्याद्यारंभस्य अनन्यगतिकुता HONGKONG HONOHOMGHOLOROROTOlikA एवं धर्मानुष्ठानमात्रेऽपि बोध्यं, यतो यावत्कायिकव्यापारस्तावदारम्भादिसंभवः, न च तद्भीत्या संयमाद्यनुष्ठानमपि परिहर्त्तव्य, तत्राप्यायव्ययतुलना कर्त्तव्या, नहि कोऽपि सुवर्णफलिकां खरशानमारोप्य पादोनविधानादिना परीक्षते, मूलस्थापि संक्षयात् , yattu all धर्मानुष्ठानेऽपि स्वल्पव्ययानल्पायादिविवेचनं तदने ऽएवं जिणिंदेऽत्यादिगाथायां दिग्मात्रेण करिष्यते इति गाथार्थः । / 75 / अथा रम्भादिसंभवे मिथ्याकूतुल्यतां परिहतु गाथामाह। पडिसेहिअ जीववहं जे अणुजाणंति तंपि पच्चक्खं । ते अण्णउत्थिआ खलु सतिथिआनण्णगइ कजं ॥ 76 ॥ ये जीववधं प्रतिषिध्य तमपि-जीवघातमपि प्रत्यक्षं-साक्षादनुजानन्ति-अनुज्ञां ददति, न पुनरनन्यगत्यार्थापत्त्येति, ते खलुनिश्चितमन्यतीर्थिकाः शाक्यादयो बोध्याः, यथा 'न hiMsyAtsarvabhUtAnI'ti भूतवधं प्रतिषिध्य 'पद् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि pshubhitrimi||| रित्यादि, खतीथिका-जैनयतयस्त्वनन्यगत्या कार्यमुपदिशन्ति, अयं भावःकार्य ववश्यं कर्त्तव्यं, प्रकारान्तरेण च गति स्ति, तस्मात् तेनैव विधिनायुक्तमिति जैनाः कार्य धर्मानुष्ठानादिकं भणन्ति, यथाऽनन्तेनापि कालेन दुर्लभं मनुजायुरवश्यं रक्षणीयं, तद्विना पुरुषार्थासाधनात् , आयुरप्यनन्यगत्या भोजनादिविधिनैव रक्षितुं शक्यते, | सोऽपि विधिस्तथा युक्तो यथा मृतः सन् सुगतौ याति, यदुक्तं-"जाएण जीवलोए दो चेव नरेण सिखिअच्वाई। कम्मेण जेण । जीवै जेण मुओ सग्गई jAi"zAti, स चाहारोऽभक्ष्यभक्षणादित्यागेनैव युक्तोऽन्यथा सुगतिगमनासंभवाद्, भक्ष्येण शाल्यादिनाऽन्यगतेविद्यमानत्वाच्च, तत्रापि निरवद्येनैवान्यगतेर्विद्यमानत्वात्सति सामर्थे साधुवृत्त्यैव स्पेयं, तत्र चावद्यगन्धस्याप्यभावाद्, यदागमः-"अहो जिणेहिं असावजा, वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स साहुदेहस्स धार्न्न्॥2॥"त्ति दशवै0, इत्येवंरूपे HOOOOOOOOOOOG ॥ 8 // Page #88 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 86 ॥ DIGHOSHOHINGYOGIKG णानन्यमत्याऽऽर्हता जनैः प्रतीयमानं सकारणं कार्यमुपदिशन्तीतिगाथार्थः ॥ 76 ॥ अथ तथोपदेशे दृष्टान्तमाहजह एवं चिअ पायं जलंमि इच्चाइवयणरयणाए । नइउत्तारो भणिओ न य जलजीवेवि हिंसिजा ॥ 77 ॥ यथेत्युदाहरणोपन्यासे "एगं पायं जले किच्चा एगं पायं थले किच्चे" त्यागमवचनादेकं पादं जले एकं चाकाशे कृत्वेत्यादिवचनरचनया नद्युत्तारो भणितो, जिनेन्द्रैरिति गम्यं, न पुनर्जलं विलोडयनुत्तरेत्, जलादिजन्तूनां बाधासंभवाद्, एवमप्युत्तरणमनन्यगत्यैव सा चैवं प्रव्रजितेन साधुना नैकत्र स्थेयं, कुलादिप्रतिबन्धेन बहुदोपसंभवात्, किंत्ववश्यं ग्रामादिषु विहर्त्तव्यमेव, तच्चान्तरागतनद्युत्तारे सत्येव स्यात्, ततो नद्युत्तारोऽवश्यं कर्त्तव्यः, तत्र जन्तूनां बाधाहेतुरयतना परिहर्त्तव्यैव, यतनालक्षणाया अन्यगते विद्यमानत्वाद्, यदि निम्नोदका नदी स्यात्तदाऽपि शनैः शनैर्यतनयो तरेत्, न पुनरयतनयाऽपीतिरूपेण नद्युत्तारो भणितो दृष्टान्ततयाऽवगन्तव्यः, न च जलजीवानपि हिंस्यादित्येवंरूपेण साक्षादन्यगतौ विद्यमानायामुपदिशन्ति, अन्यतीर्थिकास्तु 'न hiMsyAtsarvabhUtAnI'ti भणित्वाऽपि 'षट् शतानि नियुज्यन्ते' इत्यादिसंख्याभणनपुरस्सरं जीवहिंसां प्रतिपादयन्ति, तार्किका अपि हिंसात्वेन पक्षीकृत्याधर्माभावं साधयन्ति, तथाहि -यागीया पशुहिंसा नाधर्मसाधनं विहितत्वात्संध्यावन्दनादिवदिति, न चैवं जैनप्रवचने विरुद्धवादित्वमास्तामन्यत्र, प्रायः चैत्यसाध्वादिप्रत्यनीकेष्वपि हिंसाभाषाया अनुपदिष्टत्वाद्, यदागमः- "साहूण चेइआण य पडिणीअं तह अवण्णवायं च । जिणपवयणस्स अहिअं सव्वत्थामेण वारेइ ॥ 1॥त्ति (242 उप. ) अत्र सर्वबलं - स्वप्राणव्यपरोपणं यावदिति व्याख्यातं यद्यपि पुलाक चक्रवर्त्तिसैन्यमपि चूरयेदित्याद्युक्तं तत्र क्वचित्सङ्घादिकृत्ये सामर्थ्यं दर्शितम्, अनन्यगत्या च कुर्यादपि, परं गत्यन्तरे विद्यमाने तथोपदेशो न भवति, कृते च प्रायश्चित्तमतिपत्तिरपि, ननु यत्र प्रायश्चित्तप्रतिपत्तिस्तत्कथं क्रियते चेदुच्यते, DIGHONGKONGHONGKONGHONEYONGHO पृथिव्याद्यारंभस्य अनन्यगति कृता ॥ 86 ॥ Page #89 -------------------------------------------------------------------------- ________________ D श्रीप्रवचन- सङ्घादिप्रत्यनीकत्वानिवारणे बोधिनाशादनन्तरसंसारित्वमपि स्यात् , तथा कृते च प्रायश्चित्तप्रतिपच्या सुलभबोधिता महानिर्जरा पृथिव्यापरीक्षा चेति तथा प्रवृत्तियुक्तिमत्येव, ननु तर्हि जिनोपदेशः कथं नेति चेत्साक्षात्तथोपदेशाभावेऽपि कथंचित्तथोपदेशस्याभीष्टत्वात् , यथा द्यारंभस्य 8विश्रामे अनन्यगति 1"अवण्णवाई पडिहणित्ता bhavati"tti दशाश्रुतस्कन्धे सूरिसंपवर्णनाधिकारे, एतच्चूर्णिर्यथा-"जो अवण्णं वदति तं paDihaNNati"tti // 87 // कृता तथा "अविहिकया वरमकयं असूअवयणं वयंति गीअत्था । जम्हा पायच्छित्तं अकए गुरुअंकए ल्हु॥1॥"ति, अत्राविधेरुपदेशा|भावेऽप्यकरणापेक्षयाऽल्पप्रायश्चित्तभणनेन अर्थात् उपदेशः संपन्न एव, एवं साध्व्याधुपद्रवे कल्पायामपि pazcendriyavyaparopaNAyAFalmananyagatireva शरणं, न पुनस्तत्रान्यतीर्थिकवत् हन्तव्य इत्याधुपदेश इतिगाथार्थः ॥ 77 / / अथ प्रागुक्तं दृष्टान्तं प्रकृते योजयति एवं जिणिंदपडिमापूआपमुहंपि धम्मि किचं । कायव्वं कुसलेहिं भणइ जिणो न उण हिंसंपि ॥ 7 ॥ एवं विहारकरणे नद्युत्तारादिदृष्टान्तेन जिनेन्द्रप्रतिमापूजाप्रमुखं धार्मिक कृत्यं कुशलैः-निपुणैः कर्त्तव्यमिति भणति जिनः-- अर्हन् , न पुनहिंसामपि, एतावन्तोऽसुमन्तो हन्तव्या इत्यादिरूपेण हिंसोपदेशं न द्दातीत्य्क्स्स्रार्थ्ः। भावार्थस्त्वयं-नद्युत्तारे दृश्य। मानायामपि जलादिजीवविराधनायां विहारकरणे नधुत्तारे च यथा जिनाज्ञा यथा वा वर्षाकालं स्थितानामपि साधूनां ज्ञानाद्यर्थ ग्रामानुग्रामविहारकरणे जिनाज्ञा, यदागमः-"वासावासं पजोसविआणं णो कप्पति निग्गंथाण वा 2 गामाणुग्गामं दुइजित्तए, पंचहि ठाणेहिं कप्पति, taM0-णाणयाए दंसणठ्याए चरित्तछयाए आयरिअउवज्झाए वा से विसुंभेजा आयरिअउवज्झायाण वा पहिआ veAvaccakaraNAe"tti श्रीस्थानाङ्गे (413) तथा ज्ञानाद्यर्थ श्रावकाणामपि सत्यामप्यनन्यगत्या जीवविराधनायां जिनभव। नविधापनादि यावन्जिनपूजादिषु जिनाबा, अनन्यगतिस्त्वेवं-मुख्यवृत्त्या जिनोपदिष्टं साधुमार्ग प्रतिपत्तुमशक्तेन धर्म चिकीर्षणा ॥ 87 ॥ OHORORIOROROLORDRO Page #90 -------------------------------------------------------------------------- ________________ श्रीप्रवचन- परीक्षा विश्रामे ॥ 8 ॥ श्रावकेण धर्मस्त्ववश्यं कर्त्तव्य एव, स चानन्यगत्या जिनभवनादिविधापनादिलक्षणो द्रव्यस्तव एव, यदागमः-"अकसिणपवत्त- पृथिव्यागाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे दब्वथए कूव्दित्तुण्तो॥1॥"त्ति(aav0 bhA0)स च द्रव्यस्तवः पृथिव्याद्यारम्भ- द्यारंभस्य मन्तरेणासंभवीत्यनन्यगत्या तदारम्भोऽल्पव्ययकल्पः, ज्ञानादिलाभस्तु महालाभकल्पः, ननु तत्र ज्ञानादिलाभः कथमितिचेच्छृणु, अनन्यगति कृता चैत्यनमस्कृतिनिमित्तमागता हि साधवो धर्मदेशनादिकमपि प्रयच्छन्ति, ततो ज्ञानादिलाभः, प्रतिमादर्शनात्तीर्थकरस्मरणेनार्द्रकुमादेवि जातिस्मरणेन वा दर्शनलाभः, चारित्रलाभस्तु साधूपदेशाजातिस्मरणादिना वा प्रतीत एव, अतस्तत्र पृथिव्याद्यारम्भोऽल्पः, सोऽपि सदारम्भतयाऽष्टकादौ श्रीहरिभद्रसूरिभिर्भणितः, यतो गृहस्थो ह्यारम्भपरिग्रहादिध्यानकलित एव स्यात् , तत्रापीन्द्रियपोषनिमित्तमारम्भोऽसदारम्भो, जिनपूजादिधर्मध्यानसंयुक्तस्तु सदारम्भ इति स्वयमेव पर्यालोचय, आयव्ययतुलनया ज्ञानादिलाभाद्यपेक्षया पृथिव्याघारम्भसंभवं पातकमकिञ्चित्करमेव,यस्तु पृथिव्याघारम्भपातकभीत्या जिनपूजादिकं परित्यजति स च गद्याण। कव्ययभीत्या मेरुगिरिसन्निभं सुवर्णपुलं परिहरतीतिबोध्यम् , एतेनानन्यगत्याऽप्यारम्भो न युक्त इति शङ्कापि व्युदस्ता, यतो यदि प्रत्याख्यातसर्वसावद्यानामपि साधूनां ज्ञानाद्यर्थमनन्यगत्या पृथिव्याद्यारम्भो न प्रत्याख्यानभङ्गहेतुः, नद्याद्युत्तरणानन्तरं पुनर्महाव्रतारोपणापत्तेः, किंतु निर्जराहेतुरिति जिनाज्ञा, कथं तर्बप्रत्याख्यातपृथिव्याद्यारम्भाणां श्रावकाणां जिनभवनादिनिर्मापणादौ पृथिव्याद्यारम्भसंकल्पो नानल्पार्थहेतुरपि, अत एवान्यत्रारम्भवतो जिनोपदिष्टधर्मकृत्येष्वारम्भादिविकल्पो बोधिबीजनाशहेतुः, यदुक्तं-"अण्णत्थारम्भवओ धम्मेऽणारम्भओ अन्नाभोगो। लोए पवयणखिंसा अबोहिबीअंति दोसा य ॥1॥"(156)इति श्रीहरिभद्र-15 ॥ 8 ॥ सरिकृतपूजापञ्चाशके, एतद्वृत्तिर्यथा अन्यत्र-अधिकृतस्नानादेरपरत्र-विविधदेहगेहादिकर्मस्वारम्भवतो भूतोपमर्दकारिणः सतो देहिनो Page #91 -------------------------------------------------------------------------- ________________ पूजाप्रति श्रीप्रवचन- धर्म-धर्मविषये जिनार्चनादिनिमित्तमित्यर्थः "aNArambhao"tti अनारम्भ एवानारम्भको-भृतोपमईपरिहारः, किमित्याह-'अना परीक्षा । भोगो' ज्ञानाभावो वर्तते, अनाभोगकार्यत्वादनारम्भस्य, अथवा अनारम्भतः-अनारम्भादनाभोगोऽवसीयते, ज्ञानाभाव एव हि मादिसिद्धिआ 8 विश्रामे शास्त्रानुगतोऽपि जिनार्चनादिगत आरम्भोऽकृत्यतयाऽवभासते, तथा 'लोके' शिष्टजने तन्मध्य इत्यर्थः प्र्व्च्न्खिण्सा-jinshaasnaa॥89|| बालाघा पूजाविधानाप्रतिपादनपरं जिनशासनम् , अन्यथा कथमार्हताः शौचादिव्यतिरेकेणापि जिनं पूजयन्तीत्यादिरूपा भवति, सा । चाबोधेः-जन्मान्तरे जिनधर्माप्राप्तेः बीजमिव वीज-हेतुरबोधिबीजमित्येतावनन्तरोक्तौ दोषौ-दूषणे भवतः, चशब्दोऽनाभोगापेक्षया समच्चयार्थः, अथवा दोषाय भवति-धर्माप्राप्तिलक्षणाय तदबोधिबीजं संपद्यत इतिशब्दः समाप्तौ, ततो द्रव्यतः स्नानेन शुद्धवस्त्रेण जिनपजा विधेयेति गाथार्थ्ः॥ itishriipshcaashkvRttau| ननु भवतु श्रावकाणां जिनपूजाविधानादावारम्भः, परं प्रत्याख्यातसर्वसावद्यानां साधनां तु पृथिव्याद्यारम्भ कथं न प्रत्याख्यानभङ्ग इति चेदुच्यते, जिनाज्ञयाऽवश्यकव्यतामापन्ने साधूचिते विहारादिकर्मणि यतनया तद्विधानैकचित्तानां साधूनां भावतः पृथिव्याद्यारम्भपरिणामाभावाव्यत एव तदारम्भः, स च न प्रत्याख्यान भाहेतः, अन्यथा प्रतिधर्मानुष्ठानं पुनः पुनः प्रव्रज्योच्चारणं प्रसज्येत, तस्माद्रव्यत आरम्भादिरल्पलेपरजःस्पर्शमात्रकल्पस्थापाकृतिपर्यापथिकापठनमात्रसाध्येतिकृत्वा जिनैरीर्याप्रथिकाप्रतिक्रमणं नद्याद्युत्तारादावुपदिष्टं, यदागमः-"हत्थसयादागंतुं गंतुं च महत्तगं जहिं ciddh'e। पंथे वा वच्चंते नैसंतरणे प्द्दिक्क्मि॥1॥त्ति श्रीआवश्यकनियुक्ती,नियुक्त्यनङ्गीकारे ईर्यापथिकाया अप्यभावः,निर्यतिव्यतिरिक्त सत्रे नद्युत्तारानन्तरमीर्याया अनुक्तत्वात् ,किंच-यदि जिनोपदिष्टधर्मानुष्ठानेऽप्यनन्यगत्याऽप्यारम्भसंभवे प्रत्याख्यानभडकल्पनापि क्रियते तहिं स्थूलप्राणातिपातविरतानां श्रावकाणामप्यब्रह्मसेवने "मेहुणसबारुढो नवलक्खे इणइ suhamajIvANa"Ich // 8 // jAlamAROOGLkA Page #92 -------------------------------------------------------------------------- ________________ | पूजाप्रति भीप्रवचन परीक्षा 8 विश्रामे ॥ 90 ॥ मादिसिदिर इति वचनात् त्रसविराधनाया विद्यमानत्वात्पत्याख्यानभङ्गप्रसक्ती प्रवचनेऽत्यन्तमासमञ्जस्यमापयेत, तस्माद्यत्किचिदेतत् न चैव। मब्रह्मसेवायां त्रसविराधनापातकमपि न भविष्यतीति शङ्कनीयम् ,अब्रह्मसेवाया अप्यधर्मरूपत्वेन जिनैःप्रतिषिद्धत्वाद् ,अधर्मे च क्रियमाणे यद्यप्यनन्यगत्या प्रत्याख्यानभङ्गोन स्यात्तथापि तज्जन्यपातकस्यावश्यं भावात् , परं प्रत्याख्यानिनां सम्यग्दृष्टित्वावश्यंभावात् । पापकरणे सशङ्कितत्वेन तथाविधक्लिष्टपरिणामाभावान्मन्दाध्यवसायाचाल्पबन्धः, यदुक्तं-"सम्मदिछी जीवो जैविहु पावं समा। यरे किण्ची। अप्पो से होइ बंधो जेण न निद्धंधसं कुन्नि||||"त्ति, अत्र सम्यग्दृष्टित्वेन सांसारिककृत्येष्वप्यल्पो बन्धो भणितः, कथं । तर्हि जिनपूजादिष्वपि कर्मबन्धोऽशुभो वा भूयात् वा भवेदिति प्रसङ्गतो बोध्यम् , एतेनानन्यगत्यारम्भादिः सर्वत्रापि न पापहेतु भविष्यतीति शङ्कापि निरस्ता, धर्मकृत्यरतानां धर्ममुद्दिश्य यतनया तथा प्रवर्त्तने द्रव्यत आरम्भाद्यभ्युपगमात् , नन्वेवं पशुवध। मन्तरेण यागाद्यसंभवादनन्यगत्यैव पशुवधे सिद्धे जिनपूजातुल्यतैव यागेऽपीतिचेन्मैवं, तत्रानन्यगतेरेवाभावात् , यतोऽनन्यगत्या|'प्यारम्भो धर्मकृत्येष्वेव द्रव्यारम्भतयाऽभ्युपगतः, न पुनरधर्मकृत्येष्वपि, अन्यथा मृगादिवधमन्तरेण मृगयाया अप्यसंभवात् मृग। वधोऽपि द्रव्यवधतयाऽभ्युपगन्तव्यः प्रसज्येत, तेन धर्मे वस्तुगत्या यो धर्मः स च सिध्यन् यदनादाय न सिध्यति तदनन्यगत्या । सिद्धं बोध्यं, तच्च जैनप्रवचनादन्यत्र न संभवत्येव, यतः शाक्यादिषु यागादिकृत्यानामपि वस्तुगत्या न धर्मत्वं, कुतोऽनन्यगतिरपि?, तथाहि-सर्वेष्वपि धर्मानुष्ठानेषु पारमेश्वरं ध्यानं वीजाभं, तच्च तदाकृतिपरिज्ञानमन्तरेणासंभवीतिकृत्वा जैनप्रवचने जिनेन्द्रे विद्यमाने तद्रष्टृणां साक्षात्संपर्के जिनेन्द्रशरीरमेव जिनेन्द्रध्यानहेतुः, कालदेशादिव्यवधाने च तत्प्रतिकृतिरेव, सा च प्रतिमा प्रशस्त। पार्थिवद्रव्यमन्तरेणासंभविन्येवेति तत्प्रतिमोपयोगितावन्मात्रपार्थिवग्रहणमनन्यगत्यैव सिद्ध, पूजाऽपि प्रशस्तस्रक्चन्दनादिसुगन्ध PHONOROUGHOUGHORGHOOT // 9 // Page #93 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 91 AGHOUGHoGORORORORORSHORORO शुभवस्तुजातमन्तरेणासंभविनीत्यनन्यगत्यैव पुष्पादिसचित्तद्रव्योपयोगः, न च तथा यागे पशुवधोऽनन्यगत्या सिद्धः, यतः सापजाप्रति पशुवधः किमभीष्टदेवतामूर्त्यर्थं किंवा तत्पूजाद्यर्थ उत सांसारिकसुखप्राप्त्यर्थमथवा देवविशेषतुष्ट्यर्थ मोक्षार्थ वा ?, नाद्यः प्रत्यक्ष- मादिसिदिए बाधात् , नहि कोऽपि पशुचर्मास्थिमांसादिद्रव्येणाभीष्टदेवतामूर्ति कुर्वाणो दृष्टः श्रुतो वा, किंतु जैनवत् पार्थिवद्रव्येणैव, नापि द्वितीयस्तादृगशुभाशुचिद्रव्येण देवपूजाया असंभवात् तथा प्रवृत्तेरप्यभावाच्च, hariharabrahmAdimRInAM पूजाया अपि स्रक्चन्दनादिनैव दृश्यमानत्वात् , नापि तृतीयो विकल्पो जल्पनाहः, यागे हि सांसारिकसुखप्राप्त्यर्थ क्रियमाणे मृगयावद्यागोऽपि संपन्नः, व्याधेन मृगयायां मृगादिवधोऽपि सांसारिकसुखप्राप्त्यर्थमेव क्रियते, चतुर्थे यस्य देवविशेषस्य निमित्तं हता एव पशवस्तुष्टिहेतवो भवन्ति, | स च देवविशेषो मनुष्यजातिष्विव देवजातिषु व्याधचण्डालावधमजनकल्पः, अत एव हरिहरदिवाकरादिमूर्तीनां पुरस्तान पशुवधस्तेषामपि सम्मतः, तन्मतेऽपि विष्णुप्रभृतीनां देवेषक्तत्वात , तसात्तस्य तुष्टिनिमित्तं हताः पशवो महानेवाधर्मोऽतो यागोऽपि तजन्यो । नरकादिहेतुरेवेति कथं तदर्थ हताः पशवोऽनन्यगत्येत्याधुक्त सम्यग्?, नापि पञ्चमो ऽज्योतिष्टोमेन वर्गकामो यजेतेऽत्यादिवाक्यैरेव यागस्य मोक्षसाधनत्वेनानभ्युपगमात् , नन्वास्तां यागः, परं यथाऽन्यतीर्थिकैः स्वस्वामिमतहरिहरदिवाकरलम्बोदरादिदेवानां प्रासादप्रतिमापूजादिकं पृथिव्याद्यारम्मेणैव क्रियते तथा जैनैरपि जिनेन्द्राणां प्रासादप्रतिमापूजादिकं विधीयते, तथा च कोऽनयोविशेष इति चेद् अहो भ्रान्तत्वं भवतः, यतो जिनेन्द्रमूर्तिर्जिनेन्द्रविकल्पेन कृता सती जिनेन्द्रस्मृतिहेतुः, हरिहरादिमूर्तिस्तु तद्विक-2 ल्पनेन निर्मापिता तेषामेव स्मृतिहेतुरित्येवं महत्यन्तरे सत्यपि विशेषाभावं पश्यसि, किंच-विशेषाभावोऽपि सर्वप्रकारेण साधादुत चैतन्यराहित्यपार्थिवद्रव्यनिष्पन्नत्वपुष्पादिपूज्यत्वादिलक्षणेन केनचिदन्यतमेन धर्मेण वा ?, आये प्रत्यक्षबाधात् , नामा POOGHOROUGHORD Page #94 -------------------------------------------------------------------------- ________________ | पूजाप्रति मादिसिद्धिआ देवत्वेन श्रद्धानं गुरुवात कथमुभयेषां साम्यांमाता मक्यापत्तेः पञ्चेन्द्रियत्वम श्रीप्रवचन- कृत्यादिभिर्भेदस्याध्यक्षसिद्धत्वाद् , द्वितीये देवनारकयोरप्यक्यापचेः, वैक्रियशरीरावधिमचाद्यनेकधमैंः साधाव , तथा शैवजैनपरीक्षा योरप्यैक्यमापयेत. देवगुरुधर्मश्रद्धानान्नादिभोजनविधानवस्त्रालङ्कारादिपरिधानाद्यनेकधः साधर्म्यात् , ननु शैवानां हरिहरादिषु वा देवत्वेन श्रद्धानं गुरुत्वेन च तापसब्राह्मणादिषु धर्मस्तु तापसाधुपदिष्टहरिहरादिपूजाद्यनुष्ठानलक्षणः जैनानां चाईन् देवः सुसाधुर्मु॥12॥ रुधर्मश्च केवलिभाषित इति कथमुभयेषां साम्यमिति चेत् चिरं जीव, अत्रापि कथंचित्साम्येऽपि नामाकाराद्यनेकधमैर्भेदे सति कुतः समतागन्धोऽपि, अन्यथा चतुर्णामपि साध्वादीनामैक्यापत्तेः पञ्चेन्द्रियत्वमनुजत्वसम्यग्दृष्टित्वाद्यनेकधः साधा ,एवं जगद्दरवर्तिनां सर्वेषामपि जीवाजीवादिवस्तूनामन्योऽन्यं कथंचित्साधर्म्यस्याव्यभिचारादविवेकापच्या जगद्व्यवस्थाविलोपः प्रसज्येत, स्त्रीत्वादिधमैर्भार्याभगिन्योरविशेषात , तसादास्तामन्यत्र, प्रायः सर्वेषामप्यैक्ये कथंचिनामाद्यङ्कितेनापि भेदाभ्युपगमात् ,तत्कथमितिचेच्छृणु, श्रीमहावीरनन्दिवर्द्धननृपयोः कुलं तावदेकमेव, परं तत्र श्रीनन्दिवर्द्धननृपस्य कुलं ज्ञातक्षत्रियनामकं गोत्रं च काश्यपमित्यादि, तथा श्रीनेमिनाथकृष्णवासुदेवयोः कुलं हरिवंशो गोत्रं च गौतमनाम्नेत्यादि संकथया श्रवणे च महाफलादि किमपि क्वापि नोक्तं. तदेव कुलगोत्रादिकं श्रीवीरनेमिनामाङ्कितं महाफलहेतुर्भवति, यदागमः-"तं महाफलं भो देवाणुप्पि! तहारूवाणं अरहंताणं नामगोअस्सवि सवणताए, किमंग पुण abhigamaNavaMdaNanamasaNapaDipucchaNapajjuvAsaNayAe"tti श्रीऔपपातिको पाङ्गे (लोकनिर्गमाधिकारे) अत्रैवं विचारणीयम्-अहो धन्यमिदं गोत्रं यस्मिन् भगवान् श्रीमहावीरः समुत्पन्न इत्यादिरूपेण वचोमिजराश्रवसेव्यनेकजनसमूहाकुलमपि कुलं प्रशंसितं, यदि महाफलहेतुर्भणितं तर्हि तीर्थकरनामाकारादिसंयुक्ता तीर्थकरस्मृतिहेतुश्च जिन प्रतिमा कथं न महाफलहेतुरिति नेत्रे निमील्य पर्यालोच्यं, किंच-लुम्पक एव रहोवृत्त्या प्रष्टव्यः-भो लुम्पक ! चित्रलिखितवृक्ष DOOOLGROGHOUGHOUG Page #95 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा विश्रामे ॥ 9 ॥ पूजाप्रति. मादिसिद्धिआ OSHONNOLOGHORGROROLOjAnA वृषभयोषित्तीर्थकृतां रूपाणि पश्यतां वृक्षादयः खखरूपेण स्थिता स्मृतिगोचरीभवन्ति न वा, नान्त्यः, प्रत्यक्षबाधेन वक्तुमशक्यत्वात् , प्रथमे विकल्प चत्वार्यपि वृक्षादिरूपाणि क्रमेण चत्वारोऽपि साधवः पश्यन्तः कर्मबन्धमधिकृत्य सदृशा एव भण्यन्ते उत विसदृशा वा ?, प्रथमे जगद्व्यवस्थाभङ्गः, भगिनीभार्यादौ सदृशबुद्ध्या प्रवृत्तौ सर्वेऽपि पदार्था एकरूपतामापना भवेयुः, तच्च आबालगोपाङ्गनादीनामप्यसम्मतम् , अथ विसदृशा इति द्वितीयविकल्पश्चेत्सिद्धं नः समीहितं, यतस्तत्र वैसदृश्ये बीजं तावत् तत्तद्वस्तूनां स्मृतिरेव, तथा च यद् यद्वस्तु यस्य यस्य वस्तुनः स्मृतिहेतुस्तत्तद्वस्तु कथंचित्तद्वदेव बोध्यं, यथा साक्षात् सरागदृष्ट्या नारीनिरीक्षणं पापं तथा चित्रलिखितनारीनिरीक्षणमपि पापं, तद्दर्शनात्तत्स्मृतेः सर्वजनप्रतीतत्वाद् , अत एव साधूनां चित्रलिखि। तनार्या अपि निरीक्षणं निषिद्धं, यदागमः-"चित्तमित्तिं न निज्झाए, नारिं पा सुअल्ण्कि। भक्खरंपि व दठ्ठणं, दिहिं पडिसमा. ह्रे॥1॥"त्ति (398*) श्रीदशवै0, किंच-यथा चित्रलिखितनार्या नारीस्मृतिर्न तथा वृक्षादीनां तीर्थकृतां वा स्मृतिर्भवति,खानुभ|वबाधाद्, एवं तीर्थकरप्रतिमादर्शनान्न नारीप्रभृतीनां स्मरणं, किंतु तीर्थकृतामेव, तदपि यदि लुम्पकस्यानिष्टं तर्हि नियमातीर्थकरेण । सह वैरित्वमेव बोध्यं, सति वा मित्रीभावे मित्रस्मृतिहेतूनां पुनः पुनरभ्यासविषयीकरणाहत्वाद् , यदुक्तं-"दुर्जनविभवविपत्तिप्रियजनसंदेशितानि वाक्यानि । कथितान्यपि कथय सखे! पुनरपि तान्येव तान्येव ॥ 1 ॥ " इत्येतेन काष्ठमय्याः स्त्रियाः किमपत्योत्पत्तिभवेदेवं जिनप्रतिमाया अपि धर्मो बोध्य इत्याद्यसंबद्धवाक्यं वदन् मुखरिढुंम्पको निरस्तो बोध्यः, सर्वस्यापि वस्तुनः क्वचिदंशे सा|मर्थ्याभावेऽपि सर्वत्र सामर्थ्यराहित्यमेवेति नियमाभावात , कनककामिन्यादिष्वेव व्यभिचारात, नहि कनकं कामिनीवत्कार्यकारि स्थानवा कामिनी कनकवदिति खसाध्ये कार्ये चोभयोरपि सामर्थ्यम् , एवं चित्रलिखितनारी साधानारीवत्कार्यकारिणी न ॥ 93 ॥ Page #96 -------------------------------------------------------------------------- ________________ 1 श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 94 ॥ DESHONOHOTOHOR OUGHOUT SHOW स्यात् साक्षान्नारी च चित्रलिखितनारीवादिति, ननु चित्रलिखिता नारी साक्षान्नारीवत्कार्यकरी न स्यात्तद्युक्तं परं साक्षान्नारी चित्र। लिखितनारीवत् कार्यकरी न स्यात् तत्कथमिति चेच्छ्रणु, चित्रलिखिता हि नारी हर्षशोकादिरहिता भोजनपरिधानादिकमनिच्छन्ती स्थिरभावापन्ना गृहादिशोभाहेतुः कुशीलजनसकाशादप्यशङ्कनीया चेत्यादिरूपा, न चैवं साक्षान्नारीति, एवं जिनप्रतिमाऽपि धर्मोपदेशादावसमर्थापि प्रतिसमयपुण्यप्रकृतिबन्धनिदान तीर्थकृत्स्मृतिहेतुः यादृच्छिकसमय दर्शनाराधनपूजादिविषयः भावजिनापेक्षया बहुविधविध्याराधनीया च, यतः शक्रादयोऽपि जिनजन्मोत्सवादौ अष्टाहिकामहस्तु नन्दीश्वरादावेव कुर्वन्ति, न पुनः साक्षात्तीर्थकरसमीपेऽपीति, तस्माद्यद्वस्तु येन स्वरूपेण यस्य कार्यस्य हेतुस्तत्तथैव श्रद्धेयं, न पुनर्वैपरीत्यमुद्भाव्योद्भान्ताः कर्त्तव्या मुग्धजना इतिगाथार्थः ॥ 78 ॥ अथ लुम्पकः शङ्कते - न नहउत्तारो खलु संखानिअओ अ इरिअसंजुत्तो । पूआ तव्विवरीआ अह आणातुल्लया तत्थ 1 ॥ 79 ॥ ननु भोः नद्युक्त्तारः खलु निश्चितं संख्यानियतः, यदागमः- " णो कप्पर णिग्गंथाण वा 2 इमाउ उद्दिठाओ गणिआओ वितंजिआओ पंच महण्णवाओ महानदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुतो वा उत्तरित्तए वा संतरितए वा, taM0- गंगा ? जउणा 2 सरऊ 3 एरावती 4 मही 5" (1 12-4, 2-4-28) इति स्थानाङ्गे (412) एतदृश्येकदेशो यथा "नो कप्पर्3a" इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसंबन्धः - पूर्वसूत्रे केवलिनिर्ग्रन्थगतं वस्तूक्तमिह तु छद्मस्थनिर्ग्रन्थगतं तदुच्यते, इत्येवमस्याराद्गर्भसूत्रादन्येषां च संबन्धिनां नो कप्पर इत्यादीनां व्याख्या सुकरैव, नवरं 'नो कप्पर्3a' त्ति न कल्पन्ते- न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वाद्, 'वत्थगंधमलङ्कार' मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः - साधवस्तेषां तथा निर्ग्रन्थीनां - साध्वीनामिह प्रायस्तुल्यानुष्ठानत्वमुभये DIGONGHONGKONGHOISONGS पूजाप्रति मादिसिद्धिः ॥ 94 ॥ Page #97 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षाषामपीति दर्शनार्थो वाशब्दः,'इमा' इति वक्ष्यमाणा नामतः प्रत्यासना उद्दिष्टाः-सामान्यतोऽमिहिताः यथा महानद्य इति, गणिताःपूजाप्रति8 विश्रामे यथा पश्चेति, व्यञ्जिताः-व्यक्तीकृता यथा गङ्गेत्यादि, विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् मादिसिद्धि ॥ 9 ॥ महार्णवगामिन्यो वा यास्ता महार्णवा महानद्यो-गुरुनिम्नगाः अन्तः-मध्ये मासस्य द्विकृत्वो वा-द्वौ वारौ त्रिकृत्वो वा-त्रीन् वारान् । उत्तरीतुं-लङ्घयितुं बाहुजङ्घादिना संतरितुं-सांगत्येन नावादिनेत्यर्थः, लयितुमेव, सकृद्वोत्तरीतुमनेकशः संतरीतुमिति, अकल्प्यता चात्मसंयमोपघातसंभवेन शबलचारित्रभावात् , यत आह-"मासभंतर तिनि अ दगलेवा उ karemANe"ti, उदकलेपो-नामिप्रमाणजलावतरणमिति, इह सूत्रे कल्पभाष्यगाथा-"इमउत्ति सुतौत्ता 1 उद्दिष्ठ नईउ 2 गणिअपंचेव 3 / गंगादि वंजिआओ बहुदय महण्णवाओ a5॥1॥ पंचण्हं गहणेणं सेसावि उ सहआ महासलिला" इति, प्रत्यपायाश्चेह-"ओहार मगराईआ, घोरा तत्थ उ साव्या। सरीरोवहिमाईआ,णावतेणा व क्त्थि॥1॥"त्ति, अत्र सूत्रे गङ्गादिनदीनां मासमध्ये द्विशस्त्रिशो निषेधादेकवारमेव कल्पेतेत्यर्थात्संपन्न, सोऽपि नद्युत्तार ईसिंयुक्तः, तदुत्तारानन्तरमीर्यापथिकाप्रतिक्रमणं भणितं, यदागमः "हत्थसयादागंतु गंतुं व मुहुत्तगं जहिं चिठे । पंथे वा वच्चंते नैसंतरणे प्द्दिक्क्मि॥1॥"त्ति,पूजा-जिन्पूजा तुरध्याहार्यः कुसुमादिमिर्जिनपूजा तु 'तद्विपरीता' तस्मात्नयुत्ताराद्विपरीता-विलक्षणा तद्विपरीता, संख्यानियमेर्यापथिकारहितेत्यर्थः, तन नद्युत्तारे पूजायां चाज्ञातुल्यता, यथा नद्युत्तारे पृथिव्यारम्भसंभवेऽपि जिनाज्ञा तथा जिनपूजायामपीत्येवंरूपेण जिनाज्ञासमता कथं ?,न कथमपीति lumpkaashngketigaathaarthH||79|| अथ प्रत्युत्तरमाहनइउत्तारे इरिआ जं तं साहूण साहुकप्पठिई । अन्नह इरिआजुग्गं तं पावं कह णु संभवई 1 ॥ 8 ॥ ॥ 9 // THOUGHOREOGHOROGOjAlAmAla Page #98 -------------------------------------------------------------------------- ________________ पूजापतिमादिसिदि भीप्रवचन-10 यमद्युत्तारे ईर्या-ईर्यापथिकी भणिता साधूनां तत्साधुकल्पस्थितिः-साध्वाचारः, यथा हस्तशतादागत्य गत्वा च यत्र मुहूर्तकं परीक्षा जतिष्ठति तत्रेया~ प्रतिक्रम्यैव तिष्ठतीत्यादि, अन्यथा यदि साध्वाचारो न स्यात्तर्हि ईर्यायोग्य-ईर्यापथिकीलक्षणप्रायश्चित्तक्रिया-| विशोध्यं णु वितर्के कथं संभवति !, न कथमपि, किंच-लुम्पकाभिमते सिद्धान्ते नद्युत्तारे कापीर्यापथिकी नोक्ता, किंतु 'htths॥96॥ |yAdAgaMtu'mityAdi नियुक्तिगाथा, सा च तस्य नाभिमता, कथं तत्प्रतिक्रान्तिर्युक्तेतीर्यायुक्तिरालजालकल्पेति गाथार्थ्ः॥80॥ अथ तथाविधपातकस्र्यापथिकया विशुद्धिर्न भवति, कुत इति हेतुमाहजं इक्कं छजिअवहो बीअं वयखंडणाइ महपावं । तं जै इरिआजुग्गं इरिआगंधोऽवि कह गिहिणो? ॥ 8 ॥ यद्-यस्मात्कारणादेकं पापं षड्जीववधः-पृथिव्यादिषड्जीवनिकायघातो नद्युत्तारे प्रतीतः,यदुक्तं.-"जत्थ जलं तत्थ वणं जत्थभावणं तत्थ निस्सिओ अग्गी। तेऊ वाऊसहगओ,तसा य पञ्चक्खया चेव्॥1: "ति,द्वितीयं व्रतखण्डनादि महापापं सर्वसावधं त्रिविधं त्रिविधेन प्रत्याख्याय ज्ञात्वैव नद्युत्तारे षड्जीवनिकाया हन्यन्ते इति व्रतविलोपपातकं सर्वजनप्रसिद्धं महापातकं भण्यते, तदपि । यदि साधूनामीर्यायोग्यम्-ईर्यापथिकाविशोध्यं तर्हि द्वादशानामविरतीनां मध्ये झप्रत्याख्यातेकादशाविरतरुत्कृष्टस्यापि श्रावकस्य । जिनभवनादि द्रव्यस्तवोद्यतस्य श्रावकस्य कथमीर्यागन्धोऽपि-ईर्यापथिकीवार्ताऽपि, न श्रोतव्येत्यर्थ इतिगाथार्थः ॥ 81 ॥ अथेर्याप्रतिक्रान्तेः स्थानकमाह इरिआवि इरिअनिअए कज्जे स्चित्त्माइस्ण्घ्हे। कयवयभंगभयाओ पुणोवि इरिअं प्द्दिक्क्मी॥8॥ ईर्यापि-ईर्यापथिक्यपि ईर्यानियते कार्ये-ईया प्रतिक्रम्यैव यद्धर्मानुष्ठानं विधीयते तदीर्यानियतं, यद्विना यन्त्र भवति तत्तेन OUGHOUGHOUGHONGKONGHONGKONGS // 9 // Page #99 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 97 ॥ SONGHONGKONGOONGTONGICHOKN नियतमितिवचनात् तच्च सामायिकपौषधचारित्राद्यनुष्ठानमेव, ईयां प्रतिक्रम्यैव तद्विधानाद्, यत्तु केचित्कुपाक्षिकाः सामायिकमीयां विनाऽप्युपदिशन्ति ते तु ईर्यापथषट्त्रिंशिकायां सामायिकेऽपि प्रथममेवेर्या युक्तेतिव्यवस्थापनेन निराकृता इति बोध्यं तत्र वर्त्तमानः श्रावकः साधुर्वा सचित्तादिसंघट्टे-पृथिव्यादिसचित्त मिश्रद्रव्याणां संघट्टे पुनरपीर्या सामायिकादिवतोच्चारादौ या ईर्या ततोऽप्यपरा ईर्ष्या पुनरीर्या तां प्रतिक्रामति, कुत इति हेतुमाह - 'kayavaya'tti कृतव्रतभङ्गभयात् कृतं यद् व्रतं द्विविधं त्रिविधेन प्रत्याख्यानलक्षणं सामायिकपौपधादि त्रिविधं त्रिविधेन प्रत्याख्यानलक्षणं सामायिकच्छेदोपस्थापनीयादि चारित्रं तस्य भङ्गो-देशेनातिचारलक्षणस्तद्भयात् अनाभोगादिना सचित्तस्पर्शादौ जाते अहो अस्मगृहीतव्रतानामतिचारलक्षणं मालिन्यं मा भवत्वित्यभिप्रायेण तन्मालिन्यप्रक्षालनाय जिनोपदिष्टा ईर्यापथिकी प्रतिक्रम्यते, तथा चेर्यापथिकास्थानं सामायिकादिव्रतान्येव, नतु धर्मानुष्ठानमात्रे पृथिव्याद्यारम्भादावपीति गाथार्थः ॥ 82 ॥ अथ प्रकृते योजयितुमाह , तेणं कडसामइओ मुणिव्व सड्रोति नेव दव्वथयं । कुणैत्तिअ जिणआणा न उणं इअरोवि धम्मरओ ॥ 83 ॥ येन कारणेन सचित्तस्पर्शमात्रेऽपि सामायिकादिव्रतस्यातिचारो भवति तेनैव कारणेन कृतसामायिको मुनिवच्छ्रावकोऽपि द्रव्यस्तवं - पुष्पादिभिर्जिनपूजां न करोतीति जिनाज्ञा, न पुनरितरोऽपि - कृतसामायिकादतिरिक्तोऽपि 'धर्मरतः' जिनेन्द्रभक्त्युत्सुकः, अयं भावः - सामायिकादित्रतजिघृक्षुः परित्यक्तसर्वसचित्तवस्तुकः प्रथममीयां प्रतिक्रम्य कृतसामायिकस्तदवधिकालं यावत्सचित्तस्पर्शा। दिरहित एव तद्व्रतपालको भवति, जिनपूजाचिकीर्षुस्तु सचित्तपुष्पादिवस्तू पादायैव जिनपूजां करोति, तद्विना पूजाया एवासंभवात्, प्रति कार्यं कारणस्य मिन्नत्वात्, तथा च नद्युत्तारजिनपूजयोर्जिनाज्ञामधिकृत्य वैषम्यमुद्भावयन् लुम्पको मूर्खावधिमात्मनः सूचयन् OSHOHONGHONDHONGHONGKONGHE नघुत्तार पूजयोः साम्यं ॥ 97 ॥ Page #100 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा विश्रामे ॥ 98 ॥ साम्यं GHONORONORONOUGHOUGHOSH |बोध्यः, किंच-द्विविधत्रिविधप्रत्याख्यानवान् कृतसामायिकः श्रावकोऽप्यनाभोगादिना सचित्तस्पर्शादिजन्यपातकभीतः सन्नीया~ नयुत्तारप्रतिक्रामति, लुम्पकस्तु यावजीवं त्रिविधत्रिविधेन जीववधादि प्रत्याख्यायापि महापातकमिति ज्ञात्वाऽपि ज्ञात्वैव महीसदृशीं महा पूजयोः नदीमुत्तरन् षड् जीवनिकायान् हत्वाऽपीर्यामात्रेण तत्पातकशुद्धिं ब्रुवाणो न लज्जते इति महामूखताचिह्नमपीतिगाथार्थः ॥ 83 ॥ अथेर्यापथिकी ह्यात्मनः शुद्धिकरा धर्ममात्रे कथं न भवतीति लौकिकलोकोत्तरदृष्टान्ताभ्यां शङ्कामपाकरोति- . . लोएवि गिहपवेसे सुइजलफासो न हट्टपविसेऽवि । लउत्तरि सामइए इरिआ न तहेव मुणिदाणे ॥ 8 ॥ लोकेऽपि गृहप्रवेशेन शुचिजलस्पर्श:-अभ्युक्षणं सर्वजनप्रतीतं, न हट्टप्रवेशे, चकारो गम्यः, न च हट्टे-आपणे प्रवेशेऽभ्युक्षणं । कोऽप्युपादत्ते, यद्यप्यापणो महामूल्यपण्यादिभृतो महालाभादिहेतुस्तथापि गृहपतिर्यथा गृहे प्रविशन्नभ्युक्षणं लाति न तथा कोऽप्यापणे प्रविशनपीति लौकिकदृष्टान्तः, तथा लोकोत्तरे सामायिके यथा ईर्या न तथैव मुनिदाने, यथा सामायिकं कुर्वन्नीया~ प्रतिक्रम्यैव न तथा मुनिदानं कुर्वन्नपीति भाव इति लोकोत्तरदृष्टान्तः, दाआन्तिकौ तु जिनपूजानधुत्तारौ प्रकृतावेवेतिगाथार्थः ॥ 84 ॥ अथ नद्युत्तारजिनपूजयोर्जिनाज्ञामधिकृत्य साम्येऽपि कथंचिद्भेदो न दोषायेति दर्शयितुं दृष्टान्तान्तरयुक्तं गाथायुग्ममाहाहवा जह अंतेविअ भोअणकिरिआवि विविह्व्त्थुग्या। ज्ल्सुइर्हिआऽर्हिआलोअव्व्व्हार्स्ण्व्द्दिआ॥85॥ एवं जिणिंदधम्मो आणाविसओऽवि भिन्न्विहिविसो। तेणं नइउत्तारे इरिआन जिन्निण्द्पूआए॥86॥ yugmN॥ el athaveti दृष्टान्तान्तरद्योतकः, अथवा यथा विविधवस्तुगता अशनपानखादिमस्खादिमविचित्रवस्तुगता भोजनक्रिया अन्तेऽपि ॥ 28 ॥ आस्तामादौ तद्भुक्त्यनन्तरमपि जलशुचिविरहिता, चः समुच्चये, अरहिता च-जलशुच्यन्विता च लोकव्यवहारसंपतिता, lokavyava-al GOOGOGHORG Page #101 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्राआमे ॥ 99 ॥ नधुत्तारपूजयोः साम्यं OLOROGROUGHOUGHOROHOTO हारालोपिकेत्यर्थः, तथाहि-राद्धान्नादिकं हि किश्चिद्भोज्यं भुक्तं सदन्ते जलेनावश्यं शुचिकर्म कर्त्तव्यमेव, अन्यथा लोकव्यवहारबाह्यो भवेत् , किंचिच्च तथाविधखर्जूरद्राक्षादिकं ताम्बूलादिकं चान्ते जलशुचिमन्तरेणापि लोकव्यवहारवानेव स्याद् , अत एव मुखे । सत्येव ताम्बूलादिके पुस्तकादिसंस्पर्शने पण्डितलोकेऽप्यनिन्द्यता, राद्धान्नं भक्षयन् पुस्तकादिस्पर्शवान् पापात्मैव भण्यते,एतदृष्टान्तेन दान्तिकमाह-एवं जिणिंदेऽत्यादि गाथा, एवं-भोजनदृष्टान्तेन जिनेन्द्रधर्म आज्ञाविषयोऽपि भिन्नविधिविषयः, जिनेन्द्रभापितो । धर्मोऽप्यनेकप्रकारः, कार्यभेदे हि कारणेऽपि भेदोऽवश्यं वक्तव्यः, अतो भिन्नभिन्नक्रियासाध्य इत्यर्थः, तेन कारणेन नद्युत्तारेनद्युत्तारानंतरं साधूनामीर्या भणिता, न जिनेन्द्रपूजायां,चाप्योरध्याहारात ,नच जिनेन्द्रपूजायामपि श्रावकाणामीर्या भणिता, युक्तिश्चात्र प्रागेव दर्शितेति बोध्यं, किंच-कारणानां सादृश्ये कार्याणामपि वैचित्र्यं न स्यादितिगाथार्थः ॥ 85-86 / / अथाज्ञामन्तरेणापि नद्युत्तारे यत्पातकं तदीर्यापथिकयैव विशोध्यमिति लुम्पकाभिप्राय तिरस्कुर्वनाहजइ आणानिरविक्खा इरिआ निपान्न्बाह्सोहिग्री। ता मुणिदाणे तीए sar3o सुद्धो असुद्धोवि । 87 ॥ यदि आज्ञानिरपेक्षा-जिनेन्द्राज्ञामन्तरेणापि केवलमीयेव 'नदीप्राणवधशोधिकरी' नद्युत्तारे यः प्राणवधः सर्वजनप्रतीतस्तस्य । शोधिकरा-विशोधिननिका 'ता' तर्हि मुनिदाने-साधुदानावसरे दानोत्सुकोऽनाभोगादिना सचित्तस्पर्शमात्रेणाशुद्धोऽपि श्राद्ध ईयां प्रतिक्रम्य शुद्धः संपन्नः उभयोरपि न दोषावहो भविष्यति, यथा ईर्यापथिक्या प्रत्याख्यातसर्वसावद्यानामपि साधूनां ज्ञात्वाऽपि नदीगतानेकजलादिजन्तूनां घातेनापि यत्पातकं तदप्यपाक्रियते तर्हि तया गृहिणोऽप्यनाभोगेनापि किंचित्सचित्तस्पर्शमात्रजन्यं पातकं सुतरामपाकरिष्यते, नहि मेरुगिरिरजोऽपनोदकेन जलेन कर्करादिगतरजो नापनीयते इति स्व्य्मेवालोच्य्मितिगाथार्थ्ः॥87॥ GOOGOOGHOook Page #102 -------------------------------------------------------------------------- ________________ नद्युत्तार श्रीप्रवचन परीक्षा 8 विश्राम ॥ 10 ॥ पूजयोः साम्य GOOHOOHOTOHOROSHO ला अर्यापथविकल्पं निरस्य संख्यानियमोऽपि निर्स्य्न्नाः। एवं नइउत्तारे संखानिअमोऽवि साहुकप्पठिई । अण्णह कप्पविगप्पे छजिअवहो केण अवहरिओ ? ॥ 8 ॥ 'एवं' प्रागुक्तयुक्त्या यथेर्या जिनाज्ञा तथा संख्यानियमोऽपि साधुकल्पस्थिति:-जिनाझैव, न पुनः पातकत्वेनेत्यादि, अन्यथायद्येवं न स्यात्तर्हि कल्पविकल्पे-द्विवारादिनिषेधेआदेकवारं कल्प्यो यो विकल्पस्तत्रापि षड्जीवनिकायवधः सर्वसम्मतोऽपि केनापवाहतो?,न केनापि,न चेर्यापथिकी प्रतिक्रान्त्या तत्पातकविशोधिरितिशङ्कनीय,तथाभृतस्यापि पातकस्र्याप्रतिक्रान्त्या व्यपगमे द्वितीयादिवारेऽपि तया तदपगमः सुलभ एव, शेषप्रायश्चित्तविधीनां च द्त्तान्य्ज्लिताप्चेरितिगाथार्थ्ः॥88॥ अथ संख्यानियमेऽतिप्रसङ्गमाह अहवा देसिअराइअपकखिअचउमासवासपडिकमणं । संखानिअयं पावं पावमए पुण्णमवि पुण्णं । / 89 ॥ संख्यानियमेन यदि पातकत्वं तर्हि दैवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्रमणानामपि पातकत्वं स्यात् , तेषा मपि संख्यानियतत्वात् , तत्रापि सांवत्सरिकप्रतिक्रमणस्य विशेषतः पातकत्वं प्रसज्येत, यतो मासमध्ये गङ्गादिनद्युत्तार उत्सग्गत एकवारं भणितः सांवत्सरिकप्रतिक्रमणं च संवत्सरमध्ये एकवारमिति 'पापमते' लुम्पकमते पुण्यमपि-सर्वप्रतिक्रमणेवृत्तममपि सांवत्सरिकप्रतिक्रमणं पूर्ण पापं भ्वेदितिगाथार्थ्ः॥89॥ अथ नद्युत्तारस्याप्युत्सर्गेण निषेधे सत्यपवादेन कल्प्यता भणने लुम्पकमतामिभिप्रायेण संख्यानियमोऽकिंचित्कर इति दर्शयन्नाह उस्सग्गेण निसेहो अववाएणेव कप्पणिजं च । दोसुवि ANA तुल्ला वयजुग्गं अण्णहा न हवे ॥ 9 ॥ उत्सर्गेण निषेधः "णो कप्पति निग्गंथाण वा 2 इमाओ उद्दिष्टाओ गणिआओ वितंजिआओ पंच महण्णवाओ महानईओ अंतो DoooooootakoGOOG // 10 // Page #103 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 10 ॥ पूजानधुतारयोरा ज्ञासाम्य MOHOROHORIGHOOOO मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, taM0-गंगा 1 जउणा 2 सरऊ 3 एरावती 4 mahI"ti सूत्रेणापवादेनैव कल्पनीयं, यथा 'पंचहिं ठाणेहिं कप्पंति-भतंसि वा दुब्भिक्खंसि वा पव्वहेज वा कोइ उदओघंसि वा वुज्झमाणंसि महता वा aNAyariehi"ti श्रीस्थानाङ्गे (412) अत्रोत्सर्गसूत्रवृत्तिः प्रागुक्ता, अपवादसूत्रस्य वृत्तिर्यथा-'पंचेऽत्यादि, भये राजप्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये सति 1 दुर्भिक्षे-मिक्षाभावे सति 'पन्चहेजति प्रन्यथते-बाधते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् । क्वचित्प्रत्यनोकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः 3 'उदओघंसित्ति उदकौघे वा गङ्गानदीनामुन्मार्गगामित्वेनागच्छति सति तेन । प्लाव्यमानानामित्यर्थः 4 महता वाऽऽटोपेनेतिशेषः "aNAyariemu"tti विभक्तिव्यत्ययादना:-म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामितिशेपः, म्लेच्छेषु वा आगच्छत्सु इतिशेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति । उक्तंच-"सालंबणो पडतो अप्पाणं दुग्गमेऽवि धारेइ । इस सालंबणसेवी धारेइ जई असढभावं ॥ 1 ॥ आलंबणहीणो पुण निवडै खलिओ अहे दुरुत्तारे। इअ निकारणसेवी पडै भवोहे अगाह्मि॥2॥"त्ति इति श्रीस्थाना0 वृत्ती, अत्रापवादतः पञ्चभिः स्थानैस्तथाविधनधुत्तारेऽपि दोषाभावो भणितः, तत्र सत्यामपि जलादिजीवविराधनायां जिनाज्ञाया अतिरिक्तं कारणं किमपि न पश्यामः, अन्यथा कल्प्यत्वेन व्यपदेशः कथं संभवेत् ?, चकारात् कारणमन्तरेणापि निषेधविध्योः प्रवृत्तिः,यथा "णो कप्पति निग्गंथाण वा 2 इमाओ उद्दिवाओपंच महण्णवाओ महानईओ गणिआओ वितंजियाओ अंतो मासस्स दुक्खुत्तो वा तिखुत्तो वा उत्तररित्तए वा संतरित्तए वा, तंजहा-10 गंगा । जउणा 2 सरऊ 3 कोसिआ 4 मही 5 ॥ 27 ॥ अह पुण एवं जाणेजा-एरवती कुणालाए जत्थ चकिआ एवं पार्य जले किच्चा एगं पायं थले किच्चा एवं एहं कप्पति अंतो मासस्स दुक्खुत्तो वा तिखुनो वा उत्तरित्तए vA0 ॥ 28 ॥ इति बृहत्कल्प DOHOSDORONGHORHOISRO Page #104 -------------------------------------------------------------------------- ________________ परीक्षा श्रीप्रवचन-0 सूत्रे u0 4,अत्र विधिनिषेधयोरुभयत्राप्याज्ञा तुल्या,यद्यप्युत्सर्गादपवादो चलीयानिति न्यायादुत्सर्गापेक्षयाऽपवादो बलीयानुक्तस्त- पूजानयुथापि स्वस्वस्थानयोर्जिनाज्ञामधिकृत्य तुल्यतैव, यदि पुनरुत्सर्गस्थानेऽपवादमपवादस्थाने चोत्सर्ग सेवते तदा नियमादनाचारवानेव, सत्तारयोरा8 विश्रामे ज्ञासाम्यं यत उत्सर्गापत्रादौ हि वामदक्षिणनेत्रयोरिव प्रवचनप्रवृत्तिहेतू, नेत्रे च द्वे अपि स्वस्व स्थानस्थे एव श्रेयोभाजी, न पुनः ॥ 102 ॥ परस्थानस्थे अपीति, अन्यथा यद्युत्सर्गापवादयोराज्ञामधिकृत्य तौल्यं नाभिधीयते तर्हि स्तवयुग्मं द्रव्यस्तवभावस्तवरूपं न भवेद् , उत्सर्गापवादरूपयोः साधुश्रावकधर्मयोरेकतरस्थानाज्ञात्वापत्तेरितिगाथार्थः ॥ 10 ॥ अथ प्रागुक्तयुक्त्या किं संपन्नमित्याह एएणं पडिसेहो अहम्मभावेण धम्मभावेण । विहिवयणंति विगप्पा वयणं अण्णाणविण्णाणं ॥ 21 ॥ एतेन-प्रागुक्तप्रकारेण प्रतिषेधः-अमुकं न कर्त्तव्यमुत नाधिकं कल्पते इत्येवंरूपेण यो निषेधः सोऽधर्मभावेन-अधर्मत्वेन विधिवचनम्-इदमित्थं कर्तव्यमित्येवंरूपेण यद्भाववचनं तद्धर्मभावेन-धर्मत्वेनेति विकल्पात-स्वयं विकल्पितबुद्धेर्यद्वचनं-भाषणं तद् 'अज्ञानविज्ञानम्' अज्ञानस्य-मत्याद्यज्ञानस्य विज्ञानं, यद्वा अज्ञानेन विज्ञा अज्ञानविज्ञास्तेषां कुपाक्षिकेष्टश्रुताज्ञानाभ्यासेन पण्डित। ख्यातिभाजस्तेषामित्यर्थः, अयं भावः-कुपाक्षिको जानाति यदागमे निषिद्धं तदधर्म एव, यच्च कर्त्तव्यतयोपदिष्टं तद्धर्म एवेति तदज्ञानमाहात्म्यमेव, प्रवचने तथानियमाभावादिति गाथार्थः ॥ 11 ॥ अथ यन्निपिद्धं तदधर्म एवेति नियमाभावं दर्शयितुं गाथामाह-| जिणकप्पे पडिसिद्धं वेआवडिअंपि संघपमुहाणं । दसपुब्बिअपमुहाणं जिणकप्पो चेव पडिसिद्धो ॥ 12 ॥ ॥ 202 // जिनकल्पे सङ्घप्रमुखाणां तुलामध्यन्यायेन 'मध्यग्रहणे आद्यन्तयोरपि grahaNa'mityAcAryAdicaityaparyantAnAM वैयावृत्यमपि प्रतिषिद्धं, दशपूबिकममुखाणां-दशादिपूर्वविदां विविष्टधर्मोपदेशादिशक्तिमत्वेन जिनकल्प एवं प्रतिषिद्धः, एवं निषेधे सत्यपि द्वयोरपि । PGROOOOOOOOOroo POHOTOGGOOOOOO Page #105 -------------------------------------------------------------------------- ________________ पूजानधुचारयोराज्ञासाम्यं श्रीप्रवचन- धर्मरूपत्वात् ,अयं भावः-जिनकल्पमङ्गीकृत्य वैयावृत्त्यमपि प्रतिषिद्धं, न तावता उग्रक्रियारतेन जिनकल्पिकेन परिहतत्वाद् वैयावृत्त्यं परीक्षा |खरूपेणाधर्मः, आचार्यादिवैयावृत्त्यस्य स्थानाङ्गादिषु महानिर्जराहेतुत्वेन प्रतिपादनात् , तसाजिनकल्पमधिकृत्य तथैव जिनाज्ञेति 8 विश्रामे । बोध्यं, तथा जिनकल्पोऽपि दशादिपूर्वधरैर्विशिष्टज्ञानिमिः परिहतत्वेनाधर्म इत्यप्यनुचितम् , अवश्यमाराधकत्वेन महानुभावानामेव ॥ 103 ॥ | जिनकल्पपालनशक्तरुदयाद्, एवं निषेधवचनेनाधर्मत्वबुद्धिर्नानेतव्या,वस्तुतस्तु यं पुरुषं यत्कार्यमवधिकृत्य यत्प्रतिषिद्धं तत्तदपेक्षाइल् याऽधर्म एव, अन्यथा जिनस्तत्प्रतिषेधासंभवात् , प्रतिषिद्धकरणे च निजनिजकल्पभङ्गात् , तद्भङ्गे च जिनाज्ञाभङ्गाद् , जिनाज्ञाखण्डनं |च महापापमिति पर्यालोच्य यथा जिनकल्पापेक्षया वैयावृत्त्यादिरधर्मस्तथा निष्कारणं द्विशस्त्रिशो वा तथाविधनद्युत्तारोऽप्यधर्मः, | यथा जिनकल्पिकातिरिक्तानां स्थविरकल्पिकादीनां वैयावृत्त्यादिधर्मः तथा यथोक्तकारणइ धुत्तारोऽपि धर्मः, तथैव जिनाज्ञायाः सद्भावात् , जिनाज्ञैव धर्मोऽधर्मश्च जिनाज्ञाखण्डनं, यदुक्तं-"आज्ञाऽऽराद्धा विराद्धा च, शिवाय च भवाय ce"ti परमार्थः इतिगाथार्थः ॥ 12 ॥ अथ यत्कल्प्यत्वेनोक्तं तद्धर्म एवेत्यत्रापि नियमाभावं दर्शयति सव्वे गोअरकाला विगिट्ठभोइस्स hu~ti विहिव्य्न्ने। जिणकप्पंमि अहम्मो तेणमणेगंत जिणवयणं ॥ 13 ॥ विकृष्टभोजिनः साधोः सर्वेऽपि गोचरकालाः कल्पन्त, यदागमः-"विगिट्ठभत्तिअस्स भिक्खुस्स कप्पंति सव्वेऽवि goarakAla"tti श्रीपर्युषणाकल्पे, इति विधिवचने भवन्ति,ते च गोचरकालाः जिनकल्पे न धर्मः, तस्य तृतीयप्रहर एव गोचरकालाद्, जयदुक्तं-"विहाराहारनीहारास्तृतीयप्रहरे dive"ti, अत्रापि वस्तुगतिः प्राग्वद्धोध्या, यथा उक्तमकारेण विकृष्टभोजिनं साधुमङ्गीकृत्य सर्वेऽपि गोचरकालाः धर्मत्वेनैवाभ्युपगन्तव्याः, जिनकल्पमाश्रित्य पुनरधर्म एव, जिनकल्पस्यैव भङ्गाहेतुत्वात्तथैव जिनाज्ञात्वाच्च, PROHOUGHOSHOROROROROSHORORE gAOOGOUGHOOMOROSHO // 10 // Page #106 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 104 ॥ | पूजानबु चारयोराअल्ल्ज्ञासाम्यं SHOROGROGROGROLOROWORONOR तेन कारणेन जिनवचनमनेकान्तम्-एकस्मिन्नेव विवक्षिते वस्तुनि पितृत्वपुत्रत्ववदपेक्षया धर्मत्वाधर्मत्वयोर्विरुद्धयोरपि धर्मयोरङ्गीकाराद् , एकान्तवादे च मिथ्यात्वप्रसक्तेः, अत एव लुम्पकमधिकृत्य जिनप्रतिमाऽप्यधिकरणमेवेत्यग्रे वक्ष्यते इतिगाथार्थ्ः॥12॥ अथ प्रसङ्गतो मुग्धजनभ्रान्ति निराकुर्वन्नाह एवं पायच्छित्तं भणि कन्जंमि जंमि तं चेव । नो कप्पइ तं वयणं भास्ण्तोऽन्न्ण्त्स्ण्सारी॥94॥ एवं-प्रागुक्तयुक्त्यनुसारेणानेकान्तात्मके प्रवचने यत्र कार्ये कर्तव्ये प्रायश्चित्तम्-आलोचना तपो भणितम्-अभिहितं अर्थाच्छेदग्रन्थे, तत् चेवशब्दो व्यवहितः संबध्यते, तत्कार्य न कल्पत एवेति यत्तद्वचनं भाषमाणोऽनन्तसंसारी स्वादितिगाथार्थः ॥ 14 ॥ अथानन्तसंसारित्वे हेतुमाह जम्हा पायच्छित्तं अववायपयंमि होइ पाएणं । अववाएण पवित्ती पायं तित्थप्पवाहंमि ॥ 95 ॥ यस्मात्कारणादपवादपदे प्रायो-बाहुल्येन प्रायश्चित्तं भवति,यथा गई भिल्लोच्छेदकस्य श्रीकालकसूरेः,तत्रापवादस्त्वेवं-तथाविधप्रत्यनीकः सति सामर्थ्य निवार्य एव, यदागमः-"साहूण चेइआण य पडिणी तह अवण्णवायं c। जिणपषयणस्स अहि सव्वत्थामेण वारे ||||"त्ति श्रीउपदेशमालायां, अत्र जिनाज्ञा त्ववश्य पालनीया, अन्यथाऽनन्तसंसारित्वं सादिति विचिन्त्य तदुच्छेदो विहितः, स चापवादपदगत एव, कारणे समुत्पन्न एव तथासंभवात् , 'कारणिको छपवाद' इतिवचनात ,पश्चाच तेन प्रायश्चित्तविधिरपि प्रतिपन्नः, न चैवं कालकसूरेरिख कस्यचिदेवापवादपदं भविष्यतीत्याह-'अववाएणेऽत्यादि, प्रायस्तीर्थप्रवाहे-अच्छिन्नतीर्थपरिपाट्यामपवादेन प्रवृत्तिः, एवकारोऽध्यादार्यः, अपवादेनैव-द्वितीयपदेनैव, यत आस्तामन्यद् , आहारग्रहणमपि कारणिकमेव .OOOOOOOHOROUGHOnA // 20 // Page #107 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 105 ॥ OKOIGORO जिनेनोक्तं, यदागमः - "छहिं ठाणेहिं समणे निग्गंथे आहारमाहारमाणे नाइकमै, taM0 - वेअग वे आवच्चे इरिअहाए अ स्ण्ज्म्हाए। तह पाणवत्ति आएछढं पुणधम्मचिंत। ए 1 ॥ "त्ति श्रीस्थानाङ्गं ( 200) एवमुपाश्रयाद्वहिर्निर्गमनमध्यापचादिकं, यदागमः- "एगग्गस्स पसंतस्स न हूंति इरिआदओ गुणा हुंति । गंतव्वमवस्सं कारणंमि आवसिआ हो ॥ 1 ॥ "त्ति श्री Ava0 ni0 (693) एवं वैयावृत्त्यादिध्वपि स्वयमेव योज्यं, तीर्थप्रवाहग्रहणे जिनकल्पिकव्यवच्छेदः सूचितः, जिनकल्पिकस्य द्वितीयपदाभावात्, यद्यपि स्थविरकल्पि - कानां यदपवादपदं तत्किंचिजिनकल्पिकानामपि तथापि जिनकल्पमङ्गीकृत्योत्सर्गपदमेव बोध्यं तस्य द्वितीयपदाभावात्, तथैव । जिनाज्ञायाः, किंच- उत्सर्गापवादावपि पुरुषकालाद्यपेक्षया सापेक्षावपीति न किंचिद्विकल्पस्थानमिति, ननु जिनोक्तविधिनोत्सर्गसेवनायामप्रायश्चित्तमपवादसेवनायां च प्रायश्चित्तमिति वैषम्यं न युज्यते, उभयत्राप्याज्ञायास्तौ ल्यादिति चेन्मैवं, समानन्यायोत्पन्न। योरपि यौगलिक स्त्रीपुरुषयोरिवोत्सर्गापवादयोरपि स्वभाववैपम्यस्य न्यायोपपन्नत्वाद्, अयं भावः - समानमातृ पित्रादिकारणयोरपि यौगलिक स्त्रीपुरुषयोराकृति विकृतिगतिभणितिप्रमुख चेष्टाभिः स्वभाव वैषम्यमनादिजगत्प्रवाहसिद्धं, जगत्प्रवृत्तिहेतुरपि, तथा जिना - | ज्ञागोचरयोरप्युत्सर्गापवादयोस्तथैवोक्तवैषम्यमनादिसिद्धं प्रवचनप्रवृत्तिहेतुरपि, तथा च नैकस्याः स्त्रिया नैकस्माद्वा पुरुषात् जगत्प्रवाहप्रवृत्तिः, किंतुभानां समुदिताभ्यामेव, एवं नैकस्मादुत्सर्गादपवादाद्वा धर्ममूलस्य तीर्थस्य प्रवृत्तिः, किंतूत्सर्गापवादाभ्यां समुदिताभ्यामेवेति बोध्यं किंच वस्तुगतिरियम् - अपवादस्तावच्छ्रान्तानां पथिकानां विश्रामस्थानकल्पः, तत्रोपनयस्त्वेवं कस्यचिदि। भ्यस्यः त्रयः पुत्राः पितुराज्ञामवाप्य व्यापारेण धनोपार्जनेच्छया देशान्तरं गताः, तत्र तथैवोपार्जित विपुलधनाः परेभ्यः संभावितोपद्रवाः स्वयमेव सारस्वापतेयग्रन्थिशिरस्काः स्वगृहामिमुखमागच्छन्ति, तेषां मध्यादेकः पटुरश्रान्तं पित्रादिमिलनोत्सुकोऽब्रत एवा 10.OONSTIONS DIG DIG जिनप्रतिमासिद्धिः ॥ 105 ॥ Page #108 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 106 ॥ konoZhuang %S विलम्बेनैव स्वगृहमागतः पित्रादिमिलनेन संतुष्टो मनोज्ञभोजनादिविधिनाऽपनीतक्षुत्तृद् सुखीजातः, द्वितीयस्तु तद्वदुत्सुकोऽपि दुर्बलतनुः श्रान्तस्तद्वद्गन्तुमशक्तोऽपि तेन सह पृष्ठौ धावमानस्त्रुटितखायुरन्तराल एव पतितः क्षुत्तृड्बाधितो विपद्य परलोकं गतः, तृतीयस्तु पथि श्रान्तेनापटुना वा त्वया सुस्थाने विश्रम्य विश्रम्य सुसार्थेन गन्तव्यं समागन्तव्यं चेत्यादि पितुः शिक्षां संस्मृत्य तथैव समाचरन् कियता कालविलम्बेन प्रथमवत्सुखी संपन्नः, उपनययोजना त्वेवं- प्रथमपुत्रकल्पो हि जिनकल्पिकः भूयः सामर्थ्य भाजः, | तस्य गणान्निर्गतत्वेनापवादपदसेवनावकाशासंभवात्प्रायश्चित्तादिराहित्येनैवावश्यं संयमाराधकत्वात्, यद्यपि जिनकल्पिकस्य किंचिदनुचिताध्यवसायमधिकृत्य ( अस्ति प्रायश्चित्तं) तदप्यल्पमवक्षितमिति बोध्यं द्वितीयपुत्रकल्पस्तु कालविलम्बकल्पेन प्रायश्चित्तेन भीतः समापतितमप्यपवादमसेवमानः प्रायश्चित्ताद्यनास्पदमुत्सर्ग एव श्रेयानिति निजमतिकल्पना जालपतितो बोध्यः, तृतीयपुत्रकल्पस्तु जिनाज्ञां संस्मरन् उत्सर्गस्थाने उत्सर्गमपवादस्थाने चापवादमप्रायश्चित्तं संसेवमानो बोध्य इत्येवं दृष्टान्तादिना उत्सर्गापवादौ सम्यग् विभाव्य परिसेव्यावितिगाथार्थः ॥ 12 ॥ अथ नद्युत्तारमधिकृत्य लुम्पकविकल्पं प्रतिबन्धैव दूषयितुमाहौवरणाइनिमित्तं नै उत्तारेवि दोसरहियत्तं । जिणवगणाओऽभिमयं ता किं न जिदिपडिमाए 1 ॥ 96 ॥ नास्पि 'पंचहि ठाणेहिं कप्पंती' त्यादिप्रागुक्तसूत्रेण जिनवचनादुपकरणादिनिमित्तं नद्युत्तारेऽपि दोषररहितत्वमभिमतंलुम्पकस्यापि सम्मतमिति चेतर्हि जिनेन्द्रप्रतिमायामपि किं न दोषरहितत्वमित्यत्रापि संबध्यते, तत्रापि जिनेन्द्रवचनस्य सद्भावाद्, एवं सत्यपि यदि जिनेन्द्रप्रतिमायां दोषस्तर्हि किं न नद्युत्तारेऽपीति प्रतिबन्दीनामापादनं चेतिगाथार्थः । / 16 / / अथ पुनरपि परः शङ्कतेन उवगरणाभावे चरित्ताराहणं न संभवै । ता णाणदंसणाणं उवगरणेहवि किमवरद्धं ? ॥ 27 ॥ HONGIDIGOOGONGKONGHOR जिनप्रतिमासिद्धिः ॥ 106 ॥ Page #109 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 107 ॥ मासिद्धि DIGOOOOOOOOOO ननूपकरणाभावे चारित्राराधनं न संभवतीति चेत् 'ता' तर्हि ज्ञानदर्शनयोरुपकरणैः किमपराद्धम् ?,अयं भावः-लुम्पक चारित्रोपकरणैस्तव किं रहस्युपकृतं यत्तैर्विना चारित्रासंभवः प्रतिपाद्यते, ज्ञानदर्शनयोरुपकरणैश्च किमपराद्धं यत्तविनाऽपि ज्ञानदर्शनयोः सद्भावः प्रतिपद्यते ?, किंच-चारित्रोपकरणनिमित्तमपि गङ्गादिनद्युत्तारे सत्यामपि षड्जीवविराधनायां दोषाभाव इति वदतोलुम्प कस्य 'माता मे वन्ध्ये ति न्यायः संपद्यते, तन्मते जीवविराधनायां दोषाभावस्थानङ्गीकारादिति गाथार्थः ॥ 17 ॥ अथ ज्ञानादीनां अल्मूलोपकरणान्याह णाणुवगरणं पुत्थं जिणपडिमा दंसणोषगरणमिहं । रयहरणपुत्ति चरणे मूलुवगरणाइमेआई ॥ 9 ॥ ज्ञानोपकरणं पुस्तकं, दर्शनोपकरणं जिनप्रतिमा-जिनविम्बं, रजोहरणमुखवस्त्रिका चरणे-चारित्रे,षष्ठ्यर्थे सप्तमीति चारित्रस्यो|पकरणे, एतानि मूलोपकरणानि, शेषोपकरणानामेतन्मूलकत्वात् , तथाहि पुस्तकमुद्दिश्यैव मषीलेखिनीपृष्ठकादीनि ज्ञानोपकरणानि, प्रतिमामुद्दिश्यैव praasaadklshpusspaadiini,र्जोह्र्न्न्मुख्व्स्त्रिकालिन्ग्ग्पूर्व्क्त्वात्क्ल्पाद्युप्क्र्न्नानामितिगाथार्थ्ः॥18॥अथोप्क्र्न्न्म्प्य्धिक्र्न्न्ण् भवतीत्याह निअनिअकज निजुत्तं उवगरणं तंपि होइ अहिगरणं । विवरीअकिरिअविसयं विसं व सव्वंपि एमेव ॥ 19 ॥ निजनिजकार्यनियुक्तवदुपकरणम् , उपक्रियते ज्ञानादिना आत्माऽनेनेत्युपकरणं, तदपि विपरीतक्रिया-जगत्स्थित्या निजनिजक्रियातोऽपरा क्रिया सैव विषयो यस्य तत्तथाभृतमधिकरणम् , अधिक्रियते नरकादिष्वात्माऽनेनेति अधिकरणं, विषमिव, विषं हि यथा भक्षितमात्मानं मारयति तथोपकरणमप्यधिकरणीभूतं नरकादिषु योजयतीत्यक्षरार्थः, भावार्थस्त्वयं-पुस्तकस्य निजं कार्य वाच GHONGKONGHOUGRORONO G // 107 // ORS Page #110 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 108 ॥ नादिनाऽन्येषां ज्ञानजननं, तत्र नियुक्तं-व्यापृतमुपकरणमुच्यते, ततो विपरीता क्रिया-क्रयविक्रयादिना आजीविकादिकरणं तथा-10 जिनप्रतिविधकपायोदयात् लेष्टुवत् कश्चिजीवं प्रति प्रक्षेपादिना जीवघातकरणमजीवबुद्ध्या फलकादाविवावष्टंभनक्रिया वा पुस्तकसंयुक्तेऽपि मासिद्धिः शरीरे मलमूत्रादिकरणमित्यादिः क्रिया विषयो यस्य तत्तथा, प्रतिमायाः कार्य तीर्थकरस्मरणं तीर्थकरस्यैवाराध्यत्वेन बुद्धिकरणं तीर्थकरस्येव पूजादिविधौ प्रवर्त्तनं तीर्थकरपूजाया इव तस्या अपि पूजायाः सुलभवोधिप्राप्तिः स्वर्गादिप्राप्तिश्चेत्यादिकं, तत्र नियुक्ता प्रतिमा दर्शनोपकरणं, ततो विपरीतक्रिया इयमचेतना पापाणमयी ज्ञानादिशून्या पृथिव्याद्यारम्भस्थानमित्यादिबुद्ध्या तद्विपयकहीला तत्याजनादिरूपा सैव क्रियाविषयो यस्य तत्तथेति, उभयथापि विपरीतक्रिया लुम्पकमतीयानामेवेति ज्ञानदर्शनोपकरणे केवलमधिकरणे एव बोध्ये, अत एव लुम्पकमतोत्पत्तिसमये निजनृजलेनापि मषीमाईकृत्यापि लिखितवन्त इति किंवदन्ती सम्यग् संभाव्यते, अन्यथा पुस्तकवत्प्रतिमाऽपि मान्या स्यात् , तद्युक्तिस्त्वेवं-भो लुम्पक! मूत्रेणार्टीकृतया मध्या वृक्षाद्याकृतयो लिख्यन्ते उताकारादिश्रुतवर्णाकृतयो लिख्यन्ते सत्र कश्चिद्विशेषो न वा?,अन्ते गोपालादीनामपि चपेटायोग्यभवनभीत्या प्रथममेव विकल्पं ब्रूते,पुनरपि । स प्रष्टव्यः-स विशेषः ज्ञान विराधनालक्षणोऽन्यो वा?,अनन्यगत्या प्रथममेव ब्रूते, तदा यथा ज्ञानोपकरणविराधनया ज्ञान विराधना तथा दर्शनोपकरणं जिनप्रतिमा तद्विराधनया दर्शनविराधना, दर्शने च विराधिते मिथ्यात्वापच्या सर्वमपि विराधितमतो जिनप्रतिमाऽवश्यमाराध्यत्वेनैव सिद्धा, यद्वा एवं प्रष्टव्यः-भो लुम्पक! कश्चिच्चदुपदेशनिपुणो नृजलार्दीकृतया मध्याऽशुचिलिप्तवस्त्रावृतो-16) 'कारादिवर्णात्मकमाचाराङ्गादिसिद्धान्तं लिखति कश्चिचापावित्र्यभीत्या सचित्तजलेन वस्त्रादिशरीरपर्यन्तं प्रक्षाल्य मषीं चाईकृत्य ॥10 लिखति, द्वयोर्मध्ये भवतां धर्मित्वेन कोऽभिमत इत्याधुदीरितः सर्वलोकप्रेरितपाषाणखण्डशतपातप्रहतिहेतुकनिजमस्तकस्फोटनभीत्या Page #111 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 109 ॥ SOCKS SHOIDIOHO प्रथमं विकल्पं परित्यज्य द्वितीय विकल्पं श्रयन् भूपालपादतलम विष्टोऽपि यत्र विराधना तत्र धर्मो न भवतीत्यादि मौखर्यवाम् पाणिप्रहारेण प्रहृत्य पराक्रियते, हिंसास्वभावोऽयं पापात्मा परिहर्त्तव्य इत्यादिवचोभिः तमेव हीलयित्वा तस्यैव शरणीकरणात्, 'एमेव' ति प्राकृतत्वादकारलोपे एवमेव सर्वमपि ज्ञानादीनां मूलोपकरणातिरिक्तान्यप्युपकरणानीति बोध्यमितिगाथार्थः ॥ 19 ॥ अथोपदेशमाश्रित्य किमुक्तं किं च वक्ष्यते इत्याह एएणं जिणपडिमा सिद्धंते नत्थि तंपि दुव्वयणं । पडिखित्तं विष्णेअं जुगवं दुण्हंपि उप्पत्ती ॥ 100 ॥ एतेन 'से bemI'tyAdilumpakodbhAvitAcArAGgAbhiprAyodbhAvanena सिद्धान्ते प्रतिमा नास्तीति दुर्वचनं पापवचनं प्रतिक्षिप्तं निरस्तं विज्ञेयं, द्वयोरपि प्रतिमा सिद्धान्तयोर्युगपदुत्पत्तिस्तीर्थप्रवर्त्तनकाले एव द्वयोरपि कारणोदयात्, तच्चाग्रे व्यक्तीकरिष्यते इतिगाथार्थः । ॥ 100 ॥ अथ जिनप्रतिमानां सिद्धान्तस्य च युगपदुत्पत्तिखरूपमाह - जिप डिमासमओऽवि अ तित्थे जायंमि दोवि जायाइं । तित्थेणंगिकयाई तेणेव हु पूअणिजाई ॥ 101 ॥ जिनप्रतिमा - तीर्थकृत्प्रतिकृतिः समयः - सिद्धान्तः अपि पुनरर्थे चः समुच्चये तीर्थे - साध्वादिसमुदायलक्षणे जाते - तीर्थकृता स्थापिते सति द्वावपि जातौ प्रतिमा सिद्धान्तौ वक्ष्यमाणप्रकारेण तीर्थोत्पत्स्यनन्तरं समुत्पन्नावपि तीर्थेनाङ्गीकृतौ-पूज्यत्वेन स्वीकृतौ तेनैवेह पूज्यौ -आराध्यौ, अयं भावः - प्रतिमासिद्धान्तावुभावपि तीर्थप्रवृत्यनन्तरमव्यवहितौ समुत्पन्नावपि यदि तीर्थेन पूज्यत - याऽङ्गीकृतौ नाभविष्यतां तर्हि कस्यापि पूजनीयावपि नाभविष्यतां निह्नवादिवत्, तीर्थेन तौ पूज्यतयाऽभ्युपगतौ तस्मादद्यापि धर्मिणां पूज्यावेवेति बोध्यं, नपुंसकता च प्राकृतत्वात्, 'लिङ्गमतत्र' मितिव्च्नादितिगाथार्थ्ः॥ 101 ॥ अथ कथं युगपदुत्पन्नावित्याह HOGIC HONGKONGHOSHISINGKHONGH सिद्धान्त प्रतिमासाम्यं ॥ 109 ॥ Page #112 -------------------------------------------------------------------------- ________________ सिद्धान्त भीप्रवचनपरीक्षा विश्रामे ॥ 110 ॥ मतिमा साम्यं PMGHONGKONGROUGHOTOHONOHOuote तित्थयरभासिअत्था निम्मविआसावरहिं जिन्न्प्द्दिमा। अंगाइअसुत्साणं रयणा तहगणहरेहि क्या॥102॥ तीर्थकरभाषितार्थात "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं" इतिवचनात तीर्थकरभाषितवचनमाकर्ण्य श्रावकैर्जिनप्रतिमा निर्मापिता, तथा गणधरैश्च-गौतमादिभिरङ्गादिकसूत्राणाम्-अङ्गोपाङ्गच्छेदादिसूत्राणां रचना कृता, अयं भावः-भगवान् श्रीमहावीरः केवलज्ञानसमुत्पत्यनन्तरमपापायां नगर्या समवसृतः, तत्र चातुर्विकायिकदेवकोटीश्वरनरेश्वरादिसंकीर्णायां पर्षदि साधुधर्मः श्रावकधर्मश्चेति द्विविधं धर्ममुपदिशति स्म, तत्र सर्वसावधविरत्यात्मको भावस्तवरूपः साधुधर्मः, तं धर्म प्रतिपद्य गणधरास्तथाविधकर्मक्षयोपशमवशात्तीर्थकरमुखात् त्रिपदीमवाप्य विचित्रगद्यपद्यादिवन्धरचनया द्वादशाङ्गी रचयन्ति,शङ्खशतकादयस्तु साधुधर्माशक्ताः श्रावकधर्मेच्छवो द्रव्यस्तवात्मकं श्रावकधर्ममङ्गीकृत्य तीर्थकरमुखादवगतसम्यक्श्रावककृत्याः यथाशक्ति जिनप्रासादादिकं निर्मापयन्ति स्म, न पुनगौतमादिरचितसिद्धान्तवचनं श्रुत्वेति, तथात्वे च श्रावकश्राविकालक्षणमधं तीर्थं गणधरस्थापितं भवेत् , सूत्रपाठाद्युच्चारस्य गणधरादिसाधूनामेव संभवाद् , इष्टापत्तौ च 'तित्थं चाउब्धण्णोऽत्ति वचनात् चतुर्णामपि च साध्वादिवर्णानां समुदितानामेव तीर्थत्वं भणितं, तथाविधतीर्थस्थापकत्वाभावात् श्रीऋषभादीनां तीर्थकरत्वमपि न स्यात् , तस्साच्चतुर्णामपि वर्णानां युगपदेव स्थापना ऋपभादिना तीर्थकरेण क्रियते, सा च स्थापना प्रथमसमवसरण एव संजाता, श्रीधीरस्य तु द्वितीय eva smvsrnne। तित्थं चाउचण्णो संघो सो पढमए समोसरणे । उप्पण्णो अ जिणाणं वीरजिणिंदस्स बीअण्मि॥1॥त्ति (265 आव.नि.) एवं साधुश्रावकधर्मयोर्युगपदुत्पत्तौ द्वादशाङ्गीरचनाबुद्धिप्रतिमादिनिर्मापणबुद्ध्योयुगपदेव भावात् , ते च बुद्धी द्वादशाङ्गीरचनाप्रतिमानिर्मापणयोः कारणे संपन्ने, कारणमधिकृत्य सिद्धान्तप्रतिमयोः सहोत्पत्तिरेव, यद्वा कारणे कार्योपचारात् ते बुद्धी एव सिद्धा GOOHOUGHOGookOROUGHE // 110 // Page #113 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 11 ॥ सिद्धान्तप्रतिमासाम्य MOHorokooooozKOROLI न्तप्रतिमे अप्युच्येते, ननु श्रावकधर्मप्राप्तौ प्रथमं जिनप्रतिमानिर्मापणबुद्धिरेव कथमितिचेदुच्यते, श्रावकधमें च जिनभवननिर्मापणस्यैवोत्कृष्टत्वाद्, एतच्च प्रागेव प्रपञ्चिनं, भावनाबुद्ध्या तु चिकीर्षाविषय उत्कृष्टपदार्थ एव भवति, नच 'अत्थं भासइ अरहेत्यागमवचनात्तीर्थकरभाषितार्थात् सूत्ररचनैव युक्ता, न पुनर्जिनभवनादिनिर्मापणमपीति वाच्यं, जिनभवनादीनां निर्मूलकत्वापत्तेः, | मूले च विचार्यमाणे भगवान् श्रीमहावीर एव, ननु केन श्रावकेण जिनभवनादिकं निर्मापितमितिचेदुच्यते, कारणं हि तावदश्यं । कार्यजनकमित्येवं नियमाभावात् कार्य नाक्षिपति, नहि मनुजत्वं मोक्षाङ्गमागमे भणितमप्यवश्यं जनयत्येव, तस्यान्याशेषकारणस। हितस्यैव कार्यजननसामर्थ्यात् , कार्य तु नियमात्कारणमाक्षिपत्येव, कारणमन्तरेण कार्यस्यैवानुदयात् , कारणान्यपि प्रति कार्य कर्तृकरणादीनि विचित्राणि, तत्र प्रकृतं कार्य तावजिनभवनादिकं, तच्च बहुवित्तव्ययसाध्यमतो मिथ्यादृष्टिकारितं न संभवति, संप्रत्यपि तथानुपलम्भाद्, अनन्यगत्या तत्कारयितारं श्रावकमेवाक्षिपति, स च यथा श्रीऋषभतीर्थे भरतचक्रवर्ती तथाऽन्येऽपि यावत श्रीवीरतीर्थे यावन्तः शक्तिभाजः श्रावकाः श्राविकाश्च ते जिनप्रतिमादिकारयितारो बोध्याः, न च नामग्राहं सिद्धान्ते नो भणिता इति वाच्यं, सिद्धान्तव्यवस्थापनावसरे नामग्राहेणापि वक्ष्यमाणत्वात् , किंच-जिनप्रतिमाराधनं श्रावककुले नमस्कारगणनवत् प्रती। तमेवास्ति तेन यथा त्वदभिमते क्वाप्यागभे नमस्कारगणनं नोक्तं, नहि एतावता नमस्कारस्यापि स्मरणाभावः संपद्यते, किंच-साधुश्रावकाचाराणां सिद्धान्तेऽन्वेषणमज्ञानविलसितमेव, सिद्धान्तस्यैव साधुश्रावकाचारैकदेशरूपत्वात् , वृक्षे पुष्पान्वेषणं युक्तं, न पुनः पुष्पेऽपि वृक्षान्वेषणं युक्तिसंगतमित्यादि पर्युषणादशशतके किंचिदुक्तं, वक्ष्यते चाग्रे अत्रैव विश्रामे, तसाजैनप्रासादाः श्रावककारिता एव भवन्ति, तत्र साक्षिणस्तु श्रीसम्पतिराजादिनिर्मापितप्रासादा एव, यदि श्रीसुहस्तिमुरिप्रतिबोधितेन श्रावकेण AGROGROLOHO HOUGHORGok // 1 Page #114 -------------------------------------------------------------------------- ________________ HAL सिद्धान्त प्रतिमामा साम्यं भीप्रवचन-10 |संप्रतिराजेन जैनप्रासादाः कारितास्तहि श्रीमहावीरप्रतिबोधितानां श्रावकाणां का कथेति स्वयमेव पर्यालोच्यं, ननु जैनप्रासादा परीक्षा न केवलं श्रावककारिता एव भवन्ति, दिगम्बरादिकारितेषु प्रासादेषु व्यभिचारात्, जैनप्रासादत्वे सत्यपि मिथ्यादृष्टिमिरेव 8 विश्राम कारितत्वादितिचेन्मैवं, यतो दिगम्बरादिकारिताः प्रासादा न जैनप्रासादाः, किंतु जैनप्रासादाभासाः, यथा कुपाक्स्सिकाधीय्॥112॥ मानमाचाराङ्गमाचाराङ्गाभासो भण्यते, न पुनराचाराङ्गम् , अत एव तदधीत्याप्युन्मार्गगामित्वं लुम्पकस्येव सर्वेषामपि कुपाक्षिकाणां, यद्वा दिगम्बरादयो यथा जैनाभासास्तथा तन्निर्मापिताः प्रासादा अपि जैनप्रासादाभासाः, किंच-लुम्पकमतं प्रति श्रावककारितजैनप्रासादव्यवस्थापनाय दिगम्बरादिकुपाक्षिककारिता जैनप्रासादाभासा अपि साक्षिणस्तल्लिङ्गभूता वा, यथा जैनेषु सत्स्वेव श्रावकाभासा भवन्ति, तथा श्रावककारितेषु जैनप्रासादेषु सत्स्वेव श्रावकाभासकारिता जैनप्रासादाभासा भवन्ति, जैनाभासानां हि जैनक्रियानुकारिचेष्टाश्रितत्वाद् , अन्यथा तदाभासत्वासंभवात् , रजःपर्वण्यपि कथंचित्किचिद्राजचेष्टानुकारेणैव नामतोऽपि राजेत्युच्यते, तथा च यदि जगति राजा नाभविष्यत्तर्हि तदनुकारिचेष्टावान् रजःपर्वण्यपि राजा नाभविष्यद्, एवं जैनप्रासादा अपि यदि श्रावककारिता नाभविष्यस्तर्हि श्रावकाभासकारिता जैनप्रासादाभासा अपि नाभविष्यन् , संप्रति च कुपाक्षिककारिताः प्रासादाभासाः अतस्तत्पूर्वभाविनी जैनप्रासादा अपि सन्त्येव, आभासस्य हि पूर्वभाविवास्तववस्तु प्रतीत्यैव प्रवर्तनात , ननु प्रासादानां साक्षिणः प्रासादा एव कथं संभवन्ति ?, किंतु प्रासादव्यतिरिक्तानि सिद्धान्ताक्षराणि दर्शनीयानीतित्सत्यं, वयमपि पृच्छामःसिद्धान्ते तव विश्वासः कथं 1, गणधररचितत्वेनेति चेद्गणधररचितत्वमपि कुतो ज्ञातं ?,"सुत्तं गणहररइअं तहेव पचेअबुद्धरै c। सुअकेवलिणा रइअं अमिण्णदसपुविणा रि॥1॥"ति पूर्वाचार्यरचितप्रकरणादेवेति चेदहो प्राज्ञत्वं भवतः, प्रासादस्य साथी ONOROGROUNKORata HOakaOHOkAna // 112 // Page #115 -------------------------------------------------------------------------- ________________ प्रासादादिसिद्धिः श्रीप्रवचनपरीक्षा विश्रामे ॥ 11 ॥ HOOLGHOROINOROROUGHORROR प्रासादः कथमिति भणित्वाऽपि सिद्धान्तस्य साक्षिकं सिद्धान्तैकदेशं प्रकरणादिकं भणन्नपि न लजसे, ननु विश्वसनीयाचाराङ्गादि सिद्धान्ताद्विश्वासजनकस्तत्साक्षिकसिद्धान्तस्तु प्रकरणादिलक्षणो भिन्न एवेति चेचिरं जीव, अत्रापि तीर्थकरकालीना ये जैनप्रासादास्ते श्रावकैरेव कारिताः, यतः संप्रतिराजेनापि श्रावकेणैव सता जैनप्रासादाः कारिता इत्येवंरूपेण प्राचीनानां जैनप्रासादादीनां श्रावककारितत्वेऽधुनातनप्रासादा मिन्ना एव साक्षिणः, ननु गणधरकृतत्वेन तीर्थकरकालीनान्येव सम्प्रत्या चारागादीनि सन्ति जैनप्रासादास्तु तथा नोपलभ्यन्ते तत्कथमाधुनिकप्रासादैः प्राचीनप्रासादादीनां श्रावककर्तृत्वेन निर्गय इति चेदुच्यते, साम्प्रतीनानामाचा। गङ्गादीनां कर्त्तारो गणधरा एवेति कुतो ज्ञातं ?, प्रकरणाद्यक्षरैरितिवेदत्रापि भरतादिकारितानां प्रासादप्रतिमादीनामष्टापदादिषु । सद्भावसूचकानि प्रकरणानि बहूनि सन्ति, किंच-अध्यक्षसिद्धानामाचाराङ्गादीनां गणधरा एव कर्त्तार इति सम्यनिर्णायकानि लुम्पकामिमतसिद्धान्ताक्षराणि क्वापि नोपलभ्यन्ते, प्रासादप्रतिमादीनां त्वाचाराङ्गादीनीत्यग्रे दर्शयिष्यते इति विशेषः,पारमार्थिकगतिस्त्वेवंसाक्षिकत्वं तावन्न कालनियतं नवा पुरुषनियतं नवा किंचिद्वस्तुनियतं, किंतु यथाकथंचित्किंचित् कस्यचित्तथाविधसंशये सति । सिद्धान्तस्यापि साक्षिणः प्रतिमादयः प्रतिमादीनां च साक्षी सिद्धान्त इत्यन्योऽन्य सापेक्षतैव, तथाहि-आधुनिकश्रावकादिवर्गः पुष्पादिमिर्जिनप्रतिमा पूजयित्वा शक्रस्तवादिकं पठति तच्छ्रावककृत्यं भवति नवेति संशये सति द्रौपदीव्यतिकरनिबद्धं षष्ठाङ्गमेव । साक्षिकं, तया तथैव कृतत्वाद् , एवं तथाविधविधिं कुर्वती द्रौपदी श्राविका उत नेति संशये सति संप्रत्यपि श्राविकास्तथैव कुर्वन्त्य उपलभ्यन्तेऽतो निर्णीयते साऽपि द्रौपदी श्राविकैव, मिथ्यात्ववासिन्याः कस्या अप्येवमनुपलम्भाद् ,तथा आधुनिकश्रावकादिकारितं जैनप्रासादप्रतिमाप्रतिष्ठादिकं शोभनमशोभनं वेत्यादि संशये सति श्रीभरतचक्रवर्तिकारिताष्टापदप्रासादादिव्यतिकरज्ञापको नियुक्त्या I.OLOROUGHLIGHONOROox Page #116 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 114 ॥ श्रावकसाध्वोरन्योन्यापेक्षा HOROOOOOOOOOOOOks दिसिद्धान्तः साक्षी, एवं भरतेन तथा कृतं श्रावकाणामुचितं नवेति संशये आधुनिका अपि तीर्थवर्तिन श्रावकास्तथा कुर्वाणा उपलभ्यन्तेऽतो युक्तमेव भरतस्यापीत्यन्योऽन्य सापेक्षतैव श्रेयस्करी, एवं चान्योऽन्य सापेक्षतायां सिद्धायामपि सिद्धान्ते विश्वासो न पुनः सिद्धान्तस्यापि साक्षिकेषु सिद्धान्तविधातृधर्मोपदेशमवाप्य श्रावककारितजैनप्रासादादिष्वपीति महामोहनीयकर्मविसलितमिति। गाथार्थः ॥ 102 ॥ अथ प्रतिमासिद्धान्तयोरधिकारिणोः श्रावकसाध्वोरप्यन्योऽन्य सापेक्षतामाह अणुण्णं पडिबंधो स्व्न्न्पिछाय्न्नेग्क्जेसु। एवं तित्थपवित्ती अच्छिन्ना जाव दुप्पसहो ॥ 1.03 / / 'अन्योऽन्य' श्रावकाणां साधूनां च परस्परं प्रतिबन्धः-संबन्धः, अपेक्षेत्यर्थः, साधूनामपेक्षा श्रावकाणां, श्रावकाणां चापेक्षा साधूनामितिभावः, केषु?-'श्रवणप्रतिष्ठाद्यनेककार्येषु' श्रवणं च सिद्धान्तस्य, सिद्धान्तोक्तधर्मोपदेशश्रवणमित्यर्थः, प्रतिष्ठा च-जिनप्रतिमाप्रासादध्वजादीनां वासनिक्षेपादिपुरस्सरं मत्रादिन्यासः, यदुक्तं-"वासाक्षताः सूरिमन्त्रेणाभिमन्व्य प्वित्रिताः। क्षिप्ता ध्वजेषु दण्डेषु, चैत्यबिम्बेषु सूरिभिः॥1॥" इत्यादि,ते श्रवणप्रतिष्ठे आदौ येषां तानि श्रवणप्रतिष्ठादीनि,एवंविधानि यान्यनेकानि-नानाप्रका। राणि कार्याणि तेषु, अयं भावः-पातर्गुरोः समीपे जैनवचनानि शृणोतीति श्रावक इतिव्युत्पत्यैव सिद्धान्तादिश्रवणे श्रावकस्यापि साधोरपेक्षा, तथा प्रतिष्ठायां स्वयं कारितानां जिनप्रतिमादीनां प्रतिष्ठाऽवश्यं कार्या, प्रतिष्ठामन्तरेण पूजाद्यनहत्वात , यदुक्तं-"निजेलं(च)सर इव, व्योमेव गतभास्करम् । अप्रतिष्ठं तथा बिम्ब, नैवमर्हति चारुताम् ॥1॥"इति, साच प्रतिष्ठा साधोरायत्तेति साधोरपेक्षा, तथा श्रावकस्याप्यपेक्षा त्वे-प्रतिष्ठायामपि नेत्रोन्मीलनवासनिक्षेपादि निरवद्यकृत्यं साध्वायत्तं, शेषं तु प्रतिमानिर्मापणादिवासाञ्जनादिसमानयनपर्यन्तं श्रावकायत्तम् ,अतः प्रतिष्ठोद्यतस्यापि साधोः श्रावकापेक्षा, एवं धर्मश्राव्यत्वेऽपि श्रावकापेक्षा साधो AtIOHOOHOOHOROMOO.GHOR // 214 // Page #117 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 11 ॥ श्रावकसाध्वोरन्योन्यापेक्षा DASHOGOOOOOOOOOHOTO रपि, श्रावकाभावे कस्य धर्मः श्राव्यते?, नहि रोगिणोऽभावे निपुणस्यापि वैद्यस्य चिकित्साकर्म संभवति, तथा "साहूण कप्पणिजं जं नवि दिण्णं कहिंचि किंपि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुजंति ॥1॥"त्ति प्रवचनवचनादतुल्यपुण्यप्रकृतिबन्धहेतवे सुश्रावकत्वभवनाय अवश्यं विपुलैषणीयाशनादिकं साधुम्यो देयमेव, तच्च साधुमन्तरेणासंभवीति साधोरपेक्षा, अत एव साधु। विरहितदेशे श्रावकस्य निवासो न युक्तः, यदुक्तं-"न वसइ साहुजणविरहिअंमि देसे bahuguNe'vi"tti, साधोरपि चारित्रभारोद्वहन। समर्थस्य मनुष्यशरीरस्थाशनपानखादिमस्खादिमवस्त्रपात्रोपाश्रयभैषजादिकमन्तरेणावष्टम्भासंभवाद् , अशनादिकं च गृहस्थायत्तं, यदुक्तं-"जे खलु सारंभा सपरिग्गहा तेसिं निस्साए बंभचेरवासं vasissAmo"tti श्रीसूत्रकृदङ्गेऽधिकारवशादहस्थोऽपि प्रायः श्रावक । एव साधुजनशुश्रूषाकारी स्याद् अतः श्रावकापेक्षा, तथा व्रतादिप्रतिपत्त्यादावपि बोध्यम् , एवममुना प्रकारेण यावदुष्प्रसभो-युगप्रधानो दुष्प्रसभनामा सूरिभविष्यति तावत्तीर्थप्रवृत्तिरच्छिन्ना, न पुनरन्तराले व्युच्छिन्नायाः, तीर्थप्रवृत्तेस्तीर्थकरव्यतिरिक्तस्य केवलिनोऽप्य हेतुत्वात् ,साधुश्रावकयोः परस्परमपेक्षेव, दुष्प्रसहं यावतीर्थप्रवृत्तेरितिभाव इतिगाथार्थ्ः॥10॥ अथ तीर्थे साधुश्रावकयोः परस्परं सापेक्षतेवेति नियमार्थ दृष्टान्तत्रयनिबद्धं गाथात्रयं विभणिषुः प्रथमगाथामाहासुहो अहो विभागो सुहो औव्रिल्लोस्नाभीओ। अण्णुण्णं साविक्खा निरविक्खा दोऽवि नस्संति ॥ 104 ॥ खनाभितः अधः-अधस्तनो विभागोऽशुभः "थावरदसगं विवजत्थं" इतिवचनादशुभप्रकृतिजन्यः, च पुनरर्थे, उपरितनो विभागः शुभः-शुभप्रकृतिजन्यः, यदुक्तं-"नाभुवरि सिराइ सुह" "सुभगाउ सव्वजणैटोति" एतौ द्वावपि विभागौ अन्योऽन्य सापेक्षावेव श्रेयोभाजौ, निरपेक्षौ किमसाकमशुभावयवेनेति धिया पृथक्कृतौ द्वावपि नश्यतः-विनाशं प्राप्नुतः, नाभेरधोभागकल्पः OSHOGHONORONODOHORI Page #118 -------------------------------------------------------------------------- ________________ श्रावकसा. धोरन्योन्यापेक्षा भीप्रवचन-10 श्रावकमार्गः, उपरितनभागस्तु साधुमार्ग इति द्वावपि समुदितौ तीर्थ, न च श्रावकमार्गोऽपि पुण्यप्रकृतिजन्य एव, तस्यापि मोक्ष- परीक्षा मार्गत्वेनाभिधानात् , तथा च कथं पापप्रकृतिजन्येन नाभेरधोभागेनौपम्यमिति शङ्कनीयं, शुद्धश्रद्धानवतोऽपि श्रावकस्य चारित्र- 8 विश्रामे मोहनीयकर्मोदयादेव चारित्रपरिणामाभावाच्छ्रावकमार्गप्रतिपत्तेः, चारित्रमोहनीयं कर्म च पापप्रकृतिरेव, न चैवं निष्ठुरबचन मिति ॥ 116 ॥ |वाच्यं, तीर्थकरस्यापि नाभेरधोभागो दुर्भगपापप्रकृतिजन्य इत्यपि वचनस्य निष्ठुरत्वापत्तेः, तस्मादपेक्षया तथा वक्तव्ये न किञ्चिद् । बाधकं, न हि तीर्थकृन्मातृत्वेऽपि स्त्रीत्वमनन्तपापप्रकृत्युदयादिति वक्तुं न शक्यते, न वा निष्ठुरवचनमपीति बोध्यमितिगाथार्थः । ॥104 ॥ अथ द्वितीयगाथामाहजइवुत्तमो अ पुरिसो पुण्णुदया पावौदयओ इत्थी। अण्णुण्णं साविक्खा पुत्तुप्पत्तीइ तह तित्थं ॥ 10 ॥ यद्यपि पुण्योदयात्-पुण्यप्रकृत्युदयात् पुरुष उत्तमः-प्रधानः, पापोदयतः स्त्री अर्थादप्रधाना, उभावपि पुत्रोत्पत्तौ अन्योऽन्य । सापेक्षौ, नैकेन पुत्रोत्पत्तिः स्यात् , एवं तीर्थमपि धर्मोत्पत्तौ साधुश्रावकसापेक्षमिति गाथार्थः । / 10 / / अथ तृतीयगाथामाह अंगुष्ठविरहिआओ विहवावत्थव्व अण्गुलीथीओ। अंगुट्ठोऽविअ कवले असमत्थो अण्गुलीविग्लो॥106॥ | | अङ्गुष्ठविरहिताः अङ्गुलीस्त्रियः-अङ्गुलीलक्षणाः प्रमदाः विधवावस्था इव-विधवावस्थाः स्त्रियो यथा स्वापत्यं प्रति हेतवो न । भवन्ति तद्वदमूरपि कवले उपलक्षणादन्यसिन्नपि तथाविधे लिखनादौ कर्मणि चासमर्था भवन्ति, च पुनराष्ठोऽपि अङ्गुलीविक|लोऽसमर्थः कवलादौ कृत्ये, एवं साधुश्रावकसमुदायात्मके तीर्थे प्रधानाप्रधानकल्पनत्यागो म्हामुर्ख्तेतिगाथार्थ्ः॥106॥अथोक्तोइल् दृष्टान्तः साधुश्रावककृत्येष्वपि सापेक्षतामाह ॥ 116 ॥ Page #119 -------------------------------------------------------------------------- ________________ भी प्रवचनपरीक्षा 8 विश्रामे ॥ 117 ॥ DIGHONGKONGHODINGHO%%% एवं खु भावपूआ साविकखा होइ दव्वपूआए । अण्णह मुर्णिददाणे तह महए तित्थवुच्छेओ ॥ 107 ॥ एवं प्रागुक्तदृष्टान्तैः खुरवधारणे भावपूजा द्रव्यपूजया सापेक्षा, द्रव्यपूजा विषयस्यैव भावपूजा विषयत्वात्, यो द्रव्यपूजायोग्यो न भवति स भावपूजायोग्योऽपि न भवति, यथा निह्नवः, भावपूजा हि तदाज्ञाराधनं सर्वभावेनेह बोध्यं, यदुक्तं - "दुविहा जिणिंदपूआ दब्वे भावे अ तत्थ दव्वंमि । पुप्फाई जिणपूआ जिणआणापालणं भावे ॥ 1 ॥" इति, अन्यथा भावस्यैव प्राधान्ये तस्यैवाङ्गीका से युक्तो, नेतरस्यापीति स्वीकारे मुनिदाने तथामत्या तीर्थव्युच्छेदः स्याद्, द्रव्यतोऽशनादिदानं द्रव्यदानं तदपेक्षया शुभाध्यवसायो भावदानं तदेव कर्त्तव्यतया युक्तं स्यात्, तथा च साध्वादीनामनिर्वाहे साधूच्छेदः, तदुच्छेदे च नियमात् तीर्थच्छेदः, यदुक्तं- "न विणा तित्थं नियंठे हिं" ति पञ्चाशक वृत्तावितिगाथार्थः ॥ 107 ॥ अथ 'तित्थयर भासि अत्थे' त्यादिप्रागुक्तगाथायां सिद्धान्त प्रतिमयोः सहोत्पत्तिर्भणिता, तत्र द्वयोर्मध्ये किं बलवदिति शङ्कां निराकर्तुं गाथामाह सिद्धंता जिणपडिमा बलिआ पडिमाउ तित्थमवि बलिअं । विवरीअंपि कहंची तेणमणेगंत जिणवयणं ॥ 108 ॥ सिद्धान्तात् प्रतिमा बलिका-बलवती " जिणपडिमाणं अच्चणं करे " इत्यत्र जिणपडिमाणमितिशब्दात् प्रतिमाया आकारनिपण तज्ज्ञानादि न संभवति, तथा प्रतिमा नामाकाराभ्यां शाश्वतस्वरूपा अपि, सिद्धान्तस्तु सूत्ररूपोऽशाश्वतरूप एव, अर्श्वनशब्दमात्रेण न पूजाविधेश्च संभवः, संभवति च सर्व्वमपि तथाविधपूजाविषयीभूतां प्रतिमां दृष्टेति यद्वा सिद्धान्तवाक्याद्वस्तुनोऽपि किंचित्सामान्यतो ज्ञानमात्रं भवति, ज्ञानमपि क्रियासंयुक्तमेव फलदं क्रिया च स्वविषयीभूतां प्रतिमामन्तरेण न स्थात्, न हि समग्र सामग्री सधीचीनापि पाकादिक्रिया निपुणाऽपि स्त्री तन्दुलान् पिना पाकप्रयत्नवती भवति, किंच-मया तुभ्यं लक्षं देयं, स्वया KOHONGKONGHOSHOHGHONGKONGS प्रतिमाया बलवता ॥ 117 ॥ Page #120 -------------------------------------------------------------------------- ________________ प्रतिमाया । बलवत्ता श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 118 ॥ च मत्तो लभ्यमिति वाक्यमात्रेण न काचिदप्यर्थसिद्धिर्भवति, किंतु शतमात्रस्यापि दानेनेत्यादियुक्तयः स्वयमभ्यूह्याः, तस्मात्सिद्धान्तापेक्षया प्रतिमा बलवती, प्रतिमातोऽपि तीथं बलवत् , यत उभयोरप्याधारस्तीर्थमेव, न पुनस्तीर्थस्याधारस्ते उभे, कालपरिहान्या । श्रुतपरिहानौ तीर्थस्य खण्डितत्वापत्तेः, आधारे नष्टे तद्गताधेयस्यावश्यं नाशात् , नहि घृतभाजने भन्ने घृतं तिष्ठतीति, न चैवमाधेयहानावाधारस्यापि परिहानिर्भविष्यतीति शङ्कनीयं, घृतहानावपि तद्भाजनस्य तादवस्थ्येनोपलम्भाद्, एतेन सिद्धान्तादस्माभिस्तीर्थ प्रवर्तितमिति ब्रुवाणा राकादिपाशपर्यन्ताः कुपाक्षिका निरस्ता एव बोध्याः, तीर्थमन्तरेण सिद्धान्तस्यैवासंभवात् , यतः सिद्धान्तः तीर्थधर्मः, स हि धर्मिणं विहाय न तिष्ठति, नहि धर्मो धर्मिणमतिरिच्य क्वचन केवलो विलोकित इतिवचनात् ,न वा धर्माद् धर्मिण उत्पत्तिः, किंतु धर्मिण एव धर्मा उत्पद्यन्ते, यदागमः-"दव्यप्पभवा य गुणा न गुणप्पभवाई davAI"ti (792) श्रीआव0 नियुक्ती, अत्र गुणा धर्मा इत्यादि,न चैकान्तेनैव जिनप्रतिमातस्तीर्थ बलवदेवेत्याह-विपरीतमपि क्वचित् कथंचिदपेक्षामधिकृत्य विपरीतमपि, तथाहि-I तीर्थेन तीर्थकरसकाशाद् ज्ञानादिलक्षणो मोक्षमार्गोऽवाप्तस्तेनावश्यं तीर्थकरपूजा कर्त्तव्या, अन्यथाऽऽस्तां धर्मव्यवहारो, लोकव्यवहारोऽपि विलुप्तः स्यात् , सा च पूजा साक्षात्पूज्यापेक्षया तत्प्रतिमायां परमभक्तिमूचिका, यथा धन्यास्ते ग्रामादयो यत्र भगवान् श्रीमहावीरो विहरति, धन्यास्ते नरा ये भगवन्तं पश्यन्तीत्यादिरूपेण ग्रामादीनामामेव स्तुतिर्भगवतः परमभक्तिमूचिका, न तथा धन्यस्त्वं यद् ग्रामादौ विहरसि जना वा त्वां पश्यंतीत्यादियुक्त्या प्रतिमा पूज्या,तीथं च पूजकमित्येवं पूज्यपूजकभावमधिकृत्य पूजकापेक्षया पूज्यं बलवदिति तीर्थादपि प्रतिमा बलवती, तथोपकृतिमधिकृत्यापि बलवत्त्वं, यथा पुण्यप्रकृत्यादिबन्धहेतुत्वेन सुलभबोधिजनकत्वेन च जिनप्रतिमा तीर्थस्य परमोपकी, न तथा तीर्थमपि जिनप्रतिमायाः किंचिदुपक, यथा चिन्तामण्यादयो मनु 18 ॥ Page #121 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा विश्रामे ॥ 119 ॥ प्रतिमाया बलवत्ता DIGOLOHOSHORORRORORROHORORS जानामुपकृतिहेतबोन तथा मण्यादीनां मनुजा अपीत्यादिरूपेणोपकार्योपकारकभावमधिकृत्योपकार्यापेक्षयोपकारकं बलवदिति तीर्थादपि प्रतिमा बलवतीति सिद्धम्, एवं प्रतिमापूजने किंचित्फलमस्ति उत नेति, फलमपि शुभमशुभं वा? तदपि महदल्पं वेत्यादि संशये सति 'हिआए सुहाए खमाए निस्सेसाए आणुगामिअत्ताए bhavissatI'tyAdirAjapraznAdyAdipravacanena तत्संशयोच्छेदो भवति, तथा च तथाविधसंशयोच्छेदमधिकृत्य प्रतिमातोऽपि सिद्धान्तो बलवान् ,यथा साधूनां मनोऽश्वदमने रज्जुकल्पः सिद्धान्तः, यदुक्तं। "पहावंतं निगिण्हामि, सुअर्स्सीस्माहिअण्। न मे गच्छइ उम्मग्गं, मग्गं च प्द्दिवाइ॥1॥त्ति" श्रीउत्त0 (887*)इत्यादिरूपेणापेक्षया किंचित्कथञ्चिद्वलवत् , तेन कारणेन जिनवचनमनेकान्तं, स्याद्वादात्मकमित्यर्थः, अत एव घटोऽस्त्येवेत्यादिदुनयवादिनो मिथ्यादृशः, जैनप्रबचने च स्याद् घटोऽस्त्येवेति प्रमाणवाक्यमनेकान्तात्मकम् , अपेक्षयाऽन्यथापि स्यादितिगाथार्थ्ः॥108 ॥ अथानेकान्तस्वरूपमाहसव्वं खलु साविक्खं साऽविक्खा पडिपयत्थमवि भिण्णा । bhiNNattaM'pegassavi अवरावरवत्थुसंकप्पा ॥ 109 ॥ सर्व जगद्वतिं यावद्वस्तुजातं खलुरवधारणे सापेक्षमेव, विवक्षितं वस्तु किंचिदपेक्षया कार्यकारि किंचिदपेक्षया च नेतिरूपेण सहापेक्षया वर्तते तत्सापेक्षं, सा चेत्यध्याहार्य, सा चापेक्षा प्रतिपदार्थमपि भिन्ना, भिन्नत्वमप्येकैकस्यापि वस्तुनः अपरापरवस्तुसंक|ल्पाद् भवतीतिगाथार्थः ॥ 109 / / अथापेक्षायामुदाहरणमाहनिवपुत्तोऽविअ मित्तं कस्सवि णो तेण रजवै हुज्जा। गुज्झपवित्तिप्पमुहं मित्तत्ताओ न निवपुत्ता ॥ 110 ॥ नृपपुत्रोऽपि च कस्यापि मित्रं न तेन कारणेन राज्यपतिर्भवेत् , राज्यपतित्वहेतुर्मित्रत्वं न भवति, किंतु नृपपुत्रमेव, गुह्य GOOHOROUGHOUGHOUGHOUGH // 119 // Page #122 -------------------------------------------------------------------------- ________________ प्रतिमाया बलवत्ता भीप्रवचनपरीक्षा विश्रामे ॥ 120 ॥ TOOGHOSHOUGHOROHOUGe अल् प्रवृत्तिः-प्रच्छन्नसमाचरितवार्ता तत्प्रमुखं मित्रत्वाद्भवति, गुह्यवार्ता प्रति मित्रत्वमेव कारणं, न नृपपुत्रात्-भावनिर्देशात् नृपपुत्र। त्वात् , न भवतीत्यर्थः, अयं भावः-एकस्मिन्नेव नृपपुत्रे नृपापेक्षया पुत्रत्वं यज्ञदत्तापेक्षया च मित्रत्वं चेति पुत्रत्वमित्रत्वलक्षणो द्वौ धौं विद्यते, तत्र राज्यपतित्वं प्रति नृपपुत्रत्वं बलवत ,नतु मित्रत्वं, गुह्यप्रवृत्ति प्रति मित्रत्वमेव बलवत् , न पुनपपुत्रत्वमपीत्यपेक्षया कथश्चित्किञ्चिद् बलवन्न वेति बोध्यम् , अत एव सर्व वस्तु स्वरूपापेक्षया सत् पररूपापेक्षया वाऽसत् तेनैव सद् 1 असत् 2 सदसत् 3 अवक्तव्यं 4 सदवक्तव्यं 5 असदबक्तव्यं 6 सदसदवक्तव्यं 7 चेति सप्तभङ्गीसंगीतिसंगि सकलमपि सकलादेशविपय इतिगाथार्थः । ॥ 110 ॥ अथ तीर्थान्तर्वर्तिनां सर्वेषामपि परस्परं सापेक्षतायां दृष्टान्तवाहुल्यदिदृक्षया प्रथमगाथामाहपुरिसस्स उत्तमंगं सेसावयवेहि संगयं फलवं । अण्णुण्णं साविक्खा किरिआसुन किंचि निरविक्खा ॥ 11 ॥ उत्तमाङ्गं-शरीरगतेषु सर्वेष्वप्यवयवेषु मस्तकं प्रधानम् , अत एवास्योत्तमाङ्गमिति नाम, तदपि पुरुषस्योपलक्षणात्सर्वेषामपि शेषावयवैः-हस्तपादोदरकण्ठपीठादिलक्षणैः संगतं-मिलितं संबद्धमितियावत् फलवद्भवति, एवं कुत इति विशेषणद्वारा hetumAha'aNNuNNaM ति यतः कारणादुत्तमानं शेषावयवाश्चान्योऽन्य सापेक्षाः, कासु-क्रियासु, न किंचिनिरपेक्षाः, अयं भावः-उत्तमाङ्गशब्देनात्र कण्ठावाऽवयवो ग्राह्यः, तस्योचिता क्रिया मुखधावनादि, तथा विभूषणालक्षणा क्रिया कर्णादावाभरणादिपरिधानं यावात्रयोरञ्जनादि, तत्सर्वमपि हस्ताङ्गुल्याद्यवयवसाध्यं, हस्तादेरपि खस्वोचितक्रिया मुखनेत्रश्रवणादिसाध्या, तथाहि-नेत्राभ्यां निरीक्ष्य श्रवणाभ्यां च श्रुत्वा मदीयहस्तादाविदं कुरु मुश्चेत्यादि मुखेन भापणमित्यादिरूपेणोत्तमाङ्गसाध्या शेषावयवानामपि खस्वोचितक्रियेति, यद्वा हस्ताद्यवयवैरेव नेत्रादीनां त्राणं स्यात् , तथाविधपुरुषेण केनचित् क्रियमाणो नेत्रायुपद्रवो हस्ताद्यवयवैरेव HOHOROKOHOROORNOHORROROHO // 120 // Page #123 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा आगमनरकल्पना 8 विश्राम ॥ 121 ॥ STOROIRROHOROROGROLOGORG पराक्रियते, न पुनः प्रधानेनाप्युत्तमाङ्गेन, तथा सर्पादिस्पर्शावटग दिपातादिना हस्ताद्यवयवोपद्रवो नेत्रादिनैव वार्यते, शब्देन । वाऽन्येभ्यो ज्ञाप्यतेऽपीत्येवमपेक्षा सर्वजनप्रतीता स्वयमेव योज्येति गाथार्थः ॥ 111॥ अथोक्तदृष्टान्तेन दार्त्तान्तिक्योज्ञामाः। एवं तित्थनरस्सवि मुणिवग्गो उत्तमंगमवसेसा । सेसावयवाण्णुण्णं साविक्खा धम्मकिरिआसु ॥ 1.12 ॥ / एवं-पागुक्तदृष्टान्तेन तीर्थनरस्य साध्वादिसमुदायलक्षणस्य मुनिवर्गः-साधुसमुदायः उत्तमाङ्ग-मस्तकम् अवशेषाः-साधुव्यतिरिक्ताः साध्वीश्रावक श्राविकालक्षणाः शेषा अवयवा हस्तपादाद्यवयवकल्पा अन्योऽन्यं सापेक्षाः, कासु?-धर्मक्रियासु, उपलक्षणा। द्यावन्तस्तीर्थानुयायिनो ये सचेतना अचेतना मिश्रा वा पदार्था भवन्ति ते सर्वेऽपि बोध्याः, 'न विणा तित्थं नियंठेहिंति वचनात् साधुमन्तरेण श्रावकादेरभावात् श्रावकादिसमुदायमन्तरेण तीर्थवर्तिधर्मोपदेशकसाधोरप्यभावादित्यन्योऽन्यं सापेक्षा इति, क्रिया अधिकृत्य तु साध्वनुष्ठानं श्रावकसापेक्षं श्रावकानुष्टानं साधुसापेक्षं यावद्गणधरपदप्रतिष्ठायामपि शक्रापेक्षा, तीर्थकृतापि शक्रानीतस्यैव वासस्य गणधरमस्तके निक्षेपाद् , एवं सर्वत्रापि योज्यमितिगाथार्थः ॥ 112 ॥ अथोक्तदृष्टान्तेन प्रसङ्गतः प्रकृतं लुम्पकमतं । दषयितुमागमनरं दार्शन्तिकतया योजयतिअल् एवं आगमपुरिसे जिणभणिअत्थो अ मत्थयं सेसं । अंगौवंगप्पगरणपमुहं सव्वंपि साविकखं ॥ 11 ॥ | एवं' 'पुरिसस्से त्यादिगाथोक्तदृष्टान्तेनागमः-सिद्धान्तस्तद्रूपो यः पुरुषः तत्र जिनभणितोऽर्थो मस्तकं, शेषमङ्गोपाङ्गप्रकरणप्रमुखं सर्वमन्योऽन्यं सापेक्षं हस्ताद्यवयवकल्पमिति गम्यमित्यक्षरार्थः, भावार्थस्त्वयं-आव्योम परमाणुपर्यन्ता येआस्ते स्वखवाचकशब्दसापेक्षाः, शब्दाद्विनोपदेशद्वारा खस्खषिपयकप्रवृत्तिनिवृत्तिहेतवोऽन्येषां न भवन्ति, न वा शन्दा अपि वखवाच्यविकलाः HOTOCTOOTOHOTHONOHOOT Page #124 -------------------------------------------------------------------------- ________________ सूत्राओं सापेक्षौ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 122 ॥ HEROPORONOROEN POROKOHOROHI डित्थडवित्थादिवत् प्रवृत्तिनिवृत्तिहेतव इति वाच्यवाचकभावस्वरूपसंबन्धसापेक्षा अर्थाः शब्दाच, तत्र जिनभणिताः-तीर्थकरभाषा। विषयीभूता अर्था वाच्याः, गद्यपद्यादिबन्धात्मकमङ्गोपाङ्गप्रकरणप्रमुखं वाचकं, तेषां शब्दात्मकत्वात् , तीर्थकरसकाशात्तीर्थकरभापया वाच्यानर्थान् साक्षादुपलभ्य गणधरैः शिष्यप्रशिष्यादिभिस्तु परम्परयोपलभ्य चाङ्गोपाङ्गप्रकरणादीनि तदर्थवाचकानि रचितानि, गणधरादिविचित्रकर्मक्षयोपशमपुण्यप्रकृत्यादिजन्यानां शब्दानां वैचित्र्येऽपि वाच्यानामर्थानामैक्याद्वस्तुगत्या सर्वेषामपि शास्त्रा। णामभेद एवावगन्तव्यः, प्रवृत्तिनिवृत्यादिजन्यत्वे विशेषणाभावाद् ,यथा देशजात्यादिविशेषवशात् कथंचिद्भाषाभेदसंभवेऽपि मणि मौति कादीनां वाच्यानामर्थानामभेदेनैव प्रवृत्तिनिवृत्त्यादिव्यवहारादिषु साम्यमेवास्ति, एवं च सति यः कश्चिद्गणधरकृताङ्गोपाङ्गा। युक्तमेव प्रमाणं, न पुनः प्रकरणायुक्तमपीति ब्रुवाणोऽमुकदेशीयोऽमुकजातीयो वा निजभाषापुरस्सरं स्वर्णादिवस्तु दास्यति तदा ग्रहीष्यामि स्वर्णादिव्यवहारं च स्वीकरिष्यामि, न पुनर्भापान्तरेणोच्यमानं स्वर्णमपि श्रद्धास्थामीत्यादिकं वदन्निव देवानांप्रियोऽवगन्तव्यः, यतः प्रवृत्तिनिवृत्तिव्यवहारस्तु स्तम्भकुम्भाम्भोरुहादिवाच्यापेक्षया न पुनर्वाचकापेक्षयाऽपीति जगत्संस्थितेः, एकस्यापि वाच्यस्य देशकालादिभेदेन सर्वेऽपि शब्दा वाचकतया बभूवांसः, यथा म्लेच्छजातिविशेषेण तिलाशब्देन सुवर्ण भण्यते देशविशेषे च धान्यविशेष इति, न पुनर्वाच्यानामपि परस्परं परावृत्तिः, नहि कदाचिदपि जलकृत्यं घृतेन साध्यते इत्यादि स्वयमेवालोच्य। मितिगाथार्थः ॥ 113 ॥ अथ पुनरपि प्रसङ्गतः प्रकृतं दृषयितुं दार्शन्तिकमाहएवं अरिहनरस्सवि भावजिणो उत्तमंगमवसेसं । ठवणप्पमुह जिणिंदा निअनिअकिरिआसु साविक्खा ॥ 11 ॥ एवं-प्रागुक्तप्रकारेणार्हनरस्यापि-नामादिचतुर्विधस्यापि जिनेन्द्रस्य विवक्षया समुदायेन नरस्य भावजिनो हि उत्तमाङ्गकल्पः, GHOGHOGHOTOHOROHOOHOR // 122 // Page #125 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 123 ॥ DIGHONGHONGKONG HONGKONGHE DHONGKONGHONGKONGN अवशेषाः - स्थापनाप्रमुखाः नामस्थापनाद्रव्यरूपा अर्हन्तः शेषावयवकल्पाः इति गम्यं, निजनिजक्रियासु सापेक्षा इत्यक्षरार्थः, भावा- निक्षेपचतुर्थस्त्वयं-नामस्थापनाद्रव्यभावैश्चतुर्भिरपि निक्षेपैः सामान्यत एक एवाईन् कल्प्यते, तत्र भावार्हन् उत्तमाङ्गकल्पः, शेषास्त्रयोऽपि ष्कसापेक्षता तदवयवकल्पाः, परस्परमनुगताः खस्वकार्येषु सापेक्षाः, अपेक्षा चैवं - सामान्यतोऽर्हन् विशेषत ऋषभोऽजित इत्यादिनामभिर्विना भावार्हतोऽपि सम्यग्ज्ञानध्यानादेरसंभवः, स्थापनां विना च भावार्हतोऽप्याकृत्यादिदर्शनासंभवः, आकृत्यादिदर्शनाभावे च ध्यानावलम्बनाभावः सर्वकालमर्हद्विषयकपूजादिविधेरसंभवथ स्यात्, द्रव्यमन्तरेण भावार्हतोऽप्यसंभवः, 'द्रव्यं हि भावकारण' मितिवचनाद्, एवं नामस्थापने अपि भावार्हन्तं विना कस्य क्रियेते ?, स्थापनायामप्यभिधानं भावार्हत्संबन्ध्येवेति नामस्थापनयोरपि भावार्हतोऽपेक्षा, द्रव्यार्हच्चमपि भावार्हदपेक्षयैव वक्तुं शक्यते, यदि मरीचिजीवोऽपि भावी भावार्हन्नाभविष्यत्तर्हि द्रव्यार्हद्दुद्ध्या भरतचक्रवर्ती 'जं होहिसि तित्थयरो अपच्छिमो तेण चंदामी' त्यादि ( आव 0 428 ) वचोभिः - स्वाभिप्रेतं भक्तिवन्दनं कथं प्राकटिष्यत् 1, कथं वाऽष्टापदे तत्प्रतिमामप्यकारयिष्यत्, कारितवांश्च तत्प्रतिमां, यदागमः- "धूभसय भाउआणं चउवीसं चैव जिणहरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहि निअएहिं ॥ । 1 ॥" श्रीआव0 ni0 भाष्ये (45) किंच - आस्तामन्यत्र, भावार्हन्नपि समवसरणे चतूरूपः सन् धर्मदेशनां कुर्वाणो निजप्रतिरूपकसापेक्ष एव, तत्र त्रीणि प्रतिरूपकाणि तानि तु देवकृतान्येव, यदागमः - "जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवरस्स । तेसिंपि तप्पभावा तयाणुरूवं हवै रूवं ॥ 1 ॥" इति श्रीआ0 ni0 (557) तानि च प्रतिरूप - काणि तथा वस्तुस्वाभाव्यात् खल्पकालस्थितिकान्यपि जिनबिम्बान्येव, तदभावे च समवसरणरचनाया एवासंभवात्, तथात्वे च तीर्थकृन्नाथकर्मजन्यपृजास्वादासंभवात्, तदभावे च तीर्थकृत्कर्मणो भोगाभावेन मुक्त्यनवाप्तेः, किंच- प्राचीनदिव्यतिरिक्तासु तिसृषु GOR ॥ 123 ॥ Page #126 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 124 ॥ POHOTOHOOOKOHOROSOHOU | दिक्षु स्थितानां देवादीनां तीर्थकराभिमुखत्वाभावेन धर्मश्रवणस्याप्यनुचितत्वाद् , यदागम:-"न पक्खओन पुरओ, नेव किच्चान्नात्त्द्भाज्पित्थो। न जुजे ऊरुणा ऊरु, सयणे नो पडिस्सुणे ॥ 1 ॥ " इति श्रीउत्त0 (1875-380*)इयं च युक्तिस्तीर्थव्यवस्थापनाविश्रामे । अल्नदृष्टांतः लुम्पकविशेषस्याञ्जनसाध्यचक्षुरोगस्याञ्जनतयोक्तेत्याद्यनेकप्रकारेण परस्परसापेक्षता योज्येतिगाथार्थः ॥ 114 ॥ अथ प्रकृतं मतं दूषयितुं दृष्टान्तोपसंहारमाह। एवं घयघयभायणपमुहाहरणाई लोअसिद्धाइण्। मुणि निउणमईए णेअं सव्वंपि साविकूरखं ॥ 11 ॥ | एवम्-अमुना प्रकारेण घृतघृतभाजनप्रमुखोदाहरणानि लोकसिद्धानि ज्ञात्वा निपुणमत्या सर्वमपि सापेक्षं ज्ञेयं, घृतभाजनं हि घृतमपेक्षतेऽन्यथा घृतभाजनमित्यभिधानस्याप्यसंभवाद् , घृतमपि घृतभाजनमपेक्षते, तद्विना तत्स्थितेरसंभवादित्येवं सापेक्षतेति |गाथार्थः ॥ 115 / / अथैवं सापेक्षतायां लुम्पकस्य कुविकल्पः श्रोतुर्न सुखावह इति दर्शयन्नाह तत्थवि दुकखं मुक्खे पवरमिणं नेति वा विगप्पेणं । चइऊणमप्पहाणं इच्छइ कुसलंपि इअरस्स ॥ 116 / / तत्रापि सापेक्षतायामपि इदं प्रवर-प्रधानमिदं च नेति वा विकल्पेनाप्रधानं त्यक्त्वा मूखों लुम्पक इतरस्य-प्रधानस्य कुशल। मिच्छतीति श्रोतुर्दुःखमिति, नहि घृतापेक्षया घृतभाजनमप्रधानमिति बुद्ध्या घृतभाजनं परित्यज्य घृतस्य कुशलं कोऽपीच्यतीतिभाव इतिगाथार्थः ॥ 116 ॥ अथ प्रकारान्तरेण प्रतिमाव्यवस्थापनाद्वारा लुम्पकमतं दृषयितुं युक्तिमाहदव्वत्थयभावत्थय चक्कदुगं तित्थधम्मपवररहे । दव्वथओ खलु सावयधम्मो भावो अ मुन्निध्म्मो॥117॥ ॥ 124 ॥ द्रव्यस्तवश्च भावस्तवश्च द्रव्यस्तवभावस्तवौ तावेव चक्रे-नेभी तयोकिं 'तीर्थधर्मप्रवररथे' तीर्थधर्मो-जिनभाषितो धर्मस्तल्लक्षणः HOTOHOTOHORIOROGROOOure Page #127 -------------------------------------------------------------------------- ________________ द्रव्यभाव श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 125 ॥ MOHOROHORO स्तवौ sajAkaraoROROOOOO प्रवरस्थः-प्रधानस्यन्दनः तत्र वर्तते, द्रव्यस्तवभावस्तवौ विवेचयति-द्रव्यस्तवः खलुरवधारणे श्रावकधर्मः, चः पुनरर्थे, भावो-भाव। स्तवो मुनिधर्मः-साधुधर्म इतिगाथार्थ्ः॥1.17॥ अथ किं नामोत्कृष्टो द्रव्यस्तवो भावस्तवश्चेति व्यक्तीकरोति___दव्वथओ उक्कोसो जहसत्तिं जिणहराइनिम्मवणं । भावथओ उक्कोसो चारित्तं चेव अहवायं ॥ 118 ॥ यथाशक्ति-शक्त्यनतिक्रमेण जिनगृहादिनिर्मापणमुत्कृष्टो द्रव्यस्तवो भवति, यस्य सुवर्णप्रासादरत्नप्रतिमानिआपणाशक्तिः |स तथैव कुर्वाणो द्रव्यस्तवे उत्कृष्टो भण्यते, एवं यस्य यथा शक्तिस्तथैव प्रवर्त्तमानोऽवगन्तव्यः, यथाख्यातमेव चारित्रमुत्कृष्टो भावस्तवः, यद्यपि तीर्थप्रवृत्तिहेतू सामायिकच्छेदोपस्थापनीये भवतस्तथापि तयोरप्याराधनं तदर्थमेवेतिकृत्वा न दोष इतिगाथार्थः ॥118 ॥ अथैवं सिद्धे लुम्पकाज्ञानमाह तत्थेगयरचाओ सीकारो वावि केण न्नान्नेन्न्ण्। तत्थवि सिद्धंताओ बलवंतीएऽवि पडिमाए ॥ 11 ॥ तत्र-द्रव्यस्तवभावस्तवरूपचक्रद्वयसंयुक्तं धर्मरथे एकतरस्य त्यागः स्वीकारो वा केन ज्ञानेन?, द्वयोर्मध्ये द्रव्यस्तवं परित्यज्य । भावस्तवाङ्गीकारे किं ज्ञानं, न किमपि, किंत्वज्ञानमेव लुम्पकमते, एकेन चक्रेण रथो न निर्वहते तथा द्रव्यस्तवमन्तरेण भावजास्तवेन तीर्थ परम्परायातसामायिकाद्यनुष्ठानं, भावस्तवे विद्यमानादपि सिद्धान्ताद् बलवत्या अपि प्रतिमायास्त्यागो महामोहो, महा। मिथ्यात्वमोहनीयोदय इत्यर्थः, यच्च सिद्धान्तादपि प्रतिमायाः बलवत्वं तच्च 'सिद्धताओ पडिमा' इत्यादिगाथाव्याख्यायां समर्थितमिति, न च भावस्तवे विद्यमानत्वात्सिद्धान्तस्य बलवत्वं भविष्यतीति शङ्कनीय, भावस्तवे विद्यमानानां सर्वेषामपि तथात्वाभावात् , अत एव कायोत्सर्गलक्षणे धर्मकृत्ये "वंदणवत्तिआए pUaNavattiAe"ti सूत्रेण साधुभिरपि तत्फलप्रार्थना विधीयते, किंच-आपे P OROOHOROHORO // 125 // Page #128 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा श्रावका पाक्षिकहीनता क्षिकमाधिक्यमपि युक्तमेवेत्यपि प्राग् प्रदर्शितमितिगाथार्थः ॥ 119 ॥ अथ गाथाद्वयेन पराशङ्कामाह णणु जिणआणादेसो दव्वथओ सव्वहाय भाव्थो। ता देसाणाखंडणरूवो दव्वत्थओ जाओ ॥ 120 ॥ 8 विश्रामे । एवं कुवखिआणं पक्खोऽविअ देस्ख्ण्द्द्न्नारूवो। तत्थवि एगो मग्गो तन्नोत्ति निमित्तमिह भणह 1:121 ॥ ॥ 126 // ननु जिनाज्ञादेशो द्रव्यस्तवः, चः पुनरर्थे, सर्वथा जिनाज्ञारूपो भावस्तवः, एवं सिद्धे देशाज्ञाखण्डनरूपो द्रव्यस्तवो जातः, एवं च सति कुपाक्षिकाणां पक्षोऽपि देशखण्डनारूपो-जिनाज्ञादेशखण्डनात्मकः, यतः कुपाक्षिकैरपि सर्वथा जैनप्रवचनं नाभ्युपगम्यते इति वक्तुं न शक्यते, किंतु क्वचिद्देशे विप्रतिपत्तौ तदेकदेशः, सोऽपि प्रायः संशयारूढः, तत्रापि श्रावकमार्गे जिनाज्ञाऽल्पीयसी, | कुपाक्षिकाणां तु भूयोऽङ्गीकारस्तत्राप्येकः श्रावकधर्मो जिनाज्ञारूपो मार्गो मोक्षमार्गः, नान्यः कुपाक्षिकाभ्युपगतधर्मो मोक्षमार्ग इति इह इति-अत्र निमित्तं-कारणं भणत, अमुकहेतुना श्रावकधर्मो मार्गोऽमुकहेतुना च कुपाक्षिकमार्गों नेति व्यक्त्या कारणं कथयतेति पराशङ्कात्मकगाथायुग्मार्थः ॥ 120-121 / / अथ पराशङ्कामपाकर्तुमाहजीवो अणाइआसवपहवडिओ दुब्बलो अकम्मवसा । पडिवजिअ जिणआणं snniaNsnniaNtmosrii||122|| जीवोऽनाद्याश्रवपथपतितः-अनादिकालान्मिथ्यात्वाविरतिकपाययोगाश्रवमार्ग एव पतितोऽनवरतं वर्तते, दुर्वलश्च karmavazAtOkarmapAratantryAt , सहसा त्यक्तुमसमर्थः, अर्थादाश्रवान् , यदागमः-"बीअकसायाणुदये अप्पञ्चक्खाणनामधिजाणं । सम्मदंसणलं । | विरयाविरई न हु ल्ह्ती॥2॥"त्यादि (Ava0142) तस्मात् , स कीदृशो ?-जिनाज्ञा प्रतिपद्य-जिनोक्तो मार्गः सम्यगिति जिनोक्त। वचनमास्थाय शनैः शनैः-ततः ततः आश्रवात् अपसरति, जिनाज्ञामङ्गीकृत्य जिनोत्तोपायेन शनैः शनैस्तानाश्रवान् निरुणद्धि, HOROMOONOROGROOHOROHONOR OloHOGooglOOOHOR // 126 // Page #129 -------------------------------------------------------------------------- ________________ श्रावकात् पाक्षिकहीनता श्रीप्रवचन- जिनाज्ञा चैवं-तीर्थकरव्यवस्थापितसाधुसाध्वीश्रावकश्राविकालक्षणस्याच्छिन्नप्रवृत्तिमतस्तीर्थस्याज्ञा न मदाज्ञातो मिन्नेतिकृत्वा त्वया परीक्षा तीर्थाज्ञया तीर्थानुकूलवृत्त्या च प्रवर्तनीयमिति जिनाज्ञामवाप्य तीर्थान्तर्वी तीर्थभक्तोऽसौ तीर्थेन तथा प्रवर्त्यते यथाऽसौ क्रमे8 विश्रामे णाश्रवान् परित्यजत्येवेति गाथार्थः ॥ 122 / / अथैवं श्रावकः कुपाक्षिकश्च कीदृशौ स्यातामित्याः॥127॥ जा एवं सो सावओ खलु जिणआणाराहगो न निन्न्हागो। मूलाओ जिणआणापरम्मुहो दुम्मुहो लोए ॥ 123 ॥ एवं-प्रागुक्तप्रकारेण प्रवर्त्तमानः श्रावकः खलु निश्चितं जिनाज्ञाराधको भवति, तीर्थानुकूलतया प्रवर्तितव्यमित्यादिजिनाज्ञा पुरस्कृत्यैव प्रवर्तनात् ,'न निण्हागोऽत्ति निलवस्तु नैव-श्रावकवत् जिनाज्ञाराधको न भवति, कुत इति विशेषणद्वारा हेतुमाह-यतः हिल्स कीदृशः?-मूलात् जिनाज्ञापराङ्मुखः-जिनाज्ञाविपरीतचारी, जिनाज्ञा तावदच्छिन्नतीर्थानुकूलतया प्रवर्त्तनं, तद्विपरीतं प्रतिकूल । तया प्रवर्त्तनं, तेन चरणशीलो जिनाज्ञाविपरीतचारीति पर्यायार्थः, अयं भावः-आस्तां तीर्थानुकूलतया प्रवृत्तेरभावः, किंतु तीर्थ। प्रतिकूलचारिणं तीर्थाभासं विकल्प्य तीर्थपराभवकारी, न चैतावदेव दूषणं, किंतु पुनः कीदृशोऽसौ ?-'दुर्मुखः' अशुचिजल्पनेन दुष्टं मुखं यस्य स दुर्मुखः, नैतत्तीर्थ मार्गानुयायि, किंतु सिद्धान्तमार्गानुयायिनो वयमेवेत्यादिकुवचनादिना पापमुख इत्यर्थः, लोकेजैनलोके, तेन निहवेन जिनाज्ञा न मृलादप्याहता इतिगाथार्थ्ः॥123॥ अथ कुपाक्षिकेण मूलतो जिनाज्ञा नाभ्युपगतेत्यत्र हेतुमाहजम्हा जिणिंदठविअंतित्थं अच्छिन्नमेव चइऊणं । तप्पडिवक्खपवत्ती जिणुत्तमिति अलिअवयणेणं ॥ 124 ॥ / यसात कारणाजिनेन्द्रेण स्थापितं-श्रीवीरजिनस्थापितमच्छिन्नं तीर्थं त्यक्त्वा जिनोक्तम्-असदभ्युपगतं जिनभाषितमित्यभा|षितमपि भाषितमित्यलीकवचनेन महतामपि तीर्थकृतां कलङ्कदानलक्षणेन महामृषावादेन तत्प्रतिकूलप्रवृत्तिस्तस्य कुपाक्षिकस्पति GHOGHOTOHOROGROWOROSE GOOHOROHOROG GEORG // 127 // Page #130 -------------------------------------------------------------------------- ________________ कुपाक्षिको श्रीप्रवचन- परीक्षा 8 विश्रामे ॥ 128 ॥ 'नन्तसंसार: OHOROROSOHOROr गम्यं, तस्य तीर्थस्य प्रतिकूला या प्रवृत्तिः सा महापापमत एव तालपुरविषकल्पममिनिवेशमिथ्यात्वं कुपाक्षिकस्येत्यागमे प्रतीतमिति सर्वथा जिनाज्ञाबायः कुतः श्रावकवत् स्याद् ?, अत एव साधुश्रावकसंविग्नपाक्षिकाणां मार्गास्त्रयोऽपि मोक्षमार्गत्वेन भणिताः,यदाअल्ल्गमः-"सावजजोगपरिवजणाइ सव्वुत्तमो जीध्म्मो। बीओ सावगधम्मो taio sNviggpkkhvho||1|| (519 upa0) ityete भ्यस्त्रिभ्यः शेषाः संसारमार्गा एव, यदागमः-"सेसा मिच्छदिट्टी गिहिलिंगकुलिंगदव्बलिंगेहिं । जह तिन्नि उ मुक्खपहा संसारपहा तहा तिन्नि|||"ति(510 upa0)अत्र कुपाक्षिकाणां मध्ये दिगम्बरः कुलिङ्गे लुम्पकस्त्व लिङ्गे शेषास्तु प्रायो द्रव्यलिङ्ग एव बोध्याः, किंच-श्रावकस्तावत्तीर्थे साध्वादीनां हितेच्छुर्यथाशक्ति तद्भक्त्युद्यतः प्रतिसमयमनन्ताः पापप्रकृतीः परिशाटयति पुण्यप्रकृतीश्च वनाति, कुपाक्षिकास्तूत्सूत्रभाषणेन प्रतिसमयं तीर्थोच्छेदमिच्छन्तो दुर्लभबोधिभाजः प्रतिसमयमेवानन्तोत्सर्पिण्यवसर्पिणीकालपरिभ्रमणबीजभूतं कर्मार्जन्ति, तत्त्वेव-पूर्वकोयायुषोऽपि समयास्तावदसंख्येया एव, 'उस्सुत्तभासगाणं बोहिनासो अणंतसंसारोऽत्ति वचनात् नियमादनन्तकाल एव संसारे परिभ्रमणं, तावांश्च कालः प्रतिसमयं विभज्यमानोऽनन्तानन्तोत्सपिण्यवसर्पिणीप्रमाणो भवति, कदाचिदनन्ता अनन्तगुणिता अपि संभवन्ति,यतः आशातनाबहुलस्यान्तरकालोऽपार्द्धपुद्गलपरावर्तोऽपि भणितः,यदागमः-"कालमणंतं च सुए अद्धापरिअट्टओ अ देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ॥1॥"त्ति, श्रीपा0ni0 (853) आशातनाबहुलश्चोत्सूत्रभाष्येव, अपार्द्धपुद्गलपरावर्तकालस्त्वनन्ता अप्युत्सर्पिण्यवसर्पिण्योऽनन्तानन्तगुणिता एव स्युः, ताश्च विभज्यमाना प्रतिसमयमनन्तानन्तगुणिता एवायान्तीति गाथार्थः ॥ 124 ॥ अथ साधुश्रावककुपाक्षिकाणां सम्यकस्वरूपपरिज्ञानाय गाथापञ्चकेन दृष्टान्तं दर्शयितुं प्रथमगाथामाह ROHIGHO TaSDHEROENOGora // 128 // Page #131 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 129 ॥ कुपाक्षिकाः स्तेनभक्ताः जह रणी तिणि नरा भत्तिनिमित्तं प्भाय्काल्मि। पैदिणपणामकिरिआ चिट्ठति अ चारुचेष्ठावि ॥ 12 ॥ तत्थवि एगो विउलं कोसलिअं ढोइऊण प्न्न्मिजा। जहसत्तीए तुट्ठो रायाविय तं पसीइजा ॥ 126 ॥ बीओ सत्तिअभावा पाहुडविगलोऽवि भ्त्तिस्ण्जुत्तो। पणमिज्जा रायाणं तंपिअ राया पसीइज्जा ॥ 127॥ तइओ रणो कोसा अवहरि सारसावजाइं । तत्तो किंचिवि पाहुडपुब्वं पणमेइ पावमई ॥ 128 ॥ तं सुणिऊणं राया सूलारोवाइवेअणं देह । लोएवि निंदणिज्जो नीआणवि नीअवयणेहिं ॥ 129 / / यथा राज्ञस्त्रयो नराः-पुरुषाः भक्तिनिमित्तं प्रभातकाले प्रतिदिनं प्रणामक्रियाश्चारुचेष्टा अपि तिष्ठन्तीतिगाथार्थः ॥ 125 ॥ तत्रापि-तेष्वप्येको नरो विपुलं कौशलिक-प्राभृतं ढोकयित्वा-राज्ञः पुरो मुक्त्वा प्राणमत , कथं ?, यथाशक्ति-खशक्यनतिक्रमेण, राजाऽपि तुष्टः सन् तं तथाविधविनयाद्यन्वितं प्रसीदेव , प्रसन्नश्च राजा नरजन्मोदितं यथेप्सितं सुखं ददातीतिगाथार्थः ॥ 126 / / द्वितीयो नरः शक्त्यभावात्प्राभृतविकलोऽपि भक्तिसंयुक्तो राजानं प्राणमत् , तमपि राजा यथोचितोपचारेण प्रसन्नो भवेदितिगाथार्थः ॥ 127 ॥ तृतीयो नरो राज्ञः कोशात् सारखापतेयादि-सारमणिमुक्तादिधनमपहृत्य-स्तैन्यीकृत्य ततः-तसादपहृतधनात् किंचिद। पहृतकोटिसकाशाद्र्पकमात्रमिव प्राभूतपूर्व यथा स्यात्तथा पापमतिः-स्तैन्यकर्मा प्रणमति राजान्मितिगाथार्थ्ः॥128॥ राजा तत्|स्तैन्यादिव्यतिकरस्वरूपं ज्ञात्वाऽशूलारोपणादिवेदनाऽशूलायां-शूलिकायां यदारोपणं तदादिवेदनाम्-अनेकप्रकारां पीडां ददाति,अर्थातस्य स्तेनस्य, लोकेऽपि च नीचानामपि-पामरादिजनानामपि नीचवचनैः-अहो पापात्मा हृदयशून्यो राज्ञ एव भाण्डागारं स्फाटयित्वा तमेव राजानं तद्गतं वस्तु प्राभृतमादाय प्रणमतीत्यादिरूपैनिन्दनीयः स्यादितिगाथार्थ्ः॥129॥अथ् दार्शन्तिकयोजनमाह DAOHOORowsko GHOIGHOIHOROSROROSCOHORCHI oTOONG | // 129 // Page #132 -------------------------------------------------------------------------- ________________ कुपाक्षिकाः स्तेनभक्ताः भीप्रवचनपरीक्षा विश्राम ॥ 130 ॥ GROWOROUGH GHORORONOkuotatNO. का एवं पढमे साहू बीए सट्टो अ संगई दुण्हं । तइए दुग्गइसूलाजोग्गो उस्सुत्तपहरसिओ ॥ 10 ॥ एवं-प्रागुक्तप्रकारेण प्रथमे-प्रथमदृष्टान्ते साधुः, यतः स सर्वारम्भपरिग्रहत्यागलक्षणं विपुलं प्राभृतमादाय तीर्थकरराजानं प्रणमति, द्वितीये श्राद्धः-श्रावको, द्वितीयनरकल्प इत्यर्थः, तस्य तथाविधसामर्थ्याभावादुक्तलक्षणं प्राभृतकं नास्तीतिबोध्यं,द्वयोश्च |संगतिः-परस्परेणाविरोधितेत्यर्थः, तृतीये उत्सूत्रपथरसिकः-उत्सूत्रभाषी दुर्गतिलक्षणा या शूला तस्यां योग्यः तदारोपणानुभविते. | त्यर्थ इतिगाथार्थः ॥ 130 ॥ अथोत्सूत्रभाषी तृतीयनरकल्पः कथमित्याह जं सो जिणिंदकोसा तित्थाओ अवहरित्तु कैजणयं । कोसिगदेसं पाहुडकप्पं कप्पंति थुइपमुहं । 131 ॥ यद्-यस्मात् स जिनेन्द्रकोशात-जिनेन्द्रस्य कोश इव कोशः तस्माद् एवंविधात्तीर्थात्-साध्वादिसमुदायलक्षणात् कतिजनतांकतिजनसमूहस्तल्लक्षणः कोशैकदेशस्तमपहृत्य-स्तैन्यीकृत्य स्तुतिप्रमुखं-स्तुतिपूजादिकमपहृतकोशैकदेशादुपादाय प्राभृतकल्पं कल्पयन्ति, ननु स्तुत्यादिकं गृहीतकोशैकदेशादिति कथं स्यादिति चेदुच्यते, यो देशोऽपहृतः सोऽपि स्तुत्यादिककतैवासीत, अत: स्तुत्यादिकमपि जिनेन्द्रकोशसंबन्ध्येव भण्यते, तस्मादुत्सूत्रभाषिकृतस्तुत्यादिकमेव तीर्थाशातनाहेतुत्वादनन्तसंसारित्वहेतुः, यत|स्तत्स्तुत्यादिकमपि तस्य तीर्थखण्डनहेतुः, यथा स्तेनो राजद्वारे प्रविशन्निर्गच्छन् वा न राजभाण्डागारादीनां हिताय भवति, किंतु । तदुच्छेदायेति, एवं कुपाक्षिकोऽपि क्रियादिषु प्रवृत्तस्तीर्थान्तर्वर्चिनां मुग्धजनानां स्खक्रियाविषयकरुच्युत्पादकत्वेन न तीर्थहिताय भवति, किंतु तदुच्छेदाय, अत एव कुपाक्षिकाध्यववसायः प्रतिसमयं तीर्थोच्छेदपातकहेतुरवाच्यक्लिष्टपरिणामोऽनन्तसंसारपरि। भ्रमणमूलं, विशेषतस्तक्रियासक्तस्य, तस्य तीर्थोच्छेदे तीव्राध्यवसायित्वात् , यो हि यन्मार्गे तीव्राध्यवसायी स ततोऽतिरिक्त तद्वि HORORONOHOTO ॥ 130 // Page #133 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 131 ॥ BHOID OSHO SUSHE परीततीत्राध्यवसायी स्यात्, तस्मादुत्सूत्री प्रतिसमयं तीर्थोच्छेदपातक लिप्त इति गाथार्थः ॥ 1.31 ॥ अथ दृष्टान्तोपसंहारमाहएवं दितेणं साहूवासगपहाओ पन्भट्ठो । उस्सुत्तो जिणआणाविराहगो सव्वहा चैव ॥ 132 ॥ एवं प्रागुक्तनरत्रिकेन दृष्टान्तेन दृष्टान्तीकृतेन साधूपासकयोः - साधु श्रावकयोः यः पन्थाः - मार्गस्ततः प्रभ्रष्टः - प्रकर्षेणानन्तकालभान्युदयत्वेन भ्रष्टः- च्युतः, उत्सूत्रं विद्यते यस्य स उत्सूत्रो मत्वर्थीयोऽणू, जिनाज्ञाविराधकः, सर्वथा चैव सर्वप्रकारेणैव जिनाझाविराधक इत्यर्थः इतिगाथार्थः ॥ 132 ॥ अथ 'सव्वे पाणा भूआ' इत्यादितो लुम्पककथनोपसंहारमाह एवं सव्वे पाणापमुहाला वगुवएसवयणेहिं । मूढाणमंधकूवो लुंपागो दंसिओ ओ ॥ 133 ॥ एवमतन्तरोक्तप्रकारेण सव्वेपाणाप्रमुखालापको पदेशवचनैर्मूढानाम् - अज्ञानिनां जिनप्रवचनाविदित परमार्थानामन्धकूप इवान्धकूपो लुम्पाको दर्शितो ज्ञेय इतिगाथार्थः ॥ 133 ॥ इति लुम्पको पदेशस्वरूपं चर्चितं ॥ अथ लुम्पकमते सिद्धान्तस्वरूपं चर्च्यतेअह लुंपगसिद्धंतो केवलसुत्तं व एगदेसेण । सुगपादुब्व असुद्धो विवरीअत्थो अ निअमइए ॥ 1.34 ॥ अथेत्युपदेशान्तरं लुम्पकसिद्धान्तः केवलसूत्रं वा एवार्थे, केवलसूत्र मेव, तदपि देशेन, न पुनः समग्रं सूत्रं- सिद्धान्तः, यतस्तन्मते कस्यचित्सप्तविंशतिः सूत्राणि कस्यचिदेकोनत्रिंशत् सूत्राण्यभिमतान्येवंरूपेण ते सिद्धान्तवादिनः सोऽपि सिद्धान्तः शुकपाठरूपोशुद्धः शुको हि सम्यग्वाच्यवाचकशब्दपरिज्ञानशून्यस्तद्वदयमपि सम्यक् शब्दव्युत्पत्तिपरिज्ञानशून्यत्वात् शुकवत्पाठस्यापि शुद्धा। शुद्धवर्णोच्चारपरिज्ञानशून्य इत्यर्थः परं शुको हि परेण शिक्षितो भवति, न चायं तथा, तथापि पाठोच्चारमात्रसाम्यमधिकृत्योक्तमवसेयं, चः पुनरर्थे, विपरीतार्थः - चैत्यादिशब्दानां साध्वभिधायकत्वेनाङ्गीकारात्तन्मते यावान् सिद्धान्तः स विपरीतार्थो ज्ञेयः, DIGHONG KONGKONGKONGHORONGHO पुस्तकतीर्थाभावः ॥ 131 ॥ Page #134 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा पुस्तकतीर्थाभाव: 8 विश्रामे ॥ 132 ॥ jAGHOUGHOUGHOUGHOTO.CO खमत्या-निजमतिकल्पनया स्वमतस्थितिहेतुबुद्ध्येत्यर्थः, इतिगाथार्थः ॥ 134 ॥ अथ सोऽपि कीदृश इत्याह सो अ अदत्तो पुत्था लद्धो मुद्धाण naamsiddhNto। तेणं तित्थुद्धारो घिद्धी अण्णाणविण्णाणं ॥ 13 ॥ | सच-प्रागुक्तखरूपोऽप्यदत्तः-न केनापि गुरुणा दत्तः, पुस्तकाल्लब्धः, अत एव मुग्धानां-मूर्खाणां लुम्पकमतवासितानां नाम। सिद्धान्तो-नाममात्रेण सिद्धान्तो, न पारमार्थिकः, तेन-सिद्धान्तेन तीर्थोद्धारः, लुम्पका वदन्ति-अस्माभिः पुस्तकात्सिद्धान्तं लब्ध्वा तीर्थोद्धारो-व्युच्छिन्नमपि तीर्थमुद्धृतमिति, धिर धिग्-इति भृशं खेदसूचकतिरस्कारवचनमज्ञानविज्ञानम्-अभिनिवेशमिथ्यात्वदृषि। तमतिविज्ञानम्-अहो जैनतीर्थमेतादृशं सुलभं यत्केवलिनाऽपि प्रादुष्कर्तुमशक्यमपि लुम्पकेन पुस्तकमात्रादुद्धृतम् , एवमन्येऽपि । पुस्तकवादिनो बोध्या इतिगाथार्थः ॥ 135 / / अथ प्रागुक्तं लुम्पकसिद्धान्तं दूपयितुमाह संपइ परंपरागमनामेणं तित्थनाहसिद्धंतो । नवि पुत्थयसिद्धंतो कत्थवि सुणिओऽवि केणावि ॥ 1.36 ॥ या संप्रति-वर्तमानकाले श्रीप्रभवस्वामिन आरभ्य दुष्प्रसहसूरिं यावत् परम्परागमनाम्ना तीर्थनाथसिद्धान्तो-जिनेन्द्रभाषितार्थमूलकः । | सिद्धान्तो वर्तते, नापि पुस्तकसिद्धान्तोऽपि केनापि श्रुतोऽपि, अयं भावः-"अहवा तिविहे आगमे paM0, taM0-अत्तागमे अणंतरागमे paraMparAga"tti श्रीअनुयोगद्वारसूत्रं, तत्रात्मागमानन्तरागमौ जम्बूस्खाम्यन्तौ, परम्परागमस्तु तीर्थ यावद्वते, परं पुस्तकागमस्तु क्वाप्यागमे केनापि श्रुतोऽपि नास्ति, अन्यथा आगमश्चतुर्दा वक्तव्यो भवेत् , स च नोक्त इति गाथार्थः । / 136 / / अथ पुस्तकागमातीर्थप्रवर्त्तनेऽतिप्रसङ्गमाहाल्ल्जै पुत्थयाउ तित्थं पवहए किं न कुसुममिव रूक्खा । दोवि समा सीसाणं दिक्खावाय्न्न्प्रिक्खासु॥137॥ SHOROMOHATKANDE STONKOROO 12 Page #135 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 133 ॥ पुस्तकतीर्थाभाव: YOGROLORONGala यदि पुस्तकात्-पुस्तकागमात्तीर्थ-साधुसाध्वीश्रावकश्राविकासमुदायलक्षणं प्रवर्तते, वर्तमानापीत्यादि विभक्तिः सप्तम्यर्थेऽत्र । ग्राह्या, प्रवर्तेत तर्हि कुसुममिव वृक्षाद् ,अपि गम्यो, वृक्षादपि किं न प्रवर्तेत ?,यथा वृक्षात्कुसुममुत्पद्यते तथा तीर्थमप्युत्पद्यतां, तत्र द्वावपि समौ-तुल्यौ, कासु ?-दीक्षावाचनापरीक्षासु, यद्वा दीक्षावचनयोः परीक्षास्तासु, अयं भावः-यथा वृक्षो दीक्षाया दायको न भवति तथा पुस्तकमपि, यथा वृक्षो वाचनाया दायको न भवति तथा पुस्तकमपि, यथा वृक्षः परीक्षाकारको न भवति तथा पुस्तकमपीति दीक्षावाचनापरीक्षासु पुस्तकवृक्षौ समावेव, ननु पुस्तकामरेभ्यो दीक्षाग्रहणविधिमवाप्य स्खयमेव दीक्षा-गृह्यते, न च । तथा वृक्षादिति कुतः साम्यमिति चेन्मैवं, पुस्तकमात्रादीक्षाग्रहणविधेः कर्तुमशक्यत्वात् , तथाहि-कः पुनरुपस्थापनाविधिरित्यत्रो|च्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रमावेषु भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थित सूरिः सह शिष्येण महावतारोपणप्रत्ययं kAyotsargamutsAu~kaikaM महाव्रतमादित आरभ्य त्रिरुच्चायन् यावनिशिभुक्तिविरतिरविकला बिरुच्चारिता, पश्चादिदं त्रिरुचरितव्यं "इच्चेआई पंच महब्बयाई राइभोअणवेरमणछठाई अत्तहिअठ्याए उवसंपजिनाणं विरहामि" | पश्चाद्वन्दनकं दत्वोत्थितोऽभिधत्तेऽवनताङ्गयष्टिः-संदिशत किं भणामीति भणति, सूरिः प्रत्याह-वन्दित्वाभिधत्स्वेत्येवमुक्तोऽमि। वन्द्योत्थितो भणति-युष्माभिर्मम महाव्रतान्यारोपितानीच्छाम्यनुशिष्टिमिति, आचार्योऽपि प्रणिगदति-निस्तारगपारगो भवाचार्य गुणैर्वर्द्धस्ख, वचनविरतिसमनन्तरं च सुरभिवासपूर्णमुष्टिं च शिरसि किरति, पश्चाद्वन्दनकं दत्वा प्रदक्षिणीकरोत्याचार्य नमस्कार-| मावर्तयन् , पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम् , एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः, साधवश्चास्स मुनि युगपद् वासमुष्टिं मुञ्चति सुरमिपरिमलां यतिजनसुलभकेसराणि वा, पश्चात्कारितकायोत्सर्गः मूरिरभिदधाति-गणस्तव कौटिक: KOROlokokaOROOOOOOHOR Page #136 -------------------------------------------------------------------------- ________________ pustaka तीर्थाभाव: श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 134 ॥ स्थानीयं कुलं वैराख्या शाखा अमुकामिधान आचार्य उपाध्यायश्च, साध्व्याः प्रवर्तिनी तृतीयोदेष्टव्या, यथाऽऽसन चोपस्थाप्यमाना । रत्नाधिका भवन्ति, पश्चादाचाम्लं निर्विकृतिकं वावगच्छसंततिसमायातमाचरन्तीत्येवमेतदध्ययनमादिमध्यान्तकल्याणकलापयोगि । भव्यजनमनःसमाधानाधायि प्रियविप्रयोगादिदुःखावर्त्तबहुलकषायझषादिकुलाकुल विषमसंसृतिसरित्तारणसमर्थममलदयैकरसममक दभ्यसितव्यं मुमुक्षुणेति श्रीआचाराने शस्त्रपरिज्ञाध्ययनटीकाप्रान्ते, अत्र गुरुमन्तरेण दीक्षा न संभवति, दीक्षामन्तरेण च । सिद्धान्ताध्ययनमपि न संभवतीति दर्शितं, तेन पुस्तकदृष्टसिद्धान्तात्प्रव्रज्याग्रहणं मरुमरीचिकायां जलविकल्पकल्पमिति बोध्यं । |तथा 'करेमि भंते ! सामाइअं' इत्यादि सामायिकचारित्रोच्चारोऽपि विद्यमानगुरुसन्निधौ संभवति, अन्यथा हे भदन्त ! इत्यामन्त्रणपदासंभवात् , न चाक्षादेः पुरतः क्रियाकरणे व्यभिचार इति शङ्कनीयं, साक्षाद्गुरुसन्निधावभ्यस्तक्रियाया एव गुरुविरहे स्थापनाचार्यस्य पुरतः क्रियमाणत्वात् , न पुनरनभ्यस्ताया अपि, सापि क्रिया प्रतिक्रमणप्रतिलेखनादिका प्रतिदिवसनियतानुष्ठानरूपा योध्या, न पुनर्गुरुनियतोपस्थापनादिरूपापि, किंच-पुस्तकदृष्टसिद्धान्तमात्राद्यदि चारित्राद्यनुष्ठानाभ्यासो भवेत्तर्हि "आणाणिद्देसकरे, गुरून्न्मुक्वाय्कारे। इंगिआगारसंपन्ने, से विणीयत्ति वुच्चै ॥1॥"(उत्त्. 2*) इत्यादि विनयाध्ययनादिनिरूपणं वैयर्थ्यमापद्येत, नहि पुस्तकस्य तथा विनयः संभवति, तथा "आयरिअउवज्झायाणं, सुस्मुसावयणंकरा । तेसिं सिक्खा पवइंति जलसित्ता इव पायवा । ॥2"(उत्त0 531) इत्यादौ गुरुकुलवास एव ज्ञानादिसंपद्धेतुर्दर्शितो, न पुनस्तद्वत क्वापि पुस्तकदर्शनाद्यपोति । तथा 'vAyaNa'tti वाचना-सिद्धान्ताध्यापना गुर्वायत्व, तथाहि-"संहिआ य पयं चेव, पयत्थो प्य्विग्घो। चालणा य पसिद्धी a, छब्धिहं विद्धि लकखणं ॥1॥"ति (2-135*) श्रीअनुयोगद्वारसूत्रे इत्यत्र चालनादिकं गुरुणैव सार्द्ध संभवति, तथा "विणओणएहिं पंजलिउडेहि KOROPOHOTOHORO O // 1 Page #137 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा विश्रामे ॥ 135 ॥ तीर्थाभावः QUORO KOROHORORROHSHOHOROS छंदमणुअत्तमाणेहिं । आराहिओ गुरुजणो सुअं बहुविहं लहुं देह । / 1 / / इति श्रीआव0ni0 (138) तथा श्रुतग्रहणविधिरपि "ठाणं पमजिऊणं दुन्नि निसिजाउ हुंति कायव्या । एगा गुरुणो भणिआ बीआ पुण होइ अक्खाणं ॥1॥दो चेव मत्तगाई खेले तह काइ- | आइवीअंतु जावइआ य सुणेति सम्वेवि अ ते उ बंदंति ॥ 2 ॥ सब्वे काउस्सग्गं करिति सच्चे पुणोवि वंदति । नासन्नि नाइद्रे गुरुवयणपडिच्छगा हुंति ॥ 3 ॥ निदाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥ 4 ॥ अमिकंखंतेहिं सुभासिआई वयणाई अत्थसाराई । विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं । / 2 ॥ गुरुपरितोसगरण गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवइंति ॥ 6 ॥ इत्यादि श्रीआव0ni0 (3,704-709)तथा पूजा जस्स पसीअंति, संबुद्धा । पुव्व्स्ण्थुआ। पसन्ना लाभविस्संति, विउलं adviaNsuaN|||||(7-46*) इत्यादि, तथा "एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । / पुच्छमाणस्स सिस्सस्स, वागरिज जहासुअं ॥ 2 / / इति श्रीउत्तराध्ययनसूत्रे(7-23*) सर्वत्रापि श्रुतग्रहणविधिगुर्वायत्त एव भणितः, न पुनः प्लस्तकायत्तः, तथा 'parikkha'tti दीक्षावाचनयोः परीक्षाऽपि, अयं दीक्षायोग्यो भवति नवेति परीक्षापूर्वमेव शिष्यस्य दीक्षा । दातव्या, यदागमः-"ततो णो कप्पंति पवावेत्तए, taM0-पंडए वातिए कीवे, एवं मुंडावित्तए,सिक्खावित्तए,उवठ्ठावित्तए,संभुंजि तए saMvAsittae"tti श्रीस्थानाङ्गे (202) एतट्टीका यथा 'तओ' इत्यादि कण्ठ्यं, किंतु पण्डगं-नपुंसकं, तच्च लक्षणादिना विज्ञाय । परिहर्त्तव्यं, लक्षणानि चास्य "महिलासहावो सरवण्णभेओ, मिंद महंतं मउई अवाया। ससद्दगं मुत्तमफेणगं च, एआणि छ्प्प्ण्द्द्ग्ल्क्ख्न्नान्नि॥1॥"ति, तथा वातोऽस्यास्तीति वातिकः, यदा स्खनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदान शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु वाहिअत्ति पाठः, तत्र MGHORGHONGKONGKONGKONGHONORS // 13 // Page #138 -------------------------------------------------------------------------- ________________ .. पुस्त तुद्धा-दृष्टिक्लीवशब्दक्लीवदिग्धकीवनिमय पिता विवस्त्रावस्थं विपक्षं पश्यतो मे ॥ 136 ॥ श्रीप्रवचन-अल्व्याधितो रोगीत्यर्थः, तथा क्लीवः-असमर्थः, स च चतुर्दा-दृष्टिक्लीवशब्दक्लीवदिग्धक्लीवनिमत्रणक्लीवभेदात् , तत्र यस्यानुरापरीक्षा गतो विवस्त्रावस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीवः, यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयो, यस्तु विपक्षणावगूढो तीथाभाव: 8 विश्रामे । निमत्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्लीबो निमत्रितक्लियश्चेति,चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वाति। कक्लीवयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रवाजयितुं, प्रव्राजकस्याप्याज्ञाभङ्गेन दोपप्रसङ्गादिति, उक्तं च-"जिणवयणे पडिकुटुं जो पब्बावेइ लोभ्दोसेन्न्। चरणट्ठिओ तबस्सी lovei tameva u critt||1||"ti, iha त्रयोऽप्रावाज्या उक्ताः, त्रिस्थानकानुरोधाद् , अन्यथा अन्येऽपि ते सन्ति, यदाह-"बाले bur3हे नपुंसे a, जड्डे कीवे अ वाहिए। तेणे रायावगारी a, उम्मत्ते अ अदंसणे ॥ 1 ॥ दासे दुढे अ मूढे a, अणत्ते जुंगिए इअ । ओबद्धए अभयए, सेहे निप्फेडिया इअ ॥ 2 ॥ गुबिणीवालवच्छा य, पव्वावेउं न kappaI"ti,अदंसणः-अन्धः अणतःऋणपीडितः मुंगिओ-जात्यंगहीनः ओबद्धओ-विद्यादायकादिपतिजागरकः सेहनिप्फेडिओ-अपहृत इत्येवमित्यादि, यथैते प्रवाजयितुं न कल्पन्ते एवमेत एव कथश्चिच्छलितेन प्रवाजिता अपि सन्तो मुण्डयितुं-शिरोलोचेन न कल्पन्ते, उक्तं च-"पवाविओ । सित्ति' स्यादित्यर्थः मुंडावेउं अन्नाय्र्न्न्जोगी। अहवा मुंडावेंते दोसा अणिवारिआ पुरिम ॥1॥"त्ति, एवं शिक्षयितुं-प्रत्युपेक्षगादिसामाचारी ग्राहयितुं, तथोपस्थापयितुं-महाव्रतेषु व्यवस्थापयितुं, तथा संभोक्तुमुपध्यादिना, एवमनाभोगात् संभुक्ताच संवास-15 यितुम् आत्मसमीपे आसयितुं न कल्पन्ते इति च ॥ कथञ्चित्संवासिता अपि वाचनाया अयोग्या न वाचनीया इति तानाह" इति श्री- ॥ 136 ॥ | स्थानाङ्गवृत्ती, एवं परीक्षापूर्वकप्रव्रज्यादानादि पुस्तकात्कथं संभवीति विचार्य, तथा वाचनायोग्योऽयं नवेति परीक्षापूर्वकं वाचना ROHORORSTOOR SKED OFOROSHO Page #139 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा दातव्या,यदागमः-"तओ avAyaNijApaM0,0-अविणीए विगईपडित्रद्धे अविउस वितपाहुडे |त्तो कप्पंति वाएत्तते-विणीए अवि पुस्तकविश्रामे गतीपडिबद्धे विउसवितपाहुडे (203) इत्यादि श्रीस्थानाङ्गे, एतट्टीका यथा 'तओ' इत्यादि सुगम, नवरं न वाचनीयाः-सूत्रं न वतीर्थाभावः ॥ 137 ॥ पाठनीयाः, अत एवार्थमप्यश्रावणीयाः, सूत्रादर्थस्य गुरुत्वात् , तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोपाः, यत उक्तं-"इहरहवि ताव थन्भै अविणीओ लंमिओ किमु सुएणं ? / माणडो नासिहिई खए व खारोबसेगाओ ॥ 2 ॥ गोजूहस्स पडागा सयं पलायस्स बडै अ वेगं । दोसोदए व समणं न होइन निआणतुल्लं च ॥ 2 ॥ निदानतुल्यमेव भवतीत्यर्थः, विषयाहीसा विजा देइ फलं इह परे अ लोगंमि । न फलं अविषयगहीआ सस्साणि व तोअहीन्नाइण्॥3॥"ति,त्था विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धोऽनुपधानकारीतिभावः, इहापि दोष एव, यदाह-"अतको न होइ जोगो नय फलए इच्छिअं फलं विजा। अवि फलति विउलमगुणं साहणहीणा जहा विज्॥1॥"त्ति, अव्यवसितं-अनुपशान्तं प्रामृतमित्र प्राभृतं-नरकपालकोशलिकं परमकोधो यस्य सोऽव्यसितप्राभृतः, उक्तं च-"अप्पेऽविय परमाणिं अबराहे वयै खामिअंतं च । बहुसो उदीरयंतो अविउसिअपाहुडो स खलु ॥1॥"त्ति परमाणि-परमक्रोधसमुद्घातं बजतीतिभावः, एतस्य वाचने इहलोकतस्त्यागः, अस्स प्रेरणायों कलहनात् प्रान्तदेवताछलनाच, पर लोकतोऽपि त्यागः, तत्र श्रुतस्य दसस्य निष्फलत्वादपरक्षिप्तबीजवदिति, आह-"दुविहो उ परिचाओ इह चोअण कलह देवयाछलणं । OparalogaMmi अ अफलं खित्तपि व ऊसरे बी॥"ति,एत्द्विप्र्य्य्सूत्र्ण् सुगम" एवं परीक्षापूर्वकवाचनादि केवलपुस्तकादसंभव्येव,कुतः सिद्धान्तगन्धोऽपि ?,अयं भावा-यदि पुस्तकातीर्थप्रवृत्तिस्तहि वृक्षादपि तीर्थप्रवृत्तिर्भवतीति केन निरोद्धं शस्या, उभयत्रापि युक्तस्तील्यात् , परिक्सासुचि पहुवचनं प्रीक्स्साघाहुल्य्सूच्क्मितिमाथार्थ्ः॥1.37॥ अव पुस्तकमाघात्तीर्थप्रवचनेतिप्रसङ्गेन पयितुमाह- ॥ 13 ॥ sakAIOHORRORATIONORMONODIOjAna Page #140 -------------------------------------------------------------------------- ________________ pustaka श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 13 ॥ तीर्थाभाव: PHOTOHOWOOKIROHOODA जै तित्थयरा अण्णो गणहरपयठावगोऽवि तिपीए। ता पुत्थेणं तित्थं ठाविजा साहुपमुहंपि ॥ 138 ॥ | यदि त्रिपद्या 'उपजए वा विगए वा धुए वेतिपदत्रयात्मिकया तीर्थकरादन्योऽप्यमादृशोऽपि गणधरपदस्थापकोऽपि भवेत 'ता' तर्हि पुस्तकेन गुरुनिरपेक्षकेवलपुस्तकमादाय साधुप्रमुखमपि तीर्थ स्थापयेत् , यतो यया त्रिपद्या भगवता श्रीमहावीरेण गण। धरपदस्थापना कृता सैव त्रिपदी संप्रत्यप्यस्ति, तस्मात्तथाविधदायकग्राहकपुरुषविशेषमासाद्यैव त्रिपदीवत् सिद्धान्तोऽपि फलवान् , नान्यथेतिगाथार्थः ॥ 138 ॥ अथोपसंहारमाह तेणं जं जहकारणमणाइसिद्धं तहेव तं न्ने। अन्नह इत्थीवेसो पुरिसोवि धरिज थीगभं ॥ 139 ॥ | येन कारणेन पुस्तकात्तीर्थ न प्रवर्तेत तेन कारणेन यत्कारणं यथा-येन प्रकारेणानादिसिद्धं वर्तते तत्कारणं तथैव-तेनैव प्रकारेण ज्ञेयं, न पुनरन्यथाऽपि, कार्यकारणभावयोरनैयत्यापत्तेः, न हि वद्धिं विना धूमोत्पत्तिः संभवति, व्यतिरेकमाह-'annaha'tti अन्यथा कार्यकारणभावयोरनैयत्ये स्त्रीवेषः-स्त्रीसंबन्धी वेषो-नेपथ्यं यस्य स तथा पुरुषोऽपि स्त्रीगर्भ धरेत , स्त्रियामिव ग्र्भ्ः। स्त्रीगर्भस्तं, यद्वा स्त्रियाः गर्भः स्त्रीगर्भस्तं, स्त्रीपदमुपलक्षणपरं तेनापत्यमात्रसूचकम् , अयं भावः-स्त्रीवेषधारी पुरुषोऽपि उपलक्षणाद् पुरुषवेषधरो वेपरहितोऽपरोऽपि (स्तम्भकुम्भादिर्वा) यदि गर्भाधानहेतुः स्यात्तर्हि पुस्तकमात्रमालोक्य साधुवेषधारी आत्मनोऽपरेषां च धर्मोपदेशद्वारा धर्महेतुः साधुः स्यात् , न चैवं संभवति, तसात् कुतस्तीर्थवार्ताऽपीति गाथार्थः ॥ 13 ॥ अथ तीर्थस्वरूपमाहतित्थं खलु तित्थयरा अच्छिन्नं जाव तस्स तित्थठिई । उच्छिन्नंमि समत्थो नन्नो संधेउ सव्वण्णू ॥ 140 / / तीर्थ तीर्थकरात खलुरवधारणे तीर्थकरादेव भवतीतिगम्यं, ततःप्रवृत्तं सद् अच्छिन्नं, कियत्कालं?, यावत्तस्य-तीर्थकरस्य DAkAROROGHOG ॥ 13 // Page #141 -------------------------------------------------------------------------- ________________ तीर्थाभाव: श्रीप्रवचनपरीक्षा तीर्थस्थितिः, येन तीर्थकरेण यत्तीर्थ प्रवर्तितं तत्तीर्थ यावत्तस्य तीर्थस्य प्रवृत्तिस्तावदच्छिन्नमेव भवति, उच्छिन्ने तीर्थे, आस्तां महान् 8 विश्रामे ॥ कालः, समयमात्रमप्युच्छिन्ने तीर्थे तीर्थकरादन्यः, आस्तामन्यः, सर्वज्ञः-केवल्यपि संधातुं न समर्थः, एत्च्चातीर्थ्सिद्ध्व्क्त्व्य्ताया॥139॥ |मागमे प्रतीतमेवेति गाथार्थः ॥ 140 / / अथ तीर्थ किमुच्यते इत्याह तित्थं चाउवण्णो संघो तत्थेव आइमो समणो । न विणा तित्थं निग्गंथेहिंति प्व्य्न्न्व्य्न्नाओ॥14॥ तीर्थ चातुर्वर्णः संघः-साधुसाध्वीश्रावकश्राविकालक्षणः समुदायो, न पुनरुत्सूत्रभाष्यादिसमुदायः, तत्र चादिमः श्रमणः। साधुः, चतुर्ध्वपि वर्णेषु प्रथमः साधुरित्यर्थः, तत्र हेतुमाह-"न विणा तित्थं निग्गंथेहिन्ति प्रवचनवचनात् , निर्ग्रन्थैर्विना-साधुभिविना तीर्थ न स्याद् , यद्यपि चतुणां वर्णानामन्योऽन्यानुविद्धत्वादेकाकी वर्णः कोऽपि न स्यात् , एकस्याप्यभावे तीर्थोच्छेदापत्तेः, तथापि साधोमुख्यत्वादितिगाथार्थः ॥ 14 ॥ अथ साधुष्वपि सूरिर्मुख्यः, स च कीदृशः कथं स्यादित्याह तत्थवि राया सूरी सो सूरिपरंपराइ अहिसित्तो। सोहम्माओ जंबू जंबूओ पभव इच्चाइ ॥ 142 ॥ तत्रापि-साधुष्वपि राजा सूरिः-आचार्यः, स च सूरिः सूरिपरम्परयाऽभिषिक्तः-आचार्यपरिपाट्यागतेनाचार्येण सूरिपदे । स्थापितः स्यात् , न पुनः स्वयमेव सूरिः स्यात् , "राया न होइ सयमेव धारंतो cAmarADove"tti वचनात् , दृष्टान्तमाह-'सोहम्माअति सुधर्मतो जम्बू:-श्रीसुधर्मस्वामिना निजपट्टे जम्बूखामी सूरिपदे स्थापितः, जम्बूतः प्रभवः-श्रीजम्बूस्वामिनापि श्रीप्रभवः स्वपदे स्थापित इत्यादि यावत्संप्रति श्रीविजयदानसूरिस्थापिताः श्रीहीरविजयसूरयः, एवं परिपाट्या स्थापितः सूरिस्यूरिरुच्यते, न पुनर्लुम्पकादिषु कुपाक्षिकेषु विकल्पिता अपीतिगाथार्थः । / 1.42 / / अथ तीर्थस्वरूपं बहुवक्तव्यं तत्रातिदेशमाह SHOPOHORIGOOHOROWOROLOG PROGROLOHORObhanAOORORE // 139 // Page #142 -------------------------------------------------------------------------- ________________ पालका भीप्रवचन-0 इचाइ पुब्वभणि इहंपि सव्वपि होइ भणिअध्वं । तेणं तयंतमेअं जयधम्मो केरिसो धम्मो ॥ 14 ॥ परीक्षा इति-प्रागुक्तमादिर्यस्य तद् इत्यादि पूर्वभणितं "तत्थवि राया sUrI'tyAdi गाथानन्तरं 'सूरीण संतईओ' इत्यादिका या एक- तीर्थाभाव: 8विश्रामे अल्ल्विंशतितमा गाथा तदादिसकलं यत्प्राग्भणितं तदिहापि-अत्राधिकारेऽपि प्रसङ्गप्राप्तं सर्व भणितव्यं भवति, तेन कारणेन, तदन्त-1 ॥ 14 ॥ ंअल्थाधिकारस्य तीर्थस्वरूपमरूपणालक्षणस्यान्तं-पर्यवसानः, किं ?-'जयहम्मो केरिसो धम्मोत्ति द्विचत्वारिंशत्तमगाथापर्यन्ते तदन्तं l |वाच्यमिहापीतिगाथार्थः । / 143 ॥ अथ तीर्थसिद्धान्तयोः संगतिमाहएवं तित्थविआरे कसबट्टे परिकखिअस्स तित्थस्स । आयत्तो सिद्धंतो अस्थि अतित्थस्स नायत्तो ॥ 144 ॥ एवं-प्रागुक्तप्रकारेण तीर्थविचारे-किं तीर्थ किं चातीर्थमिति सप्रतिपक्षतीर्थविचारे, किंलक्षणे?--कपपट्टे-सुवर्णपरीक्षानिमित्तं । कपपट्ट इव कपपदृस्तस्मिन् परीक्षितस्य-परीक्षा प्रापितस्य तीर्थस्वायत्तः-तद्वशः सिद्धान्तोऽस्तीति, अतीर्थस्य नायत्तः-तीर्थव्यतिरितस्य कुपाक्षिकादेरायत्तो नास्तीतिगाथार्थः ॥ 144 / / अथ स सिद्धान्तः किमादिको भवतीत्याह। सो सामाइअमाई दुबालसंगित्ति संगओ स्य्लो। जिणभासिअस्थमूलो सीसपसीसाइकयरयणो ॥ 14 ॥ | सः-सिद्धान्तः सामायिकादि द्वादशाङ्गीति-सामायिकसूत्रादारभ्य द्वादशाङ्गीपर्यन्तमिति सकला-संपूर्णः अपिरध्याहार्यः संपूर्णोऽपि संगतः-परस्परमविरुद्धः, सर्वज्ञभाषितत्वात् , किंलक्षणो?-जिनभाषितार्थो मूलं यस्य स तथा, शिष्यप्रशिष्यादिमिः कृता रचना-सूत्रादिपाठरूपा यस्य स तथा, क्षायिकभावे प्रवर्त्तमानाद्भगवतो निर्गतस्वार्थस्सैकरूपत्वेऽपि पाठरचनानानात्वात , शिष्यप्र । ॥ 14 ॥ शिष्यादीनां थायोपथमिकभावे प्रवर्गमानत्वात् , क्षायोपश्चमिकसैकरूपत्वासंभवादितिगाथार्थः । / 14 / / अथ किं संपवमित्याह VOXONOXON**@M973 ONUJNOKX GHOOT Page #143 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 14 ॥ पदमात्रव्याख्याने प्रतिमासिद्धिः |OGROIGONOHOUGHDOHORORE तेणेवेगपि पयं वक्खाणिज्जंतमेव सव्वमुहं । अणुओगदारविहिणा परुप्परं जेण साविक्खं ॥ 146 ॥ तेनैव कारणेनैकमपि पदम् , उपलक्षणाद्वाक्यादीनां परिग्रहः, व्याख्यायमानं सर्वमुख-सर्वतोमुखं स्यात् , एकस्यापि पदादेर्व्याख्याने क्रियमाणे सर्वस्याप्यमिलाप्यस्यार्थस्यावतारः स्यात् , तत्कथमित्याह-येन कारणेनानुयोगद्वारविधिना-अनुयोगद्वारसूत्रोक्तपद्धत्या परस्परं सापेक्षं श्रुतमात्रमपीतिगाथार्थः । / 146 ॥ अथ परस्परसापेक्षतायां हेतुमाहजमुवक्कमनिक्खेवाणुगमणएहिंपि होइ वग्वाणं । पयमित्तस्सवि सुत्ते सुत्तं puNa'gegahA पयडं ॥ 147 ॥ यद्-यस्मादुपक्रमनिक्षेपानुगमनयैश्चतुर्भिरनुयोगद्वारोक्ताराख्यानं सूत्रे पदमात्रस्यापि व्याख्यानं भवति, तत्र सूत्रं पुनरनेकधा-अनेकप्रकारं प्रकटं-प्रसिद्धं वर्तते, यतः किंचित्कालिकं किंचिदुत्कालिकं किंचिदङ्गरूपं किंचिदुपाङ्गरूपं किंचिच्छेदरूपं किंचित्प्रकरणरूपं, सूत्रस्वभावमेव किंचिनियुक्तिरूपं सूत्रार्थोभयस्वभावं-खव्याख्येयसूत्रापेक्षया व्याख्यानरूपं खव्याख्यापेक्षया च सूत्र। स्वभावम् , एवमन्यदपि यथासंभवं भाष्याद्यपि बोध्यमितिगाथार्थः ॥ 147 / / अथैवं व्याख्याने प्रकृते किमागच्छतीत्याह एवं सुअवाखाणे पुण्णेहिं पैपयंपि जिणपडिमा । पच्चक्खावि अआगमभणिआसुणिआय तित्थंमि ॥ 148 ॥ | एवं-प्रागुक्तविधिना श्रुतव्याख्याने प्रत्यक्षाऽपि-अच्छिन्नपरम्परामार्गपतितत्वेन तीर्थस्थाध्यक्षसिद्धापि जिनप्रतिमा प्रतिपदमास्तामङ्गादि श्रुतं 'नमो arihaMtANa'mityAdirUpaM यत्पदं तादृशं पदं पदं प्रति प्रतिपदमागममणिता ज्ञाता स्यात् , किंः-पुण्यैःपुण्यभाग्भिः, न पुनरचेतनकल्पैरित्यर्थः, की-तीर्थे-अच्छिन्नपरम्परागते तीर्थे, तेन कुपाक्षिकादिसमुदाये तत्परिज्ञानाभावेऽपि न दोषः, तस्स तीर्थमहत्वात् , अथ प्रसङ्गतस्तद्व्याख्यानपद्धतेर्दिग्दर्शनं त्वेवं-तथाहि-जैनप्रवचने श्रुतमात्रस्याप्यादिस्त्रं सामायि SHONGKONORONGHOUGHORA Page #144 -------------------------------------------------------------------------- ________________ भी प्रवचनपरीक्षा 8 विश्रामे ॥ 142 ॥ SHOHOROONSOONSHONGKONGS काध्ययनं, तस्याप्यादौ 'नमो अरिहंताण' मित्यादि नवपदात्मको नमस्कारः, स चाष्टसंपदष्टषष्ट्यक्षर मयोऽङ्गोपाङ्गादि श्रुतादभनः, स चैवं-नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो उवज्झायाणं नमो लोए स्व्व्साहून्न्ण्। एसो पंच नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवै मंगलं ॥ 1 ॥ एवंविधनमस्कारस्याप्यादिपदं 'नमो अरिहंताणमिति' एतत्पदस्य व्याख्यानमुपक्रमादिभिश्चतुर्भिरनुयोगद्वारैः कर्त्तव्यं यतो जैनप्रवचनप्राकारस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यदागमः - " चत्तारि अणुओगद्दारा paM0 taM0 - उवकसो निक्खेवो अणुगमो नओ a"ti श्रीअनुयोगद्वारे, एषां निरुक्तिस्त्वेवम्-उपक्रमणं - दूरस्थस्य वस्तुनस्तैस्तैः प्रकारैः समीपनयनमुपक्रमः 1 नियतं निश्चितं वा नामादिसंभवत्पक्षरचनात्मकं न्यसनं निक्षेपः 2 अनुरूपं - सूत्रार्थाबाधया तदनुगुणं गमनं -संहितादिक्रमेण व्याख्यातुः प्रवर्त्तनमनुगमः 3 नयनम् - अनन्तधर्मात्मकस्य वस्तुनो नियतैकधर्मालम्ब नेन प्रतीतौ प्रापणं नयः 4, क्रमप्रयोजनं त्वेवं नानुपूर्व्यादिभिर्व्यासदेशमनानीतं शास्त्रं निक्षेपैनिर्क्षेप्तुं शक्यते 1 न चौघनिष्पनादिनिक्षेपैरनिक्षिप्तमनुगन्तुं 2 नापि सूत्राद्यनुगमेनाननुगतं नयैर्विचारयितुं शक्य 3 मित्यमीषां क्रमः, तत्रोपक्रमोऽपि लौकिकलोकोत्तरभेदाद्विधा, तत्राद्यो नामस्थापनाद्रव्यक्षेत्र कालभाव भेदात्षोढेत्यादि विस्तरजिज्ञासुनाऽनुयोगद्वाराद्यवलोक्यं 1, तथा निक्षेपत्रिधा - ओघनिष्पन्नो 1 नाम निष्पन्नः 2 सूत्रालापकनिष्पन्नश्चेति 3, तत्रौघनिष्पन्ने सामान्यतो नाम श्रीआवश्यकश्रुतस्कन्ध इत्यादि 1 | नाम निष्पन्ननिक्षेपे सामायिकाध्ययनमित्यादि 2 सूत्रालापकनिष्पन्ननिक्षेपे तु स सति सूत्रे, सूत्रं तु सूत्रानुगमे, सूत्रानुगमस्त्वनुयोगमेदः, यतोऽनुगमो द्विधा - सूत्रानुगमः 1 निर्युक्त्यनुगमन 2, यदागमः - " से किं तं अणुगमे 1,2 दुविहे पं, taM0 - सुत्ताणुग मे 1 निज्जुत्तिअणुगमे 2"त्ति श्रीअनु0, तथा नियुक्त्यनुगमोऽपि त्रिविधः - निक्षेपनिर्युक्त्यनुगमः 1 उपोद्घातनिर्युक्त्यनुगमः 2 सूत्र स्पर्शिक निर्युक्य SIGHONGKONGHOSHOHONGKONGH पदमात्रव्याख्याने प्रतिमा सिद्धिः ॥ 142 ॥ Page #145 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा 8 विश्रामे ॥ 143 / / OrakOG व्याख्याने प्रतिमासिद्धिः नुगमश्च 3, यदागमः-निज्जुत्तिअणुगमे तिविहे paM0, taM0-निकखेवनिज्जत्तिअणुगमे 1 उवग्यायनिज्जुत्तिअणुगमे 2 suttaphAsianijjuttiaNugame"tti 3 श्रीअनु0, निक्षेपनियुक्त्यादीनां वरूपं यथा 'से किं तं निक्खेवनिज्जुत्तिअणुगमे 1,2 अणुगए, से किं तं । उवग्यायनिज्जुत्तिअणुगमे 1,2 इमाहिं दोहिं मूलदारगाहाहि अणुगंतब्वे,taM0-उद्देसे 1 निदेसे a2 निग्गमे 3 खित्त 4 काल 5 पुरिसे |6a। कारण 7 पञ्चय 8 लक्खण 9 नए 10 समोआरणा 11 णुमए 12 ॥ 2 ॥ (133) किं 13 काविहं 14 कस्स 15 कहिं 16 केसु 17 कहिं 18 किच्चिरं हवै कालं 19 / कै 20 संतर 21 मविरहिअं 22 भवा 23 गरिस 24 फोसण 25 निरुत्ती । 26 ॥2shaati(1344) सेत्तं उवग्यायनिज्जुत्तिअणुगमे, से किं तं सुत्तफासिअनिज्जुत्तिअणुगमे 1, 2 सुत्तं उच्चारेअव्वं अखलिअं अमिलिअमित्यादियावत् 'संहिआ य पयं चेव, पयत्थोपयविग्गहो । चालणाय पसिद्धी a, छबिहं विद्धी ल्क्स्स्न्न्ण्॥shaati(135*) श्रीअनु0 (151), एवं चतुर्भिरप्यनुयोगद्वाराख्यानकरणेऽप्यनुयोगं कुर्वद्भिरप्याचार्यैः श्रोतारमासाद्य त्रिधाऽनुयोगः कर्त्तव्यः, प्रथमं सूत्रार्थ एव केवलः 1 द्वितीयो नियुक्तिसहितः 2 तृतीयस्तु निरवशेषः 3 इति, यदागमः-"सुत्तत्थो खलु पढमो वीओ निज्जुत्तिमीसओ भ्न्निओ। तइओय निरवसेसो एस विही होइ अन्नुओगे॥2॥इति श्रीभगवत्यांश025 u02(12-94*)नन्दी सूत्रे (90*)श्रीआवश्यकनियुक्तौ च(24)अस्या व्याख्या यथा-सूत्रस्वार्थः सूत्रार्थः-सूत्रार्थ एव केवलः प्रतिपाद्यते यसिन्ननुयो|गेऽसौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति-गुरुणा । सूत्रार्थमात्रामिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत्प्राथमिकविनेयानां मतिसम्मोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शिकल् नियुक्तिमिश्रकः कार्यः इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्वेति, तृतीयश्च निरवशेषः-प्रसक्तानुप्रसक्तमप्युच्यते यसिन् स एवं G OOOG शा Page #146 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 144 ॥ पदमात्रव्याख्याने प्रतिमासिद्धिः HORO OHOROROGROGROPORONORA लक्षणो निरवशेषः कार्यः, एषः-उक्तलक्षणः विधानं विधिः-प्रकार इत्यर्थः भवति, क-मूत्रस्य निजेनामिधेयेन सार्द्धमनुकूलो योगोऽनुयोगः-सूत्रान्वाख्यानं तत्र, व्याख्याविषये इत्यर्थः, ननु परिनिष्ठा सप्तमे इत्युक्तं त्रयश्चानुयोगप्रकारास्तदेतत्कथमिति, उच्यते, उक्तानामनुयोगप्रकाराणामन्यतमेन केनचित्प्रकारेण भूयो भूयो भाव्यमानेन सप्तवारं श्रवर्ण कार्य, तेन न कश्चिद्दोषः, अथवा कश्चिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिः, उद्घटितज्ञविनेयानां सकृच्छ्वणत evAzeSagrahaNadarzanAdi"tyAdi श्रीआव0 vR0, न चैवमनुयोगद्वारोक्तविधिना सह भगवत्यायुक्तप्रकारत्रयस्य कश्चिद्विशेषः शङ्कनीयः, उभयत्रापि तौल्यात् , तथाहि-उपक्रमनयलक्षणं द्वारद्वयं तूपोद्घातनिर्युक्तावन्तर्भवति, निक्षेपस्य तु ओघनिष्पन्ननामनिष्पन्नसूत्रालापकनिष्पन्नलक्षणायां नियुक्तावन्तर्भावः, नियुक्तयस्तु सर्वा अपि द्वितीयव्याख्यानप्रकरणे भणिताऽतो द्वितीयभेद एवोपक्रमनिक्षेपनयरूपाणि |त्रीण्यपि द्वाराणि संक्रान्तानि,अनुगमोऽपि कथंचित्रिष्वपि भेदेष्वन्तर्भूतोऽवगन्तव्य इत्युभयत्रापि व्याख्यानविधेरभेद एव बोध्या,एवं |च सति सूत्रस्य सूत्रगतपदादेरपि च व्याख्यानकरणे निक्षेपोपोद्घातसूत्रस्पर्शिकनियुक्तयोऽवश्यं वक्तव्याः, तासामपि सूत्रव्याख्यानरूपत्वाद्, यदागमः-"सुतं पडुच्च तओ पडिणीए-सुत्तपडिणीए अत्थपडिणीए tadubhayapaDiNIe"tti shriisthaanaanggaadau(208|12-338) अत्रार्थप्रत्यनीको नियुक्त्यादिप्रत्यनीको भण्यते, नियुक्तीनामप्यनुयोगो भणितः, यदागम:-"से किं तं अणुगमे 1,2 दुविहे paM0,0| सुत्ताणुगमे निज्जुत्तिअणुगमेऽत्ति, तेन नियुक्तीनां स्वव्याख्येयमूत्रापेक्षयाऽर्थत्वं स्वव्याख्यानापेक्षया च सूत्रत्वमिति सूत्रार्थोभयख। भावत्वं बोध्यं, निर्युक्तेरप्यनुगमो नियुक्तिभाष्यचूआदिरूपोऽवगन्तव्यः,न चैवं नियुक्तेरपि नियुक्त्यभ्युपगमेऽनवस्थेति शङ्कनीयं,यतो यथा प्रदीपः परं प्रकाशयमेव खात्मानमपि प्रकाशयति तथा उपोद्घातनियुक्तिरप्यन्येषां व्याख्यानभूता सती स्वस्था अपिव्याख्यान AROGHONGKONGROGROUGHONORONG // 144 // Page #147 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 145 ॥ प्रतिमासिद्धिः HOOOGHOGHOROPOROROLOHOROS भृतेति नास्त्यनवस्थागन्धोऽपि, ननूपोद्घातनियुक्तिस्तावदावश्यकसूत्रसंबन्धिन्येवास्तीति चेन्मैवं, प्रवचनमात्रस्यापीयमेवोद्यातनि- पदमात्रयुक्तिः, यदागमः-"अज्झयणंपिअ तिविहं सुत्ते अत्थे अ तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निज्जुत्ती ॥ 1 ॥ "(150*)16 व्याख्याने श्रीआवश्यकनियुक्तिभाष्ये, अत एवानुयोगद्वारेषु 'उद्देसे निद्देसे अत्ति द्वारगाथाभ्यामुपोद्घातनियुक्तिः श्रुतमात्रस्याप्यभिहिता, तथा अल्च "एगस्सवि सुत्तस्स संखिजाओ nijjuttiu"ti वचनात् सूत्रमात्रस्यापि व्याख्यानान्तर्भूता नियुक्तयोऽवश्यं व्याख्येयाः, तास्वपि जघन्यतोऽप्युपोद्घातनियुक्तिः, शेषास्तु यथागमं यथासंप्रदायं च वाच्याः, नियुक्तीनामपि व्याख्यानं भाष्यचूआदिकमपि वाच्यम् , एवं चागमरीत्या सूत्रव्याख्याने प्रतिपदं जिनप्रतिमोपलम्भः सुलभ एव सुदृशां, तथाहि-अर्हति शक्रादिकृतां पूजामित्यर्हन्तः-तीर्थकराः, ते चातीतानागतवर्तमानकालभाविनोऽनन्ता एव, व्यक्त्या च श्रीऋषभादयस्तेभ्यो नमः, अस्तीत्यध्याहार्यमिति नमो अरिहंताणमिति पदस्य प्रथमव्याख्यानभेदः, अथ नियुक्तिसंयुक्तद्वितीयभेदे ह्युपोद्घातनियुक्तिः प्रथमं वक्तव्या, तत्र यथा-"निव्वाणं चीगाई जिणस्स इक्खाग सेसगाणं तु । सकहा थूम जिणहरे जायग तेणाहिअग्गित्ति ॥ 1 ॥ (435) श्रीउपोद्घातनियुक्तावियमपि गाथा सव्याख्याना वक्तव्या, अतोऽस्या अपि सूत्रार्थों यथा-अथ निर्वाणगमनविधिप्रतिपादनायैतां द्वारगाथामाह-'निव्वा0' भयवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, चितिकाकृतिरिति-देवास्तिस्रश्चिताः वृत्तव्यस्रचतुरस्राकृती: कृतवन्तः, एका पूर्वेण तीर्थकृतः, अपरां दक्षिणेनेक्ष्वाकूणां, तृतीयामपरेण शेषाणां, ततोऽग्निकुमाराः वदनैः खल्वनि प्रक्षिप्तवन्तः, तत एव निबन्धनात् लोकेऽग्निमुखा एव वै देवाः इति प्रसिद्धं, वायुकुमारास्तु वातं मुक्तवन्तः, मांसशोणिते चध्यामिते सति मेषकुमाराः क्षीरोदजलेन निर्वापितवन्तः, 'sakaha'tti दंष्ट्रोच्यते, तत्र दक्षिणां दंष्ट्रां भगवतः शक्रो जग्राह, वामामीशानः, आधस्त्यद- ॥ 24 ॥ OMGHOGHONGKONGKONGKONGKONGS Page #148 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 146 ॥ POROPOHOROHORENYASHODHON शक्षिणां पुनश्चमरः, आधस्त्योत्तरां तु बलिः, शेषदेवाः शेषाङ्गानि, गजानो भास, शेषलोकाः भस्मानिः तिलकाभिः चक्रुः, स्तूपा जिनगृहं। पदमात्रचेति भस्तो भगवन्तमुद्दिश्य वार्द्धकिरत्नेन योजनायाम, त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान् , निजवर्णप्रमाणयुक्ताश्चतु व्याख्याने विंशतिस्तीर्थकरप्रतिमाः जीवाभिगमोक्तपरिवारयुक्ताः, तथा नवनवति भ्रातृप्रतिमाः आत्मप्रतिमां चः स्तूपशतं च, मा कश्चिदाक्रमणं. प्रतिमा सिद्धिः करिष्यतीति तत्रैकं भगवतोऽन्यानि भ्रातृणां, लोहमयान् यत्रपुरुषान् तद्वारपालकांश्चकार, दण्डरत्नेनाष्टापदं सर्वतश्छिन्नवान् ,योजनमानान्यष्टौ पदानि च कृतवान् , समरसुतैस्तुः खवंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तराद् ज्ञेयं, ज्वलन्त्यां । भगवच्चितायां माहनैर्देवास्ते मुहर्मुहुरग्निं याचमानैरभिद्रुतास्तान् याचकानित्याहुः अहो याचका 2 इति; ततो याचका रूढाः, तदग्नि|मविध्यापितं दुरितोपशान्तिकारित्वात् स्वगृहकुंडेषु धृतवन्तः, तेन कारणेनेते आहिताग्नयो जाताश्चितात्रयाग्निग्रहणात् अग्नेत्रिसंख्यत्वं च, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तावयं विधिः-भगवत्संबन्धिभूतोऽग्निः सर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्नौ संचरति, न भगवत्कुण्डाग्नौ, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रामतीति नियुक्तिद्वारगाथाशब्दार्थः, अस्यां द्वारगाथायां द्वारद्वयामि । धेया भाष्यगाथा, यथा-"शुभसय भाउआणं चउवीसं चेव जिणहरे कासी । सव्वजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥ 1 ॥ " (45*) इति, अस्या अपि व्याख्यानं, यथा-स्तूपशतं भ्रातृणां भरतः कारितवान् , तत्रैकं भगवत इति ज्ञेयं, चतुर्विंशतिं चैव जिनगृहे कृतवान् , का इत्याह-सर्वजिनानां प्रतिमाः वर्णप्रमाणेनिजैः-आत्मीयैः, चकाराद् भातृणामात्मनश्च प्रतिमाशतमिति, श्रीभरतचक्रवर्तिना प्रतिमाः कारिताः। तथा निक्षेपनियुक्तिष्वपि मूत्रालापकनिष्पन्न नियुक्तिविचारे ऽनमो अरिहंताण मिति नमः1 अर्हद्रथः AL ॥ 14 ॥ 2 इतिपदयात्मकं सूत्र, तत्र नम इति नैपातिकं पदं, अर्हन्निति च सान्वर्थ जातिवाचकं नामिकं पदं, तथा च नमःशब्दस्याईच्छ OHOROMOROUSROSHO Page #149 -------------------------------------------------------------------------- ________________ भी प्रवचनपरीक्षा 8 विश्रामे ॥ 147 ॥ Bo ब्दस्य च निक्षेपः कार्यः, स च नामस्थापनाद्रव्यभावभेदाच्चतुर्द्धा यदुक्तं - " जत्थ (य) वि जं जाणिञ्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि य न जाणिआ चौकयं निखिवे तत्थ ॥ 1 ॥" (1) इतिश्री anu0, तत्र नामनमस्कारो नम इति कस्यचिञ्जीवस्या - जीवस्य वा संज्ञा क्रियते, स्थापनानमो नम इति पुस्तकादौ लिखितवर्णानुपूर्वी, द्रव्यनमो निह्नवादेः, भावनमस्तूपयुक्तस्य सम्यदृष्टेरर्थात्तीर्थकरादिविषये बोध्यः, यदुक्तं - "निण्हादि दव्त्र भावोवउत्त जं कुज सम्मदिट्ठी उत्ति (890) श्रीनमस्कारनिर्युक्तौ अस्यार्थः- निहवादिद्रव्यनमस्कारो, नमस्कारनमस्कारवतोरम्यतिरेकात् निह्नवादिरपि द्रव्यनमस्कारो भण्यते, भावनमस्कारो यत्कुर्यादुपयुक्तः सम्यग्दृष्टिरित्यादि, एवं नामार्हन्नपि ऋषभादिजिनानामर्हनिति नाम, स्थापनार्हन् अर्हत्प्रतिमा, द्रव्यार्हन् अर्हञ्जीवः श्रेणिकादिः, भावार्हन् समवसरणस्थितः श्री सीमन्धरादिः, यदुक्तं - "नामजिणा जिणनामा ठवणजिणा पुण जिणिंदपडिमाओ । दव्वजिणा जिणजीवा भावजिणा समवसरणत्था ॥1॥" इत्येवं निक्षेपनिर्युक्तिविचारे भावनमस्कारं प्रतिपद्यमानो दर्शनमोहनीयादिक्षयोपशमेन हेतुनाऽर्हन् अर्हत्प्रतिमा इत्याद्यष्टस्वपि भङ्गेषु लभ्यते, ते चामी- अर्हन् 1 अर्हत्प्रतिमा 2 अर्हन्तः 3 अर्हत्प्रतिमाः 4 साधुरर्हत्प्रतिमा:- साधुरर्हत् प्रतिमा युगपद् द्वयं 5 साधुर्जिनप्रतिमाश्च 6 साधवो जिनप्रतिमा च 7 साधवो जिनप्रतिमाचेति 8, yaduktaM"nANAvaraNijassa उ दंसणमोहस्स तह खओवसमे । जीवमजीवे अहसु भंगेसुं होइ सव्वत्थ ॥1॥ " ( 893) इतिनमस्कारनिर्युक्तौ, एतट्टीका यथा-मतिज्ञानश्रुतज्ञानावरणीयस्य सम्यग्दर्शनसाहचर्याद् ज्ञानस्य दर्शनमोहनीयस्य च क्षयोपशमेन साध्यते नमस्कारः, | केत्याह-जीवे अजीवे इत्याद्यष्टसु भङ्गेषु स्यात् सर्वत्र, तथाहि - " जीवस्स सो जिणस्स व 1 अञ्जीवस्स उ जिणिंदपडिमाए 2 / जीवाण जईगंपि अ 3 अजीवाणं तु परिमाणं 4 ॥ 1॥ जीवस्साजीवस्स य जइणो बिंबस्स वेगओ समयं 5 jIvassa'jIvANa य MOHONGKONGHONGKONGYONGHONGK पदमात्रव्याख्याने प्रतिमा सिद्धिः ॥ 147 ॥ Page #150 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 148 ॥ पदमात्रव्याख्याने प्रतिमासिद्धि HOOHONGKOOOOO जइणो विधाण वेगत्थं 6 ॥ 2 ॥ जीवाणमजीवस्स य जईण विवस्स वेगओसमयं 7 / जीवाणमजीवाण य जईण पडिमाण वेगत्थंदा ॥ 3 ॥ (विशे0 2874-5-6) इत्यादि, अत्र मतिश्रुतज्ञानावरणक्षयोपशमपूर्वकमिथ्यात्वमोहनीयकर्मक्षयोपशमहेतुक एव जिन प्रतिमाविषयको भावनमस्कारो भणितः, एवं च सति ये त्वजीवत्वादिहेतुना जिनप्रतिमाविषयं नमस्कारं न मन्यन्ते ते ह्यज्ञानावृता अल् मिथ्यात्वोदयिनः स्वत एव सिद्धाः, तसादास्तामर्हदादिनिक्षेपविचारो, नम इति पदमात्रस्यापि व्याख्याने जिनप्रतिमा आराध्यत्वेन सिद्ध्यति, एवमर्हनिक्षेपेऽपि बोध्यं, ननु नामादिनमस्कारेष्वपि भावनमस्कार एव शोभनस्तथाऽहन्नपि भावाईन्नेव शोभनो नापभारेऽपीति चेन्मैवं, स्थापनाहतोऽवश्यं शोभनत्वे सिद्धे एव भावनमस्कारस्य शोभनत्वसिद्धः, यतो "जीवमजीवे असु भंगेसु होइ savvattha"tti प्राग् प्रदर्शितनियुक्तिवचनाजिनप्रतिमाविषयकनमस्कारो दर्शनमोहनीयक्षयोपशमादेव भणितः, स्थापनार्हतश्चाशोभनत्वे कथं तद्विपयकनमस्कारस्यापि शोभनत्वमिति स्वयमेव पर्यालोच्यं, नन्वस्तु स्थापनाईतः शोभनत्वं, परं नामनमस्कारद्रव्यनमस्कारयोरिव नामाद्रिव्याहतोस्तु कथं शोमनत्वमिति चेद् , उच्यते, नम इतिपदं नैपातिकं,तस्य च नामत्वं तावदुपचरितमेव शुभा। शुभवस्तुविषयकं स्यात् , तेन नामनमस्कारस्य शोभनत्वेऽशोभनत्वे वा न काचित्क्षितिः, अर्हन्नितिपदं तु नामिकं वास्तवमेव, तेन तत्पदं स्ववाच्यविषयप्रवृत्तं शोभनमेव, तदुच्चारे श्रवणे वा तद्वाच्यस्याईतः सरणादिरेव स्याद् , अहंदादिसरणं तु महानिर्जराङ्गम् , आस्तामन्यद् ,नामगोत्रश्रवणेऽपि महाफलमौपपातिकादौ भणितम् ,एतच्च प्रकृतकुपाक्षिकस्यापि प्रतीतमेव,अन्यथा नमो अरिहंताणं । इत्यादिनमस्कारचतुर्विंशतिस्तवादिपरित्यागापचयापत्तिशक्तिप्रहतिविमुक्तप्राणो लुम्पको निश्वसितुमप्यशक्तो भवेद्, द्रव्यं तु किंचित् फलव्यभिचारि किंचिच्चाव्यभिचारीतिकृत्वा द्रव्यनमस्कारस्तावनिहवादीनां न शोभनः कथमपि, तेषां तेन भावनमस्काररूपफला HOOTOOPOROUGHOUGHOUGH // 148 // Page #151 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा विश्रामे ॥ 149 ॥ पदमात्रव्याख्याने प्रतिमासिद्धिः OUGHOSHORORACRORDOHOROS नवाप्तेः,यस्य तु द्रव्यनमस्कारो भावनमस्काररूपफलसंपत्तिहेतुस्तस्य तु शोभन एव, द्रव्याहस्तु नियमाद्भावाद्धेतुत्वात् फलाव्यभिचारी शोभन एव, तेन यथौचित्येन द्रव्याहदाराधनं महानिर्जराङ्गम् ,अत एवं परिव्राजकवेषधरोऽपि मरीचिर्भरतचक्रवर्तिना महाभक्तिपुरस्सरं । वन्दितो नमस्कृतश्च, यदाहुःश्रीभद्रबाहुस्वामिपादाः-"अह भणइ नरवरिंदो ताय! इमे संति(एत्ति)आइ प्रिसाए। अण्णोऽवि । कोऽवि होही भरहवासंमि तित्थयरो । / 2 / / (44 भा.) तत्थ मरीइनामा आइपरिव्वायगो उभ्य्न्त्ता। सज्झायझाणजुत्तो एगंते झायै महप्पा ॥ 2 ॥ तं दाएइ जिणिंदो एव नरिंदेण pucchio sNto। धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति ॥3॥आइग्रु दसाराणं तिविठ्ठ नामेण पोअणाहिवई । पिअमित्तचकवट्टी मूआय विदेहवासंमि ॥ 4 ॥ तं वयणं सोऊणं राया अंचिअतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदिउं जाइ ॥ 5 ॥ सो विणएण उवगओ काऊण पयाहिणं च तिखुत्तो। बंदै अभित्थुणंतो इमाहिं महुराहिं वग्गूहिं ॥ 6 ॥ लाभा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं । होहिसि दसचौदसमो अपच्छिमो वीरनामुत्ति ॥ 7 ॥ आइग्रु0॥8॥(434) नवि ते पारिव्यजं बंदामि अहं इमं च ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥ 9 ॥ (422-428) इत्युपोद्घातनियुक्ती, न च 'द्रव्यमप्रधान मितिवचनात् द्रव्याहतोऽकिञ्चित्करत्वमित्याशङ्कनीयम् , अप्राधान्यस्य कयाचिद्विवक्षयाऽभ्युपगमात् , | सर्वथा प्राधान्ये दानशीलतपश्चारित्रादिधर्मकृत्यानां द्रव्यतोऽकरणत्वापत्त्या प्रवचनव्यवस्थाभङ्गात् प्रवचनसोच्छेदापत्तिः स्यात् , प्रवचनव्यवस्था च पायो द्रव्याश्रितैव, अत एव रजोहरणादिद्रव्यवेषान्वितस्तथाविधचारित्रानुष्ठानपरायणः साधुतया व्यवहिवते, एवं साधुदानादिष्वाप बोध्यं, ननु तर्हि श्रेणिकादयः श्रीगौतमादिसाधुमिः कथं न नमस्कृता इति चेदहो प्रान्तत्वं नहि सर्वेऽप्यदादयः सर्वेषां सदृशभावेनाराध्याः, किंतु जिनानया यथोचियेन, अत एष साधुनामादिदानेनाप्पाराग्यो भवति भावाईन् ,तस्य AGROGHOUGHOUGHOUGHOUGHOUGH // 12 // Page #152 -------------------------------------------------------------------------- ________________ पदमात्र व्याख्याने प्रतिमासिद्धिः भीप्रवचन-10साध्वानीतमेवानादिकं कल्प्यं, न पुनर्गृहस्थानीत,स्थापनाहतस्तु वैपरीत्यमिति,किंच-श्रावकैरपि यथा स्थापनार्हतः पूजादिविधानं कत्तुं । परीक्षा । शक्यते, न तथा भावाहतोऽपि, नहि क्वाप्यागमे भावार्हतः पूजा सप्तदशभेदादिरूपा कृतेति श्रूयते, इत्यादि स्वयमेव पर्यालोच्य, सर्वविश्रामे ॥ 150 ॥ | विरतिनापि गृहस्थलिङ्गी द्रव्याहन धन्यस्त्वं त्रैलोक्यपूजापदवीप्राप्तो धर्मचक्रवर्ती भविष्यसीत्यादिस्तुत्यादिवचनैराराध्यो, न पुन|र्भावार्हन्निवान्नादिदानादिना प्रदक्षिणादिकरणेन वा, तथैव जिनाज्ञायाः सच्चाद्, एवं चत्वारोऽपि निक्षेपा यथायोगं सम्यग्दृशामाराध्या एव संपन्नाः, किंच-सर्वासामपि नियुक्तीनां श्रीभद्रबाहुस्खामिकतत्वेनैकककत्वात् परस्परसापेक्षत्वान्नमस्कारनियुक्तेः सामायिकनियुक्त्यङ्गत्वात् सामायिकनियुक्तेरपि भाष्येण व्यक्तीकृतत्वादादिशब्दगृहीतत्वाच्च सामायिकनियुक्तिभाष्येऽपि-"गुरुविरहंमि अ ठवणा गुरूवएसोवदंसणत्थं c। जिणविरहंमि अ जिणबिंब सेवणामंतणं shl॥1॥"ति सामायिकनिक भाष्ये (वि. 3465) तथोपसर्गनियुक्तावपि-"तत्तो अ पुरिमताले वग्गुर ईसाण अच्चए पडिमं । मल्लिजिणायणपडिमा उन्नाए वंस भुगुत्त्त्थी॥1॥ति" श्रीआव0 (490) उपोद्घाते, एवं नियुक्तिसंयुक्तव्याख्याने स्थापनार्हतः पूज्यत्वं प्रतिपदं सुलभमेव, न च सर्वासां नियुक्तीनां श्रीभद्रबाहुस्वामिकृतत्वेन श्रीभद्रबाहुखामित आरभ्य नियुक्तिसंयुक्तं व्याख्यानं जातं, परं तत ऊर्च नियुक्तिनिरपेक्षमवासीदिति शङ्कनीयं, सांप्रतीननियुक्तिपाठरचनायाः श्रीभद्रवाहुस्वामिकृतत्वेऽपि पाठान्तरेण पूर्वमपि नियुक्तीनां विद्यमानत्वाद् , अत एव श्रीभद्रबाहुवचनमपि-"सामाइअनिज्जुत्ति वुच्छं उवएसि गुरुजणेण । आयरिअपरंपरएण आगयं आणुपुब्बीए ॥1॥"त्ति श्री Ava0ni0 (87) "एअंतु जं पंचमंगलमहासुअक्खंधस्स वक्खाणं तं महया पबंधेण अणंतगमपञ्जवेहिं सुत्तस्स य पिहब्भूआहिं निज्जुत्ती. |भासचुण्णीहिं जहेव अणतणाणदसणधरेहिं तित्थकरेहिं वकखाणि तहेव समासओ वक्खाणिजंतं आसी" त्यादि श्रीमहानि0 तृती KOROROWOHOOHOlakoooo TOHONOROGRORCHORROHORONO // 15 // Page #153 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 8विश्रामे ॥ 15 ॥ DrGROUGHORTHOUGHOGIOHORO: याध्ययने, अत्र नियुक्त्यादि तीर्थकरभाषितं भणितं, किंच-अर्हन्ति शक्रादिकृतां पूजामित्यर्हन्तः इतिशब्दव्युत्पत्यापि अर्हतां पूजा पदमात्रसिद्धयन्ती स्थापनार्हता पूजामादायैव सिद्ध्यति, नान्यथेति, एतच्च लुम्पकस्योपदेशस्वरूपविचारावसरे "सव्वे पाणा भूआ जीवा ॥ व्याख्याने प्रतिमासत्ता य नेव हंतव्वेऽत्यादिगाथाव्याख्यायां दर्शितं बोध्यमिति नियुक्तिसंयुक्तव्याख्यानदिग्दर्शनेन व्याख्यानस्य द्वितीयभेदो । सिद्धिः दर्शितः, अथ 'तइओ अ निरवसेसोत्ति तृतीयभेददिग्दर्शनं, यथा नमस्कारनियुक्तौ "अविहंपि अ कम्मं अरिभृशं होइ सम्बजीवाणं । तं कम्मं अरिहंता अरिहंता तेण वुच्च्ण्ती॥1॥(920)त्य्त्र् अरीन् मन्तीति अरिहन्तार इत्युक्ते नार्हतां नमस्कारसिद्धिः, किंतु । येऽरिहन्तारो म्लेच्छराजादयोऽपि तेषामेव सिध्यतीत्यतिप्रसक्तिस्तदर्थमस्यो विशेष्याः, केऽरयः?-कर्मारयः, ते चाष्टौ ज्ञानावरणी। यादीनि कर्माणि, तेषामुत्तरप्रकृतयोऽष्टपञ्चाशदुत्तरशतं वक्तव्याः , तत्र च प्रसङ्गतस्तद्वन्धकारणानि वक्तव्यानि, तानि चैवं-मत्या। दिज्ञानस्य साध्वादीनां ज्ञानिनां पुस्तकादेर्ज्ञानसाधनस्य च प्रत्यनीकतानिह्नवतोपघातात्याशातनादिमिर्ज्ञानावरणीयदर्शनावरणीय। लक्षणं मूलप्रकृतिद्विकं बध्नाति 2, गुरुभक्तिक्षान्तिकरुणावतयोगकषायविजयादिना सातवेदनीयं बध्नाति, एतद्विपरीतस्तु असात। वेदनीयमिति 3 भवहेतोरुन्मार्गस्य मार्गत्वेन देशना मुक्तिपथस्य च ज्ञानदर्शनचारित्रलक्षणस्यापलपनमित्यादिभिर्देवद्रव्यविनाशाहत्साधुचैत्यसंघादिप्रत्यनीकतया च दर्शनमोहनीय कर्म बन्नाति, तीवकषायनोकपायाधुदयाच्च चारित्रमोहनीयमिति 4 महारम्भादियुक्तो व्रतरहितो नरकायुधाति, उन्मार्गदेशनामार्गनाशनागृढहृदयमायाकुशीलतासशल्यतादिभिस्तिर्यगायुर्वधाति, प्रकृत्याऽल्पकपायदानरतः शीलसंयमरहितो मध्यमगुणवान् मनुजायुधाति, सर्वदेशविरतिबालतपोऽकामनिर्जरासम्यक्त्वादिभिर्देवायुर्वधाति 5 मायागौरवादिरहितः शुभनाम, तद्विपरीतस्त्वशुभनामकर्म वनाति 6 गुणप्रेक्षी मायारहितोऽध्ययनाध्यापनादिमिरुचैर्गोत्रं तद्विप-10 ॥ 15 ॥ GROUGHOUGRO.GHORGooaa. Page #154 -------------------------------------------------------------------------- ________________ G पदमात्र: व्याख्याने प्रतिमासिद्धिः भीप्रवचन- रीतस्तु नीचेर्गोवं बधाति 7 जिनपूजादिविघ्नकरो हिंसादितत्परोऽन्तरायकर्म वनाति कायदागमः-'दुविहो अहोइ मोहों इत्यादिपरीक्षा नियुक्तिव्याख्याने मोहनीयं कर्म द्विधा भवति-दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतोद्वैविध्यात्, तथाहि-अर्हत्सिद्ध8 विश्रामे चैत्यतपःश्रुतगुरुसाधुसंघप्रत्यनीकतया दर्शनमोहनीय कर्म बध्नाति येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते" इत्यादि ॥ 152 ॥ श्रीआचाराङ्गलोकविजयाख्याध्ययनटीकायां, तथा तत्रैव पत्रद्वयान्तरे-"पडिणीअमंतराओवघातए तप्पओस निण्हवणे । आवरणदुगं भूओ बंधै अच्चासणाए a॥1॥ भूआणुकंपए वयजोगजुओ ख्ण्तिदान्न्गुरुभ्त्तो। बंधै भूओ सायं विवरीए बंधै इअरं ॥ 2 ॥ अर्ह्ण्त्सिद्ध्चेइअत्व्सुअगुरुस्ण्घ्साहुप्द्दिन्नीओ। बंधै दंसणमोहं अणंतसंसारिणो जेण ॥ 3 ॥ " इत्यादि यावत् "पाणवहातीसु रतो जिन्न्पूआमोक्ख्म्ग्ग्विग्ध्क्रो। अञ्जति अंतरायं न लहति जेणिच्छि लाहं ॥ 12 ॥ इत्यादि श्रीआचा0 टीकायां लोकवि0, अत्र दर्शनमोहनीयान्तरायकर्मबन्धकारणं जिनप्रतिमानामाशातनादिकं भणितं, तत्परिजिहीर्षणा तावदवश्यं जिनप्रतिमा आराध्यैवेति । यद्वा कर्मबन्धहेतवो मिथ्यात्वादयः सप्तपंचाशत् , ते चेमे-अभिगृहीतानमिगृहीताभिनिवेशसंशयानाभोगलक्षणानि पञ्च मिथ्यावानि, पञ्चेन्द्रियमनसामनियमः षवायवधश्चेति द्वादशाविरतयः, अनन्तानुबन्ध्यादयः षोडश कषायाः, हास्वादयो नव नोकषाया इति पञ्चविंशतिः सामान्यतः कषायाः, सत्यादयश्चत्वारो मनोयोगा वाग्योगाश्च औदारिकवैक्रियाहारकयोगाः समिश्राः षट् सप्तनमस्तु कार्मण इति पञ्चदश योगाथेति सर्वेऽपि समुदिताः समपंचाशत्संख्याकाः, तेष्वशुभतरक्लिष्टकर्मबन्धकारणं पञ्चधापि मिथ्यात्वं, तत्राप्यमिनिवेशमिथ्यात्वं हालाहलविषकल्पं नियमादनन्तसंसारपरिभ्रमणहेतुः, तञ्च समग्रमपि जैनप्रवचनं श्रद्दधतस्तद्गतस्सैकस्याप्यक्षरस्यापलापे तदश्रद्धाने वा स्यात्, यदुक्तं-"पयमक्खरंपि इक्वंपि जं न रोएइ सुचनिदिई । सेसं रोअंतोविहु मिडदिदी जमा KOLHOTORONGKOOHOROSION USHDOHOUGHOUGHOUGHOUG // 15 // Page #155 -------------------------------------------------------------------------- ________________ श्रीप्रवचन। लिव ॥ 1 ॥ (संप्र0) इतिश्रीविशेषावश्यकवृत्तौ, एतच्च लुम्पकमो स्फुटमेव, यतस्तन्मो यत्र क्वापि सूत्रादौ जिनप्रतिमाया आरा प्रतिमापरीक्षा ध्यत्वेनोपलम्भस्तत्सर्वमप्यप्रमाणमेव, तत्प्रामाण्ये निजमतं दत्ताञ्जलि भवेत् , न च तन्मते गणधरादिसातिशयपुरुषकृतानि सूत्राणि प्रासादादि8विश्रामे सिद्धिः ॥ 15 ॥ प्रमाणान्येवेति शङ्कनीय, तत्प्रामाण्ये नियुक्त्यादीनामवश्यं प्रामाण्यत्वेनाभ्युपगमापत्तेः, यतः सूत्र एव नियुक्त्यादीनामङ्गीकारो भणितः, स च "सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसिओ bhaNiu"tti गाथयैव भणितुमुपक्रान्तः, किंच-केवलसूत्रं सिद्धान्त एव न भवतीति प्रागुक्तं, नियुक्त्याद्यङ्गीकारे च प्रतिमाया आराध्यत्वं स्फुटमेव, न चैतावता केवलसूत्रे जिनप्रतिमा साक्षानोप-12 लभ्यते इति शङ्कनीयम् ,अग्रे सूत्रेऽप्युपलम्भो दर्शयिष्यते,तसादभिनिवेशपरित्यागविचारणायां मूत्रनियुक्त्यादिकं परंपरासंयुक्तमभ्युपगन्तव्यं स्यात् , तथा च प्रसङ्गतो विचारणेऽपि जिनप्रतिमोपलम्भः सुलभ एव, एवमनुप्रसङ्गतोऽपि विचारणीये सूत्रादौ प्रतिमातत्प्रतिष्ठादिविध्युपलभो यथा-दर्शनमोहनीयकर्मबन्धहेतुर्जिनपतिमादिप्रत्यनीकता प्रसंगतो भणिता, सा चानेकप्रकारैर्भवन्ती केन कृतेतिदृष्टान्तो वक्तव्यः, स चानुप्रसङ्गतः समागतोऽनुप्रसक्तो भण्यते, यथा देवद्रव्यविनाशेन संकाशश्रावको जिनप्रतिमाप्रत्यनी|कतामापन्नो दुरन्तसंसारकान्तारं भ्रान्त इत्यादि, यद्वा भरतेन जिनप्रतिमा कारिता इति नियुक्तिव्याख्याने प्रसङ्गतो भरतचरित्रं वक्तव्यं, तत्र श्रीनाभसूरिणाऽष्टापदाद्रौ जिनप्रतिमा प्रतिष्ठिता, तत्र प्रतिष्ठाविधिर्वक्तव्यः, स चानुप्रसक्तः प्रतिष्ठाकल्पोक्तो वाच्यः, अनया रीत्या तृतीयव्याख्यानभेदोऽवगन्तव्यः, तृतीयव्याख्यानभेदे च प्रसक्तानुप्रसक्तवक्तव्यतायां तत्किमपि नास्ति यन्नावतरति, | अत एव य एकं जानाति स सर्व जानाति, यः सर्व जानाति स एकं जानातीति प्रवचने प्रतीतं, एवमश्रद्धानेऽपि बोध्यं, यः सम्यलगेकं वस्तु श्रद्दधाति स सर्वमपि श्रद्दधाति, यः सर्व सम्यग् श्रद्दधाति स एवैकमपि, तेनैव जिनोक्तसैकस्याप्यर्थस्थाश्रद्धाने सर्वेषा ॥ 153 ॥ GROUGHODHOOOOOOHOOK GHORGHOTOHOROSHOGool अनया रीत्या तृतीयथ्यास्यान्टापदादौ जिनप्रतिमा प्रतिष्ठिता, जिनप्रतिमा कारिता इति नियुक्तिव्य Page #156 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 154 ॥ DIGONGHOSHD% %NDIKSHOK मप्यश्रद्धानमेवागमे भणितं, यदुक्तं - "पयमकखरंपीत्यादि" प्रागेवेति तृतीयव्याख्यान मेदविधेर्दिग्दर्शनं 3 / अथोक्तप्रकारेण प्रबचनसंबन्धिपदमात्रस्यापि व्याख्याने प्रतिमाप्रासादप्रतिष्ठादीनां तद्विधायकादीनां च सिद्धेऽपि कालानुभावान्मुग्धजनप्रत्यायनार्थं सिद्धान्तोक्तसम्मतिदिग्दर्शनं यथा-तत्र प्रथमं श्रावकविधावाह - "समणं भगवं महावीरं बंदर नमसह, वंदित्ता नमसित्ता नो खलु मे भंते! कप्पति अञ्जप्पमिई अण्णउत्थिए वा अण्णउत्थि अदेवयाणि वा अण्णउत्थि अपरिग्गहिआणि चेइआणि वा वंदित्तए वा नमंसित्तए वा पुव्वि अणालित्तएण आलवित्तए वा संलवित्तए वा तेसिं असणं वा 4 दाउं वा, नन्नत्थ रायामिओगेण गणाभि। गेण बलाभिओगेण देवयामिओगेण गुरुनिग्गहेण वित्तिकंतारेण, कप्पति मे समणे निग्गंथे फासुएणं एसणिञ्जेणं असणपाणखाइमसाइमेण वत्थपडिग्गह कंबल पायपुंछणेण पाडिहारिअपीढफलग सिञ्जा संथारेण ओसह मेसञ्जेण पडिला भेमाणस्स विहरित्तएचिकट्टु, इमं एआरूवं अभिग्गहं अभिगिण्हामि" त्ति श्रीउपासकदशाङ्गे, एतद्वच्येकदेशो यथा 'नो खल्वि' त्यादि, नो खलु मम भदन्त ! - भगवन् ! कल्पते- युज्यते 'अद्य प्रभृति' इतः - सम्यक्त्वप्रतिपत्ति दिनादारभ्य निरतिचारसम्यक्त्वपरिपालनार्थं, तद्यतनामाश्रित्य "अण्णउत्थिए व "त्ति जैनयूथादन्यद् यूथं - सङ्घांतरं तीर्थान्तरमित्यर्थः, तदस्ति येषां तेऽन्ययूथिकाः - चरकादिकुतीर्थिकास्तान् अन्ययूथिकानां देवतानि वा - हरिहरादीनि अन्ययूथिकैः परिगृहीतानि वा चैत्यानि - अर्हत्प्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि वन्दितुं वा - अभिवादनं कर्तुं नमस्थितुं वा प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्त्तनं कर्तुं तद्भक्तानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः, तथा पूर्व - प्रथमनामलप्तेन सताऽन्यतीर्थिकैस्तानेवालप्तुं सकृत्संभाषितुं वा संलपितुं - पुनः पुनः संलापं कर्तुं वा, यतस्ते तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात्, तथाऽऽला HORONGHONGKONG ON HONGHONGHE सूत्रानुसारेण प्रतिमादिसिद्धिः ॥ 154 ॥ Page #157 -------------------------------------------------------------------------- ________________ सूत्रानुसारेण प्रतिमादिसिद्धिः श्रीप्रवचन पादेः सकाशात परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तरिति, प्रथमालतेन त्वसंभ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि परीक्षा । 8 विश्रामेवाच्यमिति, तथा तेभ्योऽन्ययूथिकेभ्योऽशनादि दातुं वा-सकृदनुप्रदातुंवा-पुनः पुनरित्यर्थः, अयं च निषेधो धर्मबुद्ध्यैव, करुणया तु ॥ 15 ॥ दद्यादपि, किं सर्वथैव न कल्पते इत्यत आह-'nannattha'tti 'शयामिओगेण' तेन इति, न कल्पते इति योऽयं निषेधः सोऽन्यत्र । राजाभियोगात , तृतीयायाः पञ्चम्यर्थत्वाद्राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगस्तु-राजपरतत्रता गणः-समुदायस्तदभियोग:अवशता गणाभियोगस्तस्मात् , बलाभियोगो नाम राजगणव्यतिरिक्तस्य बलवतः पारतव्यं, देवताभियोगो-देवपरतत्रता,गुरुनिग्रहोमातृपितृपारवश्यं गुरूणां वा-चैत्यसाधूनां निग्रहः-प्रत्यनीककृतोपद्रवो गुरुनिग्रहस्तत्रोपस्थिते तद्रक्षार्थमन्ययथिकेभ्यो दददपि न निष्कामति सभ्यत्वमिति, "vittIkatAreNaM"ti वृत्तिः-जीविका तस्याः कान्तारम्-अरण्यं तदेव कान्तारं-क्षेत्रं कालो वा वृत्तिकान्तारं, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति, 'pITha'ti पट्टादिकं 'phalaMga'ti अवष्टम्भादिफलकं 'भेसन्जन्ति पथ्यं ['अट्ठाईति उत्तरभूतानर्थान् आददातीति] अत्रानन्दश्रावकेण सम्यक्त्वोच्चारेऽन्यतीर्थिकादयस्त्रयोऽपि वन्दनाद्यर्थमकल्प्यत्वेन भणिताः, अर्थात् तत्प्रतिपक्षभूताः स्वतीर्थिकखतीर्थिकदेवान्यतीर्थिकापरिगृहीतार्हच्चैत्यानि अविकल्प्यत्वेनैवाभ्युपगतानि, | तथा गुरुनिग्रहेणेत्यत्रापि चैत्यादिनिमित्तमुक्तं । तथा 'अंबडस्स नो कप्पति अण्णउत्थिए वा अण्णउत्थिअदेवयाणि वा अण्णउत्थिअपरिग्गहिआणि चेइआणि वा वंदित्तए वा नमंसित्तए वा जाव पज्जुवासित्तए वा, ननत्थ अरिहंते वा अरिहंतचेइआणि वा इत्याद्यौपपातिकोपाङ्गे, एतद्वत्येकदेशो यथा-अन्ययथिका:-आर्हतसङ्घापेक्षयाऽन्ये शाक्यादयः 'चेइआई ति अर्हचैत्यानि, जिनप्रतिमा इत्यर्थः, 'नन्नत्थ अरिहंते वत्ति न कल्पते, इह योऽयं नेति निषेधः सोऽन्यत्राईद्वयोर्हतो वर्जयित्वेत्यर्थः, सहि किल परिव्राजक OOOOOOOOROS Page #158 -------------------------------------------------------------------------- ________________ सूत्रानु सारेण भीप्रवचनपरीक्षा विश्रामे ॥ 15 ॥ प्रतिमादिसिद्धिः OHOROROrakookOMEHOSHO | वेषधारकोऽतोऽन्यवृश्चिकदेवतावन्दननिषेथेऽर्हतामवि वंदनादिनियो या भूदितिकृत्वा नमवेत्वावधीत तथा श्राविकोदाहरण। मप्याह-"तए णं सा दोवती रायवरकण्णा जेणेव मञ्जपघरे तेणेव उवागच्छइ 2 मजणघरं अणुपविसति 2 हाया कयबलिकम्मा |कयकोअमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई पवराई वत्थाई परिहिआ मजणघराओ पडिनिक्खमै 2 जेणेव जिणघरे तेणेब । उवागच्छइ 2 जिपघरं अणुपविसइ 2 जिणपडिमाणं आलोए पणामं करेइ 2 लोमहत्थयं परामुसइ 2 एवं जहा मूरिआभोजिण। पडिमाओ अच्चेइ 2 तहेव भाणिअव्वं जाव धूवं डहति 2 वामं जाणुं अंचेति दाहिणं जाणुं धरणीअलंसि निहट्ट तिकखुत्तो मुद्धाणं धरणीतलंसि निवेसेइ 2 ईसिं पञ्चुण्णमति 2 करयलजावकट्ठ एवं वयासी-नमोत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं, वंदै णमाइल्सई" इत्यादिज्ञाताधर्म सूत्रे, एतद्वत्येकदेशो यथा 'जिणपडिमाण अच्चणं करेइति एकस्यां वाचनायामेतावदेव दृश्यते,वाचना-14 न्तरे तु व्हाया जावसव्वालंकारविभूसिआ मजणधराओपडिनिक्खमै 2 जेणामेव जिणघरे तेणामेव उवागच्छइ 2 जिणघरं अणुपविसति 2 जिणपडिमाणं आलोए पणाम करेइ 2 लोभहत्थयं परामुसइ 2 एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ तहेव भाणि। अव्वं जाव धूवं डहेति" इह यावत्करणादर्थत इदं दृश्य-लोमहस्तकेन जिनप्रतिमाः प्रमार्टि, सुरभिणा गन्धोदकेन नपयति, गोशीपचन्दनेनानुलिम्पति, वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-प्रथितानामित्यर्थः गन्धानां-चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स्म, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दपणाद्यष्टमङ्गलालेखनं च करोति, 'वाम जाणुं aMvei'tti उत्क्षिपतीत्यर्थः, दाहिणं जाणुं धरणीतलंसि निहट्ट-निहत्य स्थापयित्वेत्यर्थः " तिखुत्तो मुद्धाणं धरणीतलंसि निवेसेइ" निवेशयतीत्यर्थः, ईसिं पञ्चुण्णमति 2 करतलपरिग्गहिअं अंजलिं मत्थए कह एवं वयासी-नमोत्थु णं अरहताणं जाव संपत्ताणं, बंदति नमसति 2 ASHLORORGROREARRORROUGHORSHA Page #159 -------------------------------------------------------------------------- ________________ -सूत्रः प्रतिमासिद्धिः भीप्रवचन- MOI जिणघराओ paDiNikkhamaI"tti, तत्र वन्दते-चैत्यवन्दनविधिना प्रसिद्धेन नमस्यति-पश्चात्प्रणिधानादियोगेनेति वृद्धाः, नच द्रौपद्याः परीक्षा प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्र इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव त्दितिम्न्त्व्य्मिति। नच द्रौपदी 8 विश्रामे । श्राविका न भविष्यतीति शङ्कनीयम् , अन्यस्यापि श्रावकादेरित्यादिटीकाकारवचनादस्या अपि श्राविकात्वमेव सिद्धं, किंचान्यदपि ॥ 157॥ तल्लक्षणं सूत्र एव स्फुटं, तथाहि-"तए णं सा दोबई कच्छुल्लनारयं अस्संजयाविरयाप्पडिहयपच्चक्खायपावकम्मंतिकट्ट नो आढाति णो परिजाणाति णो अन्भुट्ठति णो pajjuvAsati"tti श्रीज्ञाता0, एतद्वत्तिदेशो यथा-'assaMjayaavirayaappaDihayaapacakkhAyapAvakammaMtikaTTa'tti असंयतः-संयमरहितत्वाद् अविरतो-विशेषतस्तपस्यरतत्वात् न प्रतिहतानि-न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च-भविष्यत्कालभावीनि पापकर्माणि-प्राणातिपातादिक्रिया येन, अथवा न प्रतिहतानिसागरोपमकोटीकोट्यन्तः प्रवेशनेन सम्यक्त्वलाभतः न प्रत्याख्यातानि-सागरोपमकोटीकोट्याः saMkhyAtasAgaropamaiya'natAkaraNena सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येन स तथेति, पदत्रयस्य कर्मधारयः," एवं विधविचारणायाः संभवः सम्यग्दृशा। मेव भवेत् , मिथ्यादृशां तथाविधविचारणाया गन्धस्याप्यभावश्चेति द्रौपदी परमश्राविकेति श्रद्धेयमिति ॥ अथ साधूदाहरणेऽपि सामान्यतः साध्वाचारमधिकृत्याह-"एवं विहारभूमि वा विआरभृमि वा अण्णं वा जंकिंचि paoaNaM"ti श्रीपर्युषणाकल्पे सामाचार्या, विहारभूमिः-चैत्यादिगमनं विचारभूमिः-शरीरचिन्ताद्यर्थ गमनं अन्यद्वा प्रयोजन लेपसीवनलिखनादि उच्छासादिवर्ज सर्वमापृच्छथैव कर्त्तव्यमिति तत्त्वं, गुरुपारतन्त्र्यस्यैव ज्ञानादिमचादिति कल्पावचूर्णौ । तथा "कुलगणसंघचेइअहे निजरठी वेयावच्चं अणिस्सिअंदसविहं बहुविहं वा karei"tti श्रीप्रश्नव्याकरणाले,एतद्वत्तिलेशो यथा-चैत्यानि-जिनप्रतिमा एतासां योऽर्थः स तथेति, HOOHOROROGEOGROEN GROIOKOOHOROROHOOHOTOHORO // 15 // Page #160 -------------------------------------------------------------------------- ________________ भीप्रवचन- परीक्षा 8विश्रामे ॥ 158 ॥ प्रतिमा सिद्धिः MOHOROOOLokOOOOO तथा "दो दिसाओ अमिगिज्झ कप्पति णिग्गंथाण वा निग्गंथीण वा पवावित्तए-पाईणं चेव उदीणं yeva"tti श्रीस्थानाङ्गे, एतद्तिदेशो यथा-'दो दिसाउ' इत्यादि, द्वे दिशौ-काष्ठे अभिगृह्य-अङ्गीकृत्य तदभिमुखीभृयेत्यर्थः कल्पते-युज्यते निर्गता ग्रन्थात्धनादेरिति निर्ग्रन्थाः-साधयस्तेषां निर्ग्रन्थ्यः-साध्व्यस्तासां प्रवाजयितु-रजोहरणादिदानेन, प्राचीनां-प्राची पूर्णमित्यर्थः उदीचीनाम्-उदीचीमुत्तरामित्यर्थः, उक्तं च-"पुवामहो व उत्तरमहो व देजा 'वा प्द्दिच्छेजा। जीए जिणादओ वा हवेज जिणचेइ-| AI वा॥1॥"त्ति, अत्र यस्यां दिशि जिनचैत्यानि भवन्ति सा दिग् प्रव्राजनादिधर्मानुष्ठानायोचिता भणिता, तथा 'पंचहि ठाणेहि जीवा सुलहबोधित्ताए कम्मं पकरेंति, taM0-अरहताणं वणं वदमाणे 1 अरहंतपण्णत्तस्स धम्मस्स व. 2 आयरिअउवज्झायाणं वणं03 चाउवण्णरस संघस्स va04 विविक्कतवबंभचेराणं देवाणं va05 इतिश्रीस्थानाङ्गे पश्चमस्थानके द्वितीयोद्देशके(426) एतद्वतिलेशो यथा-चतुर्वर्णश्रमणसङ्घवर्णो यथा 'एयंमि पूइयंमिनत्थि तयं न पूइयं होति। भुवणेऽवि पूयणिजोन पुणो संघाओ जं अण्णोति देववर्णवादो यथा-"देवाण अहो सीलं विसयविसमोहिआवि जिगभवणे । अच्छरसाहिपि समं हासाई जेण न क्रिति॥sh ति, अत्र चतुर्वर्णश्रमणसङ्घस्य वर्णवादस्तावदुत्सूत्रभाषिमात्रस्यापि न स्यात् , तस्य तीर्थप्रतिकूलमार्गप्ररूपकत्वेन तीर्थप्रतिपक्षभूतत्वात् तीर्थस्थावर्णवादित्वमेवेति मागुक्तमपि प्रसङ्गतो भणितं बोय, देववर्णवादस्तु चतुर्णा श्रमणादीनां सम्मतमूत्रजिनप्रतिमानामाशातनापरित्यागादिगुणानुमोदनैव बोधिसुलभताहेतुर्दर्शिता तर्हि साक्षात्तदाराधनं तु बोधिसुलभताहेतुर्भवत्येवेति बोध्यं, | तथा "तिहिं ठाणेहिं जीवा सुहदीहाउअत्ताए कर्म पकरेंति, taM0-णो पाणे ऐवाइत्ता भवति 1 णो मुसं वैत्ता भवति 2 तहारूवं समणं वा माहणं वा वंदित्ता नमसित्ता सकारिता सम्माणित्ता कल्लाणं मंगलं देवयं चेइ पज्जुवासेत्ता मणुण्णेणं पीइकरेणं अस STOHOROHOROHORROHOROTOROLORD / 158 // Page #161 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा विश्रामे ॥ 159 ॥ OlakOGHOSHORO KOROLOHORORE णपाणखाइमसाइमेणं पडिलाभेसा भवति 3, इच्छेतेहिं तिहिं ठाणेहि जीवा सुहदीआउत्ताए कम्मं pakariti"tti श्रीस्थानाङ्गतृतीयस्थानकमथमोद्देशके, (125) एतद्वत्तिलेशो यथा-बंदित्ता-स्तुत्वा नमस्थित्वा-प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याण-समृद्धिस्तद्धेतुत्वात्साधुरपि कल्याणमेव मङ्गलं-विनक्षयस्तद्योगान्मङ्गलं देवतमिव दैवतं चैत्यमिव-जिनादिप्रतिमेव चैत्यं श्रमणं पर्युपास्य-उसेव्य, अत्र जिनपतिमावत्साधोरपि पर्युपासनादि भणितं, जिनप्रतिमापरित्यागे च साधोरपि परित्याग एव संपद्यतेति स्वयमेव पर्यालोच्यं ॥अथ् नामग्राहं साधूदाहरणं यथा-"कैविहा णं भंते ! चारणा paM0 1, गो ! दुविहा चारणा paM0, taM0-विजाचारणा य जंघाचारणा य, से केणढणं भंते ! एवं वुच्चति ?-विजाचारणा vi0 1,2 गो तस्स पं छटुंछठेणं अणिखित्तेणं तवोकम्मेणं विजाए उत्तरगुणलद्धिं खममाणस्स विजाचारणालद्धी नाम लद्धी समुप्पजति, से तेणद्वेणं जाव विजाचारणा vi0 2, विजाचारणस्स णं भंते ! कहिं सीहा गई कहिं सीहे गइविसए paM01, go0! अयं णं जंबूदीवे 2 जाब किंचिविसेसाहिए परिक्खेवेणं, देवेणं महिड्डीए जाव महासुखे जाव इणामेवत्तिकद्दु केवलकप्पं जंबूदीवं 2 तिहिं अच्छरानिवाएहिं तिकुखुत्तो अणुपरिअट्टित्ताणं हव्वमागच्छेजा, विजाचारणस्स णं गो! तहा सीहे गई विसए paM0, विजाचारणस्सणं भंते ! तिरिअं केवइए गइविसए paM01, go0!-से णं इओ एगेणं उप्पाएणं माणुसोत्तरपब्वए समोसरणं करेइ, mA0 तहिं चेइआई वंदति तहिं 2 शत्ता वितीएण उप्पाएणं नंदीसरवरदीवे समोसरणं करेति, नंदी0 2 तहिं चेइआई वंदति, तहिं 2 ता ततो पडिनिअत्तति, pa02 त्ता इहमागच्छति 2 ता इह चेइआई वंदति, विजाचारणस्स गं go0! तिरिअं एवइए गइविसए paM0, विजाचारणस्स णं भंते ! उड्डू केवइए गइविसए paM01, गो-सेणं इओ एगेणं उप्पारणं णंदणवणे समोसरणं करेति, नंद02 तातहिं चेइआई वंदति, तहिं 2 OMORROROGROLOROPOROBOfotoka // 18 Page #162 -------------------------------------------------------------------------- ________________ प्रतिमा सिद्धिः श्रीप्रवचन-बत्ता वितीएणं उप्पाएणं पंडगवणे समोसरणं करेति, पंड 2 ता तहिं चेइआई वंदति तहिं 2 चा ततो पडिनिअत्तति, ततो इह परीक्षा आगच्छति, इह 2 त्ता इहं चेइआई वंदति, विजाचारणस्स णं go0! उर्दू एवइए गइविसए पण्णते, से णं तस्स ठाणस्स अणालो8 विश्रामे इयपडिकंते कालं करेति नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइअपडिकंते कालं करेति अस्थि तस्स आराहणा(684) से ॥ 16 ॥ केणठेणं भंते! एवं वुच्चति-जंघाचारणा जंघाचारणा ?, गो तस्स णं अट्ठमंअट्ठमेणं अणिखित्तेणं तबोकम्मेणं अप्पाणं भावे। माणस्स जंघाचारणलद्धिनाम लद्धी समुप्पजइ से तेणडेणं जाव जंघाचारणे, जंघाचारणस्स णं भंते ! कह सीहा गई कहं सीहे गइविसए paM01, गो-अयं णं जंबूदीवे 2 एवं जहेव विजाचारणस्स नवरं तिसत्तखुत्तो अणुपरिअट्टित्ता णं हव्वमागच्छेजा, जंघाचारणस्स णं go0 तहा सीहा गती तहा सीहे गतिविसए paM0, सेसं तं चेव, जंघाचारणस्स णं भंते! तिरिअं केवइए गइविसए । paM01, गो.! से णं इओ एगेणं उप्पाएणं रुअगवरे दीवे समोसरणं करेति, रु. 2 तहिं चेइआई वंदति, तहिं 2 तातओ पडि|निअत्तमाणे बितिएणं उप्पाएणं णंदीसरवरदीवे समोसरणं करेति,नंदी0 2 तातहिं चेइआई वंदति, तहिं 2 ता इहमागच्छति 2 इह । चेइआई बंदति, जंघाचारणस्स णं गोअमा! तिरिए एवइए गतिविसए paM0 / जंघाचारणस्स णं भंते! उडूं केवइए गतिविसएपं01, से णं इतो एगेण उप्पाएणं पंडवगवणे समोसरणं करेति, सम0 चा तहिं चेइआई वंदति, तहिं 2 चा तओपडिनिअत्तमाणे बितीएणं । उप्पाएणं नंदणवणे समोसरणं करेति, नंद 2 तातहिं चेइआई वंदति, तहिं 2 चा इहमागछति, 2 चाइहं चेइआई वंदति, जंघाचारणस्स णं go0! उर्दू एवइए गइविसए paM0, से णं तस्स ठाणस्स अणालोइअपडिकंते कालं करेति नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोइअपडिकंते कालं करेति अस्थि तस्स आराहणा, सेवं भंतेत्ति (685) इतिश्री भग0 za020-u09एतदत्तिदेशो GOOGHOOOOOOOta KOUGHOROGHOOHOUSOOc // 16 // Page #163 -------------------------------------------------------------------------- ________________ चारणाधिकार श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 16 ॥ DOHOOHO OHONOROGorakooks एतद्वत्तिदेशो थथा-'karaNa'mityAdi, तत्र चरणं-गमनमतिशयवदाकाशे एपामस्तीतिचारणाः, 'विजाचारणति विद्या-श्रुतं तच्च पूर्वगतं तत्कृतोपकाराचारणा विद्याचारणाः,'jaMghAcAraNa'tti जङ्घाव्यापारकृतोपकाराश्चारणाः जङ्घाचारणाः, इहाथै गाथा:-अतिसयचरणसमत्था जंघाविजाहिं चारणा मुन्नो। जंघाहिं जाइ पढमो निस्सं काउं रविकरेवि ॥ 1 ॥ एगुप्पाएग गओरुअगवरंमि u tao |pddiniatto| बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥ 2 ॥ पढमेणं पंडगवगे बीउप्पाएग गंदणं एइ । तैउप्पाएण तओ इह जंघाचारणो एइ ॥ 3 ॥ पढमेण माणुसोत्तरनगंमि.नंदीसरं च बीएणं । एइ तओ तइएणं कयचेइअवंदणो इहयं ॥ 4 ॥ पढमेण णंदणवणं बीउप्पाएण पंडगवर्णमि । एइ इहं तइएणं जो विजाचारणो होइ॥2॥"त्ति, 'तस्सणंति यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया च पूर्वगतश्रुतविशेषरूपया करणभूतया 'uttaraguNaladdhI'ti उत्तरगुणाः-पिंडविशुद्ध्यादयः, तेषु चेह प्रक्रमात् तपो गृह्यते, ततश्च उत्तरगुणलब्धि-तपोलब्धि क्षममाणस्य-अधिसहमानस्य, तपः कुर्वत इत्यर्थः,'कथं सीहा गईत्ति कीदृशी शीघ्रा गतिः-गमनक्रिया 'कहिं सीहे गतिविसएऽत्ति कीदृशः शीघ्रो गतिविषयः, शीघ्रत्वेन तद्विषयोपचाराच्छीघ्र उक्तः, गतिविषयोगतिगोचरः, गमनाभावेऽपि शीघ्रगतिगोचरभृतं क्षेत्रं किमित्यर्थः, 'अयं Na'mityAdi अयं जंबुद्वीप एवंभूतो भवति, ततश्च 'देवे । 'मित्यादि 'हव्यमागच्छेजा' इत्यत्र यथा शीघ्रा अस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः, 'सेणं तस्स ठाणस्सेत्यादि, अयमत्र । भावार्थो-लब्ध्युपजीवनं किल प्रमादः, तत्र चासेवितेऽनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधना फलमिति, यहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेनागमनं चैकेन, जङ्घाचारणस्य तु गमनमेकेनागमनं च द्वयेनेति, तल्लन्धिखभाआल्वाद. अन्ये त्वाहा--विद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं, गमने तु न सथेति द्वाभ्यां, जसाचारणस्य तु GHOSHOKakorakookOTOHOOd | // 16 // Page #164 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 162 ॥ चारणा धिकार kAoxoratDIYODHHHOROOKG लब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवतीति आगमनं द्वाभ्यां गमनं त्वेकेनैवेति इति भग टीका, न चात्र चैत्यशब्देन जिनप्रतिमा न व्याख्याताऽतः कथं तनिर्णय इति शङ्कनीयं, 'ग्रन्थस्य ग्रन्थान्तरं टीके तिवचनादन्यत्र बहुषु स्थानेषु तथाव्याख्यानात् , किंचचैत्यशब्देन लुम्पकविकल्पितसाध्वाद्यर्थानमिधायकत्वेन जिनप्रतिमाभिधायकत्वेन च सूत्रपदैरेव दर्शितत्वात् नात्र शङ्कालेशोऽपीति, अत्र चालोचना लब्ध्युपजीवनहेतुका भणिता, न पुनर्जिनप्रतिमावन्दनादिहेतुका, साऽप्यालोचनाऽल्पविराधनाजन्या मिथ्यादुष्कृतमात्ररूपा, न पुनर्गुरुसमक्षतपःप्रतिपत्तिरूपा,अन्यथा ऊर्ध्वलोकसमुद्रादौ सिद्धिगमनासंभवेन "चौरुङ्कलोए अदुवे समुद्दे, तओ जले । | वीसमहे तहेव । सयं च अड्डत्तर तिरिअलोए, समएण एगेण य सिज्झई धुवं ॥ 1 ॥ (1427*) इतिश्रीउत्तराध्ययनाद्यागमबाधा । स्यात् , तत्र च सिद्धिगमनं लब्ध्युपजीवनेन चैत्यादिनमस्कृत्यर्थं गतानां गच्छतां वा साधूनामेव स्यात् , न च प्रयोजनान्तरमेव किंचित्कल्पनीयं, कार्याकारणानुमानाच्चैत्यादिनमस्कृतिव्यतिरिक्तं किमपि कार्य कृतं नास्ति, तेन तदर्थमेव लब्धिमुपजीव्य गमनं बोध्यं, किंच-प्रयोजनान्तरकल्पनायामपि यदि चैत्यनमस्कृतिः साधूनामकल्प्या सावद्या वा स्यात् तत्र गतानामपि साधूनां चैत्यनमस्कृतेरसंभवात् , नहि प्रयोजनान्तरगतोऽपि साधुरकल्प्यसावद्यानुष्ठानपरो भवेत् , अतिप्रसङ्गात् , लुम्पकस्यापि तथा कर्त्तव्यतापत्तेश्च, एतेन तत्र चैत्यवन्दनाप्रभवपातकस्यालोचनं भणितमिति कुवचनं ब्रुवाण एव लुम्पको निरस्तो बोध्यः, तत्र तद्विकल्पितवचनावकाशस्यासंभवात् , चैत्यपरिपाट्यर्थमेव तद्मनस्योपलभ्यमानत्वात् , ननु लब्धौ समुत्पन्नायां तल्लब्धिपरीक्षानिमित्तमेव । नन्दीश्वरादौ गमनं जङ्घाचारणविद्याचारणानां, न पुनः केवलं चैत्यवन्दनार्थमेव तत्र गननमितिचेदहो भ्रान्तत्वं लुम्पकस्य, यतः तत्र गमनेन लब्धिपरीक्षा उत चैत्यनमस्कृत्या वा?, आद्य गत्वैवायान्ति किमर्थं तवाभिप्रायेण पापहेतुमपि चैत्यनमस्कृतिमपि Page #165 -------------------------------------------------------------------------- ________________ श्रीप्रवचन चारणाधिकारः परीक्षा कुर्वन्ति, अथ तथैव तस्य जीतकल्प इतिचेत्सत्यं, सिद्धा तर्हि तथाविधसाधूनां चैत्यनमस्कृति तकल्पत्वेन यथा तथा तदृष्टान्ते8 विश्रामे । नान्येषामपि साधूनां जिनप्रतिमानमस्कृतिः प्रत्यहं जीतकल्प इति चारित्राराधनवत् तदाराधनमपि मोक्षाङ्गं संपन्नम् , अथ न्न्दी॥163॥15shvraadicaitynmskRtyaiv तल्लन्धिपरीक्षेति द्वितीयो विकल्पस्तर्हि अनवरतं षष्ठाष्टमादितपसापि या लब्धिः समुत्पन्ना साऽपि नन्दी श्वरादिगतजिनप्रतिमावन्दनसामर्थ्यजनिका सिद्धा, तत्सिद्धौ च चारित्रावाप्तिवत्तत्सामर्थ्यावाप्तिरपि पुण्यप्रकृतिजन्या तजनिका चेति संपन्नं लुम्पकमतं निराश्रयमिति । किंच-लुम्पकमताभिप्रायेण विद्याचारणादयः समुत्पन्नलब्धयो नन्दीश्वरादौ चैत्यानि नम। स्कुर्वन्ति, आगताश्चातत्यान्यप्यशाश्वतानि चैत्यानि नमस्कुर्वन्ति, पश्चाचालोच्य चारित्राराधका भवन्ति, न पुनरन्यथापि, अन्यथा चैत्यनमस्कृतेरसंभवात् , यतो न चैत्यनमस्कृत्यर्थ केनापि बलवत्ता प्रेरिता न वा लज्जया तत्परित्यागाशक्ताच, किंतु निजश्रद्धयैवेति, यद्यपि 'किंच लुम्पकमताभिप्रायेणे' त्याद्यनतरोक्तं लुम्पकस्य गलपादुकाकल्पमपि नास्माकमभीष्टम् , अनागमिकत्वात् , तथाविधपरंपरानागतत्वात्तथाभिप्रायस्य तथापि तत्रैवं पृष्टव्यं-भो लुम्पक ! एवंविधवाग्रचना तत् स्वतः सिद्धा कुतश्चिच्छिक्षिता वा?, तत्र द्वितीयविकल्पस्त्वसंभव्येवाच्छिन्नपरम्परागतगुर्वभावात् , किंतु द्वितीयो (प्रथमो) वक्तव्यः, स च संमृछिमदर्दुरखापद्धतिरिव संज्ञिनां विचारणानुपयोगीत्यलं विस्तरेण । अथ साध्व्युदाहरणं तु साधूदाहरणान्तर्भूतमेव बोध्यं, तदनुयायित्वात् , तथा भृगुकच्छे द्वीपान्तरागतेन केनचिन्मिथ्यादृशा वणिजा रूपवतीः साध्वीनिरीक्ष्य तदपहरणाय कपटश्रावको जातः, पश्चात् ताः विश्वास्य चलनावसरे वस्त्रादिनिमित्तं निमत्रिताः साध्व्यः, पण्यभृतपोतपार्श्वे समानीयोक्तवान्-पोतमध्ये जिनपतिमाः सन्ति ताः नमस्कुरुत, साव्यश्च सरलामिप्रायत्वात् पोतमध्ये चैत्यनमस्कृत्यर्थमारूढाः, तेन च पोतं जलमध्ये प्रवाह्य ता द्वीपान्तरं नीता इत्यादि निशीथभाष्य Page #166 -------------------------------------------------------------------------- ________________ श्रीप्रवचन- परीक्षा 8 विश्रामे ॥ 16 ॥ सूर्याभाधिकारः RAOROXOHOOHOROUGHOTO चूआदिषु प्रतीतमेव, भाष्यादीनां च सिद्धान्तता प्रागेव समर्थिता बोध्या। तथा सम्यग्दृसूर्याभादिदेवैरपि जिनप्रतिमाः पूजिताः, तथाहि-तए णं तस्स मूरिआभस्स पंचविहाए पजत्तीए पजत्तिभावं गयस्स समाणस्स इमेएआरूवे अन्भत्थिए पत्थिए चिंतिए मणोगए संकप्पे समुप्पञ्जित्था-किं मे पुब्धि करणिजं? किं मे पच्छा करणिजं? किं मे पुब्धि सेयं ? किं मे पच्छा सेयं ? किं मे । पुबिपि पच्छावि हिआए सुहाए खमाए निस्सेसाए आणुगामित्ताए भविस्सति ?, तए णं तस्स सूरिआभस्स देवस्स सामाणिअपरिसोववन्नगा देवा सूरिआभस्स देवस्स इमं एआरूवं अन्भस्थिअंजाव समुप्पण्णं सममिजाणिवा जेणेव मूरिआमे देवे तेणेव उवागच्छंति 2 सूरिआभं देवं करयलपरिग्गहि सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धाति 2 एवं वयासी-एवं स्खलु देवाणुप्पिआ! मूरिआभे विमाणे सिद्धाययणंसि जिगपडिमाणं जिणुस्सेहपमाणमेत्ताणं अहसयं समिखितं चिट्ठति, सभाए णं सुह|म्माए माणवयचेइअखंभे वयरामएसु गोलवट्टएसु समुग्गएस बहुईओ जिणसकहाओ सन्निखित्ताओ चिठंति, ताओ णं देवाणुप्पिआणं अण्णेसिं च बहूणं वेमाणिआणं देवाणं देवीण य अच्चणिज्जाओ पूअणिजाओ वंदणिजआओ नमंसणिज्जाओ सकारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइअंपज्जुवासणिज्जाओ भवंति, तं एणं देवाणुप्पिआणं पुब्धि करणिजं तं एवं ण देवाणुप्पिआणं पच्छा करणिजं तं एअण्णं देवाणुप्पिआणं पुविपि पच्छावि हिआए सुहाए खमाए निस्सेसाए, तं एवं देवाणुप्पियाणं पुलिंब सेयं तं एवं देवाणुप्पियाणं पच्छा सेयं 2 तं एवं आणुगामिअत्ताए bhavissati"tizrIrAjapraznIyopAGge,एतद्वत्तिदेशो यथा-'taeNa'mityAdi सुगम, नवरमिह भाषामनःपर्याप्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति al'paMcavihAe पजचीए पजचीभावं गई' इत्युक्तः, 'तए Na'mityAdi, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याच्या पर्याप्तभाव HOOHOROROPOROOHOROHOUT // 16 Page #167 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 165 ॥ OSHO% STOROYOYOONSOON मुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत, 'अन्भतिथए' इत्यादि पदव्याख्यानं पूर्ववत् किं 'मे' मम पूर्वं करणीयं 1 किं मे । पश्चात् करणीयं ? किं मे पूर्वं कर्तुं श्रेयः 1 किं मे पश्चात् कर्तुं श्रेयस्तथा किं मे पूर्वमपि च पश्चादपि च हिताय, भावप्रधानोऽयं निर्देशो, हितत्वाय - परिणामसुन्दरतायै सुखाय-शर्मणे क्षमायै, अयमपि भावप्रधानो निर्देशः संगतत्वाय निःश्रेयसाय -निश्चितकल्याणायानुगामिकतायै - परम्परशुभानुबन्धसुखाय भविष्यतीति इति श्रीराज0 vR0, अत्र यदेव भावजिनवन्दने फलं तदेव जिनप्रतिमावन्दनेऽप्युक्तं न चैतत्सूर्याभदेवस्य सामानिकदेववचनं न सम्यग् भविष्यतीति शङ्कनीयं सम्यग्दृशां देवानामप्युत्सूत्रवादित्वासंभवात्, नहि क्वाप्यागमे 'किं मे पुत्रि करणिज' मित्यादिके सम्यग्दृष्टिना पृष्टेऽप्यैहिक सुख मात्रनिमित्तं स्रक्चन्दनाङ्गनादिकं 'हिआय सुहाए' इत्यादिरूपेण केनापि प्रत्युत्तरविषयीकृतं दृष्टं श्रुतं चेत्यत्र बहूव्यो युक्तयः स्वयमभ्यूयाः । तथा "तए णं से सूरिआभे । देवे पोत्थयरयणं गिण्डति 2 पोत्थयरयणं विहाडेइ 2 पोत्थरयणं वाएइ 2 धम्मिअं ववसायं गिण्हति 2 पोत्थयरयणं पडिनिखिवति 2 सीहासणाओ अब्भुति 2 ववसायसभाओ पुरिच्छिमिल्लेण दारेणं पडिणिकखमति, पुरच्छिमिल्लेणं दारेणं पडिनिक्खमित्ता जेणेव नंदापुकखरणी तेणेव उवागच्छति, नन्दापुकूखरणिं पुरच्छिमिल्लेण तोरणेण पुरिच्छिमिल्लेण तिसोवाणपडिरूवएणं पच्चोरुहै 2 त्ता हत्थपायं पक्खालेति 2 आयंते चोखे परमसुहभूए एवं महं सेअं रययामयं विमलसलिल पुण्णं मत्तगयमुहागितिकुंभमाणं भिंगारं गिण्हति 2 जाई तत्थ उप्पलाई जाब सहस्सपचाई ताई गिण्हति 2 नन्दाओ पुक्खरिणिओ पच्चोरुहति 2 जेणेव सिद्धाययणे तेणेव पहारेत्थ गमणाए, तए णं तं सूरिआभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरकुखदेवसाहस्सीओ अनेय बहवे जाव देवा य देवीओ अ अप्पेगइआ कलसद्दत्था जाव अप्पेगइआ धूवकडच्छुयइत्थगया हट्ठट्ठ जाव सूरिआभं देवं का HONG सूर्याभा धिकारः । / 165॥ Page #168 -------------------------------------------------------------------------- ________________ परीक्षा सूर्याभाधिकारः श्रीप्रवचन- पिट्ठओ 2 समणुगच्छंति, तए णं से सूरिआमे देवे चौहिं सामाणिअसाहस्सीहिं जाव अण्णेहिं बहूहिं देवेहिं देवीहिं अ सद्धिं संप । रिबुडे सव्वबलेहिं जाव वाइअरवेण जेणेव सिद्धाययणे तेणेव उवागच्छति, सिद्धाययणं पुरच्छिमिल्लएणं दारेणं अणुपविसइ 2 जेणेव 8 विश्रामे । all देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छइ 2 आलोए जिणपडिमाणं पणामं करेइ 2 लोमहत्थयं गिण्हति 2 लोमहत्थएणं ॥ 166 ॥ | जिणपडिमाओ परामुसइ 2 गंधोदएण व्हावेति 2 गोसीसचंदणेणं गायाई अणुलिंपति 2 जिणपडिमाणं अहयाई देवदूसजुअलाई । निअंसेइ 2 पुष्फारुहणं 2 चुण्णारुहणं 2 वण्णारुहणं वत्थारुहणं आभरणारुहणं 6 पकरेति, आसत्तोसत्तववग्यारिअमल्लदामकलावं करेति 2 ता कयग्गाहगहिअकरयलपब्भविप्पमुक्केणं दसद्धवण्णकुसुमेण मुक्कपुष्फपुंजोश्यारकलिअं करेति 2 ता जिणपडिमाणं । पुरतो अच्छेहिं सण्हेहिं रययामएहिं अच्छरसाहिं तंदुलेहि अ अहहमंगलं आलिहति, तंजहा-सोत्थिअंजाव दप्पणं, तयाणंतरं च सणं चंदप्पहरयणवयरवेरुलिअविमलदंडकंचणमणिरयणभत्तिचित्तं कालागरुपवरकुंदुरुक्कडझंतधूवमघमघंतगंधु आभिरामं गंधवट्टि । विणिम्मुअंतं वेरुलिअमयं कडुन्छु पग्गिहिऊणं पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयसुद्धगंथजुत्तेहिं अट्ठजुत्तेहिं अपुणरुत्तेहि |महावित्तेहिं संथुणै, पच्छा सत्तट्ठ पयाई पञ्चोसक्कै 2 वामं जाणुं अंचेइ 2 दाहिगं जाणुं धरणितलंसि साहट्ट तिखुत्तो मुद्धाणं धरणितलंसि निवाडेइ 2 ता ईसिं पञ्चुन्नमै 2 ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-नमोत्थुणं जाव । ठाणं संपत्ताणं" इतिश्रीराजप्रश्नीयोपाङ्गे, एतद्वत्तिर्यथा "पोत्थयरयणं मुऐ" इति उत्सङ्गे स्थानविशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडेइति उद्घाटयति "धम्मिअंववसायं vavasaI"tti धार्मिक-धर्मानुगतं व्यवसायं व्यवस्थति-कर्तुमभिलपतीतिभावः, अच्छरसा। तंदुलेहिं अच्छो रसो येषु तेऽच्छरसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूताइवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च तैर्दिव्यतन्दु DIGIOUSKOSHOOHowOKOOO GOOHOOOOOK PROjava // 166 // Page #169 -------------------------------------------------------------------------- ________________ सूर्याभाधिकार श्रीप्रवचन-1 परीक्षा लैरितिभावः, पुष्फपुंजोवयारकलिअं करेत्ता चंदप्पभवयरवेरुलिअविमलदंडमिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा 8 विश्रामे शतं कांचनमणिरत्नभक्तिचित्रं कालागरुप्रवरकुदुरुष्कतुरुष्कसत्केन धृपेनोत्तमगन्धिनाऽनुविद्धा प्राकृतत्वात्पदव्यत्ययः धूपवत्ति विनि॥167॥ मुश्चन्तं वैडूर्यमयधूपकडुच्छुकं प्रगृह्य प्रयत्नतो धूपं दवा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पश्चादपसृत्य dazAKGgalimaJjaliM मस्तके रचयित्वा प्रयत्नतो 'अठसयविसुद्धगंथजुत्तेहि' विशुद्धो-निर्मलो लक्षणदोषरहित इतिभावः यो ग्रन्थः शब्दसंदर्भस्तेन युक्तान्यष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तः, तथाविधदेवलब्धिप्रभाव एषः, संस्तौति, संस्तुत्य वामं जानुमश्चतीत्यादिना विधिना प्रणामं कुर्वन् प्रणिपातदण्ककं पठति,तद्यथा-नमोत्थुणमित्यादि इतिश्री अल्राजवृत्तिः, अत्र पुस्तकरत्नं वाचयित्वा धार्मिकव्यवसायं गृह्णातीत्युक्तं तदनन्तरं जिनप्रतिमापूजनादिपूर्वकशक्रस्तवपठनमित्यादि व्यतिकरं सम्यग्दृशः सूर्याभदेवस्यापि श्रुत्वा देवकृत्यमित्युपेक्षावचनं ब्रुवाणः पापात्मालुम्पकोऽप्युपेक्षणीय एवाश्राव्यप्रलापित्वाद्, यतो देवकृत्यमपि सांसारिकं धार्मिकं च, तत्र सम्यग्दृशां यद्धार्मिकं कृत्यं तजिनोदितमेव धर्मत्वेन बोध्यम् , अन्यथा मिथ्यादृष्टित्वमेव स्याद् , अधर्म धर्मसंज्ञाया निवेशाद्, अस्ति च जिनप्रतिमापूजादिकं धर्मः, अन्यथा धार्मिकव्यवसायं गृह्णातीत्युक्तेरसंभवात् , प्रतिमापुरस्ताच्छक्रस्तवपाठासंभवाद् ,एवं विधेः सम्यदृशां क्वापि सांसारिककृत्येऽनुपलम्भात् सुलभबोधिताहेतुदेववर्णवादस्यापि प्रतिमाविषयकाशातनापरित्यागानुमोदनपूर्वकमणितत्वाच्च । किंच 'जेणेव सिद्धाययणे' तथा 'जेणेव जिणघरे' तथा 'धूवं दाऊण जिणवराणमिति गणधरवचनं जिनप्रतिमाजिनवरयोः कथश्चिदभेदबुद्ध्यैव जिनप्रतिमाविषयं सम्यग् स्थानान्यथेति जिनवरवजिनप्रतिमापि सम्यग्दृशामाराध्यैवेत्यलं प्रसङ्गेन ॥"ते णं से विजये देवे केसालंकारेणं वत्थालंकारेणं मल्लाकारेणं आभरणालंकारेणं चउबिहेणं ORORONOHOokorakos AGROGROOHOROUGHOGIG // 167 // Page #170 -------------------------------------------------------------------------- ________________ श्रीप्रवचन-- अलंकारेणं अलंकियभृसिए समाणे पडिपुण्णालंकारेण सीहासणाओ अब्भुढेति 2 ता अलंकारिअसमाओ पुरच्छिमिल्लेणं दारेणं पडि- सूर्याभापरीक्षा । निक्खमति 2 मित्ता जेणेव ववसायसभा तेणेव उवागच्छति 2 ता ववसायसमें अणुप्पदाहिणं करेमाणे 2 पुरच्छिमिल्लेणं दारेणं धिकारः 8 विश्रामे अणुपविसति 2 ता जेणेव सीहासणे तेणेव उवागच्छति 2 ता सीहासणवरगए पुरच्छाभिमुहे सन्निसण्णे । तए णं तस्स विजयस्साल् ॥ 168 ॥ देवस्स आभियोगिअदेवा पोत्थयरयणं उवठविति, तए णं से विजए देवे पोत्थयरयणं गेहति 2 पोत्थयरयणं मुऐ पोत्थयरयणं ॥ मुएत्ता पोत्थयरयणं विहाडेइ 2 त्ता पोत्थयरयणं वाएइ पोत्थयरयणं वाएत्ता धम्मिअं ववसायं पगिण्हति 2 त्ता पडिणिविवति पोत्थयरयणं पडिनिखिवित्ता सीहासणाओ अब्भुठेति 2 ववसायसभाओ पुरच्छिमिल्लेण दारेण पडिणिक्खमति 2 ता जेणेव गंदा पोक्खरणी तेणेव उवागच्छति 2 गंदं पुक्खरणिं अणुप्पयाहिणीकरेमाणे पुरच्छिमिल्लेणं तोरणेणं अणुपविसति 2 पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहति 2त्ता हत्थपायं पक्खालेति 2 चा एगं महं से रययामयं विमलसलिलपुण्णं मत्तगयमुहाकितिसमाणं भिंगारं पगिण्हति 2 ता जाति तत्थ उप्पलाई पउमाई जाव सयसहस्सपत्ताई ताई गिण्हेति 2 णंदाओ पुक्खरणीओ पञ्चुत्तरति 2 जेणेव सिद्धायणे तेणेव पहारेत्थ गमणाए, तए णं तं विजयं देवं चत्तारि अ सामाणिअसाहस्सीओ जाव अण्णे वहवे वाणमंतरा देवा देवीओ अ अप्पेगइआ उप्पलहत्थगया जाव सयसहस्सपचहत्थगया विजयं देवं पिछतो 2 अणुगच्छंति, तए णं तस्स विजयस्स देवस्स बहवे आमिओगिआ देवा देवीओअकलसहत्थगया जाव धूवकडुच्छयहत्थगया य विजयं देवं पिछओ अणुगच्छंति, तए णं से विजए देवे चरहिं सामाणिअसहस्सेहिं जाव अण्णेहिं बहहिं देवेहिं देवीहि असद्धिं संपरिखुडे सविडीए ॥ 168 ॥ सबजुत्तीए जाव निग्घोसनाइयरवेण जेणेव सिद्धाययणे तेणेव उवागच्छति 2 सिद्धाययणं अणुपयाहिणीकरेमाणे 2 पुरच्छिमि GOOGOOGoo Page #171 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा विश्रामे ॥ 169 ॥ HOTORORORORROORO ल्लेणं दारेणं अणुपविसइ 2 जेणेव देवच्छंदए तेणेव उवागच्छइ 2 आलोए जिणपडिमाणं पणामं करेइ 2 चा लोमहत्थयं गिण्हति श्रीजिनप्र2 जिणपडिमाणं लोमहत्थएणं पमजति 2 त्ता सुरभिणा गंधोदएण हाणेति 2 दिवाए सुरभीए गंधकासाईए गायाइं लूहति 2 तिमापूजात्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपति 2 ता जिणपडिमाणं अहयाई सेआई दिव्वाइं देवदूमजुअलाई निअंसेइ 2 अग्गेहिं दिसिद्धिः वरेहिं गंधेहिं मल्लंहिं अच्चेति 2 ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णाहणं आभरणारुहणं करेति 2 ता अच्छेहिं । सण्हेहि सेतेहिं रययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरओ अष्टमंगलाई आलिहिता करग्गग्गहितकरतलपन्भविप्पमुक्केण । दसवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेति 2 ता चंदप्पभवयरवेरुलिअविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरु|पवरकुंदुरुकतुरुकधूवगंधुत्तमाणुविद्धं धृमवट्टि विणिम्मुअंतं वेरुलिअमयं धूवकडच्छुअं पग्गहेत्तु पयत्तेणं धूवं दाऊण जिणवराणं । असयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुतेहिं संथुणै 2 ता सतह पयाई ओसरै 2त्ता वामं जाणुं अंचेइ 2 त्ता । दाहिणं जाणुं धरणियलंसि निवेसेइ 2 ता तिखुत्तो मुद्धाणं धरणितलंसि नमेइ 2 ताईसिं पञ्चुण्णमति 2 त्ता कडगतुडिअर्थमियाओ । भुआओ पडिसाहरति 2 करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी नमोत्थुणं अरहंताणं भगवंताणं जावसिद्धिगइणामधेयं ठाणं संपत्ताणंतिकट्ट वंदति नमंसति 2 त्ता' इत्यादि श्रीजीवाभिगमे, एतद्वत्तिर्यथा-एवं विधेन चतुर्विधेन ओ माल्येन कल्पवृक्षमिवात्मानमलतविभूषितं करोति, कृत्वा च परिपूर्णालङ्कारः सिंहासनादम्युत्तिष्ठति, अभ्युत्थायालङ्कारसभातः पूर्वेण द्वारेण निर्गत्य यत्रैव व्यवसायसमा तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सनिषण्णः, 'तए Na'mityAdi, ततस्तस्य विजयस्य देवस्थाभियोग्याः पुस्तकरत्नमुपनयन्ति, 'तए णमित्यादि ततः स विजयो देवः पुस्तकरत्नं गृह्णाति, गृहीत्वा ll ॥ 169 ॥ Page #172 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 17 ॥ HONGHORIGHCHANCHIGHOSHO |च पुस्तकरत्नमुत्सङ्गादावितिगम्यते मुञ्चति, मुक्त्वा विघाटयति,विघाव्य अनुप्रवाचयति' अनु-परिपाट्या प्रकर्षेण-विशिष्टार्थावगम- श्रीजिनप्ररूपेण वाचयति, वाचयित्वा धार्मिक-धर्मानुगतं व्यवसायं व्यवस्थति, कर्तुममिलपतीतिभावो, व्यवसायसभायाः शुभाध्यवसाय तिमापूजानिबन्धनत्वात् क्षेत्रादेरपि कर्मक्षयोपशमादिहेतुत्वाद् , उक्तं च-"उदयक्खयक्खओवसमोवसमावि जयं च कम्मुणो भ्न्निआ। दव्वं दिसिद्धिः खित्तं कालं भवं च भावं च संपप्पे ॥1॥"ति, धार्मिकं च व्यवसायं व्यवसाय पुस्तकरत्नं प्रतिनिक्षिपति, प्रतिनिक्षिप्य सिंहासना|दभ्युत्तिष्ठति, अभ्युत्थाय व्यवसायसभातः पूर्वद्वारेण विनिर्गच्छति. विनिर्गत्य यत्रैव व्यवसायसभायाः एव पूर्वा नन्दा पुष्करणी तत्रैवोपागच्छति, उपागत्य नन्दापुष्करणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति-मध्ये प्रविशतीतिभावः, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्यैकं महान्तं श्वेतं रजतमयं विमलसलिलपूर्ण मत्तकरिमहामुखाकृतिसमानं भृङ्गारं गृह्णाति, गृहीत्वा यानि तत्रोत्पलानि पद्मानि कुमुदानि नलिनानि यावच्छतपत्रसहस्रपत्राणि तानि गृह्णाति, गृहीत्वा नन्दातः पुष्करणीतः प्रत्युत्तरति, प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधारितवान् गमनाय, 'तए Na'mityAdi ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेवसहस्राणि चतस्रः सपरिवाराः अग्रमहीष्यः तिस्रः पर्षदः सप्तानीकानि सप्तानीकाधिपतयः पोडश आत्मरक्षकदेवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवाश्च देव्यश्च अप्येकका उत्पलहस्तगताः अप्येकका पद्महस्तगताः अप्येकका कुमुदहस्तगताः एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहस्रपत्रहस्तगताः क्रमेण प्रत्येकं वाच्याः विजयं देवं पृष्ठतः 2 परिपाट्येतिभावः अनुगच्छन्ति, 'तए Na'mityAdi, ततस्तस्य विजयस्य देवस्य बहव ॥ 17 ॥ आमियोग्या देवा देव्यश्च अप्येककाः चन्दनकलशहस्तगता अप्येकका भृङ्गारहस्तगताः अप्येकका आदर्शहस्तगता एवं स्थालीपात्र-all GroxOTOHorow.GOOHOROO Page #173 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 27 ॥ श्रीजिनप्रतिमापूजादिसिद्धि DIGROWOOOkeSkOOKOTA |सुप्रतिष्ठवातकरकचित्ररत्नकरण्डकपुष्पचङ्गेरीयावल्लोमहस्तचङ्गेरीपुष्पपटलकयावल्लोमहस्तएटलकसिंहासनच्छत्रचामरतैलसमुद्गकयावद अनसमुद्गकधूपकडुच्छुकहस्तगताः क्रमेण प्रत्येकममिलाप्याः,विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति,ततश्च विजयदेवस्य चतुर्भिः सामा|निकसहश्चतसृमिः सपरिवारामिः अग्रमहीषिभिस्तिसृभिः पर्पद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसह। खैरन्यैश्च बहुभिर्विजयराजधानीवास्तव्यैर्वानमन्तरैर्देवैर्देवीभिश्च सार्द्ध संपरिवृत्तः सर्वा यावन्नि?पनादितरवेणमिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः, 'सव्वजुईए सव्वबलेणं सव्वसमुदएणं सबविभूईए सव्वसंभमेणं सव्वगंधपुप्फमल्लालंकारेणं सव्वतुडिअसद्दनिनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडिअजमगसमगपडुप्पवाइअरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कदुंदुहिनिग्घोसनाइयरवेणं' अस्य व्याख्या प्राग्वत् , यत्रैव सिद्धायतनं तत्रोपागच्छतीति, उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्रविशति, प्रविश्यालोके जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव जिनप्रतिमास्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य जिनप्रतिमाः प्रमार्जयति, प्रमार्य दिव्ययोदकधारया स्मपयित्वा सरसेनाट्टैण गोशीर्षचन्दनेन गात्राण्यनुलिम्पयति, अनुलिप्याहतानि-अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'निअंसेइति परिधापयति, परिधाप्य अग्र्यैः-अपरिभुक्तैर्वरैः-प्रधानैर्गन्धर्माल्यैश्चार्चयति, एतदेव सविस्तरमुपदर्शयतिपुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणं आभरणारोपणं करोति, कृत्वा तासां जिनप्रतिमानां पुरतोऽच्छइ:स्वच्छैः श्लक्ष्णैर्मसृणै रजतमयैः, अच्छो रसो येषां ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभृता इवातिनिर्मला इतिभावः, तेच ते तन्दुलाश्च अच्छरसतन्दुलाः, पूर्वपदस्य दीर्घान्तता प्राकृतत्वाद्यथा वयरामया नेमा इत्यादौ, तैरष्टावष्टौ स्वस्तिकादीनि मङ्गलका jAOOROSHOOHORONOROMOG // 17 // Page #174 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा 8 विश्रामे ॥ 172 ॥ श्रीजिनप्रतिमापूजादिसिद्धिः KOoOOOOOOOOOK न्यालिखति, आलिख्य 'कयग्गाहगहिमित्यादि मैथुनप्रथमसमारम्मे मुखचुम्बनाद्यर्थ युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं कच-1 ग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तं, प्राकृतत्वादेवं पदव्यत्ययः, तेन दशार्द्धवर्णेन-पञ्चवर्णेन अल् कुसुमेन-कुसुमसमूहेन पुष्पपुञ्जोपचारकलितः पुष्पपुञ्ज एवोपचारः-पूजा पुष्पपुंजोपचारस्तेन कलितं-युक्तं-करोति, कृत्वा च 'चंद- |प्पहवैरवेरुलिअविमलदंड' चंद्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं, काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुंदुरक। तुरुष्कधूपेन गन्धोत्तमेनानुविद्धा कालागुरुप्रवरकुंदुरुष्कतुरुष्कधूपगन्धोत्तमानुविधा प्राकृतत्वात् पदव्यत्ययस्तां धूपबत्ती विनिर्मु|श्चन्तं वैडूर्यमयं धृपकडुच्छुगं प्रगृह्य धूपं दत्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं । मस्तके कृत्वा प्रयतः 'अहसयविसुद्धगंथजुत्तेहिं' इति विशुद्धो-निर्मलो लक्षणदोषरहित इतिभावः, यो ग्रन्थः शब्दसंदर्भस्तेन युक्तानि । विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तैः तथाविधदेवलब्धिप्रभाव एषः, | संस्तौति, संस्तुत्य वाम जानुमश्चति-उत्पाटयति, दक्षिणं जानु धरणितले ऽनिवाडेइति निपातयति लगयतीत्यर्थः, त्रिकृत्वः-त्रीन् वारान् मर्दानं धरणितले ऽनमेइति नमयति, नमयित्वा चेपत्प्रत्युन्नमयति, प्रत्युन्नम्य कटकत्रुटितस्तम्भितौ भुजौ संहरति-संकोचयति संहृत्य करतलपरिगृहीतं शिरस्यावर्त मस्तकेऽञ्जलिं कृत्वा एवमवादीत्-'namotthuga'mityAdi, नमोस्तु णमिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामईन्तीति अईन्तस्तेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , 'छठीविभत्तीएं भण्णइ चउत्यी' इति प्राकृतलक्षणात् , ते चाहन्तो नामादिरूपा अपि सन्ति अतो भावार्हत्प्रतिपच्यर्थमाह-भगवद्भय इत्यादि श्रीजी vR0॥अथ् यथा घटमानयेत्यादिवाक्यान्येव स्वत एव गृहीतसंकेतकानां खपाच्यविषयकज्ञानजनकानि तथा जिनप्रतिमानामाराध्यत्वं जिनप्रतिमा एव तथाविधसं OaYOHOROHOROook // 172 // Page #175 -------------------------------------------------------------------------- ________________ श्रीप्रवचन-1 ME जिभ्यः संज्ञपयतीति दर्शयितुमाह-"तत्थ णं देवच्छंदए अहसयं जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं सन्निखित्तं चिति, तासिणं श्रीजिनप्रपरीक्षा l जिणपडिमाणं अयमे आरूवे वण्णावासे पण्णत्ते, तंजहा-तवणिजमया हत्थतला पायतला अंकमयाई नक्खाई अंतोलोहिअक्खप- तिमापूजा8 विश्रामे । डिसेआई कणगमया पाया कणगमया गोप्फा कणगमईओ जंघाओ कणगमया जाणू कणगमया ऊरू कणगईओ गायलठ्ठीओ तब-10 दिसिद्धि ॥ 173 ॥ णिजमईओ नामिओ रिठमईओ रोमराईओ तवणिजमया चुचुआ तवणिजमया सिरिवच्छा कणगमईआओ चाहाओ कणगमईओ । पासाओ कणगमईओ gIva.o रिहामए मंसू सिलप्पवालमया ओठा फलिहामया दंता तबणिजमयीओ जीहाओ तवणिजमया । तालुआ कणगमईओ नासाओ अंतोलोहिअक्खपरिसेआओ अंकमयाई अच्छीणि अंतोलोहिअक्खपरिसेआई पुलकामईओ दिछीओ रिहामईओ तारगाओ रिठ्ठामयाइं अच्छीपत्ताई रिहामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामया णिडालवट्टा वयरमईओ सीसघडीओ तवणिजमईओ केसंतकेमभूमीओ रिठामया उवरिमुद्धया, तासि णं जिणपडिमाणं पिछतो पत्तेअं2 छत्त। धारगपडिमाओ पण्णत्ताओ, ताओ णं छत्तधारगपडिमाओ हिमरययकुंदिंदुसप्पकासाई सकोरंटमल्लदामाई धवलाई आतपत्ताई सलील ओहारेमाणीओ चिठंति, तासि णं जिणपडिमाणं उभओ पासिं पत्ते 2:चामरधारपडिमाओ paM0, ताओ णं चामरधारपडिमाओ चंदप्पहवडरवेरुलियनाणामणिकणगरयणविमलमहरिहतवणिज्जुञ्जलविचित्तदंडाओ चिल्लिआओ संखंककुंददगरयमयमहितफेणपुंजसन्निकासाओ सुहमरययदीहवालाओ धवलाओ चामराओ सलील ओहारेमाणीओ 2 चिट्ठति, तासि णं जिणपडिमाणं पुरओ दो दो नागपडिमाओ दोदोजक्खपडिमाओ 2 भूअपडिमाओ2 कुंडधारगपडिमाओ विणतोणयाओ पायवडिआओ पंजलिउडाओ सन्निकखित्ताओ चिट्ठति सन्चरयणामईओ अच्छाओसण्हाओ घटाओ महाओ नीरयाओ निष्पंकाओ जावपडिरूवाओ, तासिणं जिण-I ॥ 73 ॥ HOTOHOTOG.CoOOR Page #176 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा विश्रामे ॥ 17 ॥ श्रीजिननतिमापूजा। दिसिद्धिः SOHOROROGROHORRORROna पडिमाणं पुरओ अहसयं घंटाणं अहसयं चंदणकलसाणं अहसयं भिंगाराणं आयंसकाणं थालाणं पातीणं सुपतिष्ठगाणं मणुगुलि गाणं वातयरयाणं चित्ताणं रयणकरंडगाणं हयकंठाणं जाव उसमकंठगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं 5 असयं तेल्लसमुग्गाणं जावधूवकडुच्छुगाणं सबिखित्तं चिकृति इतिश्रीजीवाभिगमसूत्रे, एतद्वत्तिर्यथा-'तत्थ Na'mityAdi, तत्र देवच्छन्दके अष्टशतम्-अष्टाधिकं शतं जिनपतिमानां जिनोत्सेधप्रमाणमात्राणां, पञ्चधनुःशतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति, | 'तासि णं jiNapaDimANa'mityAdi, तासां जिनप्रतिमानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तपनीयमयानि हस्ततलपादतलानिअङ्कमया-अहरनमया अन्तः-मध्ये लोहिताक्षरत्नमतिसेका नखाः कनकमय्यो जङ्घाः कनकमयानि जानूनि कनकमया उरवः कनकमय्यो गात्रयष्टयः तपनीयमया नाभयः अरिष्ठरत्नमय्यो रोमराजयः तपनीयमयाश्चचुकाः-स्तनाग्रभागाः तपनीयमयाः श्री। वत्साः शिलामवालमया विद्रुममया ओष्ठाः स्फटिकमया दन्ताः तपनीयमय्यो जिवाः तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तोलोहिताक्षरत्नप्रतिसेकाः अङ्कमयान्यक्षीण्यन्तर्लोहिताक्षप्रतिसेकानि रिष्ठरत्नमय्योऽक्षिमध्यगतास्तारिकाः अरिष्ठ। रत्नमयानि अक्षिपत्राणि रिष्ठमय्यो भ्राः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्ष|घटिकाः तपनीयमय्यः केशान्तकेशभृमयः केशानामन्तभूमयः केशभृमयश्चेतिभावः रिष्ठमया उपरि मूर्घजाः-केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधरा प्रतिमा हेमरजतकुन्देन्दुप्रकाशं सकोरण्टमाल्यदामधवलमातपत्रं गृहीत्वा सलीलं धरन्ती तिष्ठति, 'तासि णं जिणपडिमाण मित्यादि, तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोः द्वे द्वे चामरधरप्र.तेमे प्रज्ञप्ते, "चंदप्पभवयरवेरुलिअनाणामणिकणगरयणखचितचित्तदंडाओ" इति चन्द्रप्रभः-चन्द्रकान्तो वजं वैड्यं च प्रतीते चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नाना पारकाप ॥ 27 ॥ Page #177 -------------------------------------------------------------------------- ________________ पाव धीप्रवचन परीक्षा 8 विश्रामे ॥ 175 ॥ श्रीजिनप्रतिमापूजादिसिद्धिः FOTOHOROSOTORomara मणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाप्रकारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् "सुहुमरयतदीहवालाओ" इति सूक्ष्माः-लक्ष्णारजतमया दीर्घा वाला येषां तानि तथा "संखंककुंददगम्यस्यमयमहिअफेणपुंजसन्निकासाओ धवलाओ चामराओ" इति प्रतीतं, चामराणि गृहीत्वा सलील वीजयन्त्यस्तिष्ठन्ति, 'तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे कुण्डधारप्रतिमे संनिक्षिप्ते तिष्ठतः, ताश्च सव्वरयणामईओ अच्छाओ इत्यादि प्राग्वत् , 'तत्थ Na'mityAdi तस्मिन् देवच्छन्दके जिनप्रतिमानां पुरतोऽष्टशतं घण्टानां अष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानां । अष्टशतं स्थालीनां अष्टशतं पात्रीणां अष्टशतं सुप्रतिष्ठानां अष्टशतं मनोगुलिकाना-पीठिकाविशेषरूपाणां अष्टशतं वातकरकाणां । अष्टशतं चित्राणां रखकण्डकानां अष्टशतं हयकण्ठानां अष्टशतं गजकण्ठनां अष्टशतं नरकण्ठानां अष्टशतं किन्नरकण्ठानां अष्टशतं किंपुरुषकण्ठानां अष्टशतं महोरगकण्ठानां अष्टशतं गन्धर्वकण्ठानां अष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणां अष्टशतं माल्यचङ्गेरीणां अष्टशतं चूर्णचङ्गेरीणां अष्टशतं गन्धचङ्गेरीणां अष्टशतं वस्त्रचङ्गेरीणां अष्टशतमाभरणचङ्गेरीणां अष्टशतं लोमहस्तचङ्गेरीणां, लोमहस्तका-मयूरपिच्छपुअनिकाः, अष्टशतं पुष्पपटलकानामष्टशतं माल्यपटलकानां, मुत्कलानि पुष्पाणि ग्रथितानि माल्यानि, | अष्टशतं चूर्णपटलकानाम् ,एवं गन्धवस्त्राभरणसिद्धार्थकलोमहस्तपटलकानामपि प्रत्येकं 2 अष्टशतं द्रष्टव्यम् , अष्टशतं सिंहासनानामटशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं चोयगसमुद्गकानामष्टशतं तगरसमुद्गकाना मष्टशतमेलासमुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिङ्गुलिकसमुद्गकानामष्टशतं मनःशिलासमुद्कानामष्टशतमजनसमुद्कानां, all सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजानामित्यादि shriijiivaavRttau| एवंविधराजचिहयुक्ताः SOHOROHOROHOROGorakooAva // 17 // Page #178 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 176 ॥ MOODIGHOISONGKONG OSHONG यथोचितव्यापारनियुक्तनागादिप्रतिमा परिसेव्यमानाः चर्यादिपूजोपकरणसमन्विताश्च जिनप्रतिमाः शाश्वतभावेन स्वत एवात्मनो जगत्पूज्यत्वं ख्यापयंति, अन्यथा तथाविधचिह्नाद्युपेतत्वासंभवाद्, एवंविधव्यतिकरमाकर्ण्यापि ये जिनप्रतिमामाराध्यत्वेन नाङ्गीकुर्वन्ति तेषां परमक्लिष्टकर्मोदयिनां जात्यन्धानां प्रदीपशतमिवापरग्रन्थसम्मतिशतमप्यकिञ्चित्करमेव । किंच - प्रतिमात्वेन साम्येऽपि । सर्वत्रापि जिनप्रतिमा नियमेन प्रभुत्वादिचिह्नसमन्विता एव, जिनप्रतिमानां पुरस्तान्नागादिमूर्त्तयस्तु सेवकभावमापन्ना एवेत्यत्र सम्यग्धिया पर्यालोच्यमाने सम्यग्दृशां जिनप्रतिमा आराध्यत्वेनैव ज्ञानगोचरीभवंतीति, न चैवं परिवारोपेताः शाश्वतप्रतिमा एव भवन्ति, नान्या इतिवाच्यं, अष्टपदाद्रौ भरतकारितानामृषभादिवर्द्धमानान्तानां चतुर्विंशतेरपि जिनप्रतिमानां तथापरिवारोपेतत्वात, | 'जीवाभिगमोक्तपरिवारयुक्ता' इति वचनात्, किंच-देवलोकादावपि "जेणेत्र देवच्छंदए" इत्यागमवचनाञ्जिनप्रतिमा एव शाश्वतभावेन देवशब्दवाच्याः सन्ति, न तथाऽन्यतीर्थिकाभिमत हरिहरादिदेवमूर्त्तयोऽपि देवशब्दवाच्याः तेषां देवानामनैयत्यात्, ननु तर्हि तेषां मिथ्यादृशां देवानां देवत्वेन श्रद्धानं किंविषयकमिति चेदुच्यते, गुरुद्वारा देवत्वेन श्रद्धानं मिथ्यादृशां न पुनः साक्षात्, तत्कथमितिचेच्छ्रणु, तेषां देवानां गुरवस्तु मनुष्यलोकवर्त्तिनो यमदग्नितापसादयः, तैश्व यो देवत्वेनाभ्युपगतः स एव विपर्यस्त - | मतीनां तेषां देवानामपीति गुरुद्वारा देवश्रद्धानं, न पुनस्तदीयाः शाश्वत मूर्त्तयोऽपि देवलक्षणोपेता नियताः श्रद्धीयन्ते तैरिति स्वय। मेव पर्यालो व्यमिति । तथा श्रीसुधर्मस्वामिनेव श्रीमहावीरदीक्षितेन धर्मदासगणिना कृतायां नमस्कारवदाबालाबलादिप्रतीतायां । साध्वादीनां चतुर्णामप्यध्ययनार्हायां श्रीउपदेशमालायामपि जिनप्रतिमानामाराधनं स्फुटमेव, तथाहि - "वंदै उभओकालंपि चेइआई थयत्थुईपरमो । जिणवरप डिमावर धूव पुप्फगंधच्चणुज्जुत्तो 229 ॥ (230) अस्या व्याख्या - स श्रावको वन्दते उभय DostooOISONG श्रीजिनंप्रतिमापूजा दिसिद्धिः ॥ 176 ॥ Page #179 -------------------------------------------------------------------------- ________________ श्रीप्रवचन दिकालमपि-प्रातः सायम् , अपिशब्दात् मध्याह्ने च, चैत्यानि-अर्हद्बिम्बलक्षणानि स्तवा-भक्तामरायाः स्तुतयो-याः कायोत्सर्गपरीक्षा श्रीजिन8विश्रामे |पर्यन्तेषु दीयन्ते तत्परमः-तत्मधानः सन् , तथा जिनवराणां प्रतिमागृह जिनवरप्रतिमागृहं तस्मिन्नुयुक्त:-कृतोद्यम इति । तथा- भ्व्नादि॥177॥ संवच्छरचाउम्मासिएसु अढाहिआसु अ तिहीसु । सब्बायरेण लग्गइ जिनवरपूआतवगुणेसु ॥ 241॥ साहूण चेइआण य पडिणी तह अवण्णवायं c। जिणपवयणस्स अहिरं सव्वत्थामेण वारेइ ॥ 242 ॥ अनयोआख्या-संवत्सरचातुर्मासकेष्वष्टाह्निकासुचैत्रादियात्रास, चो व्यवहितसंबन्धः, तिथिषु च-चतुर्दश्यादिषु, किं 1-सर्वादरेण लगति, क्व?-'जिनवरपूजातपोगुणेषु' भग|वदर्चने चतुर्थादिकरणे ज्ञानादिषु चेत्यर्थः ॥ 24 ॥ साहू0 साधूनां चैत्यानां च प्रत्यनीकं क्षुद्रोपद्रवकारितया अवर्णवादिनं चवैभाष्यकरणशीलं, किंबहुना?-जिनप्रवचनस्याहितं-शत्रुभूतं 'savvatthAmeNaM'ti समस्तप्राणेन प्राणात्ययेनापि वारयति, तदुन्नतिकरणस्य महोदयहेतुत्वादिति । / 242 / / इतिश्रीउपदेशमालावृत्तौ । / एवमन्येष्वपि प्रकरणादिषु सुप्रतीतमेव, तथा-हेऊ चउविहे paM0, taM0-अत्थितं अस्थि सो हेऊ ? अच्छित्तं नत्थि सो हेऊ 2 नस्थित्तं अस्थि सो हेऊ 3 नत्थितं नस्थि सो हेऊ 4 इति, (338) श्रीस्थानाङ्गचतुर्थस्थानकतृतीयोद्देशकवचनात् साध्याविनाभूतः प्रमेयप्रमितौ कारणं हेतुरनुमान भण्यते, अतः सिद्धा-| न्तोक्तानुमानगम्यत्वमपि, अनुमानप्रयोगो यथा-अर्हत्पतिमा आराध्यत्वेनोपादेयाः, आराध्यविषयकज्ञानजनकत्वाद्, यद्यविषयकज्ञानजनकं तत्तथात्वेनोपादेयं हेयं चेति सामान्यव्याप्तिबलाद्भावार्हद्विषयकज्ञानजनकत्वेनाहत्प्रतिमा आराध्यत्वेन सिक्ष्यति, सिध्यति |च हेयत्वेन तथाविधविषयकज्ञानजनिका चित्रलिखिता योपिदिति दृष्टान्तसिद्ध्यर्थ, तत्रागमोऽपि, यथा-"चित्तमित्तिं न निझाए, naariNbaasualNki| भक्खरंपिव दट्टण, दिहिं प्द्दिस्माह्रे॥1॥"त्ति (389) श्रीदशवै0, एवमागमोक्तवचनेन प्रत्यक्षानुभवेनी । ॥ 10 ॥ KO.GOOHOGHOlotokooto SHOUGHOTOHOROUGHojAnA Page #180 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 178 ॥ AGROWORONSIONOROGROLOHOROH वा यथा नारीरूपदर्शनात् नारीविषयकं ज्ञानं भवति तथाऽर्हद्विम्बदर्शनादर्हद्विषयकं ज्ञानं भवतीति, किंच-लुम्पकेन यत्स्थापना- श्रीजिन। जिनं परित्यज्य नामजिनोऽभ्युपगतस्तदत्यन्तमसंगतं, यतो नामापेक्षया स्थापनाया विशिष्टफलजनकत्वेनाधिक्याद्, यदागमः bhavanAdi"tao इंदा paM0, taM0-नामिंदे 1 ठवणिंदे 2 dabide"tti स्थानाङ्गे त्रिस्थानकप्रथमोद्देशकादिसूत्रं (119) एतद्वत्तिदेशो यथा-ननु सिद्धिः नामस्थापनाद्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वाव्यत्वं च समानं वर्तते ततश्च क एपां विशेषः, आह च-"अभिहाणं दव्यत्तं तदत्थसुनत्तणं च तुल्लाई। को भाववजिआणं नामाईणं पइविसेसो 1॥"त्ति,अत्रोच्य्ते-य्था हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भूतेन्द्रामिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययः तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रव न्ते फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति, आह च-"आगारो|'भिप्पाओ बुद्धी किरिआ फलं च पाएन्न्|jh दीसइ ठवणिंदे न तहा नामिद(नामे न)दन्धिदे ॥1॥"त्ति, यथा च द्रव्येन्द्रोभावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्च न तथा नामस्थापनेन्द्रावित्ययं विशेष इति इतिश्रीस्था. vR0 / यद्वा जिनप्रतिमा जिनवदाराध्या जिनाराधनजन्यैकफलजनकत्वाद् , दृष्टान्तस्तु 'नमो बंभीएऽत्ति प्रवचनवचनासिद्धं । द्रव्यश्रुतं पुस्तकादि, न च जिनाराधनजन्यैकफलजनकत्वमिति हेतुरप्रसिद्धः "हिआए सुहाए खमाए निस्साए आणुगामिअचाए भविस्सति" श्रीराजप्रश्नीयोपाङ्गवचनेन सिद्धान्तसिद्धत्वात् ,तदभावादिसाध्यसाधकहेत्वन्तराभावाच्च । किंच-"दाणं च माहणाणं । वेआ कासीअ पुच्छ निघाणं । कुंडा थूम जिणहरे कविलो भरहस्स दिक्खा य ॥ 2 ॥ निव्वाणं चीगागी जिणस्स इक्खाग सेस- ॥ 17 ॥ गाणं तु । सकहा शुभ जिणहरे जायग तेणाहिअग्गिन्ति ॥ 1 ॥ शुभसय भाऊआणं चउवीसं चेव जिणहरे कासी। सव्वजिणाणं MOHOROSHDROIDIOHINDIHOROLAGNA Page #181 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 179 ॥ HONGKONGGONG0%D0% | पडिमा वण्णपमाणेहि निअएहि ॥1॥ "न्ति इत्याद्युपोद्घातप्रवचनवचनाद्भरतकारितानां जिनप्रतिमानां सिद्धौ तजन्यं फलमपि महानुभावमेव सिद्ध्यति, महानुभाव पुरुषप्रवृत्तिविषयत्वाद्यनुमेयत्वात्, तदनुमानं यथा - जिनभवनादिनिर्मापण मैहिकपारत्रिकापाय पराकरणपूर्वकाभिमतसंपत्संपादकं बहु वित्तव्ययायासान्यतरसाध्यत्वे सति धर्मबुद्धिपूर्वकमहापुरुषप्रवृत्तिविषयत्वात् तीर्थक्रदुपात्तचारित्रवद्, अत्रार्थे सिद्धान्तोऽपि यथा "तिहिं ठाणेहिं जीवा अप्पाउत्ताए कम्मं पकरेंति, taM0-पाणे ऐवाइत्ता भवति मुसं वतित्ता भवति तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिला भेत्ता भवति "त्ति । श्रीस्थानाङ्के त्रिस्थानके प्रथमोदेशके (125) एतस्येकदेशो यथा तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम्- 'एतदिह भावयज्ञः सङ्गृहिणो जन्मफलमिदं परमम् । अभ्युदयान्युच्छिच्या नियमादपवर्गबीज ॥ 1 ॥" मिति श्रीस्थानाङ्गवृत्तौ, तथा शाश्वताशाश्वतानि तीर्थान्याचार्यादींश्च प्रत्यभिमुखगमन संपूजनादिना सम्यक्त्वनैर्मल्यमप्युक्तं, तथाहि - तित्थयराणं भगवओ पत्रयण पावयणि ऐसैड्रीणं । अहिगमणनमणद रिसण कित्तण संपूअणा थुणणा ॥1॥ जम्म भिसेअनिक्खमणचरणनाणुप्पयाण निव्वाणे । दिअलोअभवणमंदरनंदीसरभोमनगरेसु ॥ 2 ॥ अठ्ठावयमुञ्जिते गयग्गपयए अ धम्मचक्के अ । पासरहावत्तणयं चमरुप्पायं च वंदामि ॥3॥ (333-2) इतिश्रीआचाराङ्गनिर्युक्तौ तद्वृत्तिर्यथा "दर्शनभावनार्थमाह- 'तित्थय' गाहा, तीर्थकृतां भगवतां प्रवचनस्य - द्वादशाङ्गस्य गणिपिटकस्य तथा प्रावचनिनाम् - आचार्यादीनां युगप्रधानानां तथाऽतिशयिनाम् ऋद्धिमतां केवलिमनः पर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्षौषध्यादिप्राप्तद्धनां यदभिमुखगमनं गत्वा च नमनं नत्वा च दर्शनं तथा गुणोत्कीर्त्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनया नवरं भाव्यमानया दर्शनशुद्धिर्भवतीति । किंच - " जम्माभिसेअ" गाहा " अहावय" गाहा, AGHONGKONGHO श्रीजिनभवनादिसिद्धिः ॥ 179 ॥ Page #182 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 18 ॥ ROHOROHOROHOROHOROkey तीर्थकृतां जन्मभूमिपु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभृमिषु तथा देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु च-11 श्रीजिनपातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथान्ते क्रिया, इत्येवमष्टापदे तथा श्रीमदुञ्जयन्तगिरौ गजान-13 भवनादि|पदे दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचके तथा अहिच्छत्रायां श्रीपार्श्वनाथस्य धरणेन्द्रमहिमस्थाने, एवं रथावतपळते वैर-1 सिद्धिः । स्वामिना यत्र पादपोपगमनं कृतं, यत्र च श्रीवर्द्धमानस्वामिनमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम् , एतेषु यथासंभवमभिगमनवन्दन। पूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति इतिश्री आचा. vR0 / तथा "अरहंत 1 सिद्ध 2 चेइअ 3 गुरू 4 सुअधम्म 5 साहुवग्गे a6| आयरिअ 7 उवज्झाया 8 पवयणे 9 सव्वसंघे a10 ॥ 1 ॥ एएसु भत्तिजुत्ता पूअंता अहारिहं a-1 न्न्न्न्म्न्ना। सम्मत्तमणुसरंता परित्तसंसारिआ भणिआ ॥ 2 ॥ इति मरणसमाधिप्रकीर्णके (27-345*) इत्याद्यनेकस्थानेषु जिनप्रतिमाः स्वयमेव चोध्या इति गाथार्थः ॥148॥अथ् केन श्रावकेण प्रतिमा कारिता केन साधुना प्रतिष्ठिता केन साध्वादिना । वन्दिता स्तुता चेति वचोभिर्मुग्धजनभ्रान्त्युत्पादनार्थ कश्चिदज्ञो वाचाटो ब्रूते तदप्राकृतये गाथायुग्ममाह अह भरहचक्कवहिप्पमुहेहिं कराविआ य जिन्न्प्द्दिमा। सिरिनाभसूरिपमुहप्पैडिआ पुण्णचुणेणं ॥ 149 / / गोअमपमुहमुणीहिं थुणिआ तह वंदिआ य भ्त्तीए। सुत्तत्थो खलु पढमो इचाइअ भगवईभणिओं ॥ 10 ॥ | अथेति प्रकारान्तरद्योतने मङ्गलवाची, भरतचक्रवर्तिप्रमुखैः कारिता जिनप्रतिमा, यदागमः-"निवाणं चीगागिह जिणस्स इक्खाग सेसगाणं तु । सकहा थूम जिणहरे जायग तेन्नाहिअग्गि॥2॥"ति श्रीआव.नि."धूभसय भाऊणं चउवीसं चेव जिण ॥ 18 ॥ हरे कासी । सम्बजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥ 2 ॥ श्रीआव. भाष्ये |aadishndaatsgrckrvrtistsvaargjinmv HOROHOOHOKOHORORG Page #183 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विधामे ॥ 18 ॥ GHOUGHOUGHORIGIGHONGS नादिनिर्मापणेच्छयाऽष्टापदसगिरिमन्वेषयद्भिस्तदलाभादष्टापदप्रासादरक्षापि महानिर्जराहेतुरितिकृत्वा तत्परितः parikhAnirmApaNenaQ श्रीजिन प्रतिमादि। तद्रक्षा कृता, यदागमः-"सगरोवि सागरंतं, भरहवासं न्रीस्रो। इस्सरिअं केवलं हिच्चा, दयाइ प्रिनिव्वुद्दो॥2॥"त्ति (582) श्रीउत्तराध्ययने,तट्टीकायां तच्चरित्रे-अजिअरायावि तित्थप्पवत्तणसमए ठवेऊण रजे सगरं निक्खंतो,सगरोवि उप्पण्णचउद्दसरयणो । साहिअछक्खंडभरहो पालेइ रजं, जाया य तस्स सूराणं वीराणं पुत्ताणं सहिसहस्सा, तेसिं जेहो जण्हुकुमारो, अण्णया तोसिओजण्हुकुमारेण कहंचि सगरो, भणिओ तेण जण्हुकुमारो-चरसुवरं, तेण भणिअं-ताय! अस्थि मम अमिलासो जह तुम्मेहिं अणुण्णाओ चौदसरयणसमेओ भाइबंधुसंजुओ वसुमई परिम्भमामि, पडिवणं राइणा, सव्वबलेण य पसत्थमुहुत्ते निग्गओ सव्वसहोअरसमेओ, परिन्भमंतो अणेगे जणवए पिच्छंतो गामनगरागरसरिगिरिसरकाणणाई पत्तो अठ्ठावयगिरिं, हिहा सिविरं निवेसेऊण आरूढो । उवरिं, दिल भरहनरिंदकारिअं मणिकणगरयणकणगमयं चउवीसजिणपडिमाहिडिअंथूभसयसंगय जिणाययणं, वंदिऊण य जिणिदे पुच्छिओ मंती-केणेयं सुकयकम्मुणा ऐसयरमणीअं कारिअं जिणभवणं ?, कहिओ तेण भरहवइअरो, तं सोऊण भणि जण्हुकुमारेण-निरूवेह अण्णं अठ्ठावयसरिसं सेलं जेण तत्थ चेइअहरं कारवेमो, निउत्तपुरिसेहि असमंतओ निरूविऊण साहिअं, जहा नत्थि देव! एरिसो अण्णो गिरी, तेण भणिअं-जै एवं ता करेमो एअस्सेव रक्खं, जओ होहिंति कालेण लुद्धा सढा य नरा, |अहिनवकारावणाओ अ पुवकयपरिपालणं वरं, तओ दंडरयणं गिण्हित्ता समंतओ महीहरस्स पासेसु तलागो खणिओ, तं च । दंडरयणं सहस्सं जोअणाणं भिंदिऊण पत्तं नागभवणेसु, मिनाई ताई, तं च अच्चन्भु पिच्छता मीआ नागकुमारा सरणं मग्गमाणा गया जलणप्पहनागरायस्स समीवं, साहिओ अबइअरो, सोवि संभंतो उहिओ, ओहिणा आभोएत्ता आसुरुत्तो समागओ ॥ 18 ॥ DIGONOHOROSHORIGHEORGEORGROIGHT Page #184 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 182 ॥ OSHOHONGKONGKONGHONGINGYA संगरसुअसगासं, भणिअं च-भो भो किं तुम्भेहिं दंडरयणेण महिं भिंदिऊण कओ भुवणभिंदणेण उवद्दवो नाय लोकस्स 1, ता अप्पवहाय तुन्भेहिं कयमेअं, जओ-अप्पवहाए नूणं होइ बलं उत्तणाण भुवणंमि । निअपक्खबलेणं चिअ पडै पयंगो पईवंमि ॥ 1 ॥ तओ तस्स उवसमणनिमित्तं भणिअं जण्डुणा - भो नागराय ! करेसु पसायं, उवसंहरसु संरंभ, खमसु अम्ह अवराहमेअं, न अम्हेहिं तुम्होवद्दवनिमित्तमेअं कयं, अठ्ठावयचेइअरकूखठ्ठा फरिहा कया एसत्ति, न पुणो एवं काहामो, उवसंतकोवो गओ सठाणं जलणप्पहो, तंमि गए भणिअं जण्डुकुमारेणेत्यादि" तथा महापद्मचक्रवर्त्तिनाऽपि कोटिशः प्रासादा निर्मापिताः, यदागमः - "चहत्ता भारहं वासं, चकवड्डी म्हिद्द्द्दिओ। चहत्ता उत्तमे भोए, महापउमे तवं चरे ॥ 1 ॥ त्ति श्रीउत्त0 (585) अस्या वृत्तौ - तओ सोहमि दिणे महाविभूईए अ कओ महापउमस्स रज्जामिसेओ, पव्व होअ सुव्वयसूरिसमीवे पउमु रो सविण्डुकुमारो, जाओ अ महापउमो विक्खायसासणो चक्कवट्टित्ति, ते अ रहा इत्तिअं कालं तत्थेव ठिआ, तओ महापउमचक्कवट्टिणा भमाडिओ अ नयरीए जणणीसंतिओ जिणिंदरहो, कया उन्नती जिणपवयणस्स, तप्पमितिं च धम्मुजयमई बहुगो लोगो पवनो जिणसासणं, तेण य महापउमेण । चक्कवट्टिणा सव्वंमि भरहखित्ते गामागरनगरनगुञ्जाणाईसु काराविआई अणेगको लक्खप्पमाणाई जिणभवणाई "ति श्रीउत्त0 वृत्तौ ॥ तथा जिनप्रतिमा केन कृता केन प्रतिष्ठिता केन च पूजितेत्यत्र सामुदायिकनिदर्श प्रदायनराजव्यतिकरः प्रतीत एव, यदागमः - "सोवीररायवसहो, चैत्ताण मुणी चरे । उदायणो पव्वइओ, पत्तो गहमणुत्तरं ॥1॥ इत्युत्तरा0 (494*) अस्या व्याख्या - तथा सौवीरेषु राजवृषभस्तत्कालभाविनृपतिप्रधानत्वात् सौवीरराजवृषभ : 'चैत्त' त्चित्यक्त्वा राज्यमितिशेषः, मुनिः त्रैकाल्यावस्थावेदी सन्नचारीत्, कोऽसौ 1 - ' उदायण' त्ति उदायननामा प्रव्रजितः, चरित्वा च किमित्याह - प्राप्तो गतिमनुत्तरां, तथाहि - उदायननामा Y=9%TORT3/4O%T<Page #185 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 18 ॥ श्रीजिनप्रतिमादि सिविल । चेटकराजसुताप्रभावतीपतिः कुमारनन्दीसुवर्णकारजीवहासाप्रहासापतिविद्युन्मालिसुरकृतदेवाधिदेवप्रतिमापूजाकृच्चरमराजर्षिश्च प्रव। जितः, प्रव्रज्य च प्राप्तो गतिमनुत्तरामितिभावः, तथा एतद्वत्तिगतकथानकविस्तारस्त्वेवं-तेणं कालेणं तेणं समएणं सिंधुसोवीरेसु जणवएसु बीइभए नामं नयरे होत्था, उदायणे नामं राया, पभावती से देवी, तीसे जेढे पुत्ते अभीइनाम जुवराया होत्था, निअए । भाइणिज्जे केसीनाम होत्था, से णं उदायणे राया सिंधुसोवीरपामोक्खाणं सोलसहं जणवयाणं वीइभयपामुक्खाणं तिण्हं तेवठाणं नगरसयाणं महसेणपामोक्खाणं दसण्हं रायाणं बद्धमौडाणं वीण्णसेअच्छत्तचामरवालवीअणाणं अण्णेसिं च राईसरतलवरपमिईणं आहेवच्चं कुणमाणे विहरति, एवं च ताव एअं.इओ a-तेणं कालेणं तेणं समएणं चंपाए नगरीए कुमारनंदीनामं सुवण्णयारो इत्थी। लोलो परिवसइ, सो जत्थ सुरुवं दारिअं पासए सुणेइ वा तत्थ पंचसया सुवण्णस्स दाऊण तं परिणेइ, एवं च तेण पंचसया पिंडिआ, | ताहे सो ईसालुओ एक्कक्खंभं पासायं करेत्ता ताहिं समं ललै, तस्स य मित्तो नाइलो नाम समणोवासओ, अन्नया पंचसेलदीववत्थब्वयाओ वाणमंतरीओ सुरवरनिओएणं नंदीसरदीवं जताए पत्थिआओ, ताणं च भत्ता विज्जुमालीनाम पंचसेलाहिवई सो चुओ, ताओ चिंतंति-किपि वुग्गाहेमो जो अम्हं भत्ता भवै, नवरं वच्चंतीहिं चंपाए कुमारनंदी पंचमहिलासयपरिवारो उवललंतो दिठो, | ताहिं चिंतिअं-एस इत्थीलोलो, एअं वुग्गाहेमो, पच्चक्खीभूआओ, वाहे सो भणइ-काओ तुम्हे ?, ताओ भणंति-अम्हे हासप्पहासामिहाणाओ देवयाओ, सो मुच्छिओ ताओ पिच्छ(पत्थे)i, ताओ भणंति-जै अम्हेहिं कजं तो पंचसेलगदीव एजाहित्ति भणिऊण उप्पइऊण गयाओ, सो तासु मुच्छिओ राउले सुवणं दाऊण पडहगं पणीणेति, कुमारनंदि जो पंचसेलगं नेइ तस्स धणकोडिं सो देइ, थेरेण पडहो वारिओ, वहणं कारियं, पत्थयणस्स य भरियं, थेरो तं दव पुत्ताण दाऊण कुमारनंदिणा सह जाणवत्तेण पट्टिओ, GHONGKONOUGHOUGHOUGHOUjAjALa Page #186 -------------------------------------------------------------------------- ________________ श्रीजिनप्रतिमादिसिद्धिः भीप्रवचन जाहे दरं समुद्दे गओ ताहे थेरेण भण्णइ-किंचि पेच्छसि ?, सो भणइ-किपि कालयं दीसइ, थेरो भणइ-एस वडो समुद्दकूले पव्वय परीक्षा |पाए जाओ, एअस्स हेतुणं एवं पवहणं जाहित्ति, तो तुम अमृढो वडे विलग्गेज्जासि, ताहे पंचसेलयाओ भारुंडपक्खी एहिंति, तेसिं 8विश्रामे जुगलस्स तिण्णि पाया, तो तेसु सुत्तेसु मज्झिल्ले पाए सुविलग्गो होजासि पडेणं अप्पाणं बंधिउं, तो ते पंचसेलगं णेहिंति, अह ॥ 184 ॥ तं वडं न विलग्गसि तो एअं वहणं वलयामुहे पविसिहिति, तत्थ विणस्सिहिसि, एवं सो विलग्गो, नीओ पक्खीहि, ताहे ताहिं । वाणमंतरीहिं दिठो, रिद्धी असे दाइआ, सो पगृहिओ, ताहि भणिओ-न एएण सरीरेण भुंजामो, किंचि जलणप्पवेसणाइ करेहि, जहा पंचसेलाहिवई होजासित्ति, तो कहं जामि?, ताहे करयलपुडेण नीओ, सौजाणे छड्डिओ, ताहे लोगो आगंतूण पुच्छेइ, किं तुमे तत्थच्छेरं दिलु 1, सो भणइ-दिलं सुअमणुभूअं जं वित्तं पंचसेलए दीवे । पसियच्छि चंदवयणे, हाहा हासे पहासे y॥2॥ आढत्तं । पाच तेण तदभिसंधिणा जलणासेवणं, वारिओ अ मित्तेण-भो मित्त ! न जुत्तं तुह काउरिसजणोचिअं चेछिअं, ता महाणुभाव!-दुलहं. माणुसजम्म मा हारसु तुच्छभोगसुहहेउं । वेरुलिअमणीमुल्लेण कोइ किं किणइ कायमणिं ॥ 1 ॥ अन्नं च-जैवि तुम भोगत्थी |तहावि सद्धम्माणुहाणं चेव करेसु, जओ--धणओ धणत्थिआणं कामहीणं च स्व्व्काम्क्रो। सग्गापवग्गसंगमहेऊ जिणदेसिओधम्मो । ॥ 2 ॥ एचमाइअणुसासणेण वारिजंतोवि मित्तेण इंगिणीमरणेण मओ पंचसेलगाहिवई जाओ, सस्स निव्वेओ जाओ, भोगाण कब्जे किं किलिस्सइत्ति, अम्हे जाणता कीस अच्छामोत्ति पब्वइओ, कालं काऊणं अच्चुए उववण्णो, ओहिणा तं पिच्छइ । अण्णया नंदीसरवरजत्ताए पलायंतस्स पडहओ गलए ओलइओ, ताहे वायंतो नंदीसरं गओ, सड्ढो आगओ तं पिच्छइ, सो तस्स तेअं असह|माणो पलायै, सो ते साहरित्ता भणइ-भो ममं जाणासि ?, सो भणइ-को सक्काइए देवे न याणाइ ?, ताहे तं सावगरूवं दंसेइ, DOHOUGHOUGHOUGHOUGH jAjaHOOHOROHORCEOHOROUGHOUGHO // 184 // Page #187 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे 1136411 DIGIONGONGHOKHOIGOjAna जाणा विओ, ताहे संवेगमावण्णो भणेइ-संदिसह किमिआणि करेमि ?, भणइ - वद्धमाणसामिस्स पडिमं करेहि, तओ ते सम्मतबीअं होहित्ति, भणियं च-जो कारवेइ पडिमं जिणाण जिअरागदोसमोहाणं । पावै अण्णभवे सुहजणणं धम्मवररयणं ॥ 1 ॥ अण्णं च - " दारिदं दोहग्गं कुजाइकुसरी रक्कुमैकुगईओ । अवमाणरोअसोआ न हुंति जिणबिंगकारीणं ॥ 2 ॥ ताहे महाहिमवंताओ गोसीसचंदणदारुं छेतूंण तत्थ पडिमं निव्वत्तेऊण कट्टसंपुडे छुभै, पवहणं च पासह समुद्दमज्झे उप्पारण छम्मासे भमंतं, ताहे अणेण तं उप्पायं उवसामिउं संजत्तिआण सा खोडी दिण्णा, भणिआ य-देवाहिदेवस्स एत्थ पडिमा चिट्ठा, ता तस्स नामेण विहाडे अव्वा खोडी, एवंति पडिवजिअ गया वणिआ, उत्तिष्णा समुहं, पत्ता वीरभयं तत्थ उदायणो राया तावसभत्तो, दंसिआ खोडी, तस्स साहियं सुरखयणं, मिलिओ सरकूखमाहणाई पभूओ लोओ, रुद्दगोविंदा इनामेण वाहिंति परसुं, तहाहि - केह भणंति-वंभो चैव देवाहिदेवो, जओ सो चउम्मुंहो सव्वजयसिद्धिकारओ वेआणं च पणेआ, अण्णे विण्डुपहाणोति भणति, जओ सो चैव सव्वगओ लोगोवद्दवकारए अ दाणवे विणासेर, संहारकाले अ उअरगयं धारेइ, अवरे महेसरो उत्तमदेवोत्ति भणति, जओ सो चैव सिद्विसंहारकारओ अजोणिसंभवो तस्स चैव भागा baMbhaviShU, एमाइविगप्पणाहिं वाहिञ्जमाणो उप्फिडै परसू, एत्थंतरंभि आगया तत्थ उदायणस्स रण्णो महादेवी चेडगरायधूआ समणोवासिआ पभावती, तीए काऊण पूअं भणियं - "गयरागदोसमोहो सव्वष्णू अठ्ठ पाडिहेरजुओ । देवाहिदेवरूवो अरिहा मे दंसणं देउ ॥ 1 ॥ वाहाविओ परसू पडतस्सवि घायस्स विघडिआ खोडी, जाव दिट्ठा सव्वंगपडिपुण्णा अमिलाणमल्लदामालंकिआ वद्धमाणसामिपडिमा, अईव आनंदिआ पभावती, जाया जिणधम्मप्पभावणा, पढियं च तीए - सव्वण्णु सोमदंसण! अपुणब्भव ! भवियजणमणाणंद ! | जमचिंतामणि ! जगगुरू DIG GOINGH OINGHS श्रीजिनप्रतिमादि सिद्धिः ॥ 185 ॥ Page #188 -------------------------------------------------------------------------- ________________ श्रीजिनप्रतिमादिसिदि भीप्रवचन-10जय जय जिणवीर! अकलंक । / 1 / / अंतेउरे अ चेइअघर कारिआ, पहावई व्हाया तेसंझं पूएति, अण्णया देवी नच्चेइ, राया वीणं परीक्षा वाएइ, सो देवीए सीसं न पिच्छइ, अद्धिई से जाया, वीणावायणं हत्थाओ भट्ट, देवी रुठा भणइ-किं दुड नच्चि ?, निबंधे से 5 8 विश्रामे सिहं, सा भणइ-किं मम !, सुचिरं सावयधम्मो पालिओ, अण्णया देवी व्हाया चेडी भणइ-पोत्ताई आणेहित्ति, ताहे रत्तगाणि आणिआणि, रुठाए अदाएण आहया, जिणघरं पविसंतीए रत्तगाणि देसित्ति. मया चेडी, ताहे चिंतेइ-मए वयं खंडिअं, ता किं जीविएणंति ?, रायाणं पुच्छइ-भत्तं पच्चक्खामि, निबंधे जै परं बोहिसि, पडिसुयं, भत्तपच्चक्खाणेण मया देवी देवलोगं गया, जिणपडिमं देवदत्ता दासचेडी खुजा सुस्सूसइ, देवो उदायणं संबोहेइ, न संचुज्झइ, सो तावसभत्तो, ताहे देवो तावसरूवं काऊण । अमिअफलाणि गहाय आगओ, रण्णा आसाइआणि, पुच्छिओ-कहिं एआणि फलाणि ?, भणइ-नगरादरसामंते आसमो तहिं, तेण समं गओ, भीमायारेहिं तावसेहिं हंतुं पारद्धो, नासंतो वणसंडे साहवो पेच्छइ, तेसिं सरणमल्लीणे, मा भीयसुत्ति समासासिओ तेहिं, निअत्ता ते तावसा, अणुसासिओ अ साहूहिं, 'धम्मो चेवेत्थ सत्तार्ण, सरणं भ्व्साय्रे। देवं धर्म गुरुं चेव, धम्मत्थी अ परिक्खए ॥ 1 ॥ दसाठ्ठदोसरहिओ देवो धम्मो उ निउणदयसहिओ । सुगुरू अ बंभयारी आरंभपरिग्गहा विरओ ॥ 2 ॥ एवमाइउवएसेण पडिबुद्धो, पडिवण्णो जिणधम्म, देवो अत्ताणं दरिसेइ, धम्मे अथिरीकाऊण गओ सुरो जाव अत्थाणे चेव अत्ताणं पेच्छाइ, एवं सड्डो जाओ। इओ अ गंधारओ सावओ, सव्वाओ जिणजम्माइभूमीओ वंदित्ता वेअड्डे कणगपडिमाओ सुणेत्ता उववासेण ठिओ, जै वा मओ दिलाओ वा, देवयाए दंसिआओ, तुहा य सव्वकामिआण गुलिआण सयं देह, तओ निअत्तो सुणेइबीइन्भए जिणपडिम गोसीसचंदणमै, तं वंदओ एइ, वंदै, तत्थ पडिभग्गो, देवदत्ताए पडिअरिओ, तुढेण य से ताओ गुलि SHOROROUGHOUGHOUGHOW NROMOROUGHOOGHOUGHOUGH // 18 // Page #189 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 187 ॥ DHOHONGHOLDHONGHONGKOHGHDIHO आओ दिण्णाओ, सो पव्वइओ । अण्णया गुलिअमेगं खाइ मे कणयसरिसो वण्णो हउत्ति, तओ जाया परमरूवा, धंतकणगसरिसवण्णा जाया, सुवण्णगुलिअत्ति नामं तीए जायं, पुणो सा चिंतेइ भोगे भुंजामि, एस राया ताव मम पिआ, अण्णे अ गोहा, ताहे पजोयं रोएइ, तं मणसीकाउं गुलिअं खाइ, तस्स देवयाए कहिअं - एरिसी रुववईत्ति, तेण सुवण्णगुलिआए दूओ पेसिओ, तीए भणियं - पेच्छामि ताव तुमं, सोऽनलगिरिणा रतिं आगओ, दिट्ठो, तीए अमिरुइओ a, सा भणइ - जै पडिमं नेसि तो जामि, ताहे पडिमा नत्थि तद्वाणद्वावणजोग्गत्ति, रतिं वसिऊण पडिगओ, अण्णं जिणपडिमरूवं काऊण आगओ, तत्थ ठाणे ठवित्ता । जीवंतसामिं सुवण्णगुलियं च गहाय उज्जेणिं गओ tattha'nalagiriNA मुत्तपुरिसाणि मुकाणि, तेण गंधेण हत्थी उम्मत्ता, तं च दिसं गंधो एइ जाव पलोइअं नलगिरिस्स दिडं पयं, किं निमित्तमागौत्ति जाव चेडीन दीसइ, राया भणइ - चेडी नीया नाम, पडिमं पलोएह, नवरं अच्छइत्ति निवेदयं, तओ राया अच्चणवेलाए आगओ, पेच्छइ पडिमा पुप्फाणि मिलाणाणि, तओ निव्वण्णंतेण णायं पडिरूवगंति, हरिआ पडिमा तओ तेण पजोअणस्स दूओ विसजिओ, न मम चेडीए कां, पडिमं विसजेहि । इत्यादि यावच्छ्रीमहावीरसमीपे प्रव्रज्य जाव दुक्खप्पहीणे' ति पर्यन्तं श्रीउत्तराध्ययनटीकागतं कथानकं बोध्यमत्र 'जो कारवेइ पडिमं जिणाणमित्यादि फलप्रतिपादकवचन पुरस्सरमच्युतदेव लोकोत्पन्न देववचनाद्विद्युन्मालिदेवेन निजबोधिहेतवे श्रीमहावीरप्रतिमा कृता, प्रभावत्या राज्या गन्धारश्रावकेण च पूजिता, प्रतिष्ठिता च कपिलकेवलिनेत्यत्रानुक्तमपि ग्रन्थान्तरादवसेयं, यदुक्तं - " ततश्चावन्तिनाथेन, प्रार्थितः कपिलो मुनिः । प्रत्यष्ठात्प्रतिमां मन्त्रपूतचूर्ण विनिक्षिपन् ॥ । 1 ॥" इत्यादिश्रीमहावीरचरित्रे, चण्डमद्योतेन कपिल केवलिना प्रतिष्ठाप्योदाय नराजगृहे मुक्तेति प्रतीतमेव, एतदर्थव्यञ्जकं श्रीप्रश्नव्याकरणाङ्गमपि, तथाहि - "सीताते दोवतीए कते रुप्पिणीए पउमा AGHONO श्रीजिनप्रतिमादिसिद्धिः 11260! Page #190 -------------------------------------------------------------------------- ________________ श्रीप्रवचन- परीक्षा 8 विश्रामे सिद्धिआ ॥ 188 ॥ OTOHDPOROMOROUGHOUGHOUGHO वतीए ताराए कंचणाते रत्तसुभद्दाए अहिल्लिआते सुवण्णगुलिआते अ अण्णेसु अ एवमाइएसु बहवो महिलाकएसु सुम्वंतीत्यादि श्रीजिन|श्रीप्रश्नव्याकरणाङ्गसूत्रं,तत्र सुवर्णगुलिकेतिनामसिद्धिपरिज्ञानायैतत्पदस्य टीका यथा,तथा सुवर्णगुटिकायाः कृते संग्रामोऽभूत् , प्रतिमादितथाहि-सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सक्ता देवदत्ताभिधाना दास्यभवत् , सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वर्तिचैत्यभवनव्यवस्थितां प्रतिचरति म, तद्वन्दनार्थ च श्रावकः कोऽपि देशान्तरात् संचरंन् समायातः, तत्र चागतोऽसौ रोगेणापटुशरीरो जातः, तया च सम्यग् प्रतिचरितः, तुष्टेन च तेन सर्वकामिकमाराधितदेवतावितीर्ण गुटिकाशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका, भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जातेति सुवर्णगुटिकेतिनाम्ना प्रसिद्धिमुपगता, ततोऽसौ चिन्तितवती-जाता मे रूपसंपद् ,एतया |च किं भर्टविहीनया, तत्र तावदयं राजा पितृतुल्यो, न कामयितव्यः, शेषास्तु पुरुषमात्रमतः किं तैः?, तत उज्जयिन्याः पति चण्डप्रद्योतं राजानं मनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात् तां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य तत्रायातः, आकारिता च तेन सा, तयोक्तम्-आगच्छामि यदि प्रतिमा नयसि, तेनोक्तं-तह श्वो नेष्यामि, ततो गतोऽसौ खनगरी, गत्वा । तदूपां प्रतिमा कारयित्वा तामादाय तथैव रात्रावायातः, खकीयप्रतिमां देवतानिम्मितप्रतिमास्थाने विमुच्य तां च मुवर्णगुटिका |च गृहीत्वा गतः, प्रभाते च चण्डप्रद्योतगन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन विमदान वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतजाप्रतिमासुवर्णगुलिकानयनोऽसावुदायनराजा परं कोपमुपागतो दशमिर्महाबलै राजमिः सहोजयिनी प्रति प्रस्थितः, अन्तरा पिपासा- I न्च् ॥ बाधितसैन्यस्त्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्याः बहिःप्राप्तः, रथारूढच धनुर्वेदकुशलतया सत्रहस्तिरत्नारूर्3ह GHOOHOROGROUGHOUGHONG Page #191 -------------------------------------------------------------------------- ________________ थीप्रवचनपरीक्षा विश्रामे श्रीजिनप्रतिमादिसिद्धि OHOROROOHOROHOROSOjAra चण्डप्रद्योतं प्रजिहीर्षु मण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातेन वशीकृतवान् , मम दासीपतिरिति ललाटपट्ट । मयूरपिच्छेनाङ्कितवानिति श्रीप्रश्न टीकायां,अत्र सुवर्णगुटिकेतिनामनिदानं देवनिम्मितश्रीमहावीरप्रतिमावन्दनार्थमागतस्य श्राव। कस्य देवार्पितगुटिकाशतमिति सिद्धमुदायनचरित्र एव केन कृतेत्यादि प्रश्नव्याकरणं, अथ केन प्रतिष्ठितेति दर्शयति-'सिरिनामेंत्यादि, श्रीनाभरिप्रमुखप्रतिष्ठिता-श्रीनाभसरिप्रमुखैराचार्यैः श्रीशत्रुञ्जयादौ जिनप्रतिमा प्रतिष्ठिता, यदुक्तं-"सर्वतीर्थोदकैः सर्वोषघिमिर्देवताहृतैः शास्त्रोक्तविधिना भृपः, प्रतिष्ठामप्यकारयत् ॥ 1 ॥ वासाक्षताः सूरिमत्रेणाभिमन्त्र्य प्विविताः। क्षिप्ता ध्वजेषु दण्डेषु, चैत्यबिम्बेषु सूरिमिः॥2॥" इतिश्रीशत्रुञ्जयमाहात्म्ये, तथाऽष्टापदप्रासादप्रतिष्ठाधिकारे "एवं सिंहनिषादाख्यं, प्रासादं भरता। धिपः । कारयित्वा प्रतिष्ठाप्य, जिनांश्चापूजयत्ततः ॥ 2 ॥ " तथा "मृन्मयं हैमनं रत्नमयं वा बिम्बमार्हतम् । कारयित्वा निजगृहे, साधुभिः प्रत्यतिष्ठपत् ॥ 1 ॥ " इतिश्रीशत्रु0, न चैतदाधुनिकं भविष्यतीति शङ्कनीयं,श्रीविक्रमतः सप्तसप्तत्यधिकचतुःशतसंवत्सर|भाविश्रीधनेश्वरसूरिकृतत्वेन जीर्णत्वात् सर्वसम्मतत्वाच,आदिशब्दाचण्डप्रद्योतविज्ञप्तेन कपिलकेवलिना श्रीमहावीरप्रतिमा प्रतिष्ठिता,यदुक्तं-"ततश्चावन्तिनाथेन,प्रार्थितः कपिलो मुनिः। प्रत्यष्ठात्प्रतिमां मत्रपूतचूर्ण विनिक्षिपन् ॥ 1 ॥ " इतिश्रीमहावीरचरिते, तथा विधिग्रन्थेऽपि-"निअदव्वमउव्वजिणिंदभवणजिणबिंबवरपइटासु । विअरै पसत्थपुत्थयदय सुतित्थ्य्र्पूआसु॥1॥"त्ति इतिश्रीभक्तप्रकीर्णके, तथा श्रीसिद्धसेनदिवाकरश्रीहरिभद्रसूरिश्रीउमास्वातिवाचकप्रमुखकृतश्रीप्रतिष्ठाकल्पादिषु साधूनामेव प्रतिष्ठाकृत्य|स्योपदिष्टत्वात् , तथा जीर्णप्रतिमानामपि सिंहासनादिष्वमुकसूरिभिः प्रतिष्ठितमित्याद्युपलम्भात्साधुना प्रतिष्ठितेति सिद्धम् । अथ केन साधुना वन्दितेत्यत्र दर्शयति-'गोअमपमुहे' त्यादि, गौतमप्रमुखमुनिमिः-श्रीगौतमखामिप्रभृतिमिर्वन्दिता, तथाहि-"दुमपत्तए HOOROSGHOSHOOHOraka // 18 संशयति- 'गोअप सिंहासनादिष्वमुकामास्वातिवाचकममखयपुत्थयदय सुति Page #192 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 8 विश्रामे ॥ 19 ॥ श्रीजिनप्रतिपादिसिद्धिः Okakoooooooo पंडुरए जहा निवडै रायगणाण अच्चे। एवं मणुआण जीविअंसमयं गोअम! मा प्माये॥1॥" इतिश्रीउत्तराध्ययनं 10(290*) एतनियुक्तिर्यथा-चंपाइ पुण्णभईमि चेहए नायओ फिअकित्ती। आमंतेउं समणे कहेइ भयवं म्हावीरो॥1॥ अविहकम्ममहणस्स । तस्स प्गीविसुद्ध्लेस्स्स्। अठ्ठावए नगवरे निसीहिआनिठिअस्स ॥ 2 ॥ उसभस्स भरहपिउणो तेलुक्क्प्यास्निग्ग्य्ज्स्स्स्। जो आरोढुं वंदै चरमसरीरो असो साहू ॥ 3 ॥ साहुं संवासेइ अ अस्साहुं न किर संवसावेइ । अह सिद्धपन्नओ सो पासे वेअडसिहरस्स ॥ 4 ॥ चमरसरीरो साह आरूहै नगरवरं न अमोत्ति । एतु उदाहरणं कासी अतहिं जिन्न्व्रिण्दो॥5॥ सोऊणं तं भगवौ गच्छद तहिं गोअमो फिअकित्ती। आरुब्भ तं नगवरं पडिमाओ वंदै जिणाणं । / 6 / / अह आगओ सपरिसो सब्बिडीए नहिं तु वेस्म्न्नो। वंदित्तु चेइआई अह वंदै गोअमं भयवं ॥ 7 ॥ (286-92)इत्यादि, एतट्टीकागतं कथानकं यथा-तेणं कालेणं 2 पिडिचंपा नाम नयरी, तत्थ सालो नाम राया, महासालो जुवराया, तेसिं सालमहासालाणं भगिणी जसमई, तीसे पिठरो भत्तारो, जसमतीए । अत्तओ पिठरपुत्तो गांगली नाम कुमारो, अण्णया समणे भगवं महावीरे आइगरे तित्थयरे सयंसंबुद्धे जाव सिद्धिगइनामधेयं ठाणं संपाविउकामे आगासगएणं छत्तेणं आगासगएणं सव्वरयणामएणं धम्मचक्केणं आगासगएणं फालिआमएणं सीहासणेणं आगासगयाहिं कुंदिंदुसंखप्पगासाहिं चामराहिं पुरओ पगढिजमाणेणं धम्मज्झएणं समंता मग्गओवि फुरंतेण भामंडलेणं अणेगदेवकोडिसंपरिखुडे चउद्दसहिं समणसाहस्सीहिं छत्तीसाए अजिआसाहस्सीहिं अणुगम्ममाणे भविअकमलपडिबोहदिवायरे भवजलहिपरमजाणवत्ते तिलोअचिंतामणी चउतीसाइसयसंपउत्ते चंदुव्व सोमलेसे सूरुव्व तेअस्सिरीए मंदरो इव निप्पकंपे कुंजरो इव सोंडीरे सीहो इत्र दुद्धरिसे गयणमिव निरुवलेवे संखो इव निरंजणे वाउरिव अप्पडिबद्धे असहस्सपुरिसलक्खणधरे पुब्वाणुपुन्धि चरमाणे ॥ 190 / Page #193 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 8 विश्रामे ॥ 19 ॥ श्रीजिनप्रतिमादिसिद्धिः kAkAkAlaXOHOROHIAja गामाणुगामं दुइजमाणे सुरविरइएहिं हेममएहिं नवहिं पउमेहिं चरणकमले ठाविते, अविअ-अग्गिल्लं अग्गिल्लं पयाहिणाए अ ठाइ पत्थान्ने|दोहिण् पउमेहि पाया मग्गेण य हुंति सत्तन्ने ॥ 1 ॥ जेणेव पिठिचंपा तेणेव उवागए, उजाणंमि समोसढे, सालो महासाल। सहिओ महयाए विभूईए निग्गओ भगवओ वंदणवडिआए, तिखुत्तो पयाहिणीकाऊण वंदिओ भयवं, उवविट्ठो धरणिअले, कहिओ भगवया जीवदयाइओ धम्मो, वण्णिआ माणुसत्ताई ऐदुल्लहा धम्मसाहणसामग्गी, परूविआ मिच्छताईआ कम्मबंधहेऊ, | उवदिहाणि महारंभाइआणि निरयगैकारणाणि, परूविओ जम्माइदुक्खपौरो संसारो, परूविकोहाइकसायाणं भवभमणहेउत्तणं, पयडिओ सम्मैंसणाइओ मोक्खमग्गो, इमं च सोऊण संवेगमुवगओ सालो भणइ-जं नवरं महासालं रजे ठावेमि ताव तुम्ह पाय। मूले गिहामि पञ्चज्जं, पविठ्ठो नयरिं, भणिओ महासालो-तुहं गिण्ह रजं, अहं पव्वयामि, तेण भणि-अलं मे महारंभनिबंधणेणं । महामोहहेउणा विवेगपडिवक्खेणं दोग्गइसहस्सुप्पायगेण अमिमाणमित्तसुहेण रजेण, अहंपि संसारभयउबिग्गो भीओ जम्ममर। गाणं, ता जहा तुम्मे मम इह मेढी पमाणं तहा pabbaiassavi, ताहे गागली कंपिल्लाओ सद्दावेऊण पट्टो बद्धो अमिसिनो अराया जाओ, पुण तेसिं दो सिविआओ करेइ जाव ते पब्वइआ, सा भगिणी समणोवासिआ जाया, ततेणं ते समणाहुंतगा इक्कारस अंगाई अहिजिआ, तएणं समणे भगवं महावीरे बहिआ जणवयविहारं विहरै, तेणं कालेणं 2 रायगिहं नाम नयरं, तत्थ सामी समोसढे, पडिबोहिऊण भव्यसत्ते ततो निग्गओ चंपंजओ विहरिओ, ताहे सालमहासाला सामि आपुच्छंति-अम्हे पिहिचं वच्चामो जै नाम ताण कोइ बुज्झेजा सम्मत्तं वा लमेजा, सामीवि जाणइ जहा ताणि संबुज्झिहिंति, ताहे सामिणा से गोअमसामी बितिजिओ दिण्णो, गोअमसामी पिठिचंपं गओ, तत्थ समोसरणं, गागली पिठरो जसमई अनिग्गयाणि, भय धम्मं कहेइ, जहा-भो। Page #194 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 19 ॥ श्रीजिनप्रतिमादि सिद्धिआ HOOHOROROGROUGH | भो भव्वसत्ता! मा चिठ्ठह विसयपसत्ता, अणेअदुहसयदारुणो संसारप्पबंधो, मा करेह एअंमि पडिबंधो, किच्छेण माणुसत्ताइसामग्गी पाविजइ, अकयधम्माणं सा निष्फला संपजति, चोल्लगाइदिळंतेहिं पुणो दुल्लहा वणिजति, जओ अहम्मेण जीवो कुजोणीसु भामिजइ, असारमणिचं वित्तं मा तंमि मुच्छावेह चित्तं, निरसावसाणा कामभोगा तप्पसत्ताणं जायंति पए 2 वसणभोगा, संझब्भरागसरिसं जोवणं मा करेह तंमि उम्मत्तं मणं, खणनदिठो इजणसंजोगो मा करेह तंमि गरुओ मणरंगो, कुसग्गजलबिंदुचंचलमाउं उज्जमह धम्म काउं, जिणिंदपण्णत्तो धम्मो चेवेत्थ सरणं जो रक्खइ जम्मजरमरणं, देइ सयलसोक्खं, ऐरेण पावेइ मोक्खं, विअरै सुरासुररिद्धिं, करेइ सयलसमीहिअसिद्धि, आवईओ निवारेति, संसारसायरमुत्तारेइ, ता सव्वहा पयट्टहणधम्मे, मा रमह पावकम्मे, एवं च सोऊण ताणि पडिबुद्धाणि, ताहे गागली भणइ-जं नवरं अम्मापिअरे पुच्छामि जेठपुत्तं रज्जे ठावेमि ताव तुम्ह पायमूले गहेमि पव्वज, ताणि आपुच्छिआणि भणंति-जै तुम संसारभयौव्विग्गो परिचयसि घरवासं तो अम्हेवि, ताहे सो पुत्तं । रज्जे ठवित्ता-अम्मापिईहिं समं पब्वइओ, गोअमसामीवि ताणि घेत्तूण चंपं वच्चति, तेसिं सालमहासालाणं पंथं वच्चंताणं हरिसो जाओ जहा इमाई संसाराउ उत्तारिआणि, एवं तेसिं सुहेण अज्झवसाएणं केवलणाणं उप्पण्णं, इअरेसिपि चिंता जाया जहा एएहिं अम्हे रज्जे ठाविआणि, पुओ संसाराओ मोइआणि, एवं चिंतताण सुहेणं अज्झवसाणेणं तिहंपि केवलनाणं उप्पन, एवं ताणि उप्पण्णकेवलणाणाणि चंपं गयाणि, सामी पयाहिणीकरेमाणाणि तित्थं पणमिऊण केवलिपरिसं पहाविआणि, गोअमसामीवि भगवं । | बंदिऊण तिक्खुत्तो पाएसु वडिओ, उहिओ भणइ-कहिं वच्चह 1, एह तित्थयरं वंदह, ताहे सामी भणइ-मा गोअमा! केवली आसाओल् एहि, ताहे आउट्टो खामेइ, संवेगं च गओ, तत्थ गोअमसामिस्स चिंता जाया-मा णं न सेज्झिज्जामित्ति, इओ अ देवाणं संलावो DAOSHOGROUGROGHORROGROKA | // 19 // Page #195 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 19 ॥ 2 काउण पच्छा मूलकावाली अमं काऊण जो सवाला सं एजंतं पेचित्ता ANCHOROSCORCHOOL वट्टै-अञ्ज भगवया वागरि-जो अहावयं विलग्गइ चेइआणि वंदै धरणीगोअरो ससत्तीए सो तेणेव भवग्गहणेण सिज्झइ, ताहे श्रीजिनसामी तस्स चित्तं जाणइ तावसाण य संवोहणयं, एअस्सवि थिरया भविस्सइत्ति दोवि कयाणि भविस्संति, सोवि सामिमापुच्छइ मतिमादि सिद्धिआ । अठावयं जामित्ति, तओ भगवया भणिओ-वच्च अठावयं चेइआणं वंदओ, भगवं हतुठो वंदित्तुं गओ, तत्थ य अठ्ठावए जणवायं सोऊणं तिनि तावसा पंचपंचसयपरिवारा पत्तेअं ते अहावयं विलग्गामोत्ति तत्थ किलिस्संति-कोडिण्णो दिण्णो सेवाली, जो सो कोडिण्णो सो चउत्थं 2 काउण पच्छा मूलकंदाणि आहारेइ सचित्ताणि, सो पढमं मेहलं विलग्गो, दिण्णो छठंछष्टेणं काऊणं । परिसडिअपंडपत्ताणि आहारेइ सो बीअं मेहलं विलग्गो, सेवाली अहम काऊण जो सेवालो मैल्लओ तं आहारेड, so taha mehlN। vilaggo, एवं तेऽवि तावसा किलिस्संति, भगवं च गोअमे उरालसरीरे हुअवहतडितरुणरविसरिसतेए, तं एरिसं एजंतं पेच्छित्ता ते भणंति-एस किर एत्थ थुल्लओ समणो विलग्गिहित्ति, जं अम्हे महातवस्सी सुक्का मुक्खा न तरामो विलग्गिउं, भगवं च गोअमे जंघाचारणलद्धीए लूआतंतुपुडगंपि नीसाए उप्पयै जाव ते पलोएंति, एस आगओरत्ति, एसो अईसणं गओत्ति 2, ताहे ते विम्हिआ जाया पसंसंति, अच्छंति य पलोअंता, जै ओअरै तो वयं एअस्स सीसा एव, ते पडिच्छंता अच्छंति, गोअमसामीवि पत्तो निअणियसवण्णपमाणजुत्ताहिं भरहचकिणा काराविआहिं चउवीसाए उसभाइजिणिंदपडिमाहि मज्झावासिअं अहावयगिरिसिहरसंठिअमाययणं, आगमभणिअविहाणेण य वंदिआई चेइआई, कया य संथुई-पढमपयासिअनीई पढमजिणो धम्मसारही पढमो । पढमो अमहापुरिसो । अहावयसंठिओ जयै ॥ 1 ॥ पणमामि विमलणाणं समदमखमसव्वदयगुणपहाणं । अवगयकम्मकलंकं उसमजिणं तिहाणमिअंक ॥ 2 ॥ जो तुह नाह ! निअच्छइ निम्मलु मुहकमलु, नासइ तासु निस्सेसु महंतुवि पावमलु । भत्तिभरेण नमसइ जोविअ संधुणह, सो ॥ 19 ॥ Page #196 -------------------------------------------------------------------------- ________________ श्रीजिनप्रतिमादिसिद्धि श्रीप्रवचन-10 सिरिउसम! करठिओ सिद्धत्तणु कुणै ॥ 3 ॥ जगचिंतामणि जगह नाह जगगुरू जगरक्खण जगबंधव! जगसत्थवाह! जगभाववि परीक्षा अक्खण! | अठ्ठावयसंठविअरूव कम्मकृविणासण! चउवीसवि जिणवर जयंतु अप्पडिहयसासण ॥ 4 ॥ तओ-सासयमौलमणतं 8 विश्राम जम्मणजरमरणराअतममुक्कं । मह नाह ! मोक्खसोक्खं संपजौ तुह पभावेण ॥ 5 ॥ काऊण य पणिहाणं गंतूण उत्तरपुरच्छिमे दिसीभाए पुढविसिलापट्टए असोअवरपायवस्स अहे तं रयणि वासाए उवगओ । इओ अ सकस्स लोगपालो वेसमणोऽवि अहावयचेइअवंदओ आगओ, सो चेइआणि वंदित्ता गोअमसामि बंदै, भयरपि धम्मं कहेइ, धम्मो अत्थो कामो पुरिसत्था तिमि हुंति logNmi॥ धम्माउ जेण इअरे तम्हा धम्मो पहाणो उ ॥1॥ध्म्मोवि एत्थ सिज्झइ देवाण जईण भत्तिरागेण । तो तंमि चेव पढमं पयडिअव्वं विसेसेणं । / 2 / / देवो पुण एत्थ सो चेव जो सम्बष्णू सव्वदंसी अठ्ठारसदोसेहि अ वजिओ, जओ भणिअं-अण्णाणकोहमयमाणलोहमायारईअरई a। निद्दासोआलिअवयण चोरिआ मच्छरभया य ॥ 1 ॥ पाणिवह पेमकीडा पसंगहासाइ जस्स एदोसा। अहा। रसवि पणछा नमामि देवाहिदेवं तं ॥ 2 ॥ एवंविहो अ भयवं तित्थयरो अरहंतो, तस्स येव भत्ती कायव्वा, सा य पूआवंदणाईहिं हवै, पूअंपि पुष्फामिसथुइपडिवत्तिमेएण चउन्विहंपि जहासत्तीए कुजा, जओ-"उत्तमगुणबहुमाणो पयमुत्तमसत्तमायामि । | उत्तमधम्मपसिद्धी पूआए जिणवरिंदाणं ॥ 1 ॥ वंदणंपि कायव्वं तिसंझं, तंपि अ विहिणा आगमभणिएणं, भणि च-"तिन्नि । निसीही तिनि अ पयाहिणा तिमि चेव य प्न्नामा|तिविहा पूआ य तहा अवत्थतिअभावणं चेवे॥1॥" त्यादिश्रीउत्तरा टीकायां, आदिशन्दाजकाचारणविद्याचारणादीनां परिग्रहः,तेस्तु नन्दीश्वरादिद्वीपे चैत्यानि नमस्कृतानि, एतच्च 'दुविहा चारणेऽत्यादिना प्रागुक्तं |बोध्यं, मदनरेखाप्रभृतिश्राविकावर्गोऽपि बोध्यः, अथैवं सूत्रोक्तमपि नियुक्त्याद्यङ्गीकारेणेव सिद्धं यत्तद्रणितं, परं सूत्रानुयायि न DIGROOMSHOUGHONOROUGHOROHOGA OMGHOADHDIOHGROGHONGKONG // 19 // Page #197 -------------------------------------------------------------------------- ________________ धीप्रवचन परीक्षा श्रीजिनमतिमादिसिद्धिः विश्रामे ॥ 195 ॥ भविष्यतीति पराशङ्कानिरासार्थमाह-'सुत्तत्थो khalvi'tyAdi, सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भ्न्निओ। तैजो अ निरवसेसो एस विही होइ अन्नुओगे|||||"त्ति श्रीभगवत्यां भणितं,(1-90*3-24* 12-94*)तत्रापि za0 25702, एतद्विधिस्तु माग् दर्शित इति बोध्यम् , अथ षडावश्यकान्तर्गतश्रावकमतिक्रमणसूत्रे साक्षादेव चैत्याराधनमुक्तं, तथाहि-"जावंति चेइआई उड्डे अ अहे अतिरिअलोए a। सव्वाई ताई वंदे इह संतो तत्थ स्ण्ताइ॥1॥"न्ति,ctushctvaariNshttmaa गाथा,अत्र साक्षादेव जिनप्रतिमा भणिता तथापि तद्विशेषतोऽवगमनाथं तच्चूर्णिमाह-'एवं चउवीसाए जिणाण बंदणं काउं संपइ सम्मत्तविसुद्धिनिमित्तं तिलोअगयाणं सासयासासयाणं वंदणं भणइ-जावंति0, इत्थ लोगो तिविहो-उडलोगो अहोलोगो तिरिअलोगो, तत्थ उड्डलोगो सोहम्मीसाणाइआ । दुवालस देवलोगा हिद्विमहिछिमाइआ नव गेविजा विजयाईणि पंचाणुत्तरविमाणाणि, एएसुवि अविमाणाणि पत्तेअं-पत्तीसहावीसा पारस अ य चौरो सयसहस्सा । आरेण बंभलोआ विमाणसंखा भवे एसा ॥ 1 ॥ पंचास चत्त छच्चेव सहस्सा lNtsukkshssaare| सयचौरो आणयपाणएसु तिबारणचुअओ ॥ 2 ॥ एगारसुत्तरं हिडिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरवि|माणा ॥shaa सव्वग्गं-चुलसीइ सयसहस्सा सत्ताणउई भवे सहस्साई । तेवीसं च विमाणा विमाणसंखा भवे एसा ॥ 4 ॥ तहा अहोलोए मेरुस्स उत्तरदाहिणओ असुराइआ दस दस निकाया, तेसुवि भवणसंखासव्वग्गं-सत्तेव य कोडीओ हवंति बावत्तरी अ syshsaa। जावंति विमाणाई सिद्धाययणाणि तावंति ॥ 5 ॥ तहा तिरिअलोगो समधरणिअलाओ उर्दू नव जोअणसयाई हिहावि । अहोगामेसु नव जोअणसयाई, एवं अहारस जोअणसयाई, एवं अठारससयजोअणप्पमाणो तिरिअलोगो, तत्थ jinAyatanAni'naMdIsaraMmi बावमा जिणहरा सुरगिरीस तह असीई। कुंडलनगमणुसुत्तररूअगवलएसु चौचौरो ॥ 6 ॥ उसुआरेसुं चचारि असीइ । KOROHOROOOOOOOOOKS // 19 // Page #198 -------------------------------------------------------------------------- ________________ श्रीजिन श्रीप्राचन परीक्षा 8 विश्रामे ॥ 196 ॥ प्रतिमादिसिद्धिः ASHOOHORORakoke | वक्रवारपव्यएसु thaa। vear3e सतरससयं तीसं वासहरसेलेसु ॥ 7 ॥ वीसं गयदंतेसुं दस जिणभवणाई कुरूनगरवरेसु । एवं च तिरि अलोए अडवण्णा इंति सयचौरो ॥ 8 / वंतरजोइसिआणं असंखसंखा जिणालया निच्चा। गामागरनगनगराइएसु कयगा बहू संति । ॥ 9 ॥ एवं च सासयासासयाई बंदामि चेइआइति । इत्थ पएसंमि ठिओ संतो tattha'ssie एस ॥ 10 ॥ इति स्म्स्त्द्र्व्याह्द्व्न्द्नानिवेद्क्गाथास्मासार्थ्ः॥44॥ इति श्रावकप्रतिक्रमणचूर्णी, अत्र कश्चिदेतच्छ्रावकातिक्रमणसूत्रं न गणधरकृतं, किंतु श्रावककृतं, तत्रापि 'तस्स धम्मस्सेऽत्यादि गाथादशकं केनचिदर्वाचीनेन प्रक्षिप्तमित्यादि ब्रूते, स चात्यन्तक्लिष्टकर्मोदयात् तीर्थकदादीनां महाशातनाकारी बोध्यः, यतो नहि काप्येतत्सूचकं प्रवचनवचनं, न वा अच्छिन्नपरम्परागतवृद्धवचनं केनचिच्छ्रतं, किंतु यस्य सूत्रादेः कर्ता नामग्राहं न ज्ञायते प्रवचने च सर्वसम्मतं तत्कर्ता श्रीसुधर्मखाम्येवेति वृद्धसंवादस्तथा विचारामृतसंग्रहे भणितमपि, तेन सम्यग्दृशामच्छिन्नपरम्परागतेनागमेन सर्वमपि जिनप्रतिमादिकं साध्वादितीर्थस्य सम्यगाराध्यत्वेन प्रतीतिविषयीभवतीति गाथायुग्मार्थः ॥ 49-50 / / अथ साधनाभावे साध्यस्थाप्यभाव इति व्यायाऽपि प्रतिमा सिद्ध्यतीति दर्शयितुमाहकज साहणसज्झं loapasiddhati suNia sivmgge| णाणाइ तस्स साहणमिह पुत्थयपडिमपमुहंति ॥ 15 ॥ ___ 'कार्य साधनसाध्यं यद्यत्कार्य तत्तत्सर्वमपि खखनियतकारणसाध्य, तजन्यमित्यर्थः, इति लौकिकप्रसिद्धं ज्ञात्वा 'शिवमार्गो' | मोक्षमार्गः ज्ञानदर्शनचारित्रादि, यदुक्तं-"ज्ञानदर्शनचारित्राणि मोक्षमार्ग" इति तत्त्वार्थे सूत्रकृदङ्गादौ च, तस्य ज्ञानादेः साधनंकारणमिह-जगति 'पुस्तकप्रतिमाप्रमुखं' पुस्तकप्रतिमारजोहरणादीनि, अत एव तद्विराधने च ज्ञानादिसंक्लेश एव, यदागमः-"तिविहे संकिले paM0, taM0-णाणसंकिलेसेरदसणसंकिलेसे चरित्तसंकिलेसे" इति श्रीस्थानाने तृतीयस्थानकस्य चतुर्थोद्देशके, एतद्वत्येक TOHOUGHOUGHOUGHONGKONGKONGKONG Page #199 -------------------------------------------------------------------------- ________________ श्रीजिनप्रतिमादिसिद्धिआ श्रीप्रवचन- यथा ज्ञानदर्शनयोः तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्यादृशामुपबृंहणार्थ वा निमन्त्रणप्रतिश्रवणादिमिर्जा परीक्षा नदर्शनातिक्रमादयोऽप्यायोज्या इति श्रीस्थानां वृत्ती, अत्र यथा भावश्रुतहेतुत्वेन पुस्तकं द्रव्यश्रुतमुक्तं तथा भावार्हत्परिज्ञान8 विश्रामे । हेतुत्वाजिनप्रतिमाऽपि दर्शनोपग्रहहेतुत्वेन दर्शनोपकरणं, तदुपघातायोद्यतस्यातिक्रमादयः संक्लेशाः सम्यक्त्वहानिकरा भवन्तीति ॥ 197 ॥ |दर्शितम् , एवं रजोहरणमुखवस्त्रिकादिकं चारित्रोपकरणं बोध्यं, तदुपघाते चारित्राद्युपहतिरिति, नहि कारणमन्तरेण कार्योत्पत्तिरिति पर्यालोच्य जिनप्रतिमा दर्शनहेतुर्योध्या, अत एव बृहत्कल्पभाप्येऽपि-"तित्थयरा 1 जिण 2 चौदस 3 मिन्ने 4 संविग्ग 5 तह असंविग्गे 6 / सारूविअ 7 वय 8 दंसण 9 पडिमाओ 10 भावगामा उ ॥ 2 ॥ " इत्यादि प्रागुक्तं बोध्यं, नच जिनप्रतिमादर्शनाद्यभावेऽपि केपांचित्सम्यक्त्वलाभदर्शनाव्यभिचारो भविष्यतीति शङ्कनीयं, मिन्नभिन्नभव्यपरिपाकयोग्यतया प्रतिभव्यं सम्य। क्त्वहेतूनां वैचिच्यात् , तथात्वे च कस्यचित्तीर्थकृत कस्यचिद्गणधरः कस्यचित्साधुः कस्यचिजिनप्रतिमादिकमित्येवं नैयत्येऽपि तद्व्यतिरिक्तेषु विपरीतश्रद्धानप्ररूपणाद्यभावात्तेषां कारणत्वमेव, वैपरीत्यश्रद्धानादौ च त एव सम्यक्त्वनाशहेतवः, तस्मानियतान्यपि । कारणानि नियतेषु कार्येषु फलोपहितयोग्यतया शेषेषु च स्वरूपयोग्यतया कारणानि भवन्ति, तदस्त्वेतावता तेपामकारणत्वम् , अन्यथा तीर्थकृतोऽपि सम्यक्त्वादिहेतवो न भवेयुः, तीर्थकरमन्तरेणापि गौतमप्रतिबोधितानां सम्यक्त्वलाभः प्रतीतः, किंच-लुम्पहकमते पुस्तकस्याप्यकारणत्वापच्या स्वगलपादुका, नहि पुस्तकादेव सर्वेषां ज्ञानादिलाभः, तत्रापि व्यभिचारदर्शनं प्रतीतमेवेति जिन प्रतिमा जिन इव सम्यक्त्वहेतुः संपन्ना, एतेन जिनप्रतिमा तावदचेतना ज्ञानादिशून्या च कथमभीष्टार्थसिद्धये स्थादित्यपि दुर्वाक्यं निरस्तं, यतो न ह्यभीष्टार्थसिद्धौ सचेतनत्वं ज्ञानादिमत्त्वं वा प्रयोजकम् , उभयत्रापि व्यभिचारात् , तथाहि-"अप्रसन्नात्कथं प्राप्यं, OMGORSROOOOOOKOROLOjAna // 197 // Page #200 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 198 ॥ श्रीजिनप्रतिमादिसिद्धिः । फलमेतदसंगतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेत्नाः॥1॥इति वचनादचेतनादपि चिन्तामण्यादेरभीष्टफलसिद्धिः, असिद्धिश्च सचेतनादपि कीटककोव्यादेरपि, तथा ज्ञानादिभाजोऽपि सिद्धतदाभमूककेवल्यादेरभीष्टश्रुतलाभादेरदर्शनं, दर्शनं च ज्ञाना. दिशून्यादपि पुस्तकप्रतिमादेः, अत एव श्रीसुधर्मखामिनाऽपि पश्चमाङ्गे पश्चपरमेष्ठिवत् "नमो बंभीए libIe"tti पदेन पुस्तकस्यापि नमस्कारः कृतः, अतो ज्ञानादिमत्वेन नोभयथापि नियमः, ननु भवतु पुस्तकं ज्ञानहेतुरध्यक्षत एव तथोपलम्भात, परं प्रतिमा । कस्येव दर्शनहेतुरिति चेदुच्यते, प्रतिमादर्शनाव सम्यक्त्वावाप्तिस्त्वार्द्रकुमारादेरिख, उक्तं च-"जा सम्मभाविआओ पडिमा इअरा न भावगामो उ । भावो जै नस्थि तहिं नणु कारण कजौवयारो ॥ 1 ॥ " इतिश्रीबृहत्कल्पभाष्ये, व्याख्या-सम्यग्भाविता:| सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ताः भावग्राम उच्यते, नेतरा:-मिथ्यादृष्टिपरिगृहीताः, आह-सम्यग्भाविता अपि प्रतिमास्तावद् ज्ञानादिभावशून्यास्ततो यदि ज्ञानादिरूपो भावः स तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति ?, उच्यते, ता अपि दृष्ट्वा । भव्यजीवस्यार्द्रकुमारादेरिव सम्यग्दर्शनाबूदीयमानमुपलभ्यते ततः कारणे कार्योपचार इतिकृत्वा ता अपि भावग्रामो भण्यन्ते, | इतिश्रीबृहत्कल्पवृत्ती, किंच-यदुक्तं पुस्तकात् ज्ञानलाभोऽस्माकमध्यक्षस्तर्हि प्रतिमादर्शनतोऽपि दर्शनलाभोऽसादृशामध्यक्षसिद्ध एवेत्यलं विस्तरेणेतिगाथार्थः । / 151 / / अथ सिंहावलोकनन्यायेन किंचिद्वक्तुमुपक्रम्यते, तत्र द्वारगाथात्रिकमाहचेइअसदत्य 1 मुणिप्पमुहाणं niyykiriauvogo। जिणपडिमाणं 2 आणंदप्पमुहाणंपि उव्हान्न्ण्3॥152॥ संखेववित्थराणं सुसंगई नाम्सुइआन्न्ण्पि4| अण्णह ऐप्पसंगो लोअपसिद्धो महादोसो 5 ॥ 153 ॥ जं पुण कुवखिआणं महानिसीहंपि होइ अपमाणं । तत्थ निमित्तं 6 लंपग हिओवएसपि मित्तीए7॥154॥ HOOHOROGRokakkar // 198 // Page #201 -------------------------------------------------------------------------- ________________ भीप्रवचन- चैत्यशब्दस्यार्थः, चैत्यशब्देन जिनप्रतिमा वाच्या उतान्यद्वेति निर्णयः 1 मुनिप्रभृतीनां-साधुसाध्वीश्रावकश्राविकाणां निय शिक्षासप्तके परीक्षा चैत्य। तक्रियासूपयोगः-प्रयोजनं, यद्वा निजा एव निजका:-साध्वादिसंबन्धिन्यो याः क्रियाः-महाव्रताणुव्रतोच्चारादिलक्षणाः प्रतिक्रमविश्रामे । शब्दार्थः णादिलक्षणाश्च तासूपयोगो जिनप्रतिमानां 2 आनन्दप्रमुखाणां श्रमणोपासकानामुपधानानि 3 संक्षेपविस्तरयोः सु-शोभना संगतिः । / 199॥ तथा नामसूचितानामपि 4 अन्यथा अतिप्रसङ्गो लोकप्रसिद्धो महादोषः5 यत्पुनः कुपाक्षिकाणां श्रीमहानिशीथमप्रमाणं तत्र निमित्तंनिदानं 6 मैत्र्या-मैत्रीभावेन लुम्पकहितोपदेशः 7, एतानि सप्त द्वाराणि, वक्ष्ये इति क्रियाध्याहारः सर्वत्र कार्य इतिगाथात्रयार्थः । ॥ 152-153-154 // अथ 'यथोद्देशं निर्देश मितिन्यायात्प्रथमं चैत्यशब्दस्वार्थनिर्णयमाहभगवैजीवाभिगमे चेइअसद्देण अरिहपडिमुत्ति । रायपसेणिअणायाधम्मेसु न साहु अरिहंति ॥ 15 ॥ भगवती च जीवाभिगमश्च भगवतीजीवाभिगमं तस्मिन् , चैत्यशब्देनाईत्प्रतिमेत्यर्थः सूत्र एव प्रतीतः,तथाहि-"किं णिस्साए णं भंते ! असुरकुमारा उर्दू उप्पयंति जाव सोहम्मो कप्पो, से जहाणामए सबराइ वा बब्बराइ वा ढंकणाइ वा चुचुआइ वा पण्हाइ हावा पुलिंदा इ वा एगं महं गडं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा णिस्साए सुमहल्लमवि आसबलं वा हत्थिवलं वा जोह पलं वा धणुबलं वा आगलेंति, एवामेव असुरकुमारा देवा अरहते वा अरहंतचेइआणि वा अणगारे वा भाविअप्पणो णिस्साए ur3e उप्पयंति जाव sohammo"tti (sU0 242.3-4) श्रीभगवत्यांशत0 4 u02 एतद्वत्त्येकदेशो यथा नान्यत्र-तनिश्राया अन्यत्र न, न तां विनेत्यर्थः इति श्रीभग0 वृत्ती, अत्र वाकारत्रिकेण त्रयाणामपि भिन्नार्थतैव, यथा 'असणं वा पाणं वा खाइमं वा' बना इत्यादौ वाकारचतुष्टयेनाशनादीनां भिन्नत्वम् , अन्यथा वाकारबाहुल्यं दरे, वाकारमात्रस्यापि वैयापत्तेः, न ह्यभेदे वाकारप्रयोगः al ॥ 199 ॥ DOHOAGHOSHOROUGOOGala ROOPakoaakolaikAkAjala Page #202 -------------------------------------------------------------------------- ________________ शिक्षासप्तके चैत्य श्रीप्रवचन-1 परीक्षा 8 विश्रामे ॥ 20 ॥ शब्दार्थः DOHORIGROOOOOOOOOOO संभवति,यथा नमोऽत्थु णं अरहंताणं भगवंताणं आइगराणमित्यादौ वाकाराणामनुक्तिः,अन्यथा अरहंताणं वा भगवंताणं वा आइगराणं वेत्यादि पाठरचनाप्रसक्तेः, तस्मात्रयाणां भिन्नार्थत्वे सिद्धे अर्हचैत्यानि जिनप्रतिमा भण्यन्ते इति सिद्धं सूत्रत एव चैत्यशब्देन जिनप्रतिमेति, ननु यदि तीर्थकरवत्तीर्थकरप्रतिमाऽपि शरणं भवेत् तर्हि सौधर्मदेवलोक एव बहूव्यः सन्निहिता जिनप्रतिमाः सन्ति तासां शरणं विहाय कथमियदुरं श्रीमहावीरमेवोपेयिवान् ? यद्वा ज्योतिश्चके नन्दीश्वरादौ च तासां प्रतिमानां विद्यमानत्वात् ता एव कथं न शरणतया प्रपेदे इति मम विकल्पना कथं निरस्येति चेत् , सत्यं, शृणु पुष्करवरद्वीपधातकीखण्डसंबन्धिषु भरतैरावतेषु श्रीमहा। वीरसदृशा अष्टौ जिनेन्द्राः छद्मस्थाः, केवलिनोऽपि महाविदेहसंबन्धिनो बहवोऽर्हन्तः केवलमनःपर्यायावधिमन्तोऽतिशयर्धिभाजथान्येऽप्यनगाराः अनेककोटीसंख्याकाः सन्ति तान् विहाय जम्बूद्वीपवर्तिनं श्रीमहावीरचरणयोः शरणमुपागतश्चमरेन्द्र इत्यादिप्रतिबन्दीपर्यालोचनावाणप्रहता लुम्पकविकल्पना शकुनी शक्तिरहिता तत्क्षणादेव प्राणमुक्ता अस्पृश्येति बोध्यं, किंच-चमरेन्द्रस्योर्ध्वगमने शक्तिरपि तीर्थकरादिनिश्रयैव भणिता, निश्रा च हे श्रीवीरजिन! हे श्रीस्यूलभद्रसाधो! शक्रपराजितस्य मे शरणं त्वमेव भवेत्यादिवचोमिरहदहत्पतिमासाधुभिः सहान्योऽन्यं निवन्धप्रतिज्ञा भण्यते, एवंविधां च प्रतिज्ञां निर्माप्य यद्यन्यत्र क्वापि याति गतश्च तत्र शरणं लभते तर्हि निश्रायाः करणं विफलमेव स्यात् , शक्रेणाप्यर्हदादेः शरणं कृत्वाऽत्रागतो भविष्यतीति विचिन्तितं, |यदागमः-"णो खलु विसए चमरस्स असुरिंदस्स असुररण्णो अपणो अणिस्साए उर्दू उप्पतित्ता जाव सोहम्मो कप्पो, णण्णत्थ अरिहंते वा अणगारे वा भाविअप्पणो णिस्साए ur3e उप्पतंति जाव सोहम्मो कप्पोत्ति" श्रीभग0 शत04 u02,न पुनस्तद्वत् कापि शरणं गतो भविष्यतीति विचिन्तितं, तसादवसरविशेषमासाद्य yasyAIdAdeya'kkyA यथा शरणं कृतं तथैव तत्रागत्य विश्राम्यति, JOOHORORORDISRO | // 20 // Page #203 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 201 ॥ HONGHOSHO यत एकेनापि पादन्यासेना संख्यात योजनकोटा कोटीर्व्यतिक्रामतश्चमरेन्द्रस्य कृतशरणोपयोगातिरिक्तस्थले चरमचरणन्यासस्याप्यसंभवः, कथमन्तरालवर्त्तिनस्तीर्थकरादयोऽपि शरणं भवेयुः ?, लोकेऽपि तथैव दृश्यमानत्वात् ननु शक्रेण 'नन्नत्थ अरिहंते वा अणगारे वा भाविअप्पणी' इत्येवोक्तं, न पुनः अरहंतचे आणि वेति तृतीयं पदं, तत्कथमिति चेदुच्यते, शक्रेणार्हदर्हच्चै त्ययोरभेदेनैव विवक्षणात् न चैतदयुक्तं 'धूत्रं दाऊण जिणवराण' मित्यागमवचनस्य संवादकत्वाद्, एवं चार्हचैत्यशब्देनार्हत्साधुव्यतिरिके वाच्ये सिद्धे जिनप्रतिमैवेति सिद्धं । अथ जीवाभिगमो यथा - ' तत्थ णं से उत्तरिल्ले अंजणपव्वए तस्स णं चउद्दिसिं चत्तारि णंदापुकरणीओ paM0, taM0- विजया वेजयंती जयंती अपराजिआ, सेसं तहेव जाब सिद्धाययणा, सव्वा चेइयघरवण्णणा णेअव्वा, तत्थ णं बहवे भवणवैवाणमंतरजोर्3a सिअवेमाणिआ देवा चाउम्मासि पडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मणनिक्खमणणाणुप्पायपरिणिव्वाणमाइएस अ देवकजेसु देवसमुदसु देवसमितीसु अ देवसमवायसु अ देवपओअणेसु अ एगंतओ सहिआ समवायगया समाणा पमुदितपकी लिआ अठ्ठाहिआओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरंति" त्ति (184) श्रीजीवाभिगमसूत्रे अञ्जनगिरिपर्वतवर्णनाधिकारे, अत्र 'चेइअघरवण्णणा' इत्यत्र चैत्यगृहं - जिनप्रतिमागृहमेव, अर्हत्साधोस्तत्रासंभवात्, किंच-अत्र चातुर्मासिकसांवत्सरिकजिनजन्मादि दिवसेष्वञ्जनगिरिप्रभृतिष्वष्टाह्निकामहोत्सवं कुर्वाणाः प्रमुदिताः जिनप्रतिमापूजादिपरायणा भवनपत्यादयो देवास्तिष्ठन्तीत्यादिभणनेन भवनपत्यादयो देवा अपि सम्यग्दृष्टय एवोक्ता भवन्ति, मिथ्यादृशामुक्तदिवसेषु तथाविधानुष्ठानपरा - यणत्वासंभवाद्, एतेन मिथ्यादृशोऽपि देवा जिनप्रतिमां पूजयन्ति शक्रस्तवं च पठन्तीत्यादिप्रलपनेन मुग्धजनान् विप्रतारयन् लुम्पाको निरस्त एव बोध्यः, मिथ्यादृशोऽपि जिनप्रतिमां पूजयित्वा शक्रस्तवं पठन्तीति क्वाप्यागमेऽनुपलम्भात्, ननु बहूणं देवाणं ONGKONGHONGHONGKONGHOKHORSHE विमानपतेः सम्यग्दृष्टि त्वं ॥ 201 ॥ Page #204 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 202 ॥ | विमानपतेः सम्यग्दृष्टि IGOOGHOOutOUGHOLOR बहूणं देवीण य अच्चणिजाओ इत्यादिप्रवचनवचनात् मिथ्यादृशोऽपिजिनप्रतिमां पूजयन्ति,अन्यथा बहुशब्दस्य वैयापत्तेरितिचेन्मैवं, मिथ्यादृपरिग्रहार्थ बहुशब्दस्यानुपादानात, किंत्वेकैकसिन् विमाने संख्यातयोजनात्मके संख्याता असंख्यातयोजनात्मके चासंख्याताः सम्यग्दृशो देवाः सन्ति ते च जिनप्रतिमापूजादिपरायणा एवेति बहुशब्दप्रयोगस्य साफल्यम् ,अन्यथा "सव्वेसिं देवाणं सव्वासि देवीणं अच्चणिजे" त्यादिपाठरचनाऽभविष्यत् , सा च नास्तीति बहुशब्देने प्रत्युत मिथ्यादृष्टयः परित्यक्ताः, ननु विमानाधिपतित्वेन यदा मिथ्याग् देव उत्पद्यते तदा तद्विमानगता जिनप्रतिमा मिथ्यागपि देवस्थित्या पूजयत्येवेति चेत्, मैवं, मिथ्यादृशां विमानाधिपतित्वेनोत्पादासंभवात् , विमानाधिपतिर्मिथ्यागपि स्यादित्यादिवचनस्य क्वाप्यागमेऽनुपलम्भात् , ननु शकसामानिकानामुपपातो निजनिजविमानेषु भणितः,यदागमः-"एवं खलु देवाणुप्पिआणं अंतेवासी तीसए णामं अणगारे पगइभद्दए जावविणीए छठंछठेणं अणिखित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाई अह संवच्छराई सामण्णपरिआगं पाउणित्ता मासिआए संलेहणाए अप्पाणं झोसेत्ता सष्टिं भत्ताई अणसणाए छेदेत्ता आलोइअपडिक्कते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिजंसि दूसंतरिआए अंगुलस्स असंखेजइभागमिचाए ओगाहणाए सक्कस्स देविंदस्स देवरणो सामाणिअदेवत्ताए उववण्णे" इत्यादि यावत् "गोअमा! महिडिए जाव महाणुभावे, से णं तत्थ सक्कस्स विमाणस्स चउण्डं सामाणिअसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणिआणं सत्तण्हं अणि पाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहुणं देवाण य देवीण य जाब viharati"ti यावत् "सकस्स देविंदस्स देवरण्णो अवसेसा सामाणिआ देवाकेमहिडिआ तहेव सव्वं जाव esaNaM"ti(129)श्रीभग0 za03u01,एवं निज र विमानेषूत्पत्तिभणनेन सामानिका विमाना HOOKOROROROROIGrokola // 202 // Page #205 -------------------------------------------------------------------------- ________________ विमानपतेः सम्यग्दृष्टि 8विश्रामे भीप्रवचन- धिपतयः, तदन्तर्गतः संगमोऽपि विमानाधिपतिरप्यभव्यत्वानियमात मिथ्यादृष्टिः देवस्थित्या निजविमानगता जिनप्रतिमाः पूजपरीक्षा यति शक्रस्तवं च पठति, तत्र किं बाधकमितिचेन्मैवं, सम्यक्प्रवचनाभिप्रायापरिज्ञानात् ,न हि 'सयंसि vimANaMsi'tti भणनेन पृथ विमानाधिपतित्वं संभवति, भवनपतिज्योतिष्कसौधर्मेशानकल्पेन्द्राणामग्रमहिषीणामपि भवनविमानाधिपतित्वप्रसङ्गात् , तासां च ॥ 20 ॥ नामग्राहमपि भवन विमानादेरुक्तत्वाद् , यदागमः-"तेणं कालेणं 2 काली देवी चमरचंचाए रायहाणीए कालवडिसए भवणे कालंसि । सीहासणंसि चौहिं सामाणिअसाहस्सीहिं चौहि महत्तरिआहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणिआहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहि अण्णेहि अ बहुएहिं क.लवडिंसयभवणवासीहिं असुरकुमारेहिं देवेहिं देवीहि असद्धिं संप|रिखुडा mahayAhayajAvaviharati"tti श्रीज्ञात02 zru0 प्रथमवर्गे, तथा 'तेणं कालेणं 2 सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि मसीहासणंसि महयाहयजावविहरति जहा kAlI"ti ज्ञाता0, तथा "तेणं कालेणं 2 चंदप्पभादेवी चंदप्पमंसि विमाणंसि चंदप्पमंसि । सीहासणंसि महयाजावविहरति जहा kAlI"ti ज्ञात,तथा "तेणं कालेणं 2 पउमादेवी सोहम्मे कप्पे पउमाभवडिंसयंसि विमा गंसि सभाए सोहम्माए पउमंसि सीहासणं महयाहयजावविहरति जहा kAlI"ti श्रीज्ञाता0, तथा "तेणं कालेणं 2 कण्हादेवी आ ईसाणे कप्पे कण्हवडिसए विमाणंसि कण्हंसि सीहासणंसि mahayAjAvaviharati"ti श्रीज्ञात0, ननु अग्रमहिषीणामपि पृथग भवनविमानानि भवन्तीति चेन्मैवम् , आगमे अपरिगृहीतदेवीनामेव पृथग्विमानानां भणनात् ,यदुक्तं-"अपरिग्गहदेवीणं विमाणलक्खा छ इंति sohamme"ityAdi, अग्रमहिषीणामपि स्वतत्रविमानाधिपतित्वेऽपरिगृहीतदेवीनामिव शक्रस्य तासामप्याधिपत्यासंभवः स्यात् , अल्ल्नन्वेवं कथमितिचेच्छृणु, शक्रस्य प्रभुतावर्णनाधिकारे द्वात्रिंशल्लक्षविमानानामेवाधिपत्यमुक्तं, न पुनस्तद्वत्तद्विमानवासिदेवदेवीना OutOTakOOOOOOOOG // 20 // Page #206 -------------------------------------------------------------------------- ________________ G श्रीप्रवचन- मपि, यदागमः-"तेणं कालेणं 2 सके देविंदे देवराया वजपाणी पुरंदरे सतक्तू सहसक्खे मघवं पागसासणे दाहिणडुलोगाहिवई विमानपतेः परीक्षा बत्तीसविमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइअमालमहडे नवहेमचारुचित्तचंचलकुंडलविलि- ElsamyagdRSTi8विश्रामे हिन्जमाणगल्ले भासुरबोंदी पलंबवणमाले महिड्डीए महज्जुईए महब्बले महायसे महाणुभावे महासोक्खे sohamme kappe sohmmvddiN||20|| alsae विमाणे सभाए सोहम्माए सकसि सीहासणंसि बत्तीसाए विमाणावाससयसाहस्सीणं चौरासीए सामाणिअसाहस्सीणं तायत्ती। साए तायत्तीसगाणं चउण्हं लोगपालाणं अण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्डं अणिआणं सत्तण्हं अणिआहि वईणं चउण्डं चौरासीणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं सोहम्मकप्पवासीणं विमाणिआणं देवाण य देवीण य, अण्णे मापदंति--अण्णेसिं च बहूणं देवाण य देवीण य आमिअउववण्णगाण आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनगीअवाईअतंतीतलतालतुडिअघणमुइंगपडुपडहप्पवाइअरवेण दिव्वाई भोगभोगाई भुंजमाणे विहरह". त्ति श्रीजंबूद्वीपप्रज्ञप्ती,अत्र द्वात्रिंशद्विमानानामेवाधिपत्यमुक्तं, न पुनः "सत्तण्हं अणिआणं सत्तण्हं अणिआहिवईणं" इत्यादिवत् । बत्तीसाए विमाणावाससयसाहस्सीणं बत्तीसविमाणवाससयसहस्साहिबईण मित्यादि भणितं, तथा 'अण्णेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिआणं देवाण य देवीण येत्यायुक्तं,न पुनः 'सव्वेसि sohammakappavAsINa'mityAdi,तत्रापि बहुशब्देनाभियोगादिदेवत्वेनोत्पन्नास्त एव नान्येऽपि, अत एवात्रैव 'अण्णे पढंति अण्णेंसिंच बहूणं देवाण य देवीण य आमिओगौववण्णगाण मितिपाठोक्तिः, | तस्माद्यावानिन्द्रपरिकरस्तावान् सर्वोऽपि शक्रनिवासविमान एवोत्पद्यते, नान्यत्र, तथा च खकीयविमानशब्देनैकमिन्नेव विमाने ॥ 204 ॥ | यस्य देवादेर्यावान् प्रदेशो विमानैकदेशभूतः खस्वप्रभुतादिना नियतस्तस्य तावान् स प्रदेशो निजविमानं भण्यते, अत एव काल kokGOOOOOO KOROROOOGH.GHORGore Page #207 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 8 विश्रामे ॥ 20 ॥ मिथ्याग न विमान पतिः KORGOTOROSPOROMODITOROG नामकं भवनं चरमचञ्चाराजधान्या एकदेशरूपमपि भवनत्वेनागमे भणितं प्राक् प्रदर्शितं, एवं यथा चन्द्र सूर्यादीनामग्रमहिषीणां चन्द्रसूर्यादिविमानैकदेश एव निज 2 नाम्ना विमानतया भणितः तथा तत्सामानिकानामपि बोध्यम् , अन्यथा ज्योतिष्केन्द्रसामानिकानामपि पृथग्विमानकल्पने ज्योतिप्काणां पश्चप्रकारतानियमभङ्गः स्याद् , अत एव "ससिरविगहनखता" इत्यादिप्रवचने शशिप्रमुखशब्दैः शशिप्रमुख विमानवासिनः सर्वेऽपि तत्तन्नामभिरेव गृहीता बोध्याः, किंच-जिनजन्मादिषु सामानिकादीनां पालकविमानेनैवागमनमागमे भणितं, न पुनः शेषदेवादीनामिव निजनिजविमानवाहनादिभिरिति, एतच जम्बूद्वीपप्रज्ञप्तितो बोध्यं, तथा सौधर्मदेवलोकं गतेन चमरेन्द्रेणापि शक्रपरिकर एवाक्रोशविषयीकृतो, न पुनरितरे केऽपि, किंच-सामानिकानां म्ह्र्द्विक्त्वात्। पृथक् विमानकल्पनं यत्तदप्यसंगतं, देवलोकेषु सामानिकापेक्षया विमानानामप्यल्पसंख्याकत्वात् , यतः सहस्रारे षद् सहस्राणि विमानानां सामानिकास्तु त्रिंशत्सहस्राः, आनतप्राणतयोः समुदितयोश्चत्वारि शतानि विमानानां सामानिकास्तु विंशतिः सहस्राः, आरणाच्युतयोः समुदितयोस्त्रीणि शतानि विमानानां सामानिकास्तु दश सहस्राः, यदागमः-"छच्च सहस्सा सहस्सारे । आणयपाणयकप्पे चत्तारि सया आरणचुए तिणि saya"tti विमानसंख्या, तथा 'चौरासीती वावत्तरी सत्तरी ashiiaa। पण्णा चचालीसा शातीसा वीसा दस सहस्सा ॥ 1 ॥ इति सामानिकसंख्या श्रीजम्बूद्वीप0, यत्तु "सामानिक्र्ह्स्थ्मानो,यान्काख्य्विमान्त्ः। स शिष्टै 5 कार्णवायुष्को, मेरुचूला सुरो ययौ ॥ 1 ॥ इति श्रीमहावीरचरित्रे यानकविमानं भणितं तदेतनाम्ना शक्रविमानैकदेशो बोध्यः,तत्र |च चमरचश्चाराजराजधानीदेशः कालकभवनं दृष्टान्त इति, एवं च सति शकसामानिकोऽप्यभव्यः संगमको विमानाधिपतिर्न स्थादेवेति संपन्न, किंच-मिथ्याष्टिदेवत्वेनोत्पद्यमानो विषयादिषु गृद्ध एवोत्पद्यते, तत्र च 'किं मे पुचि करणिशं कि मे पच्छा GorakoAOHOOTOHORROO // 205 // Page #208 -------------------------------------------------------------------------- ________________ मिथ्याग् न विमान भीप्रवचनपरीक्षा 8विश्रामे ॥ 206 ॥ पतिः । karaNija'mityAdiparyAyalocanApurassaraM पुस्तकरत्नाद्धार्मिक व्यवसायं गृहणातीति विचार्यमाणं युक्तिमपि न सहते, न च युक्त्या । विचारणमयुक्तं,तस्या अप्यनुज्ञातत्वात् ,यदुक्तं-"तह(अह)वकखाणेअव्वं जहा जहा तस्स अवगमो होइ । आगमिययागमेणं जुत्तीगम्म तु जुत्तीए॥2॥"त्ति (991) पञ्चवस्तुके, यच्चौष्ट्रिकेण संदेहदोलावल्यादी 'एवं च सम्यग्दृष्टिभाविताः प्रतिमा एव ज्ञानदर्शन|चारित्ररूपभावहेतुत्वादायतनं, नेतरा इत्यायातं,द्रव्यलिङ्गिपरिगृहीतास्तु प्रतिमा न सम्यग्दृष्टिभाविताः,द्रव्यलिगिनां मिथ्यादृष्टि। त्वाद्, एतच्च किंचित्साधितं साधयिष्यते च इति कथमायतनं स्युः,ननु 'दबंमि jiNaharAI'tyanenaudhaniyuktivAkyena प्रतिमानां द्रव्यायतनत्वमेवोक्तमितिचेत्सत्यं,किंतु सम्यग्दृष्टिभावितानामेव,नेतरासामामित्यवधार्यम् , अन्यथा दिगम्बरसंबन्धिजिनगृहप्रतिमा। नामपि द्रव्यायतनत्वं स्यात् , नन्वेवं तर्हि संगमकप्रायमहामियादृष्टि देवविमानस्थितसिद्धायतनप्रतिमा अपि नायतनमितिचेन्न, नित्य चैत्येषु हि संगमकवदभव्या अपि देवा मदीयमिदमिति बहुमानात् कल्पस्थितव्यवस्थानुरोधात्तदद्भुतप्रभावाद्वा न कदाचिदसमंजस[क्रियाः आरभन्ते, यदुक्तमागमे-"देवहरयम्मि देवा विसयविसमोहिआवि न कयादि । अच्छरसाहिपि समं हासकिड्डाइ पकरिंति ॥1॥"त्ति, किंच-चतुःषष्टिरपीन्द्रा देवाधिपतित्वेन महासम्यग्दृष्टित्वेन स्वस्वप्रतिबद्धसर्वसिद्धायतनशुद्धिविधानकप्रवणा एवेत्येतेषु । विजयमानेषु को नामात्महितैषी नित्यचैत्येप्यात्मविमानस्थत्वेन नीत्यतिक्रमणमारभते ?, मिथ्यादृष्टिभावितत्वं च चैत्यानां तत्प्रवतितासमञ्जसाचारकलुषितत्वं, तच्च शाश्वतप्रतिमानां नास्तीति ता भावग्रामत्वं न व्यभिचरन्त्येव,तथा चायतनमेव, आयतनभावग्रामयोरेकार्थत्वात , किंच-अत्यन्तमसंबुद्धाचार्यो भवान् यद्भक्तिचैत्यविचारमारभ्य नित्यचैत्यैर्व्यभिचारमुद्भावितवान् ,परं सोऽप्यागमनीत्याऽस्माभिनिराकृत इति, द्रव्यलिङ्गिपरिगृहीतानि तु चैत्यानि मिथ्यात्वकारणाचारकलुषितत्वादनायतनमेव, तथा च सति नित ॥ 206 ॥ Page #209 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 8विश्रामे ॥ 207 ॥ मिथ्याम् न विमान पतिः DOHOROHOROROOOOOOOO वेष्विव तेषु दृष्टेषु यदि कस्यापि सम्यक्त्वमुत्पद्यते, उत्पद्यतां नाम, तथापि मिथ्यात्वभावितत्वात्तान्यनायतनमेव निववत् ,yaduktaM"jaivihu सम्मुप्पाओ कस्सवि दठण निण्हवे हुआ । मिच्छत्तयमईआ तहावि ते व्ज्ञ्निजाउ॥2॥" इति, नन्वनायतनत्वे सति किंजायतां तासाम् ?, उच्यते, असेव्यत्वं, यदुक्तमावश्यके-"खणमवि न खमं काउं अणाययणसेवणं सुविहिआणं । जग्गंधं होइ वणं तग्गंधो मारुओ वाति॥1॥"त्ति, तथा च प्रयोगः-विवादाध्यासितं परतीर्थिकापरिगृहीतमपि श्वेताम्बरयतिप्रतिष्ठितमप्यव्यङ्ग्यमप्यहद्विम्ब सुविहितानामवन्धमनधिकारिपरिगृहीतत्वात् ,यदेवं तदेवं यथा मातङ्गपाटकान्तर्गतजैनमातङ्गगृहीतार्हचैत्यं,नहि परतीर्थिकापरिगृहीतमपि श्वेताम्बरयतिप्रतिष्ठितमप्यव्यङ्ग्यमपि मातङ्गपरिगृहीतार्हचैत्यं चतुर्मासकादिपर्वस्वपि कैश्चिदपि मातङ्गव्यतिरिक्तैर्वन्द्यते, अथ मातङ्गैर्वन्धमानत्वाद्वन्धमेव,न,एवं हि बोटिकादिमिर्वन्धमानत्वादन्यतीर्थिकपरिगृहीतार्हच्चैत्यस्यापि वन्द्यत्वप्रसंगः,सर्वसंगपरित्यागित्वेन च यतीनां प्रतिमापरिग्रहेऽनधिकारित्वमेव, तथा च तत्परिगृहीता अर्हत्प्रतिमा अवन्द्या एवेति सिद्धम् , अत्र च विस्तरः प्रद्युम्नाचार्यपक्षतक्षकश्रीजिनपतिसूरिकृतवादस्थलेभ्योऽवसेय इत्यादिना संगमकोऽपि शकसामानिकत्वाद्विमानाधिपतिर्भविव्यतीतिभ्रान्त्या आक्षेपपरिहाराभ्यां काचपिच्यं विरचितं तदपि निरस्तं बोध्यं, मुख्यविमानाधिपतितया मिथ्यादृष्टेरुत्पत्तेरसंभवात् , तच्चानन्तरमेवागमानुगतयुक्त्या व्यक्तीकृतमिति,किंच-संदेहदोलावल्या "तथा च प्रयोगो-विवादाध्यासितं परतीर्थकापरिगृहीतमपीत्याद्यनुमानैर्यन्मातङ्गपरिगृहीतमर्हच्चैत्यं दृष्टान्तीकृतं तत्किमागमसिद्धं लोकसिद्धं वा?, उभयथापि खरविषाणकल्पं, यतो मातङ्गपाटकेऽर्हच्चै त्यमित्यागमे नोक्तं, लोकेऽप्यदृश्यमानं, किंच-युक्त्याऽप्यक्षम, यदि मातङ्गो मिथ्यादृष्टिस्तर्हि अर्हचैत्यपरिग्रहो न संभवति, प्रयोजनाभावात् , सम्यग्दृष्टिश्चेत्तर्हि अशुचिलिप्तपादपुरुषवत् मातङ्गोऽपि तदाशातनाभीत्या जिनप्रतिमां न स्पृशति,किंच MakawakOUGHDOHOROUGk // 207 // . Page #210 -------------------------------------------------------------------------- ________________ K श्रीप्रवचनपरीक्षा 8विश्रामे ॥ 208 ॥ मिथ्याग् न विमानपतिः OHOROSHOGHORGOOK अनुखरतरमनालोच्यानुचितवक्तारो,यतः कादाचित्कापावित्र्यभाजः कुलजा अपि सम्यग्दृशः स्त्रियो जिनप्रतिमां न स्पृशन्तीति भणित्वाऽपि तथाविधापावित्र्यावस्थामापन्नानामस्पृश्योऽपि सम्यग्दृग् मातङ्गो जिनप्रतिमा स्पृशतीत्यसमासं भणन् खगलपादुकामपि न वेत्ति, तथा समवसरणस्थितमहन्तमिव जिनप्रतिमामपि स्त्रियो न स्पृशन्तीति जिनदत्तेन निजकुलके भणितमिति खरतरमतविश्रामे दर्शितम् , एवं च सति कथं मातङ्गस्पर्शः प्रतिमाया युक्तः, अन्यथा भावजिनेऽपि तथाप्रसङ्गः, तेन नित्यचैत्येषु हि संगमकवदभव्या अपि देवा मदीयमिदमिति बहुमानात् कल्पस्थितिव्यवस्थानुरोधात्तदद्भुतप्रभावाद्वेत्यादि विकल्पितं तदालजालकल्पम्, | एवं क्वाप्यनुक्तत्वादश्रुतत्वाच्च, तस्मादनादिसिद्धकल्पस्थितिरेव तावदियं यद्विमानाधिपतिर्मिथ्यादृष्टिनं भवत्येव, यच्चोक्तं-"देवहर। यमि देवा विसयविसमोहिआवि न कयावि" इत्यादि तच्च सम्यग्दृष्टरेव तथा स्वभावो, न पुनर्मिथ्यादृष्टेरपि, यतः-"पंचहिं ठाणेहिं जीग सुलहबोहियत्ताए कम्मं पकरिति, taM0-अरहंताणं वणं वदमाणे0 विवक्तवबंभचेराणं देवाणं वणं vadamANe"ti श्रीस्थानाङ्गे । (426) अहंदादिपतिव्यवस्थितानां देवानामर्हदादीनामिव वर्णवादो बोधिसुलभताहेतुर्भणितः, तत्र वर्णवादः देवानां 'अहदेवाण य सीलं विसयविसमोहिआवि जिणभवणे । अच्छरसाईहिं समं हासाई जेण न कुणंति ॥1॥'त्तिरूप्ः, सच सम्यग्दृशामेव बोध्यः, न पुनर्मिथ्यादृशामपि, तेषां वर्णवादे दूरे बोधिसुलभता, प्रत्युत सम्यक्त्वदूषणं, यदुक्तं-"शङ्काकालाविचिकित्सामिध्यादृष्टिप्र|शंसनम् । तत्संस्तवश्व पश्चापि, सम्यक्त्वं दूपयन्त्यमी ॥ 2 ॥ " इति, ननु जिनप्रतिमासु तथाविधाध्यवसायो मिथ्यादृशामप्यनुमोदनाविषयो युक्त इति चेन्मैवं, इमा जिनप्रतिमा अर्हत इवाराध्या मोक्षदात्रीति सम्यग्बुद्धरविषयत्वात् , तथात्वे च मिथ्यादृष्टित्वासंभवात् , सम्यग्ज्ञानमिथ्याज्ञानयोरेकदैकत्रासमावेशात् , यदागमः-"जस्स NANA तस्स अण्णाणा णत्थि, जस्स अण्णाणा तस्स NANA HOROROSHOGOOGHORE Page #211 -------------------------------------------------------------------------- ________________ भीप्रवचन-1 परीक्षा 8 विश्रामे ॥ 209 ॥ शब्दार्थी OGROGROUGHOROISONGAONGnAra णस्थित्ति श्रीमज्ञापनायां, इत्यादि सम्यक्षर्यालोचनया कुपाक्षिकविकल्पिताक्षेपादिपरिहारोऽकिश्चित्करतयैव प्रतिभासते शुद्धबुद्धीनामित्यलं प्रपञ्चेन, ननु जीवो हि सम्यक्त्वमसंख्येयोत्सप्पिण्यवसर्पिणीसमयप्रमाणासंख्येयवारानेवोत्कर्षतोऽपि लमते, न पुनरनन्तशो वारान् , जीवस्तु भवनपत्यादिसौधर्मेशानपर्यन्तेषु देवादिस्थानेषु देवत्वेन देवीत्वेन वाऽनन्तश उत्पन्नः,सनत्कुमारादिअवेयकपर्यन्तेषु च देवत्वेनैव, तत्र देवीनामुत्पादाभावात् , यदागमः-"अयं णं भंते ! जीवे चउसहीए असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि पुढविकाइयत्ताए जाववणप्फैकाइअत्ताए देवत्ताए देवित्ताए आसणसयणभंडमत्तोवगरणत्ताए उप्पण्णपुग्वे?, हंता go0! असई अदुवा अणंतखुत्तो, सव्वजीवेवि णं भंते, एवं चेव, एवं जाव थणिअकुमारेसु, णाणतं आवासेसु, | आवासा पुवमणिआ इत्यादि यावत् वाणमंतरजोइसिअसोहम्मीसाणेसु अ जहा asurakumArANaM"ti श्रीभग0 za012 u07, तथा 'अयं णं भंते ! जीवे सणंकुमारकप्पे बारससु विमाणावाससयसहस्सेसु एगमेगंसि विमाणिआवासंसि पुढविकाइअत्ताए सेसं जहा असुरकुमाराणं जावाणंतखुत्तो, णो चेवणं देवित्ताए, एवं सव्वजीवावि, एवं जाव आणयपाणएसु, एवं आरणाञ्चुएसुवि, अयं गं भंते ! जीवे तीसुवि अहारसुत्तरेसु गेविजविमाणवाससएसु एवं ceva"tti श्रीभग0 za0 12 u07, एवं चैकस्मिन् स्थानेऽनन्तश उत्पाद्यमाना विमानाधिपतित्वेनेन्द्रोऽन्यो वाऽनन्तश उत्पन्नः, तथा च सिद्धं युक्त्याऽनन्तशो विमानाधिपतिरपि मिथ्यागेवेतिचेन्मैवं, कुपाक्षिकविकल्पिते युक्तेर्गन्धस्याप्यभावाद्, यतस्तत्रासुरकुमारावासेषु व्यन्तरज्योतिष्कसौधर्मेशानेषु सनत्कुमारकल्पे द्वाद। शखपि विमानावासशतसहस्रष्वित्यादिवचोरचनया भवनविमानादीन्येवोक्तानि, न पुनर्यावन्ति देवानां देवीनां चोत्पादशय्यादिलक्षणानि स्थानानि तेषु सकलेष्वपि प्रत्येकं देवत्वेन देवीत्वेन चानन्तश उत्पन्नपूर्व इत्युक्तं, तथा च न किञ्चिदनुपपन्न, सौधर्मा OMGHOROHOOLOOGHORonAka // 2 Page #212 -------------------------------------------------------------------------- ________________ श्रीप्रवचन दिदेवलोकेषु यथासंभवं देवत्वेन देवीत्वेन चानन्तश उत्पद्यमानोऽपि न विमानाधिपतित्वेनापि, किंतु नियतसम्यक्त्वाधुत्पत्तिस्थापरीक्षा नातिरिक्तेष्वेव स्थानेषु यथासंभवं देवादित्वेनोत्पन्नपूर्व एवेत्याकृतं, अन्यथा चमरेन्द्रादीशानेन्द्रपर्यन्तानामुत्पादशय्यादिस्थानेष्वपि 8 विश्रामे ॥ 210 ॥ देवीत्वेन ईशानदेवलोकादिदेवीस्थानेषु देवत्वेन दशलक्षप्रमाणदेवीविमानेषु विमानाधिपतिदेवत्वेनैव चोत्पादप्रसक्या जगळ्यवस्थाजाभङ्गः स्यात् , तथा सर्वत्रापि वनस्पत्यादित्वेनाप्यनन्तश उत्पादो भणितः सोऽपि यदि सर्वस्थानेषु भण्यते तदा शक्रस्थाने वृक्षोऽजाप्युत्पद्येत, तथा चाशिक्षितनृत्यमिव लोकविगोपनादि स्यात् ,निर्गुरुनाटकस्य तथा स्वभावाद् , उक्तं-"नहि भवति निर्विगोपकमनुपासासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं पश्यत नृत्यं मयूरस्य ॥इत्यादि, ननु यदुक्तं देव्युत्पादशय्यादिस्थाने देवत्वेन । देवोत्पादशय्यादिस्थाने देवीत्वेन इन्द्रस्थाने वृक्षत्वेनोत्पादे जगद्व्यवस्थाभङ्ग इत्यादि तदयुक्तं, यथासंभवमेवोत्पत्तिरस्माकं सम्मता, न पुनर्जगव्यवस्थाविलोपेनापीति चेचिरंजीव, आयातोऽसि स्वयमेवामदुक्तमार्गेण, यतो विमानाधिपतिरिन्द्रोऽन्यो वा सम्यग्दृष्टि। रेव स्यात्, न मिथ्यादृष्टिरिति जगत्स्थितिः, यथाऽनन्तशो राजत्वेनोत्पन्नोऽपि न चक्रवर्तिबलदेववासुदेवादिपदवीसंयुक्त उत्पन्ना, |अत एव मिथ्यादृशस्तामलिप्रभृतितापसा अपीन्द्रत्वेनोत्पन्ना इन्द्रतयोत्पत्त्यभिमुखीभूता वा उत्पत्तिस्थानविशेषमाहात्म्यात्सम्यघष्टय एव जाताः, कथं तत्र मिथ्यादृष्टिगन्धवार्ताऽपि प्रवचनविदां संभवतीति प्रसङ्गतोऽभिहितं । अथ प्रकृतमुच्यते-यत्तु चैत्यशब्देन । ज्ञानमिति लुम्पकविकल्पनं तन्महदज्ञानं,"चैत्यं जिनौकस्तबिम्ब,चैत्यो जिनसभातरुः । उद्देशवृक्षश्चैत्य" इत्यनेकार्थनाममालाया|मपि चत्वार एवार्था उक्ताः, तत्र ज्ञानार्थस्यानुक्तत्वात , यत्तु 'गुणसिलए चेइए' इत्यादौ चैत्यशब्देन यक्षादीनां प्रतिमा वाच्या तदुदेशवृक्षसंबन्धाद्वहुप्रतिमाधर्मसाधाद्वोपचरितं बोध्यम् , अत एव चैत्यशब्देन यक्षादीनामपि प्रतिमैव भण्यते, न पुनः साक्षाद्य HOMGHOMGHORGRORONGKONGH // 21 // Page #213 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 21 ॥ DIGHOGHOGHAGHOROHORORS क्षादयस्तापसादयो वा, तत्रोपचारस्याप्यसंभवाद, एवं चैत्यशब्देन सूत्रसम्मत्यैव जिनप्रतिमां समर्थ्य चैत्यशब्देन न साधुर्नवा'-1॥ हेन भण्यते इति सूत्रसम्मत्यैव समर्थयन्नाह-रायपसेणित्ति राजप्रश्नीयज्ञाताधर्मयोश्चैत्यशब्देन न साधुर्नवाऽर्हन्निति भण्यते, | तथाहि-'तए णं तस्स चित्तस्स सारहिस्स तं महाजणसई जणकलकलं च सुणेत्ता पासेत्ता इमेआरूवे अब्भत्थिए जाव समुप्प। जित्था-किण्हं अज जाव सावत्थीए नयरीए इंदमहेइ वा खंदमहेइ वा रुद्दमहेइ वा मौंदमहेइ वा नागमहेइ वा भूअमहेइ वा जक्खमहेइ वा शुभमहेइ वा चेइअमहेइ वा रूखमहेइ वा गिरिमहेइ वा दरिमहेइ वा अगडमहेइ वा तडागमहेइ वा नईमहेइ वा सरमहेइ वा सागरमहेइ वाजण्णं इमे बहवे उग्गा भोगा राइण्णा खत्तिआ इक्खागा कोरव्या जाव इन्भा इन्भपुत्ता व्हाया कयबलिकम्मा |जहोववाइए जाव अप्पेगइआ हयगया अप्पेगैया गयगया अप्पेगइआ पादचारविहारेण महया वंदावंदेहिं णिग्गच्छंति,एवं संपेहेइ 2 ता कंचुइअपुरिसं सद्दावेइ 2त्ता एवं वयासी-किण्हं भो देवाणुप्पिआ! अज सावत्थीए णयरीए इंदमहेइ वा जाव सागरमहेइ वा जेणं इमे बहवे उग्गा भोगा0णिग्गच्छंति ?, तएणं से कंचुइपुरिसे केसिस्स कुमारसमणस्स आगमणगहिअविणिच्छए चित्तं सारहिं करयलपरिग्गहिरं जाव वद्धावेत्ता एवं वयासी-णो खलु देवाणुप्पिआ! अञ्ज सावत्थीए णयरीए इंदमहेइ वा जाव सागरमहेइ वा जेणं इमे बहवे जाव वंदावंदेहिं णिग्गच्छंति,एवं खलु भो देवाणुपिए ! पासावच्चिजे केसीनामं कुमारसमणे जाव दुइजमाणे हमागए जाव viharai"tti(54) श्रीराजप्रश्नीयोपाङ्गे,अत्र चैत्यमहोत्सवनिषेधेन न चैत्यशब्देन साधुर्मण्यते इति दर्शितं,अथाहद्वाव्यत्वाभावं दर्शयन्नाह-"णायेऽत्यादि ज्ञातधर्मकथा) चैत्यशब्देन नाहन भण्यते,तथाहि-"तए णं से मेहे कुमारेते बहवे उग्गे भोगे जाव एगदिसाभिमुहे णिग्गच्छमाणे पासइ 2त्ता कंचुइजपुरिसं सदावेइ रत्ता एवं वयासी-किण्णं देवाणुप्पिआ! अज रायगिहे DIGIOUGHOUGHOUGHOUGO // 21 // G G Page #214 -------------------------------------------------------------------------- ________________ भीप्रवचन- परीक्षा 8विश्रामे ॥ 212 ॥ शब्दा HOUGHOUGHOUGHOUGHOUGHTod णयरे इंदमहेति वा खंदमहेति वा एवं रुद्दसिववेसमणजक्खभूअनंदितलावरुक्खचेइअपव्वयौजाण. गिरिजत्ताइ वा, जओ णं उग्गा । भोगा जाव एगदिसं एगाभिमुहा निग्गच्छंति ?, तए णं से कंचुइजपुरिसे समणस्स भगवओ महावीरस्स गहिअआगमपवित्तीए । मेहं कुमारं एवं वयासी-णो खलु देवाणुप्पिआ ! अञ्ज रायगिहे णयरे इंदमहेति वा जाव गिरिजत्ताइ वा जणं एए उग्गा जाव एगदिसं एगामिमुहा णिग्गच्छंति, एवं खलु देवाणु0! समणे भगवं महावीरे आइगरे तित्थयरे इहमागए इह संपत्ते इह समोसढे इह चेव रायगिहे गरे गुणसिलए चेइए अहापडिरूवे जाव viharati"tti श्रीज्ञाताधर्मकथाङ्गे, अत्र श्रीमहावीरे समागतेऽपि नो चैत्य। महोत्सव इति भणनेन चैत्यशब्दवाच्योऽर्हन्न भवत्येवेति दर्शितं ॥ इति चैत्यशब्दस्वार्थो जिनप्रतिमेति निर्णीतमितिगाथार्थः ॥ 155 / / | अथ नियतक्रियासु जिनप्रतिमानामुपयोगमाह चेइअवंदणमुत्तराज्झयणे साहुनिअयकिरिआसु । सावयकिरिआइ पुणो महाणिसीहाइसुत्तेसु ॥ 156 ॥ चैत्यवन्दनं-जिनप्रतिमावन्दनं श्रीउत्तराध्ययने साधुनियतक्रियासु भणितमितिगम्यं, तथाहि-"थयथुइमंगलेणं भंते! जीवे. थयथुइमंगलेणं णाणदसणचरित्तबोहिलाभं संजणइ, णाणदंसणचरित्तबोहिलाभसंपण्णे अणं जीवे अंतकिरिअं कप्पविमाणोववत्ति आराहणं आहारेति" 14 (28) इति श्रीउत्तराध्ययने 29,एतद्वत्येकदेशो यथा 'अत्र चोत्तरगुणप्रत्याख्यानान्तर्भूतं नमस्कारसहितादि, तधणानन्तरं च यत्र सनिहितानि चैत्यानि (तत्र) तद्वन्दनं विधेयमित्युक्तं प्राग, तच्च न स्तुतिस्तवमङ्गलं विनेति तदाह-तत्र 'स्तवाऽदेवेन्द्रस्तवादयः स्तुतयः-एकादिसप्तश्लोकान्ता इत्यादियावत् स्तुतिस्तवा एव मङ्गलं-भावमङ्गलरूपं स्तुतिस्तव। मङ्गलं तेन ज्ञानदर्शनचारित्रात्मिका बोधिस्तस्या लाभो ज्ञानदर्शनचारित्रबोधिलाभः, परिपूर्णजिनधर्मावाप्तिरित्यर्थः, तं जनयति, OMGHORRORONGHOTOHTOHORIGHOUGH // 212 // Page #215 -------------------------------------------------------------------------- ________________ भोप्रवचन परीक्षा 8 विश्रामे ॥ 213 ॥ जिनमति मोपयोगः GOOGHOUGHOGHOIGHold उक्तं च-"भत्तीइ जिणवराणं परमाए खीणपिजदोसाणं । आरुग्गबोहिलामं समाहिमरणं च पाविति ॥1॥"ityaadishriiuttraa वृह0, | अत्र प्रतिमानां पुरस्तात्स्तुतिस्तवमङ्गलं ज्ञानदर्शनचारित्रबोधिलाभहेतुर्भणितम् , अत एव रात्रिकप्रतिक्रमणे नमस्कारादिप्रत्याख्याना नन्तरं सन्निहितचैत्यानां वन्दनं साधुसामाचार्यामपि भणितं, यदागमः-"पारिअकाउस्सग्गो, बंदित्ताण तओ गुरुण्। तवं संपडिव। जित्ता, करिज सिद्धाण संथवं ॥1॥"(1042)इति श्रीउत्त0 26, एतद्वत्त्येकदेशो यथा नवरं तपो-यथाशक्ति चिन्तितमुपवासादि संपतिपद्य-अङ्गीकृत्य कुर्यात् सिद्धानां संस्तवं-स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथाह भाष्यकार:| "वंदित्तु निवेयंती कालं तो चेइआई जै अस्थि । तो वंदंती कालं जह तुलेउं प्द्दिक्म्न्न्ण्॥1॥"ति श्रीउ0 bRha"pAriakAussaggo | (सिद्धाण संथवं किचा) वंदित्ताण तओ गुरु। थुइमंगलं च काउं, कालं संपडिलेहए ॥ 1 ॥ (1033*) इति श्रीउ0 26, एतद्व0 | स्तुतिमङ्गलं-सिद्धस्तवरूपमिति श्रीउत्तरा0 bR0,अत्र च सिद्धशब्देन जिनप्रतिमा सूत्रत एव लभ्यते, तथाहि-तेसि णं अंजणगपव्व याणं उवरिं बहुसमरणिज्जा भूमिभागापं0,तेसिणं बहुसमरमणिजाणं भूमिभागाणं बहुसमरमणिजभूमिभागे चत्तारि सिद्धायतणा paM0, | तेसिणं सिद्धायतणाणं एगं जोअणसयं आयामेणं पण्णासं जोअणाई विक्खंभेणं बावत्तरि जोअणाई उर्दू उच्चत्तेण मित्यादि श्रीस्थानाङ्गे, एतद्व0-सिद्धानि शाश्वतानि सिद्धानां वा-शाश्वतीनामहत्प्रतिमानामायतनानि-स्थानानि सिद्धायतनानि, उक्तं च-"अंजणगपव्वयाणं सिहरतलेसुं हवंति प्त्तेअण्। अरिहंतायतणाई सीहनिसीहाई तुंगाई ॥ 1 ॥ " इत्यादि श्रीस्था0 vR0, तथा चाधिकारवशाच्चैत्यसिद्धार्हदहत्प्रतिमादीनामेकार्थतैव बोध्या, एतेन सम्यक्त्वपराक्रमाध्ययने संवेगे 1 निव्वेए 2 धम्मसद्धा : गुरुसाहम्मि। असुस्मुसणया 4 आलोअणया 5 निंदणया 6 गरिहणया 7 सामाइए 8 चउवीसत्थए 9 वंदणए 10 पडिकमणे 11 काउस्सग्गे SONGHOUGOHOROSHO // 213 // Page #216 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 214 ॥ 97045 SHOT SIGHOSHOH 12 पञ्चकखाणे 13 थयथुइमंगले 14 कालपडिलेहणया 15 इत्यादीनि त्रिसप्ततिर्द्वाराण्युक्तानि, तत्र यदि जिनप्रतिमाप्रासादादिकं धर्मकृत्यमभविष्यत्तर्हि जिनप्रतिमादिव्यतिकरसूचकं चतुःसप्ततितमं द्वारमकथयिष्यत् तच नोक्तमित्यादि मुग्धजन विप्रतारणवचनो लुम्पको निरस्तो बोध्यः, तत्र श्रावकसंबन्धि धर्मकृत्यानामनधिकाराद्, अधिकारस्तु तत्र साधूनामेव, साधुकृत्यं च चैत्यनमस्कृतिलक्षणं, तच्च नियतक्रियारूपतया दर्शितं "थयथुइमंगलेणं भंते" इत्यादि चतुर्दशद्वारे, तथा सामाचार्यां चेत्यादि जिनप्रतिमानां नियतक्रियायामुपयोगः साधूनामिति दर्शितम् । / अथ श्रावक क्रियामधिकृत्याह - 'सावय किरिये ऽत्यादि, श्रावकक्रियायां पुनः श्रीमहानिशीथादिसूत्रेषु चैत्यानामुपयोगो भणितः अयं भावः - उपधानवाहनानन्तरं नमस्काराद्यनुज्ञावसरे ननु भो अमुक श्रावक ! श्राविके ! वा यावदर्हचैत्यानि साधवश्च सति प्रस्तावे यावद्वन्दिता न भवन्ति तावत्प्रातरुदकपानं न कर्त्तव्यं, मध्याह्ने चाशनक्रिया यावच्छयनक्रिया न कर्त्तव्येत्येवमभिग्रहं कुर्वित्यादिनोपदेशेन ग्राहिताभिग्रहस्य श्रावकस्यानुज्ञा दातव्या, यदागमः - " एआवसरंमि सुवीअसमयसारेण गुरुणा पबंधेणं अक्खेवनिक्खेवाइहिं पबंधेहिं संसारनिव्वेयजणणिं सद्धासंवेगुप्पायगं धम्मदेसणं कायव्वं (22) तओ परमसद्धासंवेगपरं नाऊणं आजम्माभिग्गहं च दायव्वं, जहा णं सहलीकयसुलद्धमणुअभव! भो भो देवाणुप्पिआ तए अजप्पभिईए जावज्जीवं तिकालिअं अणुदिणं अणुत्तावलेगग्गचित्तेणं चेइए वंदेअव्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगु राओ सारंति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू अ न वंदिए, तहा मज्झण्हे ताव असणकिरिअं न काय जाव चेइए ण वंदिए, तहा अवरण्हे चैव तहा कायव्वं जहा अदिएहिं चेइएहिं णो संझाकालमैकमेजा (23) एवं च अभिग्गहबंधं काऊण जावजीवाए ताहे गोअमा ! इमेआए चैव विज्जाए अहिमंतियाओ सत्त गंधमुठ्ठीओ तस्सुत्तमंगे नित्थारपारगो भवेजा DHOHONGKONGHONGKONGHONGKONGH जिनमति" मोपयोगः ॥ 214 ॥ Page #217 -------------------------------------------------------------------------- ________________ मीप्रवचनपरीक्षा विश्राम ॥ 215 ॥ प्रतिमाया विशेषोपयोगः KONEXOXOXOXOXOXOXOXOTOYOONTATO सित्ति उच्चारेमाणेणं गुरुणा घे(खे)सव्वाओ" इत्यादि श्रीमहानिशीथे तृतीयाध्ययने, एवं श्रावकाणामपि नियतक्रियारूपं चैत्यवन्दनाद्यमिहितमितिगाथार्थः ॥ 56 ॥ अथ साधुश्रावकयोर्विशेषकृत्यमधिकृत्योपयोगमाह नंदि विहिपुवकिरिआ जा जीए स्व्व्देस्विर्यान्न्ण्। सा सव्वा समुसरणागारचऊपडिमदिट्ठीए ॥ 157 ॥ 'नन्दिविधिपूर्वक्रिया' नन्दिविधिः-अच्छिन्नपरम्परागतसामाचारीग्रन्थोक्तः स पूर्व यस्यां सा नन्दविधिपूर्वा सा चासौ क्रिया चेति समासः, सा सर्वा-निखिला सर्वदेशविरतानां-श्रावकसाधूनां जीते-जीतव्यवहारे पश्चमे समवसरणाकारचतुष्पतिमादृष्ट्येव खाद्, अयं भावः-व्यवहाराः पंच भवन्ति, यदागम:-"पंचविहे ववहारे paM0,0-आगमे सुए ANA धारणे जीए a"ti(421) श्रीस्थानाङ्गे, अत्र यथा श्रुतव्यवहारस्तथा जीतव्यवहारोऽपि, स चाचिन्नपरम्परागतक्रियादिविधिलक्षणः, सोऽपि यदि समग्रोऽपि श्रुते लभ्येत तर्हि श्रुतव्यवहार एव भण्येत, तथा च जीतव्यवहारविलयापच्या व्यवहारचतुष्टयं स्यात् , तस्माजीतव्यवहारोऽपि श्रुतव्यवहारवदवश्यमङ्गीकर्तव्या, स च तीर्थव्यवस्थापनाविश्रामे सविस्तरं दर्शितः, तत्र जीतव्यवहारे नन्दिविधि तव्यवहारवति तपागणतीर्थे प्रतीत एव, तत्र समवसरणाकारेण चतस्रो जिनप्रतिमाः प्रतिष्ठाप्यन्ते, तत्पुरस्तादनुष्ठानं च सामायिकच्छेदोपस्थापनचारित्रयोगानुष्ठानोद्देशानुज्ञानन्दिपदप्रभृतिपदस्थापनं तपोविशेषोच्चारादिलक्षणं साधूनां श्रावकाणां च सम्यक्त्वमूलद्वादशव्रतोच्चारप्रतिमोपधानवहनतपोविशेषोचारादिरूपं जिनप्रतिमाचतुष्टयदृष्टावेव युक्तिमदिति जीतव्यवहारे प्रतीतं, तेन जिनप्रतिमानामुपयोगो नियतक्रियाखितिगाथार्थः ॥ 157 / / इति द्वितीयद्वारं ॥ अथ तृतीयद्वारे आनन्दादीनामुपधानवहनसम्मतिमाह नाणा णाणप्पमुहाराहणकिरिआउ तेण जोगुव्व । समवायंमि उवासगि आणंदाईणमुवहाणं ॥ 158 / / ॥ 21 // Page #218 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे ॥ 216 ॥ दीनां HOUGHOGHORGHOSHOUGHOUGHE ज्ञानप्रमुखाराधनक्रियाः-ज्ञानदर्शनचारित्राराधनक्रियाः पुरुषविशेषं प्राप्य नाना-अनेकप्रकारास्तेन यथा श्रुताराधननिमित्तं । आनन्दासाधूनां कालिकोत्कालिकागाढानागाढरूपा योगास्तथा श्रावकाणां जिनाज्ञया कल्पनीयस्य श्रीआवश्यकश्रुतस्कन्धमात्रस्याराधननि-2 तमुपधानानि योगानुष्ठानापेक्षया मिन्नतपाक्रियाविधिसाध्यानि भवन्ति, तानि च कस्मिन् श्रुते कथं लभ्यते इत्याह-'समवा उपधानानि । yI'tyAdi, समवायंमि-समवायांगे उपासकदशाङ्गे आनन्दादीनामुपधानानि वर्णितानीति भणितं, तथाहि-"से किं तं उवासगदसाओ ?, उवासगदसासु णं उवासगाणं णगराई उजाणाई चेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिआ धम्मकहाओ इहपरलोइअइडिविसेसा, उवासयाणं च सीलव्वयवेरमणगुणपञ्चक्खाणपोसहोववासपडिवजणतातो सुअपरिग्गहा । तवोवहाणाई पडिमाओ उवसग्गा संलेहणा भत्तपञ्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपञ्चायाया पुणबोहीलाभा अंतकि। रिआओ AghavijaMti"ti समवायाङ्गे (142) अत्र यावन्ति मातापित्प्रभृतीनि प्रज्ञापनीयानि दर्शितानि तेषु कानिचिन्नाममात्रेण लेशतो दृश्यते, शेषाणां तु न गन्धोऽपि, तेन तावन्मानं श्रुतं व्युच्छिन्नं बोध्यम् , एतच्च प्रायः कुपाक्षिकाणामपि वचोगोचरः, यतो भगवत्यपेक्षया द्विगुणं ज्ञाताधर्मकथाङ्गं तदपेक्षया च द्विगुणमुपासकदशाङ्गं, तस्य च साम्प्रतीनकालापेक्षया भूयोऽन्तरस्य दृश्यमानत्वात्तदपलापः कर्तुमशक्यः, अत एव श्रुतव्यवहारापेक्षया जीतव्यवहारो बलीयान् , श्रुते व्युच्छिन्नेऽपि जीतव्यवहारे समग्रस्थापि तद्विधरुपलभ्यमानत्वाद्, एतेन यावन्मात्रमुपासकदशाङ्गे भणितं लभ्यते तावन्मात्रमेव आनन्दादिश्रावकैर्विहितं नान्यदिति । लुम्पकविकल्पनं निरस्त, प्रतिमानामपि 'दोचा तच्चा' इत्यादि संख्यावाचकैरव्यक्तशब्दैरेवोपलभ्यत्वेन दर्शनप्रतिमावतप्रतिमासामा- | ॥ 216 ॥ |यिकप्रतिमेत्यादि व्यक्तनाम्नां तद्विश्वाश्रद्धेयत्वापत्तेः, तस्माच्छ्ते कापि नाममात्रेण वापि किंचित्संबन्धिवस्तुसानिध्यात्कथचिद्वि INGHGHCISONGCHOGHONG Page #219 -------------------------------------------------------------------------- ________________ कुपक्षवल्ली श्रीप्रवचन-1 परीक्षा 8 विश्रामे ॥ 217 ॥ WOUGHOUG कपाण: स्तरेण लभ्यते, न पुनः समग्रमपि श्रुते एव उपलभ्यते, अन्यथा जीतव्यवहारस्य विलोपापच्या व्यवहारचतुष्टयमेव स्यात, तेन श्रुतानुपलभ्यं जीतव्यवहाराधीनमेव, तच्च तीर्थव्यवस्थापनानाम्नि प्रथमविश्रामे दर्शितं, प्रकृते च समवायाने नाममात्रेणोपधानानि आनन्दादीनामुक्तानि, तन्नाम्ना च विस्तरविधिरुपासकदशाङ्गोक्तो व्युच्छिन्नोऽपि समस्तसाधारणविधिसूचाप्रवीणात् श्रीमहानिशीथात् सुलभः, स च वस्तुगत्या 'ग्रन्थस्य ग्रन्थांतरं टीके ति वचनात् समवायाङ्गसूचितनाम्नो वृत्तिरेव बोध्यः, यतो वृत्तिकर्ताऽपि कथविद्यक्क्या व्याख्याय सम्मतिं च श्रीमहानिशीथोक्तमेव ददाति, नच श्रीआवश्यकश्रुतस्कन्धस्य तुल्येऽप्याराधने साधुश्रावकयोर्विधेभेंदः कथमिति शङ्कनीयं, तीर्थकृद्भिस्तथैव दृष्टत्वात् , कथमन्यथा गोलोमप्रमाणमात्रेष्वपि केशेषु साधूनां सांवत्सरिकप्रतिक्रमणाशुद्धिर्भणिता, न पुनः श्रावकाणाम् , एवं प्रतिमाया आराध्यत्वे च साम्येऽपि न विधेरपि साम्यमित्यादि स्वयमेव पर्यालोच्यमितिगाथार्थः ॥ 158 ॥ अथोपधानानां किञ्चिद्विस्तरतो विधिः संपति श्रीमहानिशीथ एवोपलभ्यतेऽतस्तदेव सूत्रत आह। तेसि विहि सयलसुत्तातिसयंमि महानिसीह सिरिसुत्ते । सव्वकुमईण कुमईवल्लीलवणे व्र्किवान्ने॥159॥ तेषाम्-उपधानानां विधिः 'सूचनात्सूत्र मिति वचनात् सूचामात्रेण कथश्चिद्विस्तरतः श्रीमहानिशीथे 'श्रीसूत्रे' प्रवचनशोभाकारिणि सूत्रे इत्यर्थः, पुनः किंलक्षणे ?-'सकलश्रुतातिशय सकलश्रुतानाम्-आचाराङ्गादीनां मध्येऽतिशयो यस्य तत् सकलश्रुता|तिशयं तसिन् , सर्वश्रुतेभ्योऽतिशायिनीत्यर्थः, उक्तं च-"किंतु जो सो एअस्स अचिंतचिंतामणिकप्पभूअस्स महानिसीहसुअखं. धस्स पुन्वायरिसो आसि तहिं चेव खंडाखंडीए उद्देहिआइएहिं हेऊहिं बहवे पत्तगा पडिसडिआ, तहावि अच्चंतसुमहत्थतिसयंति । इमं महानिसीहं सुअखंछ कसिणपवयणस्स परमसारभूअं परं तत्वं महत्थंति कलिऊणं पवयणवत्तणेण बहुभव्वसत्तोवयारिज H OUGAka ॥ 217 // Page #220 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा संक्षेपविस्तराविरुद्धता 8 विश्रामे ॥ 21 ॥ च काउं तहा य आयहिअठ्याए आयरिअहरिभद्देण जं तत्थ आयरिसे दिलु तं सव्वं समतीए साहिऊण लिहिअंति, अण्णेहिंपि सिद्धसेणदिवायरखुर्3अवाईजक्सेणदेवगुत्तजसवद्धणखमासमणसीसरविगुत्तनेमिचंदजिणदासगणिखवगसच्चसिरिप्पमुहेहिं जुगप्पहाणसु। अहरेहिं बहु maNNiyamiNaM"ti(18) इत्यादिस्वरूपेण श्रीमहानिशीथतृतीयाध्ययने पूर्वाचार्यैरेतत्सूत्रस्य वर्णनं भणितं, न तथाऽन्यत्र श्रुते, अत एव विविष्टचारित्रगुणसमन्वितस्यापि गम्भीरप्रकृतेरपि प्रवचनपरमार्थवेदिनोऽपि शिष्यस्य मध्यरात्रौ वाचनायोग्यत्वात् श्रीमहानिशीथमिति नामापि, अथैवंविधेऽपि किंलक्षणे ?-'सर्वकुमतीनां' कुपाक्षिकाणां कुमतिः-कुश्रद्धानं तद्रूपा या वल्ली तस्या लवनं-छेदनं तस्मिन् वरकृपाण इव-प्रधानखड्ग इव वरकृपाणस्तस्मिन्नितिगाथार्थः । / 159 ॥ इत्यानन्दादीनामुपधानमिति तृतीयं द्वारं दार्शतं ॥ अथ संक्षेपविस्तरयोः नाममात्रेण सूचितासूचितयोश्च संगतिलक्षणं चतुर्थद्वारमाह|संखेवस्स विरोही न वित्थरो किंतु होइ अन्नुलोमो। जह पुचोदयपच्छिमात्थमणाईण ण विरोहो॥16॥ संक्षेपस्य विस्तरो विरोधी न भवेत् , किंत्वनुलोमः-अनुकूलः संवादको भवति, यथा पूर्वोदयपश्चिमास्तमनादीनामविरोध इत्यक्षरार्थः, भावार्थस्त्वयं-कुपाक्षिका हि कुतश्चिन्निमित्तात्तीर्थविषयकमनन्तानुबन्धिनं कषायमासाद्य तीर्थवाधकारिणं निजमतिविकल्पितं मार्ग प्ररूपयन्ति, पश्चाच्च तथाविधक्लिष्टकर्मोदयिमुग्धजनप्रत्यायनार्थ निजमतव्यवस्थास्थित्यनुसारेण विकल्पितार्थ सूत्रसम्मति दर्शयन्ति, अर्थविकल्पनं च प्रायः संक्षिप्तसूत्रस्य संभवति, तेन ते वाङ्मात्रेणापि प्रायः संक्षिप्तसूत्ररुचयः, संक्षिप्तसूत्रस्य च विस्तरवता सूत्रेण विरोधमुद्भाव्य यथारुच्येकतरत्परिहरन्ति,तत्रेदं वक्तव्यं-'सूत्रकाराणां विचित्रा gati'riti न्यायात् क्वचित्सूत्रादौ नाममात्रेण सूचा क्वचित्किचिद्विस्तरः कचित्किचिद्विस्तरोक्तविचारसंयुक्तविस्तरः कचित्किचिद्विस्तरोक्तार्थ परित्यज्यैव विस्तरः क्वचिच्छास्त्रान्तरोक्तं HOROGROOOOOHOROHOO // 218 // Page #221 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 219 ॥ संक्षेपविस्त। राविरुदता संक्षेपं विस्तरं च परित्यज्य प्रकारान्तरेणैव संक्षेपतो विस्तरतो वा रचना संभवति, न चैवं वैचित्र्यं कथमितिशङ्कनीयं, यत आस्तामपरजनः, एकस्यापि जीवस्य कालादिसामग्रीवशात् कर्मणां क्षयोपशमवैचित्र्यं, तशाच विचित्रा रुचयस्तदनुसारेण च शास्त्रादिरचना, यथा संप्रत्यपि माशस्यापि तथाविधोक्तप्रकारेण कर्मक्षयोपशमवैचित्र्यात् कुपाक्षिकविकल्पितमार्गतिरस्कारपूर्वकतीर्थव्यवस्थापने रुचिः, तदनुसारेणैतत्प्रकरणकरणेऽपि प्रवृत्तिः, एवं च सति उक्तप्रकाराणां सूत्राणां विचित्ररचनायामपि न परस्परं विरोधगन्धोऽपि भावनीयः, तत्र दृष्टान्तमाह-'जहेऽत्यादि, यथा क्वचित्सूर्यः पूर्वस्यामुदेति, क्वचित । पश्चिमायामस्तमेति, क्वचित्पूर्वस्यामुदत्य पश्चिमायामस्तंगमी,क्वचिन्निजतेजसा दीप्यमानोऽन्धकारप्रकरं प्रस्फोटयन् निषधशिखरमासाद्योदितःक्रमेण पश्चिमायामस्तमितः, क्वचिद्विशेष्यवाचकनामशून्यमपि प्रागुक्तं विस्तरवाक्यं, क्वचित्पूर्वस्यामुदयं प्राप्य पश्चिमायामस्तगते तारादीनां तेजः प्रससारेत्यादावर्थादेव सूर्योऽवगम्यते नापर इत्येवं सर्वत्राप्यविरोध एवेतिगाथार्थः ॥ 160 ॥ अथ प्रकारान्त। रेणापि कुपाक्षिकोद्भावितं विरोधमपाकर्तुमाह नामुच्चाराभावे नामुच्चारुव्व अत्थुव्ल्ण्भो। न विरोही किंतु पुणो निसेहवयणुव्वष्णुवलंभो । / 161 ॥ नामोच्चाराभावे नामोच्चारवदर्थोपलम्भो न विरोधी, नामोचारोऽर्थोपलम्भश्च नाम्न उच्चाराभावस्य विरोधिनौ न स्यातां, किंतु निषेधवचनं पदार्थानुपलम्भश्चेति द्वावपि विरोधिनावित्यर्थः, अयं भावः-अत्र घटोऽस्ति नास्ति चेत्यादि केनापि नोक्तम् , एवं च सति केनचिदुक्तमत्र घटोऽस्ति, यद्वाऽनुक्तोऽपि चक्षुषोपलभ्यते, न चैवं कश्चिद्विरोधः, विरोधस्तु केनचिदस्तीत्युक्तं यद्वा नोक्तं, परं । तत्सद्भावविरोधि नास्तीति वचनं तदनुपलम्भो वा, यद्यत्र घटोऽभविष्यचहि भूतलमिवाद्रक्ष्यदित्यादितर्कावतारेणास्तित्वविरोधः PAGHOUHGROGROUGHONGKO // 21 // Page #222 -------------------------------------------------------------------------- ________________ अतिमसंग दोषः श्रीप्रवचनपरीक्षा 8विश्रामे ॥ 220 ॥ सुसाध्यः, एवं सति चैत्यादिपूजा अमुकग्रन्थे नास्त्यमुकग्रन्थे वाऽस्ति स च ग्रन्थो नास्माकं प्रमाणं, नास्तीति ग्रन्थेन सह विरोधा|दित्यादिप्रवचनवाचालः कुपाक्षिको निरस्तो बोध्य इतिगाथार्थ्ः॥16॥ इतिसंक्षेपविस्तरयोः नाम्ना सूचितासूचितयोश्च न विरोध इति चतुर्थद्वारं दर्शितमिति । / अथातिप्रसङ्गरूपं पञ्चमद्वारमाह___ अण्णह ऐप्पसंगो पवयणमित्तस्स वायओ होइ । अहवा सयलं सुत्तं एगसरूवेण सम्मति ॥ 12 ॥ 'अन्यथा' संक्षेपविस्तरयोः नाम्नाऽपि सूचासूचयोश्च विरोधाङ्गीकारे अतिप्रसङ्गः प्रवचनमात्रस्यापि त्यागतो भवति,अङ्गोपाङ्गादि सकलमपि जैनप्रवचनं परिहरणीयं स्याद् , यतः सूत्राणां रचना नानाप्रकारा, तथाहि-चतुर्विंशतिस्तवे नाम तीर्थकृतां नामान्येव सन्ति, न पुनर्मातापितरोऽपि, क्वापि चैहिकभवव्यतिकरः कल्पसूत्रादौ, क्वापि च पूर्वभवादिसमन्वितैहिकभवव्यतिकरः श्रीमहावीरचरित्रादी, तत्रापि ग्रन्थकर्तकर्मक्षयोपशमवशादनेकधापि, तत्सर्वमपि कुपाक्षिकाभिप्रायेणान्योऽन्यं विरोधि, तत्र चामुकं परिहृत्यामुकमुपादीयते इत्यत्र नियामकाभावेन सुंदोपसुन्दन्यायप्राप्तं सर्वमपि परिहरणीयं स्यात् , न च तत्रापि सूत्रस्य बलवत्वेन तदेवासाकं प्रमाणं, न प्रकरणादीति वाच्यं, प्रकरणादिकमन्तरेण सूत्रस्याकिश्चित्करत्वात् , प्रकरणादीनां च 'ग्रन्थान्तरं टीकेऽतिन्यायात्सूत्रव्याख्यानरूपत्वाच्च, अन्यथा "समणस्स भगवओ महावीरस्स भारिआ जसोआ koDiNNAgotteNaM'ti सूत्रे भणितं, सा च भार्या परिणीता उतापरिणीता ?, सापि राजपुत्री इतरा वा?, परिणीतापि स्वयमभ्युपगता उत मात्राद्यनुरोधाद्वा, विवाहकृत्यमपि । परम्परागतकुलाचारेण वा तीर्थकरत्वेनापरप्रकारेण वेत्यादि निर्णयः, तथा "समणस्स भगवओ महावीरस्स धूआ कासवगोत्तेणं तीसे दो नामधिजा एवमाहिति taM0-अणोजाइ वा पिअदंसणाइ वा" इत्यत्र सा पुत्री मानुष्यकान् कामभोगान् भुञ्जानस्य भगवतो PRONDASHOKOOGna // 220 // काल Page #223 -------------------------------------------------------------------------- ________________ D श्रीप्रवचन परीक्षा । 8 विश्रामे ॥ 221 ॥ तपोगच्छे महानिशीथमानं O HOROHOGHOHOROID | महावीरस्य जातेति नोक्तं, तन्निश्चयश्च "तिहिरिक्खंमि पसत्थे महंतसामंतकुलप्पसूआए । कारिंति पाणिगहणं जसोअवररायकण्णाए ॥ 1 ॥ " इत्यादि, तथा "पंचविहे माणुस्से भोए भंजित्तु सह ज्सोआए। तेअसिरिं व सुरूवं जणेइ पिअदंसणं धूअं ॥ 2 ॥ " इत्यादि शास्त्रान्तरमन्तरेण कथं स्यात् ?, न क्थ्म्पीत्य्र्थ्ः। ननु तीर्थकृतो भार्या परिणीतैव स्यात् पुत्रादिरपि जगत्स्थितिधर्मसत्यार्थापनेनैवेत्यर्थाल्लभ्येऽप्यर्थे सूत्रे वा तावन्नोक्तमितिवचनं धान्यखादकमात्रस्याप्यसंभवीति चेचिरं जीव, यदि जिनप्रतिमा तर्हि श्रावकेणैव कारिता, यदि प्रतिष्ठा तर्हि साधुनैव कृतेत्याल्लभ्येऽप्यर्थे श्रीमहावीरस्यैकोनषष्टिसहस्राधिकलक्षप्रमाणानां श्रावकाणां मध्ये केन श्रावकेण प्रतिमा कारिता ? केन साधुना कृता प्रतिष्ठेत्यादिवचनं मुग्धजनविप्रतारणाय ब्रुवाणस्य लुम्पकस्य किंखादकत्वमाख्यायते ? इति ब्रहीति, यच्च सूत्रसूचितस्य पदार्थस्य व्यतिकरनिर्णायकं तदेव तत्सूत्रच्याख्यानं, तस्मात् सूत्रापेक्षया प्रकरणानि बलवन्ति,सूत्राङ्गीकारे च प्रकरणाङ्गीकारोऽवश्यं कर्त्तव्यः, परिहर्त्तव्यं चोभयमपीति, अथवा सकलं सूत्रं कुपाक्षिकाभिप्रायेणैकखरूपेण सम्यग । स्याद् अङ्गोपाङ्गादीनि सर्वाण्यपि, यदि भिन्नखरूपेणार्थतः पाठतो वा स्युस्तदा परस्परं विरोधीन्येव, कुपाक्षिकाणामाकृतं परममधममेवेत्यतिप्रसङ्गो लोकप्रसिद्धो महादोषः कुपाक्षिककृतान्तकल्प इतिगाथार्थः । / 162 ॥ इत्यतिप्रसङ्गरूपं पञ्चमं द्वारं दर्शितं, अथ कुपाक्षिकमात्रस्य श्रीमहानिशीथं न प्रमाणं, तपागणस्य च परमसूत्रतया प्रमाणमित्यत्र को हेतुरित्याह सव्वकुवखुच्छेओ महानिसीहेण सुत्तमित्तेणं । तेणं तवगणतित्थे पमाणमिह परमसुत्तंति ॥ 163 ॥ ___ अपिरध्याहार्यः, श्रीमहानिशीथेन सूत्रमात्रेणापि सर्वकुपाक्षिकोच्छेदो भवति, तथाहि-दिगम्बरखरतरपाशव्यतिरिक्ताः सप्तापि पाक्षिकाश्चतुर्दशीपाक्षिकोक्तिशक्तिप्रहता निःश्वसितुमप्यशक्ताः, तेषां पूर्णिमायां पाक्षिकत्वाभ्युपगमात्, ससाधुसाध्वीविहारभण KOOHORIOROGRatootu // 221 // Page #224 -------------------------------------------------------------------------- ________________ | तपोगच्छे महानिशी परीक्षा 8 विश्रामे ॥ 22 ॥ यमानं । नैन खरतरपाशौ निरस्तौ, उपधानवहनविधिवचनवजाहतास्तु खरतरवर्जाः सर्वेऽपि क्षणमात्रक्षीणप्राणाः भवन्तीति कुपाक्षिकाणी महानिशीथाप्रामाण्ये हेतुः, नहि खोपघातक शस्त्रं कोऽप्यङ्गीकुरुते, येन कारणेनैवं तेनैव कारणेन, सप्तम्यर्थे षष्ठीति, तपागणतीर्थस्य । | परमसूत्रम्-उत्कृष्टं सूत्रमिदमेवेति प्रमाणं, नच तपागणस्तीर्थमिति यदुक्तं तदसंगतं भविष्यतीति शङ्कनीयं, श्रीहरिभद्रमरिप्रभृति। मिस्तपागणस्यैव तीर्थत्वेन भणितत्वात् , तत्कथमितिचेच्छृणु-"इमं महानिसीहं सुअखंधं कसिणपवयणस्स सारभूअं परं तत्तं मह त्थंति कलिऊण पवयणवच्छलत्तणेण बहुभव्वसत्तोवयारिअंतिकाउं तहाय आयहिअठ्याए आयरिअहरिभद्देण जंतत्थ आयरिसे दिलु । जातं सव्वं समतीए सोहिऊणं lihiaMti"ti भणनेन यस्येदं परमसूत्रतया प्रमाणं तदेव तीर्थ, तदर्थमेव लिखनादिप्रयासं कृतवान् । श्रीहरिभद्रसरिः, एतेन येषामिदमप्रमाणं ते तीर्थवाद्यास्तैरेव भणिताः, तथा यद्वस्तु यदर्थ जगत्स्थित्या वर्तते तद्वस्तु तथैवोपयुज्यमानं प्रशस्तं, नान्यथेतिकृत्वा तीर्थस्य वाऽस्याङ्गीकारो युक्तो, नेतरेषां, तदर्थमनभिहितत्वात , नहि मार्जार्या ललाटतिलकनेत्राञ्जनादिमुखशृङ्गारविलोकननिमित्तं निर्मलदर्पणनिर्मापणं दृष्टं श्रुतं वा, एतेन श्रीमहानिशीथविषयकमुपेक्षावचनमाकर्ण्य तीर्थान्तवर्तिना। केनाप्युपेक्षापरायणेन न भवितव्यं, एवं नियुक्त्यादिविषयकमपि कुपाक्षिकोपेक्षावचनमकिश्चित्करतयैव बोध्यं, नहि सुवर्णकचोलके कपूरवासितं शोभनं जलं गईभीदन्तधावनपानादिनिमित्तं, नवा ज्योतिर्विदां ज्योतिःशास्त्राभ्यासः शुनीपुत्रजन्मपत्रिकापरिज्ञाननिमित्तम् , एवमेतद्विषयिणी निन्दापि कुपाक्षिकमुखप्रभवा युक्तैव, यतः-विपुलहृदयाभियोगे, खिद्यति काव्ये जडो न मौख्य स्खे। निन्दति कञ्चुककारं प्रायः शुष्कस्तना नारी ॥ 1 ॥ इत्यादि यद्यस्यानुपयोगि तत्तस्य निन्दास्पदं भवत्येव, किंच-कुपाक्षिकाणां परम्पराया अनङ्गीकारेण तन्मूलकस्य परम्परागमस्याप्यभाव एव, किंतु तेषां न जिनागमो नवा शैवागमः, किंत्वव्यक्त एव, अत एव ॥ 22 ॥ Page #225 -------------------------------------------------------------------------- ________________ परीक्षा 8 विश्राम 1223 ॥ लुपकहितो-- पदेशः GHOUGHAGHOROUGHDOHOROO तेऽव्यक्ता भण्यते, एतच्च तीर्थव्यवस्थापनावसरे ग्रन्थसम्मत्या दर्शितमिति श्रीमहानिशीथं तपागणतीर्थस्य प्रमाणं कथमित्यत्रापि हेतुर्दर्शित इतिगाथार्थः ॥ 163 ॥ इति कुपाक्षिकाणां श्रीमहानिशीथं न प्रमाणमित्यादौ हेतुर्दर्शित इति षष्ठं द्वारं ॥ अथ । प्रकृतस्य लुम्पकस्य हितोपदेशमाह लुंपगमित्तुवएसं सुणाहि जं सुत्त्प्मुह्हीलाए। आजीविआइकरणं मरणं तत्तो तुहं सेअं ॥ 164 ॥ ननु भो लुम्पक! मित्र उपदेशं शृणु, यत्सूत्रप्रमुखहीला-मूत्रनियुक्तिभाष्यचूर्णिप्रभृतीनां हीला-इदं घटते इदं च नेति निजमतिविकल्पनेन तिरस्कारस्तया आजीविकाकरणम्-उदरपूर्तिनिर्मापणं 'तत्तो' तस्मात्तव-लुम्पकस्य मरणं श्रेयो-मङ्गलमिति मम मित्रस्थाशीर्वचनं हितोपदेशः, नन्वेवं हितोपदेशो लुम्पकमुद्दिश्यैव दत्तो नेतरेभ्यस्तत्किमितरैः सह मैत्रीभावो नास्ति ? उत हितोपदेशा। नर्हा एवेति चेत्सत्यं, उपलक्षणसूचितानामपरेषामप्ययमेव हितोपदेशो बोध्यः,यथा 'काकेभ्यो दधि रक्ष्यताऽमित्यत्र काकपदोपलक्षिता यावद्दभ्युपधातका बोध्याः, यदा हितोपदेशानीं अपि, यतो लुम्पाकः प्रवचनप्रत्यनीकः प्रकटः, शेषास्तु स्थूलधीपनानां सहसा ज्ञानागोचराः गुप्ताः, ते च लुम्पकापेक्षया दुराशयाः, यदुक्तं-"वरं वराकश्चार्वाको, योऽसौ प्रकटनास्तिका वेदोक्तितापसच्छाच्छन्नं रक्षो न जैम्निः॥1॥" इति योगशास्त्रे इतिगाथार्थ्ः॥164॥ अथ जगत्स्थित्याऽप्यसंभवि खरूपं दिदर्शयिषुर्गाथायुग्ममाहचित्तं लंपगलेहगवजं वुचिज वीर जिणवचं । गत्तासूअरवव्वं गइंदवच्चंव अप्पाणं ॥ 165 ॥ जिणवरठविअंतित्थं हिंसाधम्मस्स भासगं लोए |लुण्प्ग्क्प्पिअम्ग्गो दयापहाणौ sivmggo॥166।yugm citram-Azcarya लुम्पकलेखकापत्यं वीरजिनापत्यमात्मानमित्युत्तरार्दोक्तमिहापि संबन्ध्यते ब्रूते, अहं श्रीवीरजिनेन्द्रापत्यमिति SONOHORORNOHOGHONGKORONG // 223 Page #226 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 8 विश्रामे ॥ 224 ॥ DUDIOHDHDINGH DIGHONGKONGHOIGH लुम्पकापत्यं भाणर्षिरूपर्षिप्रभृतिर्भाषते, दृष्टान्तमाह - 'गत्ते ऽत्यादि, यथा गर्त्ताशुकरापत्यमात्मानमहं गजेन्द्रापत्यमिति भाषते, एतच्चासंभव्येव संभूतमित्याश्चर्यमिति, पुनरप्याश्चर्यमाह - 'जिणवरे ऽत्यादि, जिनवरस्थापितं तीर्थं हिंसाधर्मस्य भाषकं लोके, लुम्पकविकल्पितो मार्गस्तु सर्वलोकनिन्दात्मकोऽपि दयाप्रधानः प्रवरधर्मः शिवमार्गः - मोक्षस्य पन्था इत्यप्याश्चर्यमितिगाथायुग्मार्थः । / 165 - 166 / / अथैवं जगत्स्थितिपरिहारेण जायमाने किं युज्यमानं जातमित्याह इच्चाइ भासमाणस्स मत्थए जं न विज्जुआपाओ । तत्थ निमित्तं लंपगपावं कृवा हिमुहणाया ॥ 1.67 ॥ इत्यादि प्रागुक्तप्रकारेण भाषमाणस्य लुम्पकस्य मस्तके विद्युत्पातो जगत्स्थित्या युज्यते, स च न जातस्तत्र निदानं लुम्पकपातकमेव, केन दृष्टान्तेनेत्याह - 'कुवाही' त्यादि, कूपाभिमुखज्ञानात्, यद्वा कूपञ्चाहिमुखं च कूपाहिमुखे तयोर्ज्ञाताद् - उदाहरणाद्, अयं भावः - कूपपातायाभिमुखः सम्मुखः कूपाभिमुखः यद्वा कूपपाताय अहिमुखं स्प्रष्टुं च धावमानस्य कूपसर्पसमीपगमनाशक्तिहेतुः पादस्खलनादि भूमिपातः पुण्यप्रकृत्यात्मके नरायुषि सत्येव स्यात्, तदभावस्तु पापोदयादेव, अयं भावः - यद्यपि पादस्खलनादिना भूमिपातोऽशुभोदयजन्य एव, तथापि कुतश्चिन्निमित्तात् कूपपाताय धावमानस्य कूपसमीपगमनाशक्तिहेतुत्वमधिकृत्य भूमिपातः शुभोदयादेव स्याद्, एवं विद्युत्पातोऽप्यशुभजन्योऽपि दीर्घकालमुत्सूत्र भाषणापेक्षया अल्पकालीनमुत्सूत्र भाषणं श्रेयः, तन्निमित्तं च तथा ब्रुवाणस्य मस्तके विद्युत्पात एव, स च प्रतिसमयमनन्तसंसारहेतोरुत्सूत्रस्योच्छेदको न पुण्यप्रकृत्युदयमन्तरेण स्यात्, जैनप्रवचने च कर्मपरिणति रापेक्षिकी, यदागमः - " चत्तारि कम्मपरिणई paM0 taM0 सुहे णाममेगे सुहपरिणए सुहे णाममेगे असुहपरिणए असुहे णामं0 सुहप 0 असुहे0 असुहप0" इति श्रीस्थानाङ्गे इतिगाथार्थ्ः॥ 167 / / अथैवंविधं प्रवचनप्रत्यनीकं देवाः कथं न विनयन्तीति पराशङ्कामपाकर्तुमाह SIGHONGKONG YONGONDIYNGHS लुंपकहितो पदेशः ॥ 224 ॥ Page #227 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8 विश्रामे 1225 ॥ लुम्पकाशिक्षाहेतुः POOR.GOOGHOGHODoto तम्मुहचवेडदाणे देवावि निरुज्जमा दुफास्भ्या। जह नीअफासभीओ अ बंभणो भोअणुज्जुत्तो ॥ 168 ॥ 'तन्मुखचपेटादाने' तस्य-लुम्पकस्य मुखे चपेटा-हस्ततलाहतिस्तस्या दाने देवा अपि निरुद्यमा-उद्यमरहिताः, 'कुस्पर्शभयात्' कुत्सितो-निन्द्यो यः स्पर्शस्तस्मात् , चपेटादाने ह्यवश्यं स्पर्शः कर्त्तव्यः स्यात् , स च नामाकमुचित इति भयादिवोत्प्रेक्ष्यते तथाभृताः, तत्र दृष्टान्तमाह-'जहे त्यादि, यथा नीचस्पर्शादीत:-चाण्डालादिस्पर्शभीतश्च ब्राह्मणो भोजनोद्यतो भवति, भोजनक्रियापरायणो हि ब्राह्मणो नीचवर्णस्पर्शभयाकुल एव स्याद् , अन्यथा भोजनसामग्र्या वैयर्थ्यापत्तेः, तथा देवा अपि लुम्पकस्पर्शानास्माकं पुण्यमकृतिविनोऽभूदित्यभिप्रायात्तत्स्पर्शविरक्ता इतिगाथार्थ्ः॥168॥ अथ देवनिवारणाभावे गत्यन्तरमाह तस्स व न कोई मित्तं देवाई जं न देइ अवहत्थं । हालाहलं पिअंतं वारिजइ सो परममित्तं ॥ 169 ॥ तस्य-लुम्पकस्य देवादि:-असुरकुमारादिदेवोऽथवा समर्थो मनुष्यश्च कोऽपि मित्रं नास्ति, यतः कारणादपहस्तं-हस्ततलाधोभागं चपेटास्वरूपेण न ददाति, हालाहलं विषं पिबन्तं यो वारयेत्-चपेटादानादिपुरस्सरं निवारयेद्, हस्तादुद्दाल्य विक्षिपेद्, एव। कारोऽध्याहार्यः, स एव परमं मित्रं, नान्योऽप्युपेक्षक इतिगाथार्थ्ः॥169॥ अथ यद्यपि मादृशे मित्रे विद्यमानेऽपि कोऽपि मित्रं नास्तीति वक्तुमयुक्तं, परं तत्र गतिमाहमित्तंपि तुहं अम्हारिसो हु सो दूसमाणुभावेण । सत्तिरहिओ अ सिक्वादाणे दुण्हंपि क्म्मुद्या॥17॥ हे कुपाक्षिक! तवासादृशो मित्रमपि दुष्षमानुभावेन शिक्षादाने शक्तिरहितः,निवारणं च शक्तिसाध्यम् ,यथा मणिनागेन यक्षेण क्रियाद्वयवादी गङ्गो निवारितः,यद्वा तिष्यगुप्तश्चरमप्रदेशजीववादी श्रेष्ठिनासमुच्छेदवादी च मित्रश्रीराज्ञा(जेन)निवारितः,तथा कालकाचार्यों KONDOROHOROOGHOGOOGAra // 215 // Page #228 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 226 ॥ OGHOMGHOOOOOOOOOK जैनशासनप्रत्यनीकं गई मिल्लं नामानं राजानं निवारितवान् ,तथा श्रीहरिभद्रसूरिरपि बौद्धान् प्रवचनप्रत्यनीकान्निवारितवान् ,एवं साधु लुम्पकाप्रत्यनीकं विमलवाहननामानं राजानं सुमङ्गलसाधुभस्मसात्करिष्यतीति प्रवचने प्रतीतं,तदीदृशीच शक्तिर्मयि नास्ति, अस्ति च संप्रति शिक्षाहेतुः कालानुभावात् संज्ञामात्रसूचकवाक्प्रयोगजन्ये निवारणे, तच्चास्मिन् प्रकरणेऽनेकप्रकारेण प्रयुक्तं, परं फलवत् सुमङ्गलसाधुसदृशे । सामर्थ्य सत्येव स्याद्, अथ तादृशसामर्थ्याभावे निदानमाह-'duNhaMpI'tyAdi, द्वयोरपि-माइक्कुपाक्षिकयोस्तीर्थकुपाक्षिकयोर्वा कर्मोदयात् , मादृशेन प्राग्जन्मनि तदेव कर्मार्जितं येन तीर्थभक्तस्यापि मादृशस्य तीर्थरोगकल्पकुपाक्षिकवर्गस्य निवारणे शक्तिराहित्यं, कुपाक्षिकैश्च तत् प्राकर्मोपार्जितं येनानन्तभवहेतुतीर्थाशातनाकरणस्य निवारकः शक्तिमान् न मिलिष्यति, यद्वा संपतितीर्थेन सामुदायिकं कर्म तदेव कृतं येन धर्मकरणावसरे शुभध्यानमालिन्यादिहेतवस्तीर्थस्य परमरोगकल्पाः कुपाक्षिका उत्पत्स्यते इति, एवंविध। कर्मोदयात्सामर्थ्याभावः, नन्वेवं कथमितिचेच्छृणु, सुमङ्गलसाधुनाऽपि निजबले प्रयुक्ते साधुचारित्रशरीररोगकल्पे विमलवाहने विलयं नीते स्वस्यापि चारित्रपालनं सुकरं जातं, विमलवाहनोऽपि सुमङ्गलमुपद्रुत्यान्यानप्युपाद्रविष्यत् ,तथा च भूयोऽनन्तभवभ्रमण-4 हेतुकर्मोपार्जनमकरिष्यत् , तच्च न जातमतो महान गुणो राज्ञोऽपि, तथा यदि मयि तादृशं सामर्थ्य स्यात्तहि जैनप्रवचनशरीरे रोग। कल्पेषु कुपाक्षिकेषु चिकित्सितेषु रोगरहिते जैनप्रवचने विद्यमाने साध्यादीनां निजरधर्मानुष्ठानं निरपायं स्यात् , कुपाक्षिकाणामपि प्रतिसमयं तीर्थोच्छेदाध्यवसायजन्यं पापं न स्यादित्युभयेषामपि कर्मोदयादेव जैनप्रवचनरोगोच्छेदे तथाविधसामाभावः, एतेन ननु भो भवतां गुरवस्तु बौद्धहन्तृश्रीहरिभद्रसूरिमुद्गलानयनपुरस्सरगर्दभिल्लोच्छेदकश्रीकालकसूरिप्रभृतय एवेति वचोभिः समलङ्कतं । ॥ 226 ॥ | सत्पुरुषं प्रति विगतवसनो देवतायत्त इवोपहसन्नेव निरस्तो बोध्यः,यतस्तथाविधवक्तारं लुम्पकं प्रत्येवं वक्तव्यं-ननु भो लुम्पक अस्माकं SHORORORGROOOOOO Page #229 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 8विश्रामे ॥ 227 ॥ लुम्पकाशिक्षाहेतुः तु गुरवः प्रवचनप्रभावनैकदृष्टयः प्रवचनप्रत्यनीकोच्छेदसमर्थाः श्रीहरिभद्रसूरिप्रभृतयो भूतपूर्वाः भाविनश्च सुमङ्गलसाधुप्रभृतयः, वर्तमानास्तु कालानुभावात्तथाविधशक्तिरहिता अपि प्रवचनप्रत्यनीकेषु भवादृशेषु सुमङ्गलसाधुकर्त्तव्यताशति.भाक्त्वमात्मनः स्पृह। यन्त एव बोध्याः, तव तु लिखनकर्मोपजीवी शौचाचारेऽप्यज्ञः असमर्थश्च लुम्पकनामा लेखक एवेत्याक्रोशवचोमिस्तिरस्कृत्य यथाशक्ति शिक्षणीयः,यदागमा-"साहूण चेइआण य पडिणीअंतह अवण्णवायं c। जिणपवयणस्स अहिअंसन्वत्थामेण वारेइ ॥ 1 ॥ " इति श्रीउपदेशमालायां, तथा "से किं तं वण्णसंजलणया?,वण्णसंजलणया चउब्विहा पण्णसा, taM0-अहातच्चाणं वण्णवाई आविभवै 1 अवण्णवाई पडिहणित्ता भवै 2 वण्णवाई अणुव्हयित्ता भवति 3 आया वुडुसेवीआवि भवति 4"इतिश्रीदशाश्रुतस्कन्धे आचा। र्यसंपद्वर्णनाधिकारे, एतच्चूर्णियथा-पढमे भंगे याथातथ्यानां वर्णना, जो अवण्णं वदति तं पडिहणति, वण्णवादि अणुवृहति, गुणवानेव जानीते वक्तुं, 'आयावुडसेवि आविभवति' वुडो आयरिओ निचमेव पज्जुवासति-अविरहितं करोति, आसणद्वितो अ इंगिआगारेहिं जाणित्ता करेति इति श्री दशा0 cU0, अत्र द्वितीयविकल्पे आचार्यस्य शिष्यस्तादृशो भवति यः साध्वादिप्रवचनस्यावर्णवादिनं प्रतिहन्ता भवति, अत एव हरिकेशिसाधुनाऽपि स्वनिमित्तं यक्षेण हतेष्वपि ब्राह्मणकुमारेषु यक्षो वैयावृत्त्यकारी भणितः, | यदागमः-"पुचि च इण्डिं च अणागयं च, मणप्पदोसो न मे अस्थि कोई । जक्खा हु वेआवडिअंकरिंति, तम्हा हु एए निहया कुमारा ॥ 1 ॥ " इति श्रीउत्तरा0 12 (390*) वैयावृत्त्यं च महानिर्जराहेतुः तीर्थकरपदतानिबन्धनं, यदागमः-"वेयावच्चेणं भंते ! जीवे किं जणेइ 1, वेयावच्चेणं तित्थयरनामगोयं कम्मं निबंधैति श्रीउत्त0 29, वैयावृत्त्यं साध्वादिमिः सर्वैर्यथाशक्ति करणीय, सामर्थ्याभावे च वैयावृत्त्यकारणं सामर्थ्य स्पृहणीयमेव, एतेन कथं साधवस्तथा स्पृहयन्तीति पराशङ्काऽपि व्युदस्ता, ॥ 227 ॥ Page #230 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा 8 विश्रामे ॥ 228 ॥ KOHOROUGO उपसंहारः निर्जराहेतूनां सर्वेषामपि यथौचित्येन स्पृहणीयत्वादित्याद्यनेकयुक्तिमिर्लुम्पकस्य हितोपदेशोऽन्येषामपि दातव्यः,एतेन "देवगुरुसंघ कजें चुण्णिज्जा च्क्क्व्त्त्त्तिसेन्न्न्न्ण्पि। कुविओ मुणी महप्पा इमाइ लद्धीइ स्ण्प्न्नो॥1॥"त्ति गाथां पुरस्कृत्य जैनप्रवचनं हीलयन लुम्पाको निरस्त इतिगाथार्थः ॥ 170 ॥ "इति सिंहावलोकनन्यायमूचितानि सप्तापि द्वाराणि दर्शतानि । अथ ग्रन्थोपसंहारमाह___ एवं कुवक्खकोसिअ0 लुंपागो सत्तमो भ्न्निओ0॥171॥ नवहत्य0 ॥ 172 ॥ इअ सासण0 ॥ 173 ॥ . . नवरं सप्तमो लुम्पको भणित इतिगाथार्थ्ः॥ अथ कस्मिन् संवत्सरे कसिंश्च गुरौ विद्यमाने प्रकृतप्रकरणे लुम्पाको भणित इत्याह ॥ 171-172 / / अथैतत्प्रकरणकर्तृनामगर्भिताशिरभिधायिकां गाथामाह ॥ 173 ॥ इअ कुवाखकोसिअसहस्सकिरणमि पवयणपरिक्षावरनामंमि लुपगमयनिराकरणनामा अट्टमो विस्सामो सम्मत्तो ॥ O GHONOK HOUGHOUGROUGHOROOOK इति श्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरविरचिते. कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि लुम्पकमतनिराकरणनामा अष्टमो विश्रामो व्याख्यात्ः। ॥ 22 ॥ Page #231 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 9 विश्रामे ॥ 229 ॥ DNGH SINGH DIGHONOOKS YOU अथ कटुक मतस्वरूपं निरूपयितुं प्रथमं गाथायुग्मेन मताकर्षक नामसंवत्सराद्याह अह कडुअगि हत्थाओ जायं कुमयंपि कडुअनामेण । विक्कमओ चउसठ्ठी अहिए पन्नरससय 1564 वरिसे ॥ 1 ॥ तस्स सरूवं किंची वुच्छं उवएसविसयमावण्णं । तित्थभासरूवं केवलपूआसु पडिबद्धं ॥2॥ जुम्मं ॥ 'अथे ऽति लुम्पमतनिरूपणान्तरं क्रमप्राप्तं नवमं कटुकमतं यज्जातं तस्य स्वरूपं किंचिद्वक्ष्ये इत्यन्वयः, तत्कुमतमपि कटुकनाम्ना कुत इत्याह- 'kaTuka'tti कटुक गृहस्थात्- कटुकनाम्ना नागरज्ञातीयो वणिगासीत् स च प्रकृत्या सम्यग्धर्मजिज्ञासुरपि तथाविधक्लिष्टकर्मोदयतथा भव्यत्वपरिपाका दिसामग्रीवशात् कश्चिदागमिकमतसंबन्धिनं वेषधरं प्रति धर्ममार्ग पृष्टवान् तेन च पापात्मना भणितं - भो धर्मार्थिक ! यदि मदीयवचस्यास्था तर्हि आगमिकसामाचारमङ्गीकृत्य श्रावकधर्ममेव कुरु, यतो नास्त्यधुना साधवस्तथा। विधक्रियाकरणशक्त्यभावादित्यादि दुर्वचनोद्भान्तो धर्मार्थिक इत्यात्मानं ख्यापयन् साधुमार्गपराङ्मुखस्तथाविधसाधुमार्गदूषणान्वेपणतत्परान् कतिचिञ्जनान् विप्रतारयामास स च विक्रमतश्चतुष्षष्ट्यधिके पश्चदशशतवर्षे सं 1564 वर्षे जातोऽतस्तन्मतं तदानीं जातं, तस्य मतस्य स्वरूपं किंचित् स्वल्पं वक्ष्ये, यतस्तन्मतमागमिकमूलकमतस्तनिरूपणे तस्यापि निरूपणं जातमेवेति कृत्वा किञ्चिदित्युक्तं तच किञ्चित्ततोऽपि भेदरूपमत आह- 'उवएस' त्ति उपदेशविषयमापन्नम् - उपदेशेनागमिकमतादपि मिश्रमिति कृत्वा उपदुपदेशविषयमापन्नं प्राप्तं सद्वक्ष्ये, यथा तस्योपदेशः स व्यक्तीकरिष्यत इत्यर्थः, पुनः कीदृशं :- 'तीर्थार्द्धाभासरूपं' तीर्थार्ध - श्रावकश्राविकालक्षणं तदिवाभासते इति तीर्थार्घामासः, तीर्थार्द्धमसदपि तद्वद् आभासत इति तीर्थार्द्धाभासः स एव रूपं स्वरूपं यस्य तत्तथा, पुनरपि कीदृश: ? - ' केवलपूजासु प्रतिबद्ध' जिनपूजैव श्रेयस्करी भविष्यतीति घिया तीर्थाधं साधुसाध्वीलक्षणं तिरस्कृत्य केवलं HONGKONGHONIGHONEYONGHONGKONG कटुकोत्पत्तिः ॥ 229 ॥ Page #232 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 9 विश्रामे ॥ 230 ॥ DIGIGIOIGIONGIDIGHOGHONG तत्रैवासक्तमिति गाथायुग्मार्थः ॥ 1-2 ॥ अथ तस्योपदेशं गाथाषट्रेन विवक्षुः प्रथमगाथामाह अव्वत्तनिण्हगाभिनिवेसविसांधयस्स पावस्स । उवएसो महपावो पवयणउवधायगो नियमा ॥3॥ अव्यक्तनिडवाः - तृतीयाः श्रीआषाढाचार्यशिष्याः अयं साधुर्देवो वेति निर्णयाभावेनाव्यक्तत्वमाश्रिता नो परस्परं विनयादिकं कुर्वन्ति तेषां योऽमिनिवेश : - ( मिथ्यात्वं स इवामिनिवेश:) एकस्यामिनिवेशस्य लोपस्तद्रूपं यद्विषं तेनान्ध एवान्धकः यथान्धो न किमपि चाक्षुषं घटादिकं पश्यति तथाऽयमप्य मिनिवेशमिध्यात्वावृत्तान्तरलोचनो न साध्वादिकं पश्यति, एवंविधस्य पापस्य - पापात्मन उपदेशो महापापः, केवलपापरूप इत्यर्थः, ननूपदेशकः पापात्मा भणितस्तदुपदेशस्तु महापाप इति भणितं तत्कथमितिचेदुच्यते, उपदेशमन्तरेण भूयोऽपि पापं कुर्वन् पापात्मा भण्यते, तदुपदेशस्तु महापापं भण्यते, यदुक्तं - " एकत्रा सत्यजं पापं, शेषं निश्शेषमेकतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥ 1 ॥ " इति श्रीयोगशास्त्रवृत्ती, तथा चोपदेशवशादयं महापापात्मा भण्यते, तथापि तथाविधवाग्व्यापारहेतुक इतिकृत्वा उपदेश एव मुख्यवृत्या महापाप इति, अत एवाह - 'पवयण' त्ति नियमात् - निश्चयेनोपदेश: ' प्रवचनोपघातकः' प्रवचनं - तीर्थमुपहन्तीति प्रवचनोपघातको भण्यते, प्रवचनोपघातकत्वं च सत्यपि साधुसमुदाये नास्माकं दृक्पथं साधवोऽवतरन्तीति तृतीय्निह्न्व्। भिप्रायमाविष्कुर्वन् व्यवहारनयलोपी स्यात्, तल्लोपे च तीर्थोच्छेदजन्यं पातकं स्यात्, यदागमः - "ववहारनौच्छेए तित्थुच्छेओ हवैवस्स" मिति पञ्चवस्तुके, एतच्च सर्वपापापेक्षया महापापमितिगाथार्थः ॥ 3 ॥ अथाव्यक्तनिवामिनिवेशतुल्यतां दर्शयितुमुल्लेखमाहाम्हं गुज्जरपमुहे मुणिणो vacca'ti नेव च्क्खुफ्ण्। जम्हा जहुत्त किरिआपरायणा नेव दीसंति ॥ 4 ॥ NGONGSHONGKONG SHONGKONG कटुकमतं ॥ 230 ॥ Page #233 -------------------------------------------------------------------------- ________________ कटुकमतं OROGROLOGG माप्रवचन-ला परीक्षा 9 विश्रामे ___ अस्माकं गुर्जरप्रमुखे-गूर्जरमरूमालवसौराष्ट्र मेदपाटमेवातादिषु मुनयः साधवो न चक्षुःपथं-दृग्मार्ग व्रजन्ति, न दृस्स्त्तिमायां॥23॥ तीत्यर्थः, एवोऽवधारणे, नैवेत्यर्थः, तत्र हेतुमाह-'jamha'tti यस्माद्यथोक्तक्रियापरायणाः-शास्त्रोक्तक्रियातत्परा न दृश्यन्ते, किंतु क्रियासु श्लथा इतिभावः, एवमव्यक्तनिह्नवोऽपि सम्यक्साधुनिर्णयाभावं ब्रुवाण आसीत् , परं तदपेक्षयाऽयं कटुकः क्लिष्टपरिणामः, यतः स ब्रूते-अयं साधुर्देवो वेति निर्णयो नामाकं, परं साधवोऽत्रैव सन्ति, कटुकस्तु गूर्जरत्रावन्यादौ दृश्यमानाः साधव एव न भवन्ति, किंतु केवलद्रव्यलिङ्गधारिणः, साधवस्तु क्वापि वैतात्यगिरिमूलादौ सर्वथा दृक्षथागोचरप्रदेशे सन्ति, एतच्च वचनं महादुर्वचनं, प्रवचनगन्धस्याप्युपधातकं, तेनाव्यक्तनिह्नवो देशेन सम्यक् तीव्रपरिणामवान् न स्याद् , अयं तु निहवापेक्षयाऽनन्तगुणा|भिनिवेशपरिणामयुक्त इतिगाथार्थः ॥ 4 ॥ अथ तस्यापरिज्ञानसूचिका श्रोतृणां भ्रान्तिजनिका च या युक्तिस्तामाह संघथए जुगपवरा जे भणिआ तेसि संपयं जुत्तो । विरहो न कालसंखासंकलणे इअ वयं तस्स ॥ 5 ॥ सङ्घस्तवे-श्रीदेवेन्द्रसूरिकृतदुष्षमाकालसंघस्तोत्रे ये युगप्रवराः-श्रीसुधर्मादयो युगप्रधाना भणितास्तेषां कालसंख्याःयुगप्रधानपदव्युदयकालसंख्यास्तासां संकलने-मीलने सम्प्रति-वर्तमानकाले विरहः-तदभावो न युक्तो-न संभवति, अयं भावःश्रीसुधर्मखामिनोऽष्टौ वर्षाणि युगप्रधानपदवीकालः,श्रीजम्बूस्वामिनश्चतुश्चत्वारिंशद्वर्षाणि युग0,श्रीप्रभस्वामिन एकादश वर्षाणि युग0, श्रीशय्यम्भवस्वामिनस्त्रयोविंशति0 यशोभद्रखामिनः पंचाशत् श्रीसंभूतविजयस्याष्टी0 श्रीभद्रबाहुखामिनश्चतुर्दश0 श्रीस्थूलभद्र। कोनपंचाशत् यु. एवमुदयद्वयसंबन्धिनी युगप्रधानपदव्युदयकालसंख्या भवतीति तस्य कटुकस्य वचो-वचनमुपदेशरूपमितिगाथार्थः ॥ 5 ॥ अथ तत्राप्युद्दीपनप्रकारमाह OMGHOUGHORROROUGHOUGHORS OOGHOLORG // 23 // Page #234 -------------------------------------------------------------------------- ________________ कटुकमतं श्रीप्रवचन परीक्षा 9विश्रामे ॥ 232 ॥ KOHOLOGROUGHOUGHOUGHOUGHORG तेसुवि नामग्गाहं जे भणिआ सूरिणो महाभागा । उदयजुगे तेसिक्को नो दीसह गुज्जरप्पमुहे ॥ 6 ॥ तेष्वपि-दुष्प्रसभपर्यन्तयुगप्रवरेष्वप्युदययुगे महाभाग्याः सूरयो नामग्राहं ये भणितास्तेषां मध्ये गूर्जरप्रमुखे-गुर्जरत्रावनिप्रभृतिष्वेको न दृश्यते, अपिगम्यः, एकोऽपि न दृश्यते इतिगाथार्थः ॥ 6 ॥ अथ तस्माद्वयं किं कुर्म इति तदाशयमाविष्करोति तम्हा कत्थवि अण्णत्थ साहणो संति निअमओ भरहे । तेसिं निस्सा धम्म मणसीकाउं पवद्यामो ॥ 7 ॥ यस्मात्प्रागुक्तं तस्मात्कारणादन्यत्र-दृश्यमानलिङ्गिप्रवृत्तिमद्भयोऽन्यत्र कुत्रापि नियमतः साधवः सन्ति भरते-भरतक्षेत्रे,'तन्निश्रया' तेषां साधूनां निश्रया-निश्रामङ्गीकृत्य धर्मस्तन्निश्राधर्मस्तं मनसि कृत्वा प्रवर्तामहे, तन्निश्रयाऽस्माकं धर्मो भवत्वित्यर्थः इतिगाथार्थः ॥ 7 ॥ यथ तस्योपदेशस्योपसंहारमाह एवं तस्सुवएसो केवलमुवघायगो पवयणस्स । मूढाण मोहजणओ धिक्कारपहो उ पण्णाणं ॥ 8 ॥ एवं-प्रागुक्तप्रकारेण तस्य कटुकस्योपदेशः केवलं प्रवचनस्योपघातकः,अपिर्गम्यस्तथाभूतोऽपि मृदानां-मृर्खाणां मिथ्यात्वोपहतमतीनां मोहजनको-मिथ्यात्वमोहनीयस्य दीर्घस्थित्या पारम्पर्येणानन्तकालस्थित्या जनका,स एवोपदेशो धिक्कारपथस्तु प्राज्ञानापण्डितानां सम्यग्दृशाम् , अहो पापात्मा प्रवचनोपघातकं ब्रूत इत्येवंरूपेण तिर्स्कारास्प्द्मितिगाथार्थ्ः॥8॥ इति कटुकस्योपदेशो दर्शितः, अथ यदुक्तं 'अम्हं गुजरे त्यादि, तत्र प्रथमं बाधकमाह पञ्चकखचाखुविसया न हुंति मुणिणोऽवि jassa vggss। तजाईओ सडो न हुज पास्त्थ्प्मुहावि॥9॥ ___ यस्य वर्गस्य-श्रावकाणां पार्श्वस्थादीनां वा समुदायस्य मुनयोऽपि-अपिरेवार्थे साधव एव प्रत्यक्षचक्षुर्विषया उपलक्षणात् तद्व OHOROOGHOOGHOSHOUG // 232 // Page #235 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 9 विश्रामे ॥ 233 ॥ GKO: र्गगतस्य कस्यापि साधवः साक्षादृक्पथमवतीर्णा न भवन्ति तजातिकः - तज्जातीयः तद्वर्गसंबन्धी श्राद्धः, अपिरध्याहार्यः, श्राद्धोऽपि श्रावकोऽपि न भवेत्, नहि यज्जातीयेन साधवो न दृष्टा स तजातीयः श्रावकः संभवेत्, एवं पाश्वस्थप्रमुखा अपि बोध्याः, तीर्थे । वर्त्तमाने श्रावक इति व्यपदेशव्यवहारविषयः स एव स्याद्यजातीयेन साधवो दृष्टा भवन्तीति गाथार्थः ॥ 9 ॥ अथानन्तरोक्तयुक्तौ हेतुमाह - जम्हा अर्द्ध तित्थं न हुज्ज कइआवि सडसडीओ । पासत्था पुण निअमा सुसाहुअविक्खया समए ॥10॥ यस्मात्कारणात्कदाचिदपि अर्द्धतीर्थं श्राद्धश्राज्यो न भवेत्, श्राद्धश्राद्धीरूपमर्द्ध तीथ न स्यादित्यर्थः, पार्श्वस्थाः पुनर्नियमेन सुसाधुसापेक्षकाः, यदि साधवो भवन्ति तदा भण्यंते एते पार्श्वस्थादयो, नान्यथा इति 'समये' जिनशासने, यावत्साधवो दृक्पथमागता न भवन्ति तावत्पाश्वस्थादिव्यपदेशोऽपि न संभवतीति गाथार्थः ॥ 10॥ अथ तीर्थार्थं श्राद्धश्रायः कथमित्याह चाउव्वण्णो संघो तित्थं तत्थविअ तइअठाणगओ । सड्डो साहुअभावे तित्थगओ नेव सड्डोऽवि ॥11॥ चातुर्वर्णः संघस्तीर्थं - साधुसाध्वीश्रावकश्राविकालक्षणचतुर्वर्णात्मकमखिलं तीर्थं भवति, तत्रापि तृतीयस्थानगतः श्राद्धः, उपलक्षणात् श्राद्धी चतुर्थस्थानगता, इतिकृत्वा साध्वभावे तीर्थगतः - तीर्थान्तर्वर्त्ती श्राद्धोऽपि न भवेत्, तीर्थव्युच्छिने प्रवृत्ते वा श्राद्धो नाममात्रेण कोऽपि स्यादपि, परं तीर्थवर्त्ती न स्यादेवेतिगाथार्थः ॥ 11॥ अथ तीर्थार्द्ध न भवतीत्यत्र व्याप्तिमाहौत्पत्ती पुण जुगवं जुगवं विगमोऽवि होइ तित्थस्स । तस्सद्धं जस्स मयं मयमाया तस्स खीरपया ॥ 12 ॥ उत्पत्तिः पुनर्युगपत्तीर्थस्य, विगमोऽपि युगपद्भवति, तस्य अर्द्ध यस्याभिमतं - तीर्थार्द्धमपि संभवतीत्यादि धीः स्यात् यस्य तस्य मृता माता-जननी क्षीरप्रदा-स्तन्यपानविधायिनी संपना, साध्वादिकमन्तरेण तीर्थार्द्धमसदपि सदितिधिया विकल्प्याराधनं मृत GOGO! THORGOLT HOITY साधुसचासिद्धिः ॥ 233 ॥ Page #236 -------------------------------------------------------------------------- ________________ सिद्धिः श्रीप्रवचन परीक्षा 9विश्राम ॥ 234 ॥ MOOGOOGHOUGHOGHON |मातस्तनचुम्बनकल्पमितिगाथार्थः ॥ 12 ॥ अथ पार्श्वस्थानादीनामप्युत्पत्तिखरूपमाह साधुसचापासत्थाईणं चिअसंते तित्थंमि होह उप्प्त्ती। जह संतंमि सरीरे मलाइणो नन्नहा हुंति ॥ 2 ॥ बा पाश्वेस्थादीनां 'चियति निश्चये तीर्थे सत्येवोत्पत्तिः, आदिशब्दात अवसोत्पत्रवादिनां परिग्रहः, तेन पाश्वेस्थादयः उत्सूत्र लावादिनच, तीर्थे विद्यमाने सर्वजनप्रतीते सत्येवोत्पत्तिर्भवति, दृष्टान्तमाह-'जह संतमित्ति यथा शरीरे सत्येव मलादयः-परिखेद-10 | संबद्धरजोजन्यो मलो मलविशेषः आदिशब्दात कृमिषट्पद्यादयो जीवस्वरूपाः कुष्ठज्वरभङ्गदरादयो ह्यजीवरूपाः भेषजादिना साध्या असाध्याश्चानेकप्रकाराः भवन्ति,नान्यथा.शरीराभावे न भवन्तीत्यर्थः,अयं भावः-शरीरकल्पं तीर्थ मलसदृशाः पावस्थादयो बोध्या, अत एव श्रीजगच्चन्द्रसूरिश्रीसोमसुन्दरसूरिश्रीआणन्दविमलमूरिप्रभृतयो गर्गाचार्यश्रीकालकाचार्यादिवत् मलमिव तीर्थवाधाकारिणं पार्श्वस्थादिसमुदायमपास्योगविहारं कृतवन्तः, यत्तु कश्चित-ते सूरयोऽपि समुदायसदृशा एवासन् ,परं तथाविध समु दायं तथाविधं च खाचारं परित्यज्यान्यत्र क्रियामाश्रिता इति ब्रूते तदसम्यग्, तथात्वे तीर्थोछेदापत्तेः, नहि तीथे संविनाचाय। विरहितं भवेत , न च तादृशसमुदाये वर्तमान आचार्यः कथं पञ्चाचारवान भवेदिति शनीयम् , अनुचितसमुदायवानपि सविनः सरिभवेदपि, यदागमः-"चत्तारि रुक्खा paM0, taM0-साले नाममेगे सालपरिवारे, साले नाममेगे एरंडपरिवारे,एरंडे नाममेगे सालपरिवारे, एरंडे नाममेगे एरंडपरिवारे 4, एवामेव चत्वारि आयरिआ paM0,0-साले नाममेगे सालपरिवारे 4, सालदुममज्झयारे जहिं सालो नाम होइ दुमराया । इअ सुंदरआयरिए सुंदरसीसे मुणेअब्वे ॥ 2 ॥ एरंडमझयारे जहिं सालो नाम होइ दुम्राया। इस ॥ 234 ॥ सुंदरआयरिए मगुलसीसे मुणेअव्वे ॥ 2 ॥ सालस्स मज्झयारे एरंडे नाम होइ दुमराया । इअ मंगुलआयरिए सुंदरसीसे मुणेअन्वे HGHOGHONOROGHOROUGHOUGHORI Page #237 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 9 विश्रामे ॥ 235 ॥ HONGKONGHOKIGHORORONGHONGKON ||3|| एरंडमज्झयारे एरंडे नाम होइ दुमराया । इअ मंगुलआयरिए मंगलसीसे मुणेअव्वे ॥ 4 ॥ (349, 21-24) इतिश्रीस्थानाङ्गे चतुर्थस्थानके u04, एतट्टीकादेशो यथा तथा सालस्तथैव साल एव परिवार : - परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति 20, आचार्यस्तु साल इव सालो गुरुकुलश्रुतादिमिरुत्तमत्वात् सालपरिवारः सालकल्पमहानुभावपरिकरत्वाद्, एवमेरण्डोऽपि श्रुतादिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्त चतुर्भङ्गभावनार्थं सालद्रुमेत्यादिगाथाचतुष्कं व्यक्तं, नवरं मंगुलम् - असुंदरम् । 21॥ अत्र सालवृक्षैरण्डपरिवारलक्षणद्वितीयभङ्गवर्त्तिनः श्री आणन्दविमलसूरिप्रभृतयो ज्ञेयाः, ननु यदुक्तं संविग्नाचार्यविरहितं तीर्थं न |भवेदिति तदयुक्तं यत एरण्डवृक्ष सालपरिवार कल्पोऽपि तृतीयभङ्गवर्त्ती सूरिरुक्त इति चेन्मैवं, तादृशाचार्यस्य तीर्थाधिपतित्वासंभवात्, यद्यपि तथाविधः कोऽपि सूरिर्भवेत्तथाप्यङ्गारमर्द्दकाचार्यवत् सामान्यसाधुवत्तीर्थाधिपतिसूरिनिश्रावान् स्यात्, तथा च न किंचिदनुपपन्नं, न चैवं श्रीहेम विमलसूरिप्रभृतयोऽपि भविष्यतीति शङ्कनीयं, तदानीमन्यस्य तथाविधाचार्यस्यासंभवात् कथमन्यथा दानर्षिश्रीपतिगणपतिलटकणर्षि तयो लुम्पकमतमपास्य श्रीहेमविमलसूरिपार्श्वे चारित्रं गृहीतवन्तः इति, तस्मात्तदानीं श्रीहेमविमलसूरिरेव तीर्थाधिपतिः परं द्वितीयभङ्गवर्ती, श्री आणन्दविमलसूरिरपि तथाविधसमुदायपरिहारानन्तरं प्रथमभङ्गवर्त्तीति बोध्यं, कृमि षट्पद्यादयस्तु शरीरान्तर्वर्त्तिरुधिरमांसादिभक्षणेन शरीरापकर्षका महापीडाकारिणो दुष्प्रतिकाराश्च तथाऽमी उत्सूत्र भाषिणोऽपि तीर्थस्य शतापादकाः, अतः कृमिषट्पद्यादिकल्पा उत्सूत्र भाषिणः, तेऽपि तीर्थे सत्येव संभवन्ति, ननु पार्श्वस्योत्सूत्र भाषिणोः को मेदः 1, उभयोरपि तीर्थबाह्यत्वाविशेषादिति चेद् उच्यते, "सारणचइआ जे गच्छनिग्गया पविहरंति पासत्था । जिणवयणवाहिरावि अते उ पमाणं न कायच्चा ॥ 1 ॥" इत्यागमवचनात् पार्श्व स्थादयोऽपि यद्यपि प्रवचनबाह्यास्तथापि प्रवचनभयं मन्यमानास्तीर्थप्रत्यासमाः, MOHSINGH ONGHONGHORI साधुसत्तासिद्धिः ॥ 225 ॥ Page #238 -------------------------------------------------------------------------- ________________ श्रीप्रवचन साघुसचासिद्धिः परीक्षा 9 विश्रामे ॥ 236 ॥ DRONOROGHOUGHOGHOSHONOOR उत्सूत्रभाषिणस्तीर्थमुपेक्ष्यैव प्रवत्तमानास्तीर्थाद् द्रवर्तिनो नियमादनन्तसंसारिणो महापापात्मान इति विशेषः,तस्माद्यावति क्षेत्रे यसिंश्च काले पार्श्वस्थोत्सूत्रिणो भवन्ति तावत्क्षेत्रमध्ये तस्मिंश्च काले साधवोऽवश्यं भवन्त्येव, यावति क्षेत्रे यसिंश्च काले साधवस्तावत्क्षेत्रमध्ये तसिंश्च काले पार्श्वस्थादयो भवन्त्येवेति न नियमः, यतस्तीर्थोत्पत्तेरारभ्य न तीर्थपर्यन्तं तदुद्भवः, किंतु जमाल्यादयः तीर्थो। पत्तेरनूत्पन्नास्तीर्थे सत्येव विलयं गताः, एवं सांप्रतीना अप्यापाशपर्यन्ता दशापि प्रायो दत्तराज्ञः कालादर्वागेव विलयं यास्यन्ति, | तीर्थ तु दुष्प्रसभाचार्यपर्यन्तं, नहि रोगोऽपि शरीराभावे तिष्ठति, तिष्ठत्येव रोगाभावेऽपि शरीरं निराबाधमिति सर्वजनप्रतीतमिति। गाथार्थः ॥ 13 ॥ अथ दुष्षमासंघस्तोत्रमादाय यदुक्तवान् तद् दूषयितुमाह जं भणि संघथए इच्चाई तंपि मोहविण्णाणं । सुगुरुवएसाभावे कडुओ अन्न्न्नान्नाव्रिओ॥14॥ यद्भणितं 'संघस्तवे' इत्यादि तन्मोहविज्ञान-मिथ्यात्वमोहनीमाहात्म्यं, यत इति गम्य, यतः सुगुरूपदेशाभावे धर्मार्थि। कोऽपि कटुको ह्यज्ञानावृतः अयं चोन्मार्गगामी तन्नाश्चर्य, यतः-"एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । / एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽप्राध्ः॥1॥" इतिगाथार्थः । / 14 / / अथोद्धान्तिखरूपमाह जुगपवराणं मज्झे जुगवं जाया य केवि जुगपवरा । तव्वरिसाणि अगणणापंतीइ ठविज मूढमई ॥ 15 ॥ युगप्रवराणां मध्ये केऽपि युगप्रवरा युगपद्-एकस्मिन् काले जाताः तद्वर्षाणि-तदीययुगप्रधानपदवीसंवत्सरान् गणनापतौ स्था|पयति मूढमतिः कटुकः, अयं भावः-एकमिन् काले धेको द्वौ वाऽनेके वा युगप्रवराः संभवन्ति, तेषां च यानि वर्षाणि तानि गणनापतौ पृथक् 2 संस्थाप्य संख्यासंकलनं करोति,एवं च क्रियमाणे काकतालीयन्यायेन किश्चिन्न्यूनोऽप्युदयद्वयकालानुयायी काल: Page #239 -------------------------------------------------------------------------- ________________ M श्रीप्रवचन सिदिः परीक्षा 9 विश्रामे ॥ 237 ॥ IGROUGHOUGHOUGHOGHORORDI संपद्यते, परमेतद्गणनं मुग्धजनभ्रामकं, यत एवं गणने मनुष्यक्षेत्रान्तर्वर्ण्यनन्तपदार्थसार्थसंबद्धः समयमात्रोऽपि कालोऽनन्तकालतां साधुसचाभजते, एवं कटुकगणनकल्पनापि, न तावता संप्रति युगप्रधानोऽवश्यं भवत्येवेति सिद्ध्यतीति गाथार्थ्ः॥15॥ अथ गूर्जरत्रावन्यादौ साध्वभावेऽतिप्रसंगद्वारा दूषयितुमाहगूजरपमुहे समणा न हुति जै आगमोऽवि नो हुन्जा |साव्य्कुल्जिन्न्प्द्दिमात्थीइवि कह संभवै भरहे ॥ 16 ॥ गूर्जरप्रमुखे यदि श्रमणा-निर्ग्रन्था न भवन्ति, आगमोऽपि तर्हि न भवेत्तथा श्रावककुलजिनप्रतिमास्थितिरपि भरतक्षेत्रे कथं संभवति ?, श्रमणाभावे श्रावककुलस्य जिनप्रतिमानां च स्थितिरेव न स्यात् , ननु पार्श्वस्थादिभ्यः श्रावककुलजिनप्रतिमादीनां स्थितिर्भविष्यतीति चेदहो वैदग्ध्यं, साध्वभावे पार्श्वस्थादय एव कुत इति प्रागेव भणितं किं न स्मरसि!, नहि मौलाभावेऽमुष्मात् । अयं बाह्य इति वक्तुं शक्यते, 'बाह्यत्वं हि सापेक्ष मिति वचनादिति गाथार्थः । / 16 / / अथागमाद्यभावे गाथायुग्मेन हेतुमाहजम्हा संपय तइओ परंपराआगमो जिन्निण्दुत्तो। सा दाणादाणेहिं तेऽविअ सुअजोगवाहीणं ॥ 17 ॥ जोगा संजमकिरिआ संजमरहिआण नेव संभवै । जेणमणुण्णादाणं इमस्स साहुस्स व्य्न्नेहिण्॥17॥ युग्म्॥ यसात्संप्रति गणधरशिष्यात् श्रीप्रभवस्वामिन आरभ्य दुष्प्रसभाचार्य यावत्तृतीयः परंपरागमनामा आगमो जिनेन्द्रोक्तः, स परम्परया 'दानादानाभ्यां' श्रीप्रभवस्वामिना शय्यंभवाय दत्तः तेनादत्तो वा वा श्रीशय्यंभवस्वामिना च श्रीयशोभद्रस्वामिने दत्तस्तेन वाऽऽदत्त इत्येवंरूपेण गुरुशिष्यक्रमः परम्परा तया आगमः परम्परागमः, 'ते अपि' दानादाने अपि च पुनः 'श्रुतयोगवाहिनाविहितयोगानुष्ठानानां भवतः, योगा:-श्रुताराधनतपोविशेषाः संयमक्रियायाः, संयमरहितानां नैव संभवति, तत्रापि हेतुमाह- Mail ॥ 237 ॥ DHOOMHONGKOHOUGHOUGHOG Page #240 -------------------------------------------------------------------------- ________________ श्रीप्रवचन- परीक्षा 9 विश्रामे ॥ 238 ॥ साधुसचासिद्धिः KOLOGO 'jeNamaNu'tti येन कारणेनानुवादानं योगानुष्ठाने उद्देशसमुद्देशानन्तरमनुज्ञाननन्दीकरणे अनुना तावत् 'इमस्स साहुस्स क्यणेहिन्ति इमं पुण पट्ठवणं पडुच्च इमस्स साहुस्स इमाए साहुणीए वा अमुगस्स अंगस्स सुअक्खंधस्स वा अणुण्णानंदी pavattai"tti इत्येवंरूपेण साधुसाध्च्योरेवाध्ययनाध्यापनविधिरुक्तः, तेषामेव सूत्रादिदाने ग्रहणे वा अनुन्ना, यद्यपि श्रीआवश्यकश्रुतस्कन्धाध्ययनस्य सामायिकादिसूत्रस्य श्रावकवर्गस्याप्यनुज्ञा तथापि सा न साधोरिव, यतस्तेषां "अणुण्णायं 2 खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं सम्मं धारिजाहि गुरुगुणेहि vadbhijAhi"tti, साधूनां च 'अणुण्णायं 2 यावत सम्मं धारिजाहि अण्णेसिं च पविजाहित्ति साधूनामेव दानानुज्ञा, न पुनः श्रावकाणामिति श्रावकेभ्यः परम्परागमो न भवति, किंतु साधुभ्य एवेति साध्वभावे तदायत्तस्य परम्परागमस्याप्यभाव इति गाथायुग्मार्थः ॥ 17-18 ॥ अथ योगादिविधानेन सूत्राध्ययनं पार्श्वस्थादीनामपि दृश्यते, तत्र गतिमाहजं पुण कत्थवि लिंगी जोगविहाणेण भणइ सुत्ताई। तं sAhaNa'NukaraNaM जह निण्हागस्स पडिकमणं ॥ 18 ॥ यत्पुनः कुत्रचित् , न पुनः सर्वत्रापि, लिङ्गी-पार्श्वस्थादिर्योगविधानेन सूत्राणि भणति तत्साध्वनुकरणं, तच्च साध्वभावे न । स्यादेव, यथा निहवस्य प्रतिक्रमणं साध्वनुकरणं, निह्नवस्य प्रतिक्रमणासंभवात् , प्रतिक्रमणं तावत्पापनिवर्त्तनं, तच्च निहवस्य लेशतोऽपि न संभवति, किंतु प्रतिक्रमणं कुर्वन्नेव च प्रतिसमयमनन्तसंसारभार भवेद् , एतच्च प्राग् प्रदर्शितमिति गाथार्थ्ः॥18॥ अथा-| नुकरणमेव समर्थयितुं गाथामाह साहुजणस्साभावे न दवलिंगी न निण्हवो होइ । अणुहरणिज्जाभावे अणुहरणं कस्स को कुज्जा ? ॥ 19 ॥ साधुजनस्याभावे न द्रव्यलिङ्गी नवा निह्नवो भवेद् , अनुहरणीयाभावे अनुहारम्-अनुकारं कस्य कः कुर्यादितिगाथार्थ्ः॥19॥ DRAOROMORROHOROGHODHONG GHONGKONG ||238 // Page #241 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 9 विश्रामे ॥ 239 ॥ साधुसत्तासिद्धि HOMGHOGHONGKONGREDIO अथ कटुकमते दृश्यमाना लिङ्गिनः सर्वेऽपि पार्थस्थादयो मिथ्यादृष्टय एव, यतः-सावज्जजोगपरिवजणाइ सव्वुत्तमो जीध्म्मो। बीओ सावगधम्मो तइओ संविग्गपक्खपहो ॥ 1 / / सेसा मिच्छद्दिही गिहिलिंगकुलिंगदव्बलिंगेहिं । जह तिनि उ मुक्खपहा संसारपहा तहा तिन्नि । / 2 / / (519-20 उप.) इति प्रवचनवचनम , एवं च सति यद् दूषणं भवति तदाह केवलमिच्छादिट्ठी समवाउ जिन्निण्द्बुद्धिस्ण्जुत्तो। जिणपडिमाणं पूअणपमुहं न करेइ निअमेणं ॥ 20 ॥ केवलमिथ्यादृष्टिः समवायो-जनसमूहः, समवाउ इति प्राकृतत्वादुत्वमपि, तेन न छन्दोभङ्गः, जिनेन्द्रबुद्धिसंयुक्तो-जिनप्रतिमानां पूजनप्रमुखं-सप्तदशादिभेदैः पूजनं शक्रस्तवादिना स्तवनं चेत्यादि नियमेन-निश्चयेन न करोति,न विदधात्येवेत्यर्थः,दृश्यते |च कुर्वाणोऽतो न मिथ्यादृष्टिः, किंतु सम्यग्दृष्टिरेव, स च साधुषु साधुबुद्धिमानेव स्याद्, एवं च साधवोऽवश्यं भावनीया इतिगाथार्थ्ः॥20॥ अथ केवलमिथ्यादृष्टिसमवायस्य श्रावककुलत्वमपि न स्यादिति दर्शयति सावयकुलंपि एवं विण्णेअंजं च बाहिराणपि । उस्सुत्तभासगाणं भणणं तं तित्थाणुकरणं ॥ 21 ॥ ___एवं-प्रागुक्तयुक्त्या श्रावककुलमपि विज्ञेयं, यच्च बाह्यानां-तीर्थाद्वहिर्भूतानामुत्सूत्रभाषकाणां भणनमर्थाच्छ्रावककुलमिति तच्च मूर्खजनानां पुरस्तात्तीर्थानुकरणमितिगाथार्थः ॥ 21 ॥ अथ तीर्थानुकरणे दृष्टान्तमाहजह बालिआ य मिलिआ करिति परिणयणकिच्चाणुकरणं । ढिगिल्लिआइविसयं एवं तित्थाउ बाहिरिआ॥21॥ यथा बालिका:-अव्यक्तकुमार्यो मिलिता-एकसमुदायीभूताश्च ढिगिल्लिकाविषयं परिणयनकृत्यानुकरणं, यथा लोके दृष्टं वधूवरयोः सद्भूतयोः परिणयनकृत्यं गीतादिना तथैव दिगिलिकां पुरस्कृत्य कुर्वन्ति, परं यदि तत्कृत्यं दृष्टं न भवेत्तर्हि तदनुकतुन मानाजान OMGHOI IIRUSIF Page #242 -------------------------------------------------------------------------- ________________ साधुसतासिदिः श्रीप्रवचनपरीक्षा 9 विश्रामे ॥ 24 ॥ OTOGHONGKONGHONGKONGHONORL शक्नुवन्ति, एवं पार्थस्थनिह्ववादयोऽपि यदि साधुपरम्परागतानुष्ठानं दृष्टिपथमागतं न भवेत्तर्हि तदनुकरणाशक्ता एव भवेयुरिति, एवं तीर्थवाह्या अपि बोध्या इतिगाथार्थः ॥ 22 ॥ अथ कटुकेन यथोक्तक्रियापरायणाः संप्रति साधवो न दृश्यन्त इति भणितं यत्तद् षयितुमाह जं पुण जहुत्तकिरिआ इच्चाइविग्प्प्व्य्न्नुन्भाओ। महपावो जिणसमए प्व्य्न्नुव्घाय्ग्त्त्न्नो॥23॥ यत्पुनः यथोक्तक्रिया इत्यादि 'जम्हा जहुत्तकिरिआपरायणा नेव दीसंतीति चतुर्थगाथाया उत्तरार्दू भणितं तेन यथोक्तक्रिया इत्यादि विकल्पवचनयोरुद्भावः-प्रकाशनं मूर्खजनानां पुरस्ताद्भणनं महापापो जिनसमये-जैनसिद्धान्ते, कुत इति हेतुमाहप्रवचनोपघातकत्वाद् एतादृश उपदेशः प्रवचनोपघातको भवति, यदागमः-"सत्त विगहाओ paM0, taM0-इथिकहा 1 भत्तकहा 2 देसकहा 3 रायकहा 4 मिउकालुणिआ 5 दंसणभेअणी 6 चरित्तभेअणी7"त्ति(569)श्रीस्थानाङ्गे, एतट्टीकादेशो यथा चारित्रमेदनी-न संभवन्तीदानी महाव्रतानि,साधूनां प्रमादबहुलत्वादतिचारप्रभूतत्वादतिचारशोधकाचार्यतत्कारकसाधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीथं वर्तत इति ज्ञानदर्शनकर्तव्येष्वेव यत्नो विधेय इति, उक्तं च-"सोही अणत्थिन विही न करिता नविअ केंद्र दीस्ण्ति। तित्थं च णाणदंसण निजवगा चेव वोच्छिन्ना ॥ 1 ॥ " इतीत्यादि, अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते, किं पुनस्तदमिमुखस्येति चारित्रभेदनीति इति स्थानाङ्गटीकायाम् , अत्र चारित्रमेदनी विकथा भणिता तादृशश्च तदुपदेशः, सच प्रवचनोपघातक एवेति गाथार्थः ॥ 23 ॥ अथ यथोक्तक्रियाकारित्वमेवेह साधूनामिति समर्थयितुमाह जेणं जहुत्तकिरिआपरायणा संति साहुणो निचं । सद्दहणं अहिगिच्चा किचं पुण sttisNkliaN॥24|| . // 24 // Page #243 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 9 विश्रामे ॥ 24 ॥ साधुसचासिदिः karOROOHOUGHOUGHTHOUG तस्य कटुकस्योपदेशो महापापः, कथं, येन यथोक्तक्रियापरायणाः साधवो 'नित्य' तीर्थस्थितिं यावद्भवन्ति,किमाश्रित्यश्रद्धानमधिकृत्य, श्रद्धान तु यथा श्रीसुधर्मादीनां तथा संप्रति गूर्जरत्रादौ विद्यमानानामपि,कृत्यं पुनः शक्तिसंकलितं, न हि तीर्थकृतोऽशक्यानुष्ठानमरूपका भवन्ति, अत एव धर्मदेशनायां साधुमार्गे प्ररूपिते तत्राशक्तानां श्रावकमार्गमप्युपदिशन्ति, तथा साधूनामप्यनेके जिनकल्पिकादयो मेदाः शक्त्यनुसारेणोपदिष्टाः, अन्यथोपदेशस्य वैफल्यापचेः, न हि बलवानपि वृषभोगजं वोढुं शक्नोति, | अत एव 'संते बले वीरिए पुरिसकारपरक्कमे अठमीचउद्दसीणाणपंचमीपज्जोसवणाचाउम्मासीए चउत्थठमछठे न करेइ paccittaM"ti श्रीमहानिशीथवचनं,तेन शक्त्यभावे बाह्यानुष्ठानेषु प्रतिक्रमणादिनियतानुष्ठानव्यतिरिक्तेषु वा अप्रवत्तमानोऽपि जिनाज्ञाऽऽराधको भण्यते, न चव पाश्वस्थादिमार्गोऽपि जिनाज्ञारूपो भविष्यतीति शङ्कनीयं, तेषां सत्यामपि शक्ती प्रमादादैहिकसुखलाम्पव्यात् प्रतिक्रमणादिबाह्यानुष्ठानानासेवन, आसेवनं च जिनेन्द्रप्रतिषिद्धानामनुचितकृत्यानां, न पुनस्तेषां ज्ञानाचाराधनधिया सम्यगमिप्रायेणेतिकृत्वा बाह्यकृत्यं तावच्छक्तिसंकलितं भणितमिति गाथार्थः ॥ 24 ॥ अथ शक्तिरपि न्यूनाधिका केन हेतुनेत्याह सत्तीवि अ दव्वाईसंकलिआ तेऽवि पंच परवसया । तेणं जिणकप्पाई वुच्छेओ जिणवरिंदुत्तो ॥ 25 ॥ च पुनः शक्तिरपि-जीवसामर्थ्यमपि द्रव्यादिसंकलिता-द्रव्यक्षेत्रकालभावनाश्रिता, द्रव्यं-वज्रर्षभनाराचादिसेवा-पर्यन्तशरीरलक्षणं, उपलक्षणात्तदनुयायि मनःप्रभृतिद्रव्यमपि ग्राह्यं, मनोद्रव्याणामपि परिणतिः संहननानुसारेणैव स्याद् , अत एव प्रथमसंहननमन्तरेण सप्तम्यां मोक्षे वा न याति, सेवासंहननिनां तु द्वितीयपृथिव्यां चतुर्थदेवलोके चोत्कर्षत उत्पत्तिर्भणिता, तादृग्द्रव्ययोगेन जीववीर्यस्ख तथैव संभवात् , न एपकरणाभावे बलवानपि कार्यकरणसमर्थो भवति, यथा जातमात्रो भगवान् श्रीमहा IASWORDUOHOLOROHORONGKONGKONG // 24 // Page #244 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 9 विश्रामे ॥ 242 ॥ साधुसचाल् सिदिः GHOUGHOUGHOUGHOUGHOUGH वीरोऽप्यनन्तबलवानपि सुरगिरौ पादाष्ठमोचनेन सुरेन्द्र संज्ञापयामास, न प्रनर्वाकप्रयोगेण, वाक्प्रयोगहेतोर्जिह्वायास्तथा साम थ्योभावात् , क्षेत्रमप्यार्यानार्यादिलक्षणं, तदपि कार्यकरणे बलवदबलवद्वा स्यात् ,अत एव "तिहिं ठाणेहिं(ततो ठाणाई) देवे पिहेजा, वातं0-माणुस्सभवे आयरिअखिचे सुकुले paccAAI"tti (108)श्रीस्थानाङ्गवचनात् क्षेत्रमधिकृत्य बोध्यादिलाभसंभवः,कालोऽपि जादुष्षमादिलक्षणोऽध्यक्षसिद्ध एव, दुष्पमाकालोत्पन्नानां तथाविधसंहननादिसामग्रीसहितानां प्रायो मनाप्रभृतीनां सामर्थ्य खल्पमेव ॥ भवति, तत्र कालानुभाव एव बोध्यः,यतः-सत्तहिं ठाणेहिं ओगाढं दसमं जाणेजा,taM0-अकाले वरसइ 1 काले न वरसइ 2 असाहू । पुजंति 3 साहू न पुजंति 4 गुरूहि जणो मिच्छं पडिवण्णो 5 मणदहया 6 वओदहया 7 (559) इतिश्रीस्थानाङ्गवचन, अत्र । पश्चमकालोत्पन्नानां कालानुभावादेव मनोदुःखता वचोदुःखता च भणिता, सा च संयतानामपि संहननादिवत् सर्वत्रापि समाना, | भावोऽपि द्रव्यादिसहकृतानां तारतम्यादिभेदेन षट्स्थानकपतितो भवति, तेन महाव्रतानि सम्यगाराधयन्तोऽपि साधवः पृथक् 2 | स्थानस्थितिसौख्यादीनां भोक्तारः परलोकेऽपि जायन्ते,तेन संप्रति साधनां द्रव्यादिसामग्रीवशात्तथाविधवीर्यान्तरायकर्मक्षयोपशमात् न पूर्वसाधुवद् विकृष्टतपःप्रभृतिषु सामर्थ्य, 'तेऽपि' द्रव्यादयोऽपि 'पञ्चपरवशकाः पञ्चशब्देन कालखभावनियतिपूर्वकृतपुरुषकारलक्षणः पञ्चसमवायस्तस्य परवशकाः-तदायत्ताः, अयं भावः-द्रव्यादीनामपि कालादिसमवायानुसारेणैव परिणतिः, तेन कारणेन 'जिनकल्पादिव्युच्छेदो जिनवरेन्द्रोक्तः संप्रति काले जिनकल्पो न भवति, तद्योग्यसंहननश्रुताद्यभावाद् , अत एव कारणानुरूपं कार्यमिति भाव इति गाथार्थः ॥ 25 / / अथ विशेषतः कालबलमतिदिशबाह एवं महब्बयाई चुप्ण्च्विग्प्प्विस्य्भूआई। उज्जजडा उज्जपण्णा वंकजडा जं जिआ जाया ॥ 26 ॥ . ॥ 242 // Page #245 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 9विधामे ॥ 243 ॥ साघुसत्तासिद्धि HOSHOOHOROOGOHOROS एवं-प्रागुक्तवच्चतुष्पञ्चविकल्पविषयाणि महाव्रतानि भवन्तीति गम्यं, चत्वारि च पञ्च च चतुष्पश्च तेषां तद्रूपो वा विकल्पचतुष्पञ्चविकल्पस्तस्य विषयीभूतानि महाव्रतानि, अत्र च कारणं मुख्यवृत्त्या काल एव, प्रथमचरमजिनयोः काले पञ्च महाव्रतानि, शेषाणां तु काले चत्वारि, यद्-यस्मात्कालानुभावाजीवा जाताः, कीदृशाः-ऋषभजिनकाले ऋजुजडाः अजितादिजिनकाले ऋजुप्राज्ञाः श्रीवीरकाले च वक्रजडाः, चकारोऽध्याहार्यः, तत्र ऋजुजडानां चारित्रपालनं सुकरं, परं विशोधिः दुःसाध्या, ऋजुप्राज्ञानां पालनं विशोधिश्चेत्युभे अपि सुकरे, वक्रजडानां तु पालनं विशोधिश्वेत्युमे अपि दुःसाध्ये, यदागम:-"पुरिमा उज्जुजड्डाओ, वंकजड्डाउ प्च्छिमा। मज्झिमा उज्जुपणा u, तेण धम्मे दुहाकए ॥ 1 ॥ पुरिमाणं दुव्विसुज्झो उ चरमाणं दुरणुपालओ कप्पो । मज्झिमगाणं तु भवे सुविसुज्झे सुपालए ॥ 2 ॥ " इतिश्रीउत्तराध्ययने (857-8*) ननु ऋजुप्राज्ञानां चारित्रं युक्तं, | परं ऋजुजडानां कथमिति चेद् , उच्यते, सत्यामप्यनाभोगतः स्खलनायामृजुजडानां तीव्रसंक्लेशाभावाद्भावतः शुद्धत्वात्स्थिरभावेनैव चारित्रपरिणामस्तीर्थकृद्भिनिर्दिष्टः, तथा सहकारिवशेन कादाचित्को वाऽस्थिरभावोऽपि न चारित्रपरिणामं हन्ति, न ह्यग्निसंपकोदुष्णमपि वज्र वज्रत्वमपि जहातीति, यदाहुः श्रीहरिभद्रसूरिपादाः-"एवंविहाण व इहं चरणं दिहं तिलोगनाहेहिं । जोगाण थिरो भावो जम्हा एएसि सुद्धो उ ॥ 1 ॥ अथिरो अ होइ भावो (इय ते) सहकारिवसेण ण पुण ते haNai"tti (पंचा0839) नन्वेवं युक्तश्चरणानपगम ऋजुजडानामार्जवलक्षणस्य गुणस्य सद्भावाद्, वक्रजडानां पुनर्दोषद्वयसद्भावात् कथमसाविति चेदित्यत्राप्युच्यते, | यथा ऋजुजडानामनाभोगतः स्खलना तथा 'मायैव वक्रतेऽति वचनाद्वक्रजडानां प्राय: कालानुभावतोऽसकृन्मातृस्थानादेव, तच्च संज्वलनकषायाणामेवातिचारहेतुत्वात् तत्संगतमेवात्र ग्राह्यं,नेतरत ,तस्य चारित्रायुपहन्तृत्वाद् , यदुक्तं-"सब्वेविअ ऐआरा संज Page #246 -------------------------------------------------------------------------- ________________ साघुसचा सिमित भीप्रवचन- लणाणं तु उदयओ हुति । मूलच्छिजं पुण होइ वारसहं कसायाणं ॥ 1 ॥ (3-122नि.) इति, यच्चामीषां जडत्वं तन्मेधामधिकृत्यैव परीक्षा बोध्यं, न पुनः परकीयलक्ष्याभिप्रायमाश्रित्यापि, यद्वा वक्रजडानां जडत्वं मायायामेवान्तर्भवति, यतस्ते जानन्तोऽपि परमत्या9विश्रामे जयनार्थ माययैवासदप्यात्मीयं जडत्वमाविष्कुर्वन्ति, तसाञ्जडत्वमुपचरितं, माया तु वास्तव्येवेति मायाहेतुका चारित्रस्खलनेति भाव ॥ 244 ॥ इति, केचिच्चातिचारबाहुल्याहुष्षमायां चारित्रमेव न मन्यते, तदप्यसमञ्जसमेव, "न विणा तित्थं नियंठेहिं ति प्रवचनान्निग्रन्थैर्विना तीर्थस्यैवासंभवाद् ,व्यवहारभाष्ये त्वेवंविधवक्तृणां महतः प्रायश्चित्तस्योक्तत्वाच,तथा "जो भणइ नत्थि धम्मो नय सामै न चेव य व्याई। सो समणसंघवज्झो कायव्वो समणसंघेण ॥ 1 ॥ " इत्याधुक्तेश्च, तस्मात्पूर्वसाध्वपेक्षया हीनतरक्रियापरिणामवत्त्वेऽपि नृपगोपविषवृषभपुष्करिण्याद्यागमोक्तदृष्टान्तेन दुष्षमासाधूनां साधुत्वमेवेत्यादि बहु वक्तव्यं ग्रन्थन्तरादवगन्तन्तव्यमितिगाथार्थः ॥ 26 ॥ अथ प्रागुक्तानां सर्वेषामपि साधूनां साधारणस्वरूपमाहसब्वेवि मुत्तिपहिआ तिलोक्कमहिआ य हंति मुणिपवरा । तेणं कडओ बडओ मोत्तव्वो पावमुत्तिब्व ॥ 27 ॥ सर्वेऽपि ऋजुजडऋजुप्राज्ञवक्रजडलक्षणा 'मुक्तिपथिका मोक्षपथगामिनस्त्रैलोक्यमहिता:-त्रिलोकजनपूजिताश्च भवन्ति, किंलक्षणाः?-'मुनिप्रवराः' मुनीनां मध्ये प्रधानाः, सर्वेऽप्यविशेषेणैवाराध्यस्थानमित्यर्थः, यतस्ते कालानुभावात्तथा परिणता इति न दोषः, कालानुभावाद्यो दोषः सोऽकिश्चित्कर एव, नहि तदोषेणाराध्यपदमपि न भवति, किंतु कालदोषेण यतनाऽनुज्ञा, यदागम:-"कालस्स य परिहाणी संजमजुग्गाई नत्थि खित्ताई । जयणाइ वडिअव्वं नहु जयणा भंजए अंगं । / 1 ॥ " (294) श्रीउपदेशमालायां, अत एव तदाशातनाऽपि तद्धीलने,यदागमः-"जे आवि मंदत्ति गुरुं वैत्ता, डहरे इमे अप्पमुअत्ति नच्चा । हीलंति DROROHONGKONGHONGKONGOTor PROGROGROLOROGHOMGHOSHO // 24 // Page #247 -------------------------------------------------------------------------- ________________ उत्तरापथ साधुनिरासा श्रीप्रवचन- मिच्छं पडिवजमाणा, करिति आसायण ते गुरूणं ॥ 1 ॥ " इतिश्रीदशवै0, अत्र बहुश्रुतानां श्रीसुधर्मखाम्यादीनां हीलने यथा 9 विश्रामे । मिथ्यात्वं तथा कालानुभावादल्पश्रुतादिगुणवतामप्याचार्यादीनां हीलनेऽपीत्यविशेषेण भणितं, कालादिदोषस्योपेक्षणीयत्वाद् , यत ॥ 245 ॥ 15 एवं तेन कारणेन 'कटुकः' कटुकनामा गृहस्थस्तत्पृष्ठलग्नोऽन्योऽपि बटुक इव-बटुकसदृशवेषधारित्वाद्बटुको मोच्यः, किंवत् ?पापमार्तिवद, अयं पापमूर्तिरित्यवगम्य मोच्य इतिगाथार्थः ॥ 27 ॥ अथ प्रागुक्तेन किं संपन्नमित्याह एएणमुत्तरपहे मुणिणो संतित्तिवयणमवि खित्तं । जह अडवीथलवडिओ कडक्करो बभणाइटो ॥ 28 ॥ - एतेनोत्तरापथे मुनयः सन्तीति वचनमपि क्षिप्तं-निरस्तं, दृष्टान्तमाह-यथा अटवीस्थलपतितः कटत्कारो ब्राह्मणादिष्टो निरस्तः, अयं भावः-यथा कश्चिद्रोरब्राह्मणः क्वापि ग्रामे कणवृत्तिं कर्तुं गतः, तत्र चैकः कुलपतिः प्रकृत्या कृपणः, तस्य च वृद्धत्वेन हेतुना धर्मकरणेच्छा समुत्पन्ना, तस्य गृहे मन्दा वृद्धा च गौरस्ति, सा च स्वस्तिभाणनपुरस्सरं तस्मै ब्राह्मणाय दत्ता, द्रम्मचतुष्टयं दक्षिणापि, | परं स ब्राह्मणोऽनभ्यासात् मूर्खत्वाच्च स्वग्राम प्रति नयनप्रकारमनवगच्छन् कुलपतिना कटत्कारनामानं गोहक्कनशब्द शिक्षितः, सच कटत्कारशब्देन गां हक्कयन् अटवीस्थले प्राप्तः, तत्र चैकं पोलुवृक्षं फलितं दृष्ट्वा पीलुफलानि भक्षितुं लग्नः, तावता तादृशी गौः श्रान्ता सती भुव्युपविष्टा, स च ब्राह्मणः तृप्तीभूय गोसमीपमागतः, परं गोरुत्थापनशब्दः कटत्कारो विस्मृतः, अस्यां भुवि नष्ट इति धिया भुवं शोधयितुं लग्रो यावन्मध्याह्वेऽध्वनि गच्छन्नेकः पथिकस्तत्रागतः, तेन पृष्ट-भो विप्र ! किमटवीस्थलं शोधयसि ?, तेनोक्तंमहचिकेन कुलपतिनाऽर्पितो मदीयः कटत्कारो नष्टः तं शोधयामि, तेन पथिकेन ज्ञातं-कटत्कारनामकं किंचित्सौवर्ण रोप्यकं वा नाणकं भविष्यति, तेनोक्तं-यद्यहं लाभयामि तर्हि मधमई दास्यसि ?, ब्राह्मणेनोक्तं-भवतु, सोऽपि तद्वदटवीस्थली शोधयितुं GHOREOGHOUGHOUGHOLOROSC DUGOLOHOMOOOOOOOGoo // 24 // Page #248 -------------------------------------------------------------------------- ________________ भीप्र्व्च्न्। परीक्षा 9विश्रामे ॥ 246 ॥ | साधुनिरास: jAIOHOGGROUGHOUGHOUR लग्नः, एवं च सति सायं जातं, स च पथिकः खिनःसन गोरधो भविष्यतीतिधिया गोः समीपमागत्य कटत्कारशब्देन गामुत्था-1 पयामास, तावता ब्राह्मणेनोक्तं-लब्धो भो कटत्कारः, तेनोक्तं-देहि मल्लभ्यं विभाग, ब्राह्मणेनोक्तं-त्वमप्येतादृशं शब्दं कुर्वाणो याहि, पथिकेनोक्तं-तव किं नष्टमासीत् 1, तेनोक्तम्-एतादृशः शब्दः, पश्चात्स पथिकः खेदखिन्नो ब्राह्मणमाक्रोशयामास-भो मूर्ख ब्राह्मण! मुधाऽहं विडम्बितः, प्रथमत एव किमेवं न भणितवान ?,मयाऽवगतं-किंचिनाणकं भविष्यति,ब्राह्मणेनोक्तं-भोः पथिक! | त्वमेव मूर्खस्त्वमेव व्यक्त्या कथं न पृष्टवान्नित्येवं परस्परं विवदमानयोर्द्वयोरपि(रात्रिर्जाता)रात्रौ व्याघ्रव्यापादितौ पञ्चत्वं प्राप्ती, | पश्चादुभयोरपि प्रवृत्तेरकिंचित्करत्वेन लोकेऽपकीर्तिः प्रवृत्ता, तथा कदकस्य तदपदेशलग्रस्य चोत्तरापथे साधुजनगवेषणमकिञ्चिस्करमिति सर्वजननिन्छ, तत्र साधुजनगन्धस्याप्यनवगमाद, एवमेतद्दृष्टान्तेन कदकोक्तं निरस्तमितिगाथार्थः ॥ 28 ॥ अथ कटुकस्वोत्तरापथसाधुविकल्पं दूषयितुमाह उत्तरपहमणुआणं न hu~ti जै कालमाइणो दोसा। ता इत्तो लठ्ठयरे मण्णामो साहुसन्नाए ॥ 29 ॥ उत्तरापथमनुष्याणां कालादयो दोषा यदि न भवन्ति तर्हि 'इत्तोति एतस्मात् क्षेत्राद् अर्थादेतत्क्षेत्रगतसाधुसमुदायात् साधुसंज्ञया लष्टतरान्-श्रेष्ठतरान् मन्यामहे, एवं च नास्ति, किंतु सर्वत्रापि संहननकालादीनां तुल्यतैवेतिगाथार्थः ॥ 29 / / अथ सामग्र्यां तुल्यायामपि कार्य मिन्नं भवत्विति क्षयितुमाह जै तुल्ला सामग्गी कलंपिअ tullameva jgmggo| navi हत्थकारणेहिं तंतूहिं तिहत्थमाणपडो ॥ 30 ॥ यदि सामग्री तुल्या कार्यमपितुल्यमेवेति जगन्मागों-लोकस्थितिः,दृष्टान्तमाह-'नविचि हस्तकारणैः-दस्तप्रमाणवस्त्रस्य कारणैः GHONGKONGHORIGHORIGHINGHOURS // 24 // Page #249 -------------------------------------------------------------------------- ________________ | गूर्जरत्रासाधुसिदि भीप्रवचन यैस्तन्तुमिर्वस्त्रं यत्स्वरूपं यावदायामदैर्येण हस्तप्रमाणं जायते तावद्भिस्तन्तुभिस्तावदायामदैर्येण त्रिहस्तप्रमाणः पटो नापि-नव भवति, परीक्षा 9 विश्रामे कारणवैषम्यादेव कार्यवैषम्यमितिन्यायात ,कालादिसामग्र्या तुल्यायां यथाऽत्रत्याः साधवस्तथा संभवन्तोऽप्युत्तरापथे तथाविधा एव, 247॥ जन पुनर्वाहुबल्यादिवत् वत्सरं यावत्कायोत्सर्गादिकरणसमर्था इतिगाथार्थः ॥ 30 ॥ अथ तस्याग्रहमतिप्रसङ्गेन दूषयितुमाह एवंपिअ जै उत्तरपहंमि विहरंति उग्गचारित्ता । ता सिद्धंतो अण्णो इमो उ जंजालसारित्थो ॥ 31 ॥ एवमपि-प्रागुक्तयुक्तिमुपेक्ष्यापि यदि उत्तरापथे उग्रचारित्राः साधवो विहरन्ति 'ताऽतर्हि सिद्धान्तोऽन्यः, अप्येवयोरध्याहारात्सिद्धान्तोऽप्यन्य एव, तत्साधुसंवन्धी सिद्धांतोऽप्यन्य एव सिद्ध्यति, अयं तु गूर्जरत्रादौ दृश्यमानोऽङ्गोपाङ्गादिरूपः जंजालसदृशःखमराज्यकल्पः संपन्न इतिगाथार्थः ॥ 31 ॥ अथ सिद्धान्तभेदहेतुमाहजं देवडिप्पमुहा इमंमि भणिआ य उग्गचारित्ता । ते खलु गुज्जरपमुहे संजाया सम्मया समए ॥ 32 ॥ यद्-यस्मात्कारणाद् असिन् गूर्जरत्रादौ विद्यमाने सिद्धान्ते 'देवर्द्धिप्रमुखा' देवर्द्धिगणिक्षमाश्रमणप्रमुखा उग्रचारित्रा भणिताः, यदागमः-"सुत्तत्थरयणभरिए खमदममद्दवगुणेहिं स्ण्प्न्ने|देव्द्द्द्दिख्मास्म्न्ने कासवगुत्ते पणिवयामि ॥2॥"itishriipryussnnaaklpe, आदिशब्दाच्छीकालकाचार्यश्रीखपुटाचार्यप्रभृतयो युगप्रधाना ग्राह्याः, एतावता किमित्याह-'ते khalvi'ti ते-देवर्द्धिगणिक्षमाश्रमणप्रमुखाः खलु-निश्चितं गूर्जरप्रमुखे देशे जाताः 'समये सिद्धान्ते सम्मताः, यद्ययं सिद्धान्ते सम्मतस्तर्हि तदनुजाः-शिष्यप्रशिध्यादयोऽप्यत्रैव भावनीयाः, नो चेदयं सिद्धान्त एव परिहर्त्तव्य इतिगाथार्थः ॥ 32 ॥ अथ प्रकारान्तरेण षयितुमाह-- सिद्धंतभासण्णिप्पमुहाणं कारगावि इह जाया। ता समसंघथए वीसासो कह णु कडुअस्स ॥ 33 ॥ DRONGHDAGHONGKOROROGHOGora GHONGKONGHONGKONGHONGKOMkA // 247 Page #250 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 9 विश्रामे ॥ 248॥ DOKO SINGING ONGOING सिद्धान्तस्य अङ्गादिसूत्र समूहस्य भाष्यचूर्णिप्रमुखाणां कारकाः श्रीजिनभद्रगणिक्षमाश्रमणश्रीजिनदासगणिमहत्तरश्रीदेवर्द्धिगणिक्षमाश्रमणश्री उमाखातिवाचकप्रमुखाः, आदिशब्दाड्रीशीलाङ्काचार्यश्री अभयदेवसूरि श्रीमलयगिरिसूरिश्रीहेमचन्द्रसूरिप्रभृतयस्तट्टीकादिविधायका इह - गूर्जरादौ जाताः, ते च सर्वेऽपि कटुकाभिप्रायेण मिथ्यादृष्टयः पाश्वस्थादय एव, तत्कृताश्च ग्रन्थाः कथं सिद्धान्तः सिद्धांतव्याख्यानं च संभवेद्, एवं च सति तथाविधग्रन्थानुसारेण श्रीदेवेन्द्रसूरिभिर्दुष्पमासंघस्तोत्रं कृतं तत्र कटुकस्य नु वितर्फे कथं विश्वासः समुत्पन्नः 1, यदि तत्र विश्वासस्तर्हि साधवोऽप्यत्रत्या एवाभ्युपगन्तव्याः, अन्यथा 'माता मे वन्ध्ये ऽति न्यायः संपद्यते, किंच- सिद्धान्ताननुसारेण नमस्कारमात्रस्याप्यध्ययनं संसारवृद्धिहेतुः, यतः श्रीमहानिशीथे उपधानोद्वहनमन्तरेण नमस्कार भणनेऽनन्तानां तीर्थकृदादीनामाशातनाकारको भणितः, तथा गृहस्थेन सता कटुकमतीयेन पर्षदि धर्मदेशना विधीयते साऽपि न युज्यते, कदाचिद्गृहस्थो धर्म कथयति तदा गुरुपारतन्त्र्येणैव यथा अद्य श्वो वा गुरुमिरित्थमादिष्टमित्येवंरूपेण, न पुनः सभाप्रबन्धेन, यदुक्तं- 'पडिसिद्धाणं करणे किच्चाणमकरणए पडिकमणं । अस्सद्दहणे अ तहा विवरीअपरूवणाए अ ॥ 44 ॥ इतिश्रावकप्रतिक्रमणसूत्रे, अस्याश्रूयेकदेशो यथा - ननु 'अण्णाणतिमिरसूरो विबोहगो भव्वपुंडरीआणं । धम्मो जिणपण्णत्तो पकष्पजइणा कहेअब्बो ॥ 1 ॥ इति, तो णं सावगस्स परूवणाऽभावाओ कहं तब्बिवरीअयाए पडिकमणं 1, आयरिओ भणइ - सच्चमेअं, किंतु सयं तस्स समोसरणपूरणाए सावगस्स देसणाए पडिसेहो, जओ-सुतित्थाओ गहि असुतत्थो सुनिच्छिअत्थो गुरुपरतंतवयणो अणुप्पेहं करेइ, कुणौ नाम को दोसो 1, जो वा पच्छाकडो वागरणनयनिउणो खित्तकालपरिसाविसारओ नंदिसेणपाओ तस्स धम्मस्स परूवणाचि संभव, ता पडिकमणं अदुङ" मिति श्रावक pra0 चूर्णों, अत्र पश्चात्कृतव्यतिरिक्तेन गृहस्थेनानुप्रेक्षा कर्त्तव्या इत्युक्तम्, DOKOKHORONGHONGKONG CONGHO गुर्जरत्रासाधुसिद्धिः ॥ 248 ॥ Page #251 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 9 विश्रामे ॥ 249 ॥ HONGHO%SHO%D अनुप्रेक्षा चार्थचिन्तनिका, सा वाचनाप्रच्छनापरावर्त्तनानुप्रेक्षाधर्मकथा लक्षणपश्चविधस्वाध्यायानां मध्ये चतुर्थो भेदः, साऽप्यनुप्रेक्षा तेन कर्त्तव्या येन सुतीर्थात्सूत्रार्थी गृहीतौ स्याताम् एवंविधोऽपि निश्चितसूत्रार्थी, न पुनः संदिग्धसूत्रार्थधारकः, सोऽपि गुरुपरतत्रो - गुर्वायत्तः, न चैवं कटुकमते तद्गन्धोऽपि संभवति, गूर्जरत्रादौ सुतीर्थस्यैवाश्रद्धानात्तदभावाच्च कुतो गुरुपारतन्त्र्यं 1, 'ग्रामो नास्ति कुतः सीमे ऽति गुरुपारतन्त्र्याभावे च सूत्रार्थनिश्चयोऽपि न संभवति, यदागमः - "मूअं हुंकारं वा वाढकार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं च परिणि सत्तम । / 1 / / " ति ( 1-89 3 23*) श्री आवश्यकनिर्युक्तौ तथा "संहिआ य पयं चेव, पयत्थो पयविग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ 1 ॥ " इति ( 135* ) श्रीअनुयोगद्वारे इति, चालनाद्यभावात् कुतः सूत्रार्थनिश्चयः ?, कटुकेन तु वैपरीत्यभाजिनैवास्तामनुप्रेक्षा धर्मकथैव क्रियते, धर्मकथा च स्वाध्यायस्य पञ्चमो भेदः, स च गृहस्थानां निषिद्धः, यदागमः - " चत्तारि पुरिसजाया paM0 taM0 - आघवित्ता नाममेगे नो उंछजीविसंपन्ने उंछजीविसंपन्ने नाममेगे नो आघवित्तए" (344) इतिश्रीस्थानाङ्गे, एतट्टीका यथा आख्याय एवाख्यायकः सूत्रार्थस्य न चोञ्छजीविकासंपन्नः, नैषणानिरत इत्यर्थः, स चापगतः संविग्नः संविग्नपाक्षिको वा, यदाह- हुअ हु वसणं पत्तो सरीरदुत्थियतयाएं असमत्थो । चरणकरणे असुद्धो सुद्धं मग्गं परुवेजा ॥1॥" तथा "ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही अ । चरणकरणे विसुद्धं उववृहतो परूवंतो ॥ 2 ॥ | "त्ति एको, द्वितीयो यथाच्छन्दः तृतीयः सुसाधुश्चतुर्थो गृहस्थादिरिति इतिश्रीस्थानाङ्गटीकायां, अत्र गृहस्थचतुर्थे भने भणितः, स च सूत्रार्थख्यायको न स्यात्, कटुकमते तु सामायिकादिसूत्राख्यायको गृहस्थ एव, तन्मते साधोर्दर्शनस्यैवाभावात्, साध्वभावे च संविग्नपाक्षिकस्याप्यभावात्, तदभावे च कुतः सूत्रार्थावाप्तिरिति कटुकमतेऽत्रत्य सिद्धान्ताभावात्कथं युगप्रघानादिनिर्णयः 1, किंच DHONI SIGH DIGHIOIGHOIGHDIGHIG श्राद्धानां धर्मकथा भावः ॥ 249 ॥ Page #252 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 9विश्रामे विदेहनिश्रामावे चर्चा jAlamAGHOMGHONOUGHOUG | कटुकमते उत्तरापथवर्तिनां साधूनां सिद्धान्ते गुर्जरत्रावनिवर्तिन एव युगप्रधाना उक्ता भविष्यन्ति तदा कटुकस्य का गतिः, कथं वा तन्निर्णय इति सर्वकालसंदिग्ध एव स्तोत्रमात्रमङ्गीकृत्योद्धान्तचेता उभयभ्रष्ट इतिगाथार्थः ॥ 33 ॥ अथोत्तरापथसाधुनिश्रामा लम्ब्य धर्मकृत्यं कुर्म इति कदाशयं दूषयितुमाहउत्तरपहमुणिनिस्सं अवलंबिअ धम्मकिच्चमिह कुन्निमो। तंपिअ मिअतिण्हाभं विदेहयाणंपि किं नेव्॥34॥ उत्तरापथसाधुनिश्रामवलंब्य च यद्धर्मकृत्यं कुर्मस्तन्मृगतृष्णाभं-मरुमरीचिकाकल्पं, यतस्तदृष्ट्वा जलाशया धावमानो न जललाभमाग्भवति तथाऽप्युत्तरापथसाध्वाशया प्रवर्त्तमानो न धर्मभाग् भवति, यतो विदेहजानां साधूनां किमेवं न निश्रां करोति?, उभयत्राप्यदर्शने विशेषाभावेऽप्युत्तरापथसाधूनां निश्रामगीकृत्य धर्म करोति तर्हि विदेहजानां साधूनामेव कुर्विति तात्पर्य, नन्वेवमेव । भवत्विति चेन्मैवं, विदेहजानां साधूनां निश्रया धर्मकृत्यस्याप्यसंभवाद्, अत एव वर्षाकालस्थितानामपि साधूनां यद्याचार्यः शरीरास्पृथग्भूतो भवेत्तर्हि गच्छान्तराचार्याश्रयणार्थं ग्रामानुग्रामविहारकरणानुज्ञा, यदागमः-"पंचहिं ठाणेहिं कप्पति निग्गंथाण वा 2 गामाणुगाम दुइज्जित्तए, taM0-नाणयाए दंसणठ्याए चरित्तठ्ठयाए आयरियौवज्झाए वा से तस्स विसुंभेजा आयरिउवज्झायाणं बहिआ veyAvaccakaraNayAe"ti (513) श्रीस्थानाङ्गे, एतट्टीकादेशो यथा-'आयरिअउवज्झाएऽत्ति समाहारद्वन्द्वस्तद् आचार्योपा। ध्यायं वा 'से' तस्य भिक्षोः 'विसुंभेजाहि विष्वक्-शरीरात्पृथग् भवेत्-जायेत, म्रियेतेत्यर्थः,ततस्तत्र गच्छेऽन्यस्थाचार्यादेरभावाद्गणान्तराश्रयणार्थमिति श्रीस्थानांगटीकायां, अत्र यदि महाविदेहवानामाचार्यादीनां निश्रया चारित्राराधनमभविष्यत्किमिति । साधूनामपि चतुर्मासकस्थिताबामपि गणान्तराचार्याश्रयणार्थ विहारकरणानुज्ञामदास्यत् , तसादत्रत्यसाधुनिश्रयैव धर्मकृत्यं श्रेयो, VGHDGHONGKONGHOROUGHOUGHOS Page #253 -------------------------------------------------------------------------- ________________ द्याशातना श्रीप्रवचन परीक्षा 9विश्रामे ॥ 25 ॥ HOUGHOUGHOUGHOUGHOUook नान्यथेत्यदृश्यमानानामप्युत्तरापथवर्तिनां युगप्रधानादिसाधूनां निश्रया धर्म कुर्म इति कटुककदाशापि निरस्तेति गाथार्थः ॥ 34 ॥ अथ सिंहावलोकनन्यायेन देवगुरुधर्माणां त्रयाणामपि सर्वजनप्रतीतामप्याशातनां विवक्षुः प्रथमं देवाशातनामाह संपुण्णसेसवेसो मत्थयमुग्घाडिऊण जिणभवणे । पविसह विरूवरूवो जिणवरआसायणाणन्नो ॥ 36 ॥ संपूर्णः शेषः-पादघटिकाव्यतिरिक्तो गृहस्थोचितो वेषो यस्य स संपूर्णशेषवेषः जिनभवने द्वारं यावत् संपूर्णवेषः सन् जिनभवने । मस्तकमुद्घाट्य पादघटिकामुत्तार्य विरूपरूपो-बीभत्सरूपाकारः प्रविशति, तेन हेतुभूतेन स कटुकः कीदृशः-जिनवराशातनानन्यः-जिनेन्द्राशातनायामनन्यः, अन्य एतादृशो न भवतीत्यर्थः,जिनभवने चाशातनाश्चतुरशीतिः,ताश्चेमाः-खेलं ? केलि 2 कलिं 3 कला4 कुललयं तंबोल मुग्गालिअं7, गाली8 कंगुलिआ9 सरीरघुवर्ण10 केसे 11 नहे12 लोहिअं13 / भत्तोसं14 तय15| पित्त16 वंत17 दसणे18 विस्सामणं19 दामण20, दंत21 त्थी22 नह23 गल्ल24 नासिअ25 सिरो26 soa27 च्छवीणं28 मलं ॥ 2 ॥ मंतुम्मीलण29 लिक्खयं30 विभजणं31 भंडार32 दुहासण33,छाणी34 कप्पड35दालि36पप्पड 37 वडी38विस्सारणं39 नासणं । अकंदं40विकहं41 सरच्छघडणं42 तेरिच्छसंठावणं43, अग्गीसेवण44 रंधणं45 परिखणं46 निस्सीहिआभंजणं 47 ॥ 2 ॥ छत्तो48वाहण49 सत्थ50 चामर51मणोऽणेगत्त52मन्भंगणं.3,सच्चित्ताणमवाय24चायमजिए55 दिछीइ नो अंजली 56 / साडेगुत्तरसंगभंग57मौडं58 मोलिं59 सिरोसेहरं60,हुड्डा61 जिंडह62 गिडिआइ रमणं63जोहार64 भंडक्किअं65 ॥ 3 ॥ रिकारंद6 धरणं67 रणं68 विवरणं69 बालाण पल्लथिअं70, pAU71 पायपसारणं72 पुडपडी73 पंकं74rao75 मेहुन्न्ण्76| जूअं77 जस्सण78 सुज्जु79जीवि80 वणिजंदविजं82 जलं83 मजणं84, एमाईअमवजकामुजुओ वजे जिणिदालए ॥ 4 ॥ ॥ 251 // Page #254 -------------------------------------------------------------------------- ________________ परीक्षा 9विश्रामे आशातना श्रीप्रवचन- इति चतुरशीत्याशातनाकाव्यानि । / कला-धनुर्वेदादिकाः 4 कुललयं-गण्ड्षं 5 भत्तोसं मुखासिका 14 त्वचं-बणादिसंबन्धिनी जपातयति 15 पित्तं धातुविशेष औषधादिना pA0 16 दामनं-अजादीनां 20 दंताक्षिनखगण्डनासिकाशिरःश्रोतृच्छवीनां मलं जिन गृहे त्यजति, तत्र छविः-शरीरं, शेषास्तदवयवाः 28 ॥ 1 ॥ मत्रं-भृतादिनिग्रहलक्षणं राजादिकार्यालोचनं वा तत्र करोति 29 ॥ 252 ॥ | कापि खकीयविवाहादिकृत्ये निर्णयाय वृद्धपुरुषाणां तत्रोपवेशनं 30 लेखनं व्यवहारादि 31 राजादिकार्य विभजनं विभागं वा दायादीनां तत्र करोति 32 भांडागारं निजद्रव्यादेः 33 दुष्टासनं पादोपरि पादस्थापनादिकं 34 छाणी-गोमयपिण्डः35 कर्पटंवस्त्रं 36 दालिः-मुद्गादिद्विदलरूपा 37 पर्पटः 38 वटिका 39 एषां विसारणं-उद्वापनकृते विस्तारणं, नाशनं-राजदायादिभयेन चैत्यस्य गर्भगृहादिष्वन्तर्धानं 40 आक्रन्दनं-रोदनं पुत्रकलत्रादिवियोगेन 41 शराणां-बाणानामिक्षुणां च घटनं, सरत्थपाठे तु शराणामस्त्राणां च-धनुरादीनां च घटनं 43 परीक्षणं द्रम्मादीनां 47 ॥ 2 ॥ छत्रोपानदादीनां बहिरमोचनं 52 त्यागः-परिहारः 'अजिएऽत्ति अजीवानां हारमुद्रिकादीनां बहिस्तान्मोचनेन अहो मिक्षाचराणामयं धर्म इत्यवर्णवादो दुष्टलोकैर्विधीयते 55 मुकुट मस्तके धरति 58 मौलिं-शिरोवेष्टनविशेषणरूपां59 शेखरं कुसुमादिमयं विधत्ते60 हुड्डां पारापतनालिकेरसंबन्धिनीं पातयति 61 | जिंडुहः-गेन्दुकः 62 जोत्कारकरणं पित्रादीनां 64 भाण्डानां-विटानां क्रिया कक्षावादनादिका 65 ॥ 3 ॥ विवरणं-बालादीनां । विजटीकरणं 69 पर्यस्तिकाकरणं 72 पादुका-काष्ठादिमयं चरणरक्षणोपकरणं 71 पादयोः प्रसारणं खैरं निराकुलतायां 72 पडू। कर्दमं करोति निजदेहावयवक्षालनादिना 74 रजो-धूलिं तत्र पादादिलग्नां शाटयति 75 युका मस्तकादिभ्यःक्षपयति वीक्षयति वा 77 गुह्यं-लिङ्गं तस्यासंवृतस्य करणं, जुज्झमिति पाठे तु युद्धं-दृग्बावादिमिः 80 वैद्यकं81 वाणिज्यं-क्रयक्रियादिकरूपं 82 ROUGHOUGHONGHOGHOUGHOUGHS ORORDINGHOUGHOUGHOUGHOOHD // 252 // Page #255 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा पादघटिका चर्चा 2.विश्रामे ॥ 253 ॥ GROUGHOUGHOROROUGHOUGHOTO शय्यां कृत्वा तत्र खपिति 82 जलं पानाद्यर्थं तत्र मुश्चति पिबति vA83 तथा मजनस्थानं करोति 84 ॥ ityaashaatnaakaavyaavcuuri| अत्र पश्चपञ्चाशत्तमाशातना हारमुद्रिकादिबहिर्मोचनेनाहो भिक्षाचराणामयं धर्म इत्यादिजनापवादलक्षणा भणिता, परिहितशेषवेपस्योद्घाटितमस्तकस्य तु साक्षाद्विरूपदर्शनस्य सुतरां महाशातनेति बोध्य, या तु मौलिधरणे षष्टितमा आशातना भणिता सा तु । शिरोवेष्टनविशेषजन्या, ननु शिरोवेष्टनविशेषस्तु गृहस्थस्य स्वाभाविकवेषान्तःपातिनी या पादघटिका तस्या उपरि यद्वस्ववेष्टनं तद् । बोध्यं, यथा ब्राह्मणो मनुष्यविशेषः सहकारो वृक्षविशेष इत्यत्र विशेषशब्दस्य व्यवच्छेद्या ब्राह्मणव्यतिरिक्ताःक्षत्रियादयो मनुष्याः राजादनप्रभृतयो वृक्षाच, तथा शिरोवेष्टनविशेष इत्यत्रापि विशेषशब्देन पादघटिकादि व्यवच्छेद्यं, नतु सामान्येन शिरोवेष्टनमेव ग्राह्य, विशेषशब्दस्य वैयापत्तेः, एतच्च सम्यक्शब्दपरिज्ञानशून्येन कटुकेन न ज्ञातमिति jinendraashaatnaabiijmjnyaatmitigaathaarthH||3|| | अथ पादघटिकात्यजने कटुकं कटुकयुक्तिमाह तित्थंकरेण सद्धिं माणो कह जुत्तिजुत्तओ जुत्तिं । जंपेइ नय मुणेई मुणीहिवि समं समं दोसं ॥ 36 ॥ तीर्थकरेण सार्द्ध मान:-अभिमानः कथं युक्तियुक्तको-युक्तिक्षमो, न भवतीति, युक्तिकटुकः कथयति, न च मुनिभिः । सम-साद्धं सम-समानं दोषं जानाति, अयं च दोषो मुनिभिः सह समान एव,यतो मुनिभिः सहाप्यभिमानो न युक्तः, अतो मनि। स्थानेऽपि प्रविशन् पादघटिकारहित एव युक्तः स्यात् , तच्च कटुकेन नाभ्युपगतमतो ज्ञानविकलः कटुक इतिगाथार्थः ॥ 36 ॥ अथ गुर्वाशातनामाह गुरुआसायणमूलं उप्पत्ती अस्स लुंपगरसेव । जिणपडिमाणं लोए आपालं जाव jgpddho॥7॥ SPONSOOGHONGKONTROLLOOO // 25 // Page #256 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 9 विश्रामे ॥ 254 ॥ गुरुधर्मयोराशातना OGROGROLOGRORONOHORGHOR अत्र कटुकस्योत्पत्तिरेवकारोऽध्याहार्यस्तदुत्पत्तिरेव साध्वाशातनामूलं, यतः कटुक उत्पन्नमात्र एव न मम गुरवो दृक्पथमायान्तीति वचोमात्रेण साधूनामाशातनाकारी,दृष्टान्तमाह-'लुम्पकस्सेवेऽत्यादि, इह यथा लुम्पकस्योत्पत्तिरेव जिनप्रतिमानामाशातनामूलं, स चोत्पत्र एव नास्माकं प्रतिमासु देवत्वबुद्धिः संपद्यते, अयं भावः-यदि कटुकः साधुमङ्गीकरोति लुम्पकस्तु जिनप्रतिमा । तर्हि तयोर्व्यवच्छेदः स्यात् , तदनङ्गीकारमूलकत्वात्तयोः,एतच्चाबाल-बालकमा-मर्यादीकृत्य जगत्पटहो वर्त्तते-आबालगोपांगनाना|मपि कटुको गुरुप्रत्यनीको लुम्पाकस्तु जिनप्रतिमानामिति प्रतीतमितिगाथार्थः ॥ 37 / / अथ धर्माशातनामाहका गुरुपरतंतविरहिओ धम्मुवएसं मुणिव्व गिहिलिण्गी। कुव्वतो धम्मस्सवि आसाई तेण तिण्हपि ॥ 38 ॥ गुरुपारतन्त्र्यरहितो गृहस्थलिङ्गी मुनिवद्धर्मोपदेशं कुर्वन् धर्मस्याशाती-धर्मस्याशातनाकारी, अयं भावः-कदाचिच्छ्रावको धर्म । कथयति तदा गुरव इत्थमादिशन्तीत्येवं गुरुपरतत्रो धर्म कथयति, न पुनः सभाप्रबन्धेन साधुवद्धर्मदेशनां कुरुते, अयं चैतद्विलक्षणोऽतो धर्मस्याशातका, तेन कारणेन त्रयाणामपि देवगुरुधर्माणामप्याशातनाकारी अनन्तसंसारपरिभ्रमणमूलं कटुकः स्वस्थान्येषां च तदुपदेशवशगानामितिगाथार्थः ॥ 38 ॥ अथ क्त्तुक्म्त्स्योप्स्ण्हार्माह्गिहिजिन्न्बिण्ब्पिहापुन्न्न्निम्प्खिप्प्मुह्मिह्म्खिल्ण्। पुणिममयसारित्थं पुन्न्न्निम्विस्सामोन्नेअण्॥39॥ कटुकमते साध्वनङ्गीकारात् गृहिणो जिनबिम्बप्रतिष्ठाऽभिमता, श्रावकेण जिनबिम्बप्रतिष्ठा कर्तव्या, न पुनः साधुमिः, तथा पञ्चदश्यां पाक्षिकमित्यादि सर्व पूर्णिमीयकमतसदृशं पौर्णमीयकविश्रामाद् बोध्यमिति गाथार्थः ॥ 39 ॥ ॥ 254 // Page #257 -------------------------------------------------------------------------- ________________ भीप्रवचन M एवं कुवक्खकोसिअसहस्सकिरणंमि उदयमावण्णे । चखुप्पहावरहिओ कडुओ भणिओय अमो॥40॥ 9 विश्रामे इअ कुवाखकोसिअसहस्सकिरणमि पवयणपरिक्खावरनामंमि कडुअमतनिराकरणनामा नवमो ॥ 255 ॥ विस्सामो समत्तो * ॥ PATTRATAKAM इति श्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते स्वोपज्ञकुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि ॥ कटुकमतनिराकरणनामा नवमो विश्रामः समाप्तः ॥ ॥ 25 ॥ Page #258 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 10विश्रामे ॥ 256 ॥ jAnanAGONDHONGKOL अथ दशमो बीजामतनिराकरणो दशमो विश्राम: | अथ क्रमप्राप्तं बीजामतमाह अह बीजामयकुमयं वुच्छं संखेवओ जहा जाय्ण्। विक्कमकाला सत्तरिअहिए पन्नरससयवरिसे ॥ 1 ॥ अथेति अष्टमकटुकमतनिरूपणानन्तरं क्रमप्राप्तं बीजामतरूपं यत् कुमतं तत् संक्षेपतः-संक्षेपेण वक्ष्ये, कथं यथाजातं येन प्रकारेण जातं तदनतिक्रमणेत्यर्थः, विक्रमकालात् सप्तत्यधिकपंचदशशतसंवत्सरे1570वर्षे जातमिति गाथार्थ्ः॥1॥athotpttisvruupmaahluNpkmyveshro भूनौ नामेण आसि त्स्सीसो। बीजक्खो मुक्खयरो तेणवि अंगीकया पडिमा ॥ 2 ॥ लुम्पकमतवेषधरः भूनौ इति नाम्ना आसीत् , तस्य शिष्यो बीजाख्यो-बीजा इति नाम यस्य, स कीदृशो?-मूर्खतर:-अतिशयेन मुर्खः, शास्त्राध्ययनमधिकृत्य सर्वथा तद्रहित इत्यर्थः, तेनापि एवं विधेनापि प्रतिमा-नाममात्रेण जिनप्रतिमा अङ्गीकृतेति गाथार्थः ॥ 2 ॥ तदनु किं कृतवानित्याह सोऽवि गओ मेवाते मेवाडे जत्थ साहुअविहारो। लोयाणमसुहकम्मोदएण कडं तवं कुणै ॥ 3 ॥ सोऽपि-बीजाख्योऽपि मेवातदेशे तथा मेदपाटदेशे च यत्र साधूनामविहारो-यत्र साधूनां विहारो नास्ति तत्र गतो लोकानामुपलक्षणादात्मनोऽपि अशुभकर्मोदयेन कष्ट-कष्टदायि तपः करोति, ननु लोकानामशुभकर्मोदयः कथमिति चेत् उच्यते, यदि लुम्पकमत एवास्थास्यत् तर्हि जनानामास्था नाभविष्यत् , किंतु लुम्पकमतमपास्य जिनप्रतिमा स्वीकृता तेन लोकः परमार्थानमिज्ञो MOROUjakAjAIOUGHOUGHORG // 256 // Page #259 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 10विश्रामे ॥ 257 ॥ bhaGOGHAGHORGHOUGHAjAla ज्ञातवान्-अहो लुम्पकमपास्य प्रतिमाऽभ्युपगता, कष्टं तपः करोति, अत एतदीयं वचः सत्यमिति तदुक्तमुन्मार्गमाश्रितः, स च । प्रवचनप्रतिकूलो नियमादनन्तसंसारकारणमिति लोकानामशुभकर्मोदय इति गाथार्थः ॥ 3 ॥ अथ लोकः किं कृतवानित्याह आयावणभूमीए आयावणपरायणं जणो दहु~ / तस्स समीवे भण्णइ मग्गिजा जं वयं देमो ॥ 4 ॥ आतापनाभूमौ आतापनापरायणम् अर्थात् तं बीजं दृष्ट्वा जनो नाम्ना जैनोऽपि प्रवचनपरमार्थानभिज्ञस्तत्समीपे भ्न्न्ति-भो। बीजर्षे! त्वं मार्गय यद्वयं दद्य इति जनः कृतवानिति गाथार्थ्ः॥4॥ अथैवमुक्ते बीजः किं कृतवानित्याह सो उवएसासत्तो भणेइ मुक्खोऽवि पुण्णिमापक्खं । पंचमिपज्जोसवणं कुणंतु अम्हाण निस्साए ॥ 5 ॥ स उपदेशाशक्तः-उपदेशदाने सामर्थ्यरहितः आतापनाकष्टेनैव जनं व्यामोहयन् मूर्योऽपि सन् भणति-यदि समीहितं दस्थ तर्हि पूर्णिमापाक्षिकं पंचमीपयुषणां च अस्माकं निश्रया कुर्वन्त्विति बीजाख्यो भणितवानिति गाथार्थः ॥ 5 ॥ अथ पुनरपि लोकः किमुक्तवानित्याहलोओऽविय परमत्थं अमुणंतो भणह हौ एवंपि । kAla'NubhAvA वुडू अवस्सभवियब्वयाजोगा ॥ 6 ॥ लोकोऽपि च परमार्थ-जिनवचनरहस्यमजानानो भणति-एवमपि भवतु, एवं मूर्खादपि प्रवृत्तमेतनाम्ना मतं कालानुभावात |अवश्यभवितव्यतायोगात वृद्धम् ,अन्यथा मूर्खशेखरनिर्नामकादकिश्चित्करमनुष्यमात्रादपि एतावद्विस्तारयायि कुमतं कथं प्रवतेति गाथार्थ्ः॥6॥ अथास्य स्वरूपमाह बेसो लुंपकसरिसो नवरं दंडेण होइ स्ण्जुत्तो। उवएसो पुण आगममयसरिसो होइ पाएणं ॥ 7 ॥ GHAGRONGHOUGROUGHONGKAjAjala // 257 // Page #260 -------------------------------------------------------------------------- ________________ देवस्तुत्वाद्यविदेश श्रीप्रवचनपरीक्षा 10विश्रामे ॥ 25 ॥ वेषः पुनरस लुम्पकसदृशः, ततो निर्गतत्वात् तदनुकारकदेव, नवरं दण्डेन संयुक्तो भवति, लुम्पकस्य दण्डाभावः, अस्य च वधणमिति,उपदेशः पुनरागममतसदृशः,आगमशब्देनागमिकस्त्रिस्तुतिकस्तन्मतं षष्ठं तत्सदृशः, प्रायेण-बाहुल्येन,न पुनः सर्वथाऽपीति गाथार्थ्ः॥7॥ अथास्योपसंहारमाह सुयखित्तदेवयाईथुइदाणनिसेहगो जओ एसो। तम्हाऽऽगममयविस्सामुत्तं सव्वंपि इह नेयं ॥ 8 ॥ श्रुतदेवतादिस्तुतिदाननिषेधको यत एषोऽपि तस्मात आगममतविश्रामोक्तं सर्वमपीह ज्ञेयमिति गाथार्थः ॥ 8 ॥ अथ शेषप्ररूपणामतिदिशन्नाह पुण्णिमपक्षप्पमुहं पुन्न्न्न्मिअप्ल्ल्विअन्नाम्विस्सामे। वित्थरओ जह ठाणा भणियं तं इहवि विनेयं ॥ 9 ॥ | पूर्णिमापाक्षिकप्रमुखं, आदिशब्दात् पंचमीपर्युषणानिरूपणं च क्रमेण पौर्णिमीयकस्तनिकनामविश्रामयोर्विस्तरतो यथा स्थाने । भणितं तदिहापि विज्ञेयं, अयं भावः-पूर्णिमापाक्षिकोपधानमालारोपणनिषेधादिकं पौर्णिमीयकमतविश्रामे तदभिप्रायमुद्राव्य दूषित । तत्तु तत्रोक्तमत्रापि वाच्यं, पंचमीपर्युषणाचर्चादिकं स्तनिकविश्रामे भणितमतस्ततो ज्ञेयमिति गाथार्थः ॥ 9 ॥ एवं कुवक्खकोसिअ 9 / णवमो भणिओ य बीजक्खो ॥ 10 ॥ नवहत्य0 ॥ 11 ॥ इअ sA0 ॥ 12 ॥ गाथात्रिकव्याख्यानं प्रथमविश्रामोक्तव्याख्यातो ज्ञेयमिति ॥ 10-11-12 ॥ इअ कुवाखकोसियसहस्सकिरणमि पवयणपरिक्खावरणामंमि बीजाकुमतनिराकरणनामा दसमो विस्सामो smmtto। DOKOOKOONCHOHOHOHOHOIT // 258 // Page #261 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 11 विश्रामे ॥ 259 ॥ SINGH DIGHONGKONGHONGHOSHOHONG B इति श्रीमत्तपागणनभोन भोमणि श्रीहीरविजयसूरीश्वरशिष्योपाध्याय श्री धर्मसागरगणिकृते स्वोपज्ञकुपाक्षिककौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे बीजामतनिरूपणनामा दशमो विश्रामः समाप्तः ॥ अथ दशमं पाशचन्द्रमत निरूपयितुमाह अह पास चंदकुमयं दसमं वच्छामि धुत्तधुत्तयरं । विक्कमओ बावत्तरिअहिए पन्नरससयवारिसे ॥ 1 ॥ अथेति नवमबीजामतनिरूपणानन्तरं क्रमप्राप्तं दशमं पाशचन्द्रकुमतं वक्ष्ये, कीदृशं तत् कुमतम् 1 - धूर्त्तधूर्त्ततरं - धूर्त्तानां मध्ये धूर्त्ततरं, अतिशयेन धूर्त्तमित्यर्थः, कालमाह- 'विकमओऽत्ति विक्रमतो द्वासप्ततिसहिते पंचदशशतवर्षे जात्मितिगाथार्थ्ः॥ 1 ॥ अथ पाशचन्द्रः कुतः कीदृगासीदित्याह - नागपुरीयतवगणे उज्झाओ पासचन्दनामेणं । नियगणसूरिविरोहा दुव्वयणो लुंपगुव्वासी ॥ 2 ॥ नागपुरीयतपागणे पाशचन्द्रनानोपाध्यायः सन् निजगणसूरिविरोधात् - निजगच्छाचार्येण सह विग्रहात् लुंपकवदुर्वचन आसीत्, यथा लुम्पकलेखकेन भणित-भो अहं जीवन् भवामि तर्हि भवदीयमिक्षोच्छेद करोमि, एवं पाशचन्द्रेणाप्युक्तमिति बोध्यमिति गाथार्थः ॥2॥ अथ पाशचन्द्रस्य जात्यादिखरूपमाह - SHORT HONGKONGHONG HONGKONG O पाशचन्द्रो त्पतिः ॥ 259 ॥ Page #262 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 11 विश्रामे ॥ 260 ॥ DHOYONGHONGKONG HONGKONGHONGH जाई कणयारो लिंगहरो कहवि कम्मजोएणं । संजाओ धुत्तमई पावमयपरूवणारसिओ ॥ 3 ॥ जात्यास कनककारः - सुवर्णकारः, कथमपि कर्मयोगेन लिंगधरः संजातः कीदृशः 1 - धूर्त्तमतिः - परवंचनाकुशलः पापमतप्ररूपणारसिकः, यथा एते गच्छास्तथा मन्नाम्नाऽपि कोऽपि गच्छो भवत्वित्यभिप्रायकलित इति गाथार्थः ॥ 3॥ अथ तेन किं कृतमित्याह - बहु चिंतिऊण कुमयं परूवियं उभयपाससंकासं । पडिमाऽणुकूल पडिवक्खपक्खफासीवि दुक्खनिही ॥4॥ बहु-अतिशयेन चिन्तयित्वा कुमतं स्वनाम्ना प्ररूपितं, किंलक्षणम् 1 - उभयपाशकल्पं, तत्र हेतुमाह - 'paDimANu'tti प्रतिमानुकूलप्रतिकूलपक्षस्पर्शि, अपिरेवार्थे, दुःखनिधिरेव - अनन्तसंसारपरिभ्रमणदुःखनिधानमेव, अयं भावः - पाशचन्द्रेण धूर्तधिया विचारितंअहं किंचित्तथाविधं प्ररूपयामि येन प्रतिमानुकूलास्तपाप्रभृतयः तत्प्रतिक्षा लुंपकाश्चेत्युभयेऽपि मदायत्ता भवन्तीति विचार्योभये - षामपि पाशकल्पं मतं प्ररूपितं, परं श्रीआणंदविमलसूरिश्रीविजयदानसूरिभिस्त्वरितमेव लोकानुकम्पया सारा चक्रे, तेन तच्छिष्योपाध्याय श्री विद्यासागरप्रभृतिभिस्त्वरितमेवोभयपाशश्छिन्नः, तेन न वृद्धिमगात्, बहवस्ततो मोचिता इति गाथार्थः ॥ 4 ॥ अथैवं प्ररूपणारसिकः कथमासीदित्याह -- GIONSHONGKONGHOKOK सद्दहणधम्मरहिओ जिणवयणविगोवर्णमि नडचरिओ । निज्जुत्तिभासचुण्णीछे औच्छे अच्छे अमई ॥5॥ यतः स श्रद्धानधर्मरहितः, आस्तां जैनधर्मे, शैवधर्मेऽपि तस्य श्रद्धानं नासीत्, नन्वेवं तस्य श्रद्धानं कथमवगतमिति चेदुच्यते, यतोऽन्ये कुपाक्षिकमताकर्षका नास्माकं प्रत्यक्षा अभूवन् परमयं त्वध्यक्षसिद्ध एवासीत्, स चास्मत्पूज्यैरुदीरितः - ननु भो पाशचन्द्र ! किमिति नवीनमतव्यवस्थापनोद्यतः 1, न हि गणनिश्रामन्तरा धर्मो भवति, यदागमः - " धम्मं चरमाणस्स पंच निस्साठाणा पात्रप्ररूपणा ॥ 260 Page #263 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा 11 विश्रामे 1261 ॥ KGROUGHORIGHORORONGKOOKAna | पन्नत्ता, taM0-काया गणे राया गाहावती सरीरं" इतिश्रीस्थानांगपंचमस्थानके u0 3, तद्वत्येकदेशो यथा-गणो-गच्छः तस्य जापाशचन्द्र|चोपग्राहिता 'इक्कस्स कओ धम्मो0' इत्यादिगाथापूगादवसेया,तथा 'गुरुपरिवारो गच्छो तत्थ वसंताण निजरा विउला। विणयाउ तहा स्वर |सारणमाईहिं न दोस्प्द्दिव्त्ती॥1॥ अमोनावेक्खाए जोगंमि तहि तहिं pyrbuto। णियमेण गच्छवासी असंगपयसाहगो होइ॥2॥ | इति स्था0 वृत्तौ, तथा 'पंचहिं ठाणेहिं कप्पति णिग्गंथाण वा निग्गंथीण वा गामाणुगाम दुइजित्तए, taM0-णाणठ्ठयाए दंसणठाए चरितट्टयाए आयरिउवज्झाए से वीसुंभेजा आयरिउवज्झाए बहिं वेयावच्चकरणयाएऽत्ति श्रीस्थानांगे, अत्र चतुर्थे स्थाने आचार्योपाध्यायः शरीरात् पृथग् भवेत् तर्हि गच्छान्तराचार्यनिश्राकरणार्थ वर्षाकालेऽपि विहारानुज्ञा दत्ता, अतो गणनिश्रामन्तरेण धर्म एव न स्यात् , इत्युक्ते स उक्तवान्-यथा अन्ये गच्छास्तथाऽस्मव्यपस्थापितोऽपि समुदायो गच्छ एव, तन्निश्रयैव वयं धर्म कुर्म इति को दोषः, तदनु पूज्यैरुक्तं-अच्छिन्नपरंपरागतस्यैव गच्छस्य निश्रा संभवति, न पुनः स्वरुचिविकल्पितसमुदायस्यापि, एवमुक्ते स पाशः पूत्कृत्योक्तवान्-यथाऽतीतकालापेक्षयाऽधुनातनवर्त्तिनो गच्छाः पुरातना भण्यन्ते तथाऽनागतकालापेक्षया मदीयोऽपि समुदायः पुरातनो गच्छ एवेत्याधुलंठवादेनाभिप्रायोऽस्यावगतो यथाऽयमभव्यसदृशः सर्वथा श्रद्धानशून्य इति, अत एव जिनवचनविगोपने नटचरितः, यथा नटोऽन्यदीयवेषादिचेष्टाकरणेनान्येषां विगोपको भवति तथाऽयमपि जिनवचनविगोपको, भांडचेष्टाकारीत्यर्थः, यत एवमत एव नियुक्तिभाष्यचूर्णिच्छेदोच्छेदच्छेकमतिः नियुक्तिभाष्यचूर्णयः प्रतीताः, छेयत्तिपदैकदेशे पदसमुदायोपचारात् छेदग्रन्थाः-निशीथमहानिशीथव्यवहारादयः तेषामुच्छेदः-तदनङ्गीकरणकारणादिलक्षणः तत्र छका-निपुणा मतिर्यस्य स तथा, अयं भावा-निशीथादिच्छेदग्रन्थाङ्गीकारे सर्वेषामपि कुपाक्षिकाणामुच्छेदः स्याद् , अतस्तैस्ते ग्रन्था एवोपेक्षिताः, पाशचन्द्रेणाल् GHONGIGADHORIRONOHORIGIOk // 26 Page #264 -------------------------------------------------------------------------- ________________ पाशचन्द्रोपदेश: श्रीप्रवचन- पुनः तद्वचस्तद्गतान्यपवादपदानि च जनेभ्य उद्भाव्य तद्धीलनाऽपि कृता,एतच्च महापातकं,यतो जैनप्रवचने यावन्ति उत्सर्गपदानि परीक्षा 1 तावन्त्येवापवादपदानि, यदागमः-"जावैया उस्सग्गा तावैया चेव hu~ti अव्वाया। जावैया अववाया तावैया चेव उस्सग्गा 11विश्रामे ॥ 1 ॥ " इति, तत्र चापवादपदसेविनां प्रायश्चित्तान्युक्तानि, तच्च मूर्खलोकानां पुरस्तादसदृषणोद्भावनेन ब्रुवाणः प्र्व्च्नोच्छेद्पात्क्॥26॥ दाभाक् स्यात् , स च नियमादनन्तसंसार्येवेति पाशचन्द्रवरूपं दर्शितमितिगाथार्थः । / 2 / / अथ तस्योपदेशमाह तस्सुवएसो विहिच्रिअझ्त्त्त्थिय्वाय्त्थान्न्प्विभ्त्ते। मिअकप्पमाणुसाणं वागुरकप्पो दुह्विग्प्पो॥6॥ तस्य-पाशस्य उपदेशो विधिचरितयथास्थितस्थानवादप्रविभक्तः-'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकममिसंबध्यत' इति न्यायाद् वादशब्दःप्रत्येकं संबन्धनीयः,तथा च विधिवाद 1 श्चरितानुवादोर यथास्थितवादश्चेति3 त्रयो वादाः तद्रूपाणि यानि स्थानानि तैः प्रविभक्तः-विवेचितः, स च किंलक्षणः1-वागुराकल्पः-मृगजालिकासन्निभः, केषाम् ?-मृगकल्पमनुष्याणां-मुग्धजनानां, अत एव स उपदेशो दुःखविकल्पः-खात्मनः परेषां च तद्वचनश्रोतृणां दुःखहेतुविकल्पः, यदागमः-"चौहि ठाणेहिं जीवा सम्मोहत्ताए कम्म पकरेंति, taM0-उम्मग्गदेसणया मग्गणासणया कामासंसापओगेण bhijAniyANakaraNeNaM"ti श्रीस्थानांगे, अत्रोन्मार्गदेशनमार्गनाशाम्यां दुर्लभबोधिता भणिता, सा च पाशस्योभयजन्याऽपीतिगाथार्थः । / अथविध्यादिवादत्रयं विवृणोति णिरवजमणुट्ठाणं विहिवाए चरियवाइ सावजं । उभयस्सहावरहियं जहडिए होइ वायंभि ॥ 7 ॥ तेणं सुहझाणाई मुणिकिचं जं च निजराहेऊ । तं चिय जिणिंदवयणं विहिवाए नन्नमवि हुज्जा ॥ 8 ॥ जमणुद्विअणुट्ठाणं मुणीणमवि kmmbNdhkaarnnyN| जिणथुइविहारनिद्दप्पमुहं चरियाणुवायंमि ॥ 2 ॥ GHOUGHOLOROGHONGKONGH OGGROGOTOHOROPOOR // 26 // Page #265 -------------------------------------------------------------------------- ________________ विध्यादि भीप्रवचन11विश्राम ॥ 26 ॥ वादाः PROGROUGHROHORGROIGHONGKONGGC जं सावयाण धम्मे जिणभवणाईण कारणप्पमुहं । तंपि चरियाणुवाए जं तं sAvaja'NuhANaM // 10 // आपरमाणु पयत्था पुढवीपमुहा य निर्य्प्मुहाई। जहठिअवाए भणिया जिणेहिं जियरागदोसेहिं ॥ 11 ॥ जिणभवणबिंबपूआपमुहेसुं पुद्ध्विप्मुहार्ण्भो। पावंति जाणिऊणं पडिकमियव्वो पुढो सोऽवि ॥ 12 ॥ तेणं जिणिंदपूअं काऊण य कुणै इरियपडिकमणं । अण्णह कूवाहरणं दव्वथए संगयं किमिव ॥ 13 ॥ निद्दा पमाय भणिआ पमायकरणं च स्म्य्मित्त्ण्पि। वीरेणं पडिसिद्धं गोअमनिस्साइ सव्वेसि ॥ 14 ॥ ता कह मुणीण निद्दाकरणुवएसो हविज वीरस्सी । तेण चरिआणुवाया निद्दा मुन्निन्नाऽविकाय्ब्बा॥15॥ एवं अण्णाणंधो कुविगप्पविडंबिओ म्हापावो। परलोअवायदंसी नासी अहुणावि पच्चकखो ॥ 16 ॥ विधिवादे निरवद्य-निष्पापमनुष्ठान, चरितानुवादे सावधं-सपापं, उभयस्वभावरहित-न सावधं न वा निरवद्यं, किं त्वस्ति, तत् । यथास्थितवादे इतिगाथार्थः ॥ 7 ॥ अथ यत एवं ततः किमित्याह-'तेणं' येन कारणेन निरवद्यधर्मानुष्ठानं विधिवादे तेन कारणेन । मुनिकृत्यं निर्जराहेतु:-केवलनिर्जराहेतुः, न मनागपि कर्मवन्धहेतुः, शुभध्यानादिकं तं ciya'tti तदेव जिनवचनं-तद्विषयकमेव जिनेन्द्रभाषितं विधिवादे, नान्यदपि भवेदितिगाथार्थः ॥ 8 ॥ अथ साधुकृत्यमपि यच्चरितानुवादे स्यात् तदाह-'जमणु0' यद् । अनुष्ठानमनुष्ठितं मुनीनामपि कर्मबन्धकारणं, तत् किमित्याह-'जिणथुइ0' जिनस्तुतिः शक्रस्तवादिमिः विहारो-प्रामानुग्राम|विचरणं निद्रा च आदिशब्दाद् दानादिकं चरितानुवादे स्यात् , यतः स्तुत्यादिना शुभकर्मबन्धः स्यात् , निद्रादिना चाशुभकर्मबन्ध इति गाथार्थः ॥ 2 ॥ अथ श्रावककृत्यं कसिन् वादे इत्याह-'जं साव0' यच्च श्रावकाणां धर्मे जिनभवनादीनां कारणप्रमुखं korakoNGROUGHONGIGHka // 26 // Page #266 -------------------------------------------------------------------------- ________________ विध्यादिवादाः श्रीप्रवचन परीक्षा 12विश्रामे ॥ 26 ॥ KOHOOHOUGHONGKONG नवीननिष्पादनतत्पालनादिकं तदपि चरितानुवादे, यद्-यसात् सावद्यमनुष्ठानं-सपापं ध्र्म्कृत्य्मितिगाथार्थ्ः॥10॥अथ् यथास्थि। तवादे किमस्तीत्याह-'आपर' आपरमाणु पदार्थाः-परमाणुमा-मर्यादीकृत्य यावन्ति द्रव्याणि पृथ्वीप्रमुखाः काया:-पृथिव्याद्याश्रिताः स्थावरनामकर्मोदयवर्त्तिनो जीवाः नारकप्रमुखा गतयश्चेति यथास्थितवादे भणिताः, कैः1-जितरागद्वेषैर्जिनैरितिगाथार्थः ॥ 11 ॥ इति वादत्रयमुद्भाव्य अथोभयपाशकल्पं खमतमाविष्कुर्वन्नाह-'जिणभ.' जिनभवनविम्बपूजाप्रमुखेष्वपि पृथिवीप्रमुखारम्भः-पृथिव्यादिजन्तूनामारम्भः, सोऽपि सम्यग्दृष्टित्वात् पापमिति ज्ञात्वा पृथक् प्रतिक्रमितव्यः, जिनभवनादिकरणे यत् पुण्यं । ततोऽपि पृथिव्याघारम्भजन्यं यत् पापं तत् पृथगेव प्र्तिक्र्मित्व्य्मितिगाथार्थ्ः॥12॥ यतः पृथक् प्रतिक्रमितव्यं ततः kimityAha'teNaM' तेन कारणेन जिनेन्द्रपूजां कृत्वा ईर्याप्रतिक्रमणं करोति, अर्थात् श्रावक इति, अथ भ्रान्तः सन् vyatireke'nupapattimAha'annaha'tti, अन्यथा यदि पापं पृथक् न श्रद्धीयते तर्हि द्रव्यस्तवे कूपोदाहरणं किमिव संगतं-उपपत्तिमत् स्यात् ?, न कथमपीत्यर्थः, अयं भावः-कश्चित् पिपासुर्मलिनवस्त्रो जलनिमित्तं कूपखननं कुर्वाणो विशेषतस्तृषापीडितो मलिनशरीरवस्त्रश्च स्यात् , परं । तेनैव जलेन तृडुपशान्तिः शरीरवस्त्रादिनैर्मल्यं च स्यात् , एवं द्रव्यस्तवे क्रियमाणे जलाद्यारम्भजन्यपातकभाक् स्यादेव, अन्यथा । कूपोदाहरणमसंगतं स्यात् , परं पश्चादीर्याप्रतिक्रान्त्या पातकविलय इति स्वगलपादुकामजानान एवोक्तवानितिगाथार्थः ॥13॥अथ् साधूनां निद्राखरूपमाह-'निद्दा0' निद्रा तावत् प्रमादो भणिता, यदुक्तं-"मजं विसय कसाया निद्दा विगहा य पंचमी भ्न्निया। एए |पंच पमाया जीवं पाडंति संसारे ॥ 2 ॥ " इति, प्रमादकरणं च 'तिण्णोऽहिसि अण्णवं महं, किं पुण चिट्ठसि तीर्मागो'| अमितुर पारंगमित्तए,समयं गोयम! मा पमायए ॥ 2 ॥ इत्यादिना समयमात्रमपि गौतमनिश्रया-गौतमखामिनं पुरस्कृत्य सर्वेषामपि श्री OUGHOUT PHOROSPORONSHONOTION // 26 // Page #267 -------------------------------------------------------------------------- ________________ चरिवानुवादस्वरूप परीक्षा भीप्रवचन- 16वीरेण प्रतिषिद्धमितिगाथार्थः ॥ 14 ॥ यसादेवं तसात् किमित्याह-'tA0' तस्मात् सनीनां निद्राकरणोपदेशो वीरस्य कथं भवेत् 1, न कथमपीत्यर्थः, येन कारणेन विधिवादे निद्राकरणमसंगतं अतो मुनिना निद्रा चरिवानुवादात् कर्त्तव्या, अमुकेन साधुनेत्थं 11विश्रामे निद्रा कृतेति कस्यचित् साधोधरितस्वरूपमवगम्य तेन विधिना साधुनापि विधेयेति गाथार्थ्ः॥15॥ अथ paashopdeshsyopsNhaar||26|| माह-एवं' एवं-प्रागुक्तप्रकारेण अज्ञानान्धः कुत्सितविकल्पविडम्बितो नेहलोकेऽपि समाधिभागभूत , यतो नवीनसमुदायकरणेच्छया यत्र कुत्रापि परिभ्रमणं कुर्वाणश्चर्चादावुदीरितोऽवहीलनास्पदमेवाभूव ,महापापो-महापापात्मा परलोकापायदर्शी नासीदनरकाद्यनन्तदुःखभाजनमहं भविष्यामीति परलोकोपद्रवादत्तदृष्टिः अधुनाऽपि-संप्रतिकालेऽपीति, अनेन संप्रतिकालवर्तिनामस्माकं प्रत्यक्ष एवासीत् , न पुनरपरकुपाक्षिकवत् एतत्प्रकरणकर्तुर्ममाप्रत्यक्ष इति पाशोपदेशो दर्शितः इति गाथार्थः ॥ 16 ॥ इति । |पाशोपदेशो दर्शितः, अथ पाशोपदेशं तिरस्कर्तुमुपक्रम्यतेजं पासेण य भणियं वायतिगविभागकरणओ सव्वं । तं चेवाकिंचिकर इमाहिं जुत्तीहिं विण्णेयं ॥ 17 ॥ यत् पाशेन-पाशचन्द्रेण भणितं वादत्रिकविभागकरणतः-विधिवादचरितानुवादयथास्थितवादविभजनेन सर्व-अखिलं तं चेव-तदेव अकिंचित्करं-सर्वथाऽप्यसारं आमिर्वक्ष्यमाणाभियुक्तिभिर्विज्ञेयमिति गाथार्थ्ः॥17॥ अथ चरितानुवादखरूपमाह चरियाणुवायकिच्चं सव्वं सममेव णेव जिन्न्भ्न्निय्ण्। धम्माधम्मविभत्तं निरवजावजवयणपयं ॥ 18 ॥ चरितानुवादकृत्यं सर्व जिनमणितं सममेव-समानमेव नैव भवत्येव, अयं भावः-पाशेन भणितं-विधिवादे जिनाज्ञा, न पुनश्वरितानुवादे, तव पात्रोक्तं सम्यक् तदा स्वाद् यदि चरितानुवादकृत्यं सर्वमपि समानं भवेत, तच नास्ति, कीरगस्तीत्याह LONGO GHOUGHOUGHOUGHOUGHORO नरपरकुपाक्षिक तिरस्कामवंत OHOUGHOUGHOUGHOUGHORORDAR तानुवादय Page #268 -------------------------------------------------------------------------- ________________ पारवाल वादस्वरम श्रीप्रवचनपरीक्षा 11विश्राम ॥ 266 ॥ WONGHOUGHOUGHOUGHOUGH 'धम्मेति धर्माधर्मविभक्तं-चरितानुवादकृत्यमपि धर्माधर्माभ्यां विभक्तं-किंचिद्धर्मात्मकं किंचिचाधर्मात्मक, सदपि कीशं:निरवद्यावधवचनपथं-निरवा चावद्यं च निरवद्यावयं तद्विषयकं वचनं तस्य पन्था इवरपथं तत, निरवधो धर्मः सावधो न धर्म इति वचनप्रवृत्तिः प्रवचने कर्त्तव्या, यद्यपि किंचिदारंभादिजन्यमवयं कापि धर्मकृत्येऽपि भवति तथापि 'सम्मदिट्ठी जीवो जैविहु पावं समायरै किंची । अप्पो सि होइ बंधो जेण न निद्धंधसंकृणै ॥ " इति (श्राव0 प्रति0 36) वचनात् स्वल्पत्वात् तजन्यव्यक्तविपाकानुदयाचोपेक्षणीयमेवेति नावधव्यवहारविषयः, यथा वातमंडलिकादिरजोमात्रपातेन तडाकादिगतं जलं किंचिदाविलं । भवदपि निर्मलजलमिव पानधावनादिक्रियोपयोगितया समानमेवेतिकृत्वा तत्रापि जलव्यवहार एव, न पुनः पंकतया व्यवहियते, एवं कथंचित्किचिदारंभाधध्यवसायकलुषितोऽपि श्रावकादिधर्मो धर्मतयैव व्यवहर्तव्यो, न पुनः सावधधर्मतयेति गाथार्थः ॥ 18 ॥ | अथैवं कुत इत्याहधम्मोवि य सावजो निरवज्जो वत्ति नेव प्विभ्त्तो। धम्मावजविरोहो अणाइसिद्धो जओ लोए ॥ 19 ॥ धर्मोऽपि सावधो निरवद्यो वेति नैव प्रविभक्तः-एवं विभागः कृतो नास्ति, कदाचिद् धर्महेतुभूतानां क्रियाणां मध्ये कस्याश्चित क्रियाया कथंचिद् विवक्षया सावधव्यपदेशो भवेदपि, परं तजन्यधर्मस्य सावधव्यपदेशो न भवेत, यथा जलकालुष्यहेतु-| तिमण्डलिकारजो रजस्त्वेन व्यपदिश्यमानमपि जलमध्ये पतितखखरूपव्यपदेशभाग् न भवति, किंतु जलस्यैव बलवत्त्वाद् जलस्यैव व्यपदेशो भवति, निश्चयतः पञ्चवर्णात्मके पटे श्वेतादिव्यवहारो बलवत्वेनैवेति प्रवचने प्रतीतमेव, एवं कुत इत्याह-'धम्मावजे ति धर्मावद्ययोः-पुण्यपापयोर्विरोधः सहानवस्थानलक्षणोऽनादिसिद्धा, नहि यः स्वरूपेण धर्मस पापरूपो भवितुमर्हति, नहि GODUGHOUGHOOLGHOSHI Page #269 -------------------------------------------------------------------------- ________________ भीषचनपरीक्षा 21विभामे ॥ 267 ॥ सावपत्ताभाषा GROUGHOUGHOUGHOSHOOKlAkha | यद्वस्तु यत्स्वरूपेण शीतव्यवहारभाक् तद्वस्तु तत्स्वरूपेणोष्णव्यवहारमप्यवाप्नुयात् , शीतोष्णस्पर्शयोर्विरोधस्थानादिसिद्धत्वादिति गाथार्थः ॥ 19 ॥ यस्मादेवं ततः किमित्याह- . तम्हा धम्मो दुविहो अगारधम्मोऽणगारधम्मो y। आरंभकलुस पढमो बीओ आरंभरहिओ य ॥ 20 ॥ तस्मात् धर्मो द्विविधः, द्वविध्यं तावद् अगारधर्मोऽनगारधर्मश्चेति अर्थात् (अचारित्रलक्षणः) चारित्रलक्षणच, अनयोः को मेद इत्याह-'आरंभेऽत्यादि, आरम्भकलुषः प्रथमः, आरम्भेण-आरम्भाध्यवसायेन 'कडसामइओवि उदिष्टकडं सि मुंजेत्ति निशीथचूर्णिवचनात् कलुषः-आविलः प्राकृतत्वाद्विभक्तिलोपः आरभ्भकलुषः प्रथमोऽगारधर्मः,च पुनरर्थे,यः पुनरारम्भरहित:सर्वथाऽऽरम्भाध्यवसायरहितः स साधुधर्म एव, यतस्तस्याजीविकाप्रकारोऽपि जिनैर्निरवद्य एवामिहितः, यदागम:-"अहो जिणेहिं । असावजा, वित्ती साहूण देसिया। मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥ 2 ॥ " श्रीदशवैका0 इति गाथार्थः ॥ 20 ॥ अथ । पाशेन यदुक्तं-श्रावकधर्मश्चरितानुवादे, परं जिनाज्ञारूपे विधिवादे न भवति तदू दयितुमाहएवं धम्मे दुविहे जिणआणा अण्णहा न धम्मोवि । आणारहिओ धम्मो धम्मो जै केरिसोऽह्म्मो॥21॥ एवं प्रागुक्तस्वरूपे द्विविधे, अपिरध्याहार्यः, द्विविधेऽपि धर्मे साधुधर्मश्रावकधर्मलक्षणेऽपि जिनाबा-तीर्थकृतामाझैव,अन्यथाआज्ञामन्तरेण धर्मोऽपि न भवेत , तत्र हेतुमाह-यद्याज्ञारहितो धर्मो धर्मो भवेत तर्हि अधर्मः कीदृशोऽपरः, अयमेवाधर्मः, तथा |च धर्मस्तावदेकविध एव संपद्यते, तच न युक्तं, यदागमः-"दुविहे धम्मे पपत्ते तं-सुयधम्मे चेव चरित्तधम्मे चेव, सुयधम्मे दुविहे paM0, taM0-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव, चरित्तधम्मे दुविहे paM0, taM0-अगारचरिचधम्मे चेव अणगारचरित DIGHOUGHOUGHROUGHOAjAlA Page #270 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 11 विश्रामे ॥ 268॥ धम्मे चेवेति श्रीस्थानाङ्गे (72), एतदूतिर्यथा - 'दुबिहे ऽत्यादि, दुर्गतौ प्रपततो जीवान् सुगतौ च तान् धारयतीति धर्मः, श्रुतं - द्वादशांगं तदेव धर्मः श्रुतधर्मः चर्यते-आसेव्यते तत् तेन वा चर्यते गम्यते मोक्ष इति चरित्रं - मूलोत्तरगुणकलापः तदेव धर्मश्चरित्रधर्मः । 'सुयधम्मे' त्यादि, सूच्यंते सूत्र्यंते वा अनेनेति सूत्रं सुस्थितत्वेन व्यापित्वेन च सुष्ठुक्तत्वाद् वा सूक्तं सुप्तमिव वा सुप्तमव्याख्यानेनाप्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवं- "सिंचः खरै जमत्थं तम्हा0 सुत्तपिव सुठिअवावित्तओ सुबुत्तंति" अते-अधिगम्यते अर्थ्यते - वाच्यते बुभुत्सुमिरित्यर्थः - व्याख्यानमिति, आह च - "जो सुत्तामिप्पाओ सो अत्थो अजए य जम्हत्ति । " 'चरिते' त्यादि, अगारं - गृहं तद्योगादगाराः - गृहिणस्तेषां यश्चारित्रधर्मः सम्यक्त्वमूलाणुत्रतादिपालनरूपः स तथा, एवमितरोऽपि, नवरं अगारं नास्ति येषां ते नगारा :- साधव इति । अत्र साधुधर्मवत् श्रावकधर्मोऽप्यविशेषेणैव भणितः, तेन यदि यतिधर्मे जिनाज्ञा तर्हि गृहिधर्मेऽपि, तस्यापि प्रतिपत्तेः गौतमादेरिवानन्दश्रावकादेरपि श्रीमहावीरसमीप एव सद्भावात्, अथ गृहिधर्मे यदि नाज्ञा तर्हि साधुधर्मेऽपि समानं, इष्टापत्तौ चाज्ञारहितो धर्मो न फलवान्, यदुक्तम् - " आणाइ तवो आणाइ संजमो तह य दाणमाणाए । आणारहिओ धम्मो पलालपूलुव्व परिहाइ ॥1॥"त्ति, तथा 'आणानिदेसकरे गुरून्न्मुव्वाय्कारे। इंगियागारसंपन्ने, से विणीपत्ति बुच्च ॥ 1 ॥ इतिश्रीउत्त0, विशिष्टकष्टस्य कर्मक्षयं प्रत्यकारणत्वात्, किंतु जिनाज्ञाया एव कर्मक्षयं प्रति कारणत्वात्, किंच- यदि धर्मकृत्येऽपि जिनाज्ञा न स्यात् तर्हि पापकृत्ये वक्तव्या 1, अत्यर्थं स्वरूपेणैव तस्या असंभवः स्यात्, तद्विषयाभावात्, न चेष्टापत्तिः, अग्रे तस्यास्तद्विषयाणां च दर्शयिष्यमाणत्वादिति गाथार्थः ॥21॥ अथ धर्ममात्रे जिनाज्ञैवेति व्यवस्थापनाय प्रथमं धर्मस्वरूपमुक्वा विवेचयभाइ OHORO DIGONG SHONGKONGHOT धर्मस्य सावद्यत्वाभावः । / 268 / / Page #271 -------------------------------------------------------------------------- ________________ विविधवादविचार सम्वेसि चिय आराहणाअप्यर्थे वा सर्वेषामेव सपाना यथा-ज्ञानस्य-श्रुतस्य आ भीप्रवचन dhammo khala mokkhapaho so tiviho naanndNsnncritto| अहवा तिविहो साहू सडो sNviggpkhpho॥22|| 11विभामे धर्मः खलु मोक्षपथः-मोक्षमार्गः, स च त्रिविधः, त्रैविध्यमाह-'नाणेऽत्यादि, ज्ञानं च दर्शनं च ज्ञानदर्शने ताभ्यां सहितं ॥ 269 ॥ चारित्रं यत्र सज्ञानदर्शनचरित्रः, यदुक्तं-"ज्ञानदर्शनचारित्राणि मोक्षमार्गः" इति, अथवेति प्रकारान्तरेण त्रिविधः-साधुः श्रावकः संविग्नपाक्षिकश्चेति, यदुक्तं-"सावजजोगपरिवजणाइ सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपकखपहो ॥ 1 ॥ षीसेसा मिच्छदिट्ठी गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिनि उ मुक्खपहा संसारपहा तहा तिण्णि ॥2॥"त्ति श्रीउपदेशमालाया । मितिगाथार्थः ॥ 22 ॥ अथ ज्ञानादयो हि सम्यगाराधिता मोक्षपथ इति तदाराधनं कथमित्याह। तेसिं सव्वेसिं चिय आराहणमिह जिणिंदआणाए । ANA पुण उस्सग्गोवायपएहिं विणा न हवे ॥ 23 ॥ तेषां सर्वेषां 'ciya'tti अवधारणे अप्यर्थे वा सर्वेषामेव सर्वेषामपि आराधनं इह-जिनप्रवचने भणितं, यदागम:-"तिविहा आराहणा paM0, taM0-णाणआराहणा" इति श्रीस्थानांगे, एतद्वत्त्येकदेशो यथा-ज्ञानस्य-श्रुतस्य आराधना कालाध्ययनादिष्वष्टखाचारेषु प्रवृत्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निश्शंकितादिषु चारित्रस्य समितिगुप्तिषु" इति श्रीस्थानांगवृत्ती, अत्र ज्ञानादीनामाराधनं निरतिचारतया भणितं, तेन ज्ञाना देविषयातिक्रमादयोऽपि भवन्ति, यदागमः-एवमैक्कमेऽवि वैक्कमेवि अईआरेऽवि aNAyAre'vi"tti एतद्वत्येकदेशो यथा-'एव मिति ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राऽऽधाकाश्रित्य चतुर्णामपि निदर्शनं 'आहाकम्मामंतण पडिसुणमाणे ऐक्कमो होइ ? / पयभेयाइ वैक्कम 2 गहिए तइओ 3 अरो गिलिए 4 ॥shtti, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामपघाताय NOHOUGHOUGHOUGHOUGHOGOjala GOGOHROUGHOUGOOG // 29 // Page #272 -------------------------------------------------------------------------- ________________ YOO विविधवादविचार: श्रीप्रवचन-13 मिथ्यादृशामुपबृंहणार्थ वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति इतिश्रीस्थानांगवृत्ती, अत्र पुस्तकपरीक्षा । |चैत्यादीनामुपघाताय निमन्त्रणप्रतिश्रवणेऽतिक्रमः 1 पदभेदे च व्यतिक्रमः 2 गृहीते पुनरतिचारः 3 विनाशिते च चानाचारो 4 21विश्राम । भणितः, एवं मिथ्यादृशां उपबृंहणार्थ निमन्त्रणपतिश्रवणादिभिर्भाष्य, एवं च सति कदाचित प्रमादवशात् अतिचारादयः स्मुत्प्न्ना॥270॥ वास्तदानीं तेन प्रायश्चित्तं प्रतिपत्तव्यं भवति, तच्च प्रायश्चित्तं प्रमादादिना पुस्तकचैत्यादीनां विनाशे नवीननिर्मापणमेव तस्य शुद्धि हेतुरिति जिनैरभिहितं, धर्मोपकरणस्य हान्या धर्मस्यैव हानिरिति तत्साधनमेव प्रगुणीकर्त्तव्यं, नन्वेवं कथमिति चेदुच्यते, यतो । यथा प्राणातिपाताद्यन्यतराश्रवपरिसेवनाजन्यपापस्य प्रायश्चित्तं ज्ञानाधाराघनमेवोक्तं तथा ज्ञानादिविराधनाजन्यस्यापि पातकस्य । प्रायश्चित्तं तद् युक्तं, परं ज्ञानविराधनाजन्यस्य पातकस्य दर्शनाराधनापेक्षया ज्ञानाराधनमेव प्रायश्चित्तं श्रेयः, लोकेऽपि प्रतिकूलाद्या। चरणेन यो दमितोऽनर्थहेतुः स एवानुकूलाचरणेनानुकूलयितव्यो, नान्यः, तजन्यानर्थस्य तेनानपायात , तेन ज्ञानोपकरणस्य पुस्त। कादेविनाशे पुस्तकाद्येव लेखनीयं, प्रतिमादिविनाशे च तदेव निर्मापणीयं, कर्मवशात चारित्रोपघाते स्वयं चरित्रमेव पालनीयमित्युहोत्सर्गपदं, अपवादपदे च शक्त्यनुसारेण यथागममन्यथाऽपि, तच्चाराधनं जिनेन्द्राज्ञया, आज्ञा पुनरुत्सर्गापवादाभ्यां विना न भवेत् , यथा तीर्थकृतोत्सर्गापवादावुपदिष्टौ तथैव प्रवर्त्तने जिनाज्ञया ज्ञानाचाराधनमितिभाव इति गाथार्थः ॥ 23 ॥ अथ ज्ञानाद्याराधनं जिनाज्ञयैव भवति, परं पुस्तकप्रतिमादिनिर्मापणं तुन विधिवादरूपजिनाज्ञया,किंतु चरितानुवादेनेतिपाशस्याशां पराकर्तुमाहणाणस्सवि आराहणमुवगरणायारपालणेहिं भवे । एवं दसणचरिआणमण्णह विराहणा भ्न्निआ॥24॥ 'NANassa'tti ज्ञानस्याप्याराधनं उपकरणाचारपालनाभ्यां भवेत, तत्रोपकरणानि पुस्तकपुस्तकसाधनमषीलेखिन्यादीनि OKOHORONOHOGIONE // 27 // Page #273 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 11 विश्रामे ॥ 27 ॥ SHINGHOUGHOGHORORONGHONGKONG द्रव्याणि तथा आचार्योपाध्यादयश्चाध्यापका नीरोगं शरीरं चेत्याद्यपि ज्ञानस्य साधनानि, अत एव सत्सु आचार्यादिषु ज्ञानमधीतं । विविधवादन स्यात् तदा ज्ञानस्यानाराधनया देवलोकेऽपि पश्चात्तापभाक् स्यात् , यदागमः-"तीहि ठाणेहिं देवे परितप्पेजा, तंजहा-अहो गए विचार संते बले संते वीरिए संते पुरिसक्कारपरकम्मे खेमंसि सुभिक्खंसि आयरियौवज्झाएहिं विजमाणेहिं कल्लसरीरेण णो बहुए सुए अहीए 1 अहो णं मए इहलोगपडिबद्धेणं परलोगपरम्मुहेणं विसयतसिएणं णो दीहे सामण्णपरिआए अणुपालिए 2 अहोणं मए इडिरससायगुरुएणं लोगासंसगिद्धेणं णो विसुद्धे चरित्ते फासिए, इच्चेतेहिं तिहिं 3" एतद्वृत्त्येकदेशो यथा-'tappejja'tti पश्चात्तापं करोति, अहो विस्मये सति-विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च निष्पादित-15 | विषये इत्यर्थः क्षेमे-उपद्रवाभावे सति सुमिक्षे-सुकाले सति कल्यशरीरेण-नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहु श्रुतमधीतमित्येवमित्यादि shriisthaanaaNgttiikaayaaN| क्षेत्रं चाचार्यसमीपादि यद्वा यत्र क्षेत्रे श्रुताभ्यासः क्रियते कालः सुमिक्षादिः प्रागुक्त एव, अथवा विद्यासाधननक्षत्रावच्छिन्नो बोध्यः, तत्र दश नक्षत्राणि ज्ञानस्य वृद्धिकराणि भवन्ति, यदागमः-"दस नक्खत्ता नाणस्स वुद्धिकरा paM0, taM0-मिगसिराद्दापुस्सो तिन्नि अपुवाई मूलमस्सेसा । हत्थो चित्ता य तहा दस बुद्धिकराई नाणस्स ॥ 1 ॥ " इतिश्रीस्थानांगे, एतवृत्तिर्यथा-'वुद्धिकराईति एतमक्षत्रयुक्ते चंद्रमसि सति ज्ञानस्योद्देशादिर्यदा क्रियते तदा ज्ञानं समृद्धिमुपयाति । अविच्छेदेनाधीयते श्रूयते व्याख्यायते धार्यते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणं, क्षयोपशमादिहेतुत्वात् तस्य, यदाह "उदयक्खयक्खओवसमोवसमाइ जंच कम्मुणो भ्न्निआ। दव्वं खित्वं कालं भवं च भावं च संपप्प ॥1॥"त्ति, तद्यथा 'मगसिर' गाहा, इति स्थानांगवृत्ती, अत्र पुस्तकवत् नक्षत्रावच्छिन्नः कालोऽपि ज्ञानस्य क्षयोपशमहेतुर्भणितः,भावोऽपि तथाविधज्ञानक्षयोप- ॥ 27 ॥ सति सुमिक्षे-सुकाले सति काममानविशेषे पराक्रमे अभिमान व PHONGKOOTHEROLIGHONGIjAna मित्येवमित्यादि Page #274 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा विविधवाआल्दविचार 11 विश्रामे ॥ 27 ॥ CHIRKOSHOOTHOLOGHOMONGO शमो वीर्यान्तरायक्षयोपशमो वेत्यादि,एवं दिशोऽपिज्ञानादिकारणं,यदागमः-"दो दिसाओ अभिगिज्य कप्पति णिग्गंथाणं णिग्गंथीणं वा पवावित्तए-पाईणं चेव उदीणं चेव, एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायं उद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोतित्तए पडिक्कमित्तए निंदित्तए गरिहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अन्भुद्वित्तए आहारिहं पायच्छित्तं तवोकम्म paDivajittae"ti श्रीस्थानांगे,एतट्टीका यथा 'दो disAu'tti इत्यादि, द्वे दिशौकाष्ठे अभिगृह्य-अंगीकृत्य, तदमिमुखीभूयेत्यर्थः, कल्पते-युज्यते निर्गता ग्रंथात् धनादेरिति निग्रंथा:-साधवस्तेषां निर्ग्रन्थ्यःसाच्यस्तासां, प्रव्राजयितुं रजोहरणादिदानेन प्राचीनां प्राची पूर्वामित्यर्थः उदीचीनां-उदाचीमुत्तरामित्यर्थः, उक्तं च-"पुवा। मुहो उ उत्तरमुहो य दिजाऽहवा पडिच्छिज्जा । जाए जिणादयो वा हवेज जिणचेइआई व ॥1॥"त्ति, eva'miti यथा प्रवाजनसूत्रं । दिग्द्वयालिलापेन अधीतं एवं मुंडनादिसूत्राण्यपि षोडशाध्येतव्यानीति,तत्र मुंडयितुं शिरोलोचनतः 1 शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थों ग्राहयितुं आसेवनाशिक्षापेक्षया तु प्रत्युप्रेक्षणादि शिक्षयितुमिति 2 उत्थापयितुं-महाव्रतेषु व्यवस्थापयितुं 3 संभोजयितुं । भोजनमंडल्यां निवेशयितुं 4 संवासयितुं-संस्तारकमंडल्यां निवेशयितुं 5 सुष्ठु A-मर्यादयाऽधीयते इति खाध्यायः-अंगादिः तं उद्देष्टुं-योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति 6 समुद्देष्टु-योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति7 | अनुज्ञातुं-तथैव सम्यग् एतद् धारय अन्येषां च प्रवेदय इत्येवं अमिधातुमिति 8 आलोचयितुं गुरवेऽपराधान् निवेदयितुमिति 9 प्रतिक्रमितु-प्रतिक्रमणं कर्तुमिति 10 निंदितुं अतिचारान् स्वसमक्षं जुगुप्सितुं, आह च "सचरित्तपच्छयावो niMda"ti 11 गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च-'गरहावि तहाजातीयमेव नवरं parappayAsaNa'ci 12 बिउद्वित्तएऽत्ति व्यतिवतुं वित्रोटयितुं ॥ 27 ॥ Page #275 -------------------------------------------------------------------------- ________________ भीप्रवचनविकुट्टयितुं वा, आतिचारानुबन्ध विच्छेदितुमित्यर्थः 13 विशोधयितुमतिचारपंकापेक्षया आत्मानं विमलीकर्तुमिति 14 अकरण आचारपरीक्षा तया-पुनर्न करिष्यामीत्येवं अभ्युत्थातु-अभ्युपगन्तुमिति 15 यथाईम्-अतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्त स्योपदेश 11 विश्रामे l विशोधकत्वाद्वा प्रायश्चित्तं, उक्तं च-"पावं छिदै जम्हा पायच्छित्तं तु भण्णए तेण । पाएण वावि चित्तं विसोहए तेण पच्चित्तं ॥ 27 ॥ "ति, तपःकर्म-निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति 16 इत्यादि श्रीस्थानांगटीकायां, अत्र यद्यपि दो दिसाओ अभिगिज्झ कप्पति निग्गंथाण वा निग्गंथीण वा सज्झायं उदिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तएत्ति मूत्रमात्रस्यैव । सम्मतितयोपयोगः तथापि पाशचन्द्रमते एतत्सूत्रोक्तं किमपि न विद्यते इति प्रसंगतो ज्ञापनार्थ भणितं, tatkathamiti cet ucyate, all पाशचन्द्रेणाच्छिन्नपरम्परां परित्यज्य लुम्पकवत् केवलपुस्तकलिखितसिद्धान्तमात्रानुसारेण निजमतिविकल्पितं सूत्रार्थ पुरस्कृत्य - | निजमतमाविष्कृतं, तत्र पाशचंद्रेण स्खशिष्येभ्यो दीयमाना दीक्षा न कस्यापि गुरोः पाश्च गृहीता, अतः खयमदीक्षितः परेभ्यो गृह। स्थवत् दीक्षादानानहः कथं तच्छिष्याणां दीक्षादानं, एवं मुण्डापनमपि बोध्यं, उपस्थापना तु पाशमते मूलतोऽपि न सम्भवति, | यथा कृतयोगानुष्ठानाः तत्पूर्वकाधीतषड्जीवनिकापर्यन्तसूत्रार्थाश्चोपस्थाप्यते, पाशमतेन तु योगानां एव अभावात् , ननु तदीयाः अपि योगानुष्ठानं कुर्वन्ति इति श्रूयते इति चेत् मैवं, स्वमतिविकल्पितं हि योगानुष्ठानं न भवति, तन्मते तु खमतिविकल्पितं, यथा मर्कटानां गुंजासमुदाये अग्निविकल्पः शीतकाले जायते, परं न तेनाग्निनौदनपाकादिसम्भवः, किन्तु योगानुष्ठानं यदि गुरुपारतन्त्र्याभावेनाप्यभविष्यत् तर्हि श्रीआषाढाचार्यों दिवं गतोऽपि आगत्य स्खशिष्यान् योगानुष्ठानं नाकारयिष्यत् , तथा च तृतीयनिवोत्पत्तिरपि नाभविष्यदिति बोध्यं, योगाद्यनुष्ठानाभावाच्चांगादीनां नोद्देशसमद्देशानुज्ञादयो भवंति, योगानुष्ठानं च योग JAAOROUGHOUGHOUGHOUGHOlakAla THOUGHOUGHzamAjAlAna 2 Page #276 -------------------------------------------------------------------------- ________________ MOHSINGH // 274 // श्रीप्रवचन सामाचारीग्रन्थोपलभ्यं परंपरागतं चेति । तथा मंडलीसंभोगः पाशस्य केनापि साधुगुरुणा सह नासीत् कथं खशिष्येभ्यो मंडली परीक्षा संभोगकारकः सम्भवेत् 1, एवं ग्रहणासेवनाशिक्षाऽश्रुत्या खयं पाशः कथं परेभ्यः तच्छिक्षकः, ननु पाशचन्द्रस्य शालायां ग्रहणादि11 विश्रामे शिक्षा जाता भविष्यतीति चेत् मैवं, स्वशिष्येभ्यो ग्राह्यमाणायाः शिक्षायाः क्वाप्यग्रहणात्, न हि खमतामिमतशिक्षायाः उपदेशकः कोऽप्यासीत्, तथा प्रायश्चित्तदानमपि तन्मते मूलतोऽपि नास्ति, प्रायश्चित्तग्रन्थानामपि निशीथव्यवहारादीनामनंगीकारात्, अंगीकारे वा स्वयमप्राप्तप्रायश्चित्तः कथं प्रायश्चित्तदानसमर्थ इत्याद्यनया दिशा पाशमतं न सूत्रादि स्पर्शत्यपि इति प्रसंगतो बोध्यं, अथ प्रकृतः मुच्यते यथोपकरणानि ज्ञानस्य भणितानि तथा आचारोऽपि ज्ञानस्य कालाद्यष्टप्रकारः, यदागमः- "दुविहे आयारे paM0, taM0- णाणायारे चेव नोनाणायारे चेवे" ति श्रीस्थानांगसूत्रं, एतट्टीका यथा- 'दुविहे आयारे' इत्यादि सूत्रचतुष्टयं कंठ्यं, नवरमाचरणं आचारो-व्यवहारो ज्ञानं श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः आह च - "काले विणए बहुमाणे उवहाणे चेव तहय निण्हवणे । वञ्जणात्थतदुभये अट्ठविहो नाणमायारो ॥ 1 ॥ "त्ति श्रीस्थानांगटीकायां अत्र काले विणएत्ति गाथानिर्यु - तिकृता श्री भद्रबाहुखामिना श्रीदशवैकालिक नियुक्तावमिहिता, तद्व्याख्यानं यथा-" काले, यो यस्य श्रुतस्य काल उक्तः तस्य तस्मिन्नेव स्वाध्यायः कर्तव्यो, नान्यदा, श्रुतग्रहणं कुर्व्वता गुरोर्विनयः कार्यः, तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमान: कार्यो, बहुमानः आन्तरः भावप्रतिबन्धः, श्रुतग्रहणमभीप्सता उपधानं कार्यम्, उपधानं तपः, तद्धि यद् यत्राध्यायने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्य, तथा गृहीते आशातना अनिह्नवः कार्यः, यद्यस्य सकाशेऽधीतस्तत्र स एव कथनीयः, व्यंजनार्थतदुभयान्याश्रित्य भेदो न कार्यः, अष्टविधो ज्ञानाचारो - ज्ञानासेवनाप्रकार" इति, अत्र ज्ञानाचारे आगाढादियोगोद्वहनादिकं भणितं, एतच्च पाशप्रमुख: 9%OHONGHO #GOGODIOGOROROKE आचारस्योपदेशः ॥ 274 ॥ Page #277 -------------------------------------------------------------------------- ________________ भोप्रवचन परीक्षा 12विश्रामे ॥ 275 ॥ DISHONGEOGROUGHAGHOROO मतेषु न संभवत्येवेति प्रसंगतो वोध्यं, तथा दर्शनाचारोऽप्यष्टधैव, 'निस्संकि निकखि निम्वितिगिच्छा अमृढदिट्ठी a। उववूह : आचारथिरीकरणे वच्छल्ल पभावणे a॥1॥"त्ति श्रीदशवकालिकनियुक्ती,एतदव्याख्यान-निःशंकितः-देशसर्वशंकारहितः, तत्र देश-10 स्योपदेश । शंका समाने जीवत्वे कथमेको भव्यः1 अपरस्त्वभव्य इति शंक्यते, सर्वशंका-सर्वमेवेदं परिकल्पितं भविष्यतीति,तथा निष्कांक्षितःदेशसर्वकांक्षारहितः, देशकांक्षा एकं दर्शनं कांक्षति, सर्वकांक्षा तु सर्वाण्येव, निर्विचिकित्सः-साध्वेव जिनदर्शनं, किन्तु प्रवृत्तस्यापि । | सतो ममासात् फलं भविष्यति न वा भविष्यतीति,क्रियायाः कृषिबलादिषभयथोपलब्धेरितिविकल्परहितो निर्विचिकित्स उच्यते, यद्वा निर्जुगुप्सः-साधुजुगुप्सारहितः, अमृढदृष्टिः-बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा-स्वरूपात न चलिता दृष्टिः-सम्यग्। दर्शनरूपा यस्यासावमूढदृष्टिः, उपबृंहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं-समानधार्मिकाणां सद्गुणप्रशंसनेन तद्-| |वृद्धिकरणं, स्थिरीकरणं-धाद्विषीदमानानां तत्रैव स्थापन, वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, वात्सल्यं-समानधार्मिकप्रीत्युपकारकरणं प्रभावना-धर्मकथनादिमिस्तीर्थख्यापना, अष्ट चेत्यष्टप्रकारो दर्शनाचारः इति दश वृत्ती, दर्शनोपकरणानि तु जिनभवनबिंबादीनि प्रतीतानि, तथा चारित्राचारोऽप्यष्टधा, यथा-"पणिहाणजोगजुत्तो पंचहि समिईहिं तीहिं गुत्तीहिं । एस चरित्तायारो अहविहो होइ नायव्वो ॥ 1 ॥ " इति दश ni0, एतद्वृत्तिर्यथा प्रणिधानं-चेतःखास्थ्यं तत्प्रधाना योगाः पणिधानयोगास्तैर्युक्तः2 पंचमिः समितिभिः तिसृभिर्गुप्तिभिर्यः प्रणिधानयोगयुक्तः, पंचसु समितिषु तिसृषु गुप्तिसु वा, एष चारित्राचारोऽष्टविधः इति श्री दश0 वृत्ती, चारित्रोपकरणान्यपि रजोहरणादीनि साधूपकरणानि, एवं ज्ञानादीनामाराधनं यथोक्ताचारा|नुपालनेनैव स्यात् , अन्यथा तदाचाराणामपरिपालने ज्ञानादीनां विराधना भणिता,यदागमः-"तिविहे संकिलेसे paM0, तं-नाण- IC27 ता OUGOLGROGonAmA Page #278 -------------------------------------------------------------------------- ________________ आचारस्योपदेश मीप्रवचन परीक्षा 11 विश्रामे ॥ 276 ॥ HIROIGHLIGHORIGIOHIGHING संकिलेसे दसणसंकिलेसे चरिचसंकिलेसे" इत्यादि, अत्र ज्ञानाचाराधने जिनाज्ञा विराधनेच नेति संपन्ने साधर्मिकवात्सल्यादिकमपि जिनाज्ञयैव सिद्धं तदा पाशस्य कदाशा दूरत एवापास्तेति गाथार्थः ॥ 24 ॥ अथ ज्ञानादीनामुपकरणानि व्यक्क्या मूत्रत एवाहपोत्थाई उवगरणं णाणस्स तहा जिणिंदभवणाई । दंसणउवगरणं खलु पुत्तिप्पमुहा य चरणस्स ॥ 25 ॥ पुस्तकादि ज्ञानस्योपकरणं आदिशब्दात नीरोगशरीरादिकं प्रागेवोक्तं बोध्यं,तथा जिनेन्द्रभवनादि दर्शनोपकरणं, आदिशब्दात जिनप्रतिमादिग्रहः, खलु निश्चये, 'puttippamuha'tti मुखवस्त्रिकाप्रमुखं, आदिशब्दात् रजोहरणकल्पादिग्रहस्तच्चारित्रोपकरणमिति, ननु ज्ञानदर्शनाभ्यां विना चारित्रस्यैवासंभवात् यथा ज्ञानदर्शने साधूनां चारित्रहेतू एव भवतस्तथा तदुपकरणान्यपि चारित्रोपकरणान्येव साधूनां भवन्तु, चारित्रस्यैवोपष्टंभकत्वात् इति चेत् , सत्यं, ज्ञानदर्शनोपकरणानां साक्षात् ज्ञानदर्शनयोरेव हेतुत्वात् , | चारित्रस्यापि परम्परया तथात्वेऽपि मुख्यवृत्तिमधिकृत्य तथैव व्यवहारस्य युक्तत्वात् , चारित्रव्यतिरिक्तयोरपि ज्ञानदर्शनयोरुप। कर्तृत्वाच्च पृथगेव व्यपदेशो युक्त इति गाथार्थः । / 25 / / अथ उत्सर्गापवादयोरुत्सर्गत एव यथासंभवं स्थानकान्याह उस्सग्गो मुणिधम्मे अववायपयंमि इअरमग्गो य । इक्किक्कोऽवि अ दुविहो एवं सिद्धंतसुपसिद्धो ॥ 26 ॥ मुख्यवृत्त्या उत्सर्गो मुनिधर्म:-साधुमार्गो, यतः तीर्थकृतः प्रथममुत्सर्गतः पंचमहाव्रतात्मकं साधुमार्गमेवोपदिशति, तत्राक्षमानुद्दिश्यापवादपदे श्रावकसंविग्नपाक्षिकमार्गद्विकमुपदिशंति, अतः साधुमार्गापेक्षया तावपवादरूपावेव, तेषु त्रिष्वप्युत्सर्गापवादसम्भवात् प्रत्येकमेकैकोऽपि च द्विविधः, एवम्-अमुना प्रकारेण सिद्धान्तसुप्रसिद्धः-जिनप्रवचनेऽतिशयेन प्रसिद्धः, अयं भावःमुख्यवृत्त्योत्सर्गरूपोऽपि साधुमार्गोऽनेकापवादपदसंयुक्तः स्थविरकल्पः, स्थविरकल्पे झुगत्सर्गापवादयोस्तौल्यात् ,यदागमः 'जावैया GHOUGHOUGHOROUGHOUGHO // 27 // Page #279 -------------------------------------------------------------------------- ________________ श्रीप्रवचन- | उस्सग्गा तावइआ चेव हुंति अव्वाया। जावइआ अववाया उस्सग्गा तचिया चेव ॥1॥"ति व्यवहारभाष्ये, जिनकल्पस्तु आचारपरीक्षा केवलोत्सर्गरूप एव, तत्र द्वितीयपदाभावात् , तथा श्रावकमार्गस्तावच्चारित्रभारं वोढुमशक्तस्य संभवति, 'kAraNiko'pavAda'iti बास्योपदेशः 11विश्रामे वचनात् , तथाविधशक्त्यभाव एव कारणं, तथाविधशक्त्यभावोऽपि चारित्रावरणीयक्षयोपशमाभावजन्य एव, तत्रापि इत्थमेव क्र्त्तीऋ77॥ व्यमिति जिनै मिहितं, किन्त्वास्तामन्यत्र, सम्यक्त्वप्रतिपत्तावपि 'ननत्थ रायाभियोगेण गणाभियोगेण बलाभियोगेण देवयामि योगेण गुरुनिग्गहेण वित्तिकंतारेणेऽत्याकारा भणिताः, एवं व्रतेऽपि, यथा उत्सर्गेण सम्यक्त्वमूलानि द्वादश vratAnyevAbhyupagantaFalvyAni श्रावकैरित्युक्तवान् , शक्त्यभावे यावदेकमपि व्रतं प्रतिपन्नो देशविरतिर्भण्यते, तदभावे वाऽविरतसम्यग्दृष्टिरेव श्रावकः स्थादित्यादि, एवं संविग्नपाक्षिकोऽपि गृहीतचारित्रस्तथाविधचारित्रावरणीयकर्मोदयाच्चारित्रं विमुच्य देशविरतिः श्रावको भवति, एतच जिनाज्ञा,यदागमः-"जै न तरसि धारेउं मूलगुणभरं सौत्तरगुणं च । मोत्तूण तिमि भूमि सुसावगत्तं वरतरागं । / 1 / / अरहंत|चेइआणं सुसाहुपूआरओ द्द्धायारो। सुस्सावगो वरतरं न साधुवेसेण चुअधम्मो ॥ 2 ॥ " इति, एवमप्यशक्तो यदि गीतार्थस्तर्हि संविग्नपाक्षिको भवति, तत्रापि शक्त्यनुसारेण पुनः प्रतिज्ञातानां मूलोत्तरगुणानां परिपालनं भवतीति,एवमुत्सर्गापवादयोरुत्सर्गतोऽपवादतश्च स्थानानि दर्शितानीति गाथार्थः ॥ 26 ॥ अथ कालानुभावात् कुपाक्षिकसंसर्गवाहुल्यात् सम्यग् उत्सर्गापवाद स्वरूपमजानानो भूयान जनोऽपवादहेलनापर एवेति तच्चालनां पराकरणायापवादस्वरूपमाहकारणिओ अववाओ उस्सग्गाओऽवि hoi blvNto। उस्सग्गपालणट्ठा निवइव्व जिणेहिं सो भ्न्निओ॥27॥ कारणिकोऽपवादः उत्सर्गादपि बलवान् भवति, यदाहुः श्रीहेमाचार्यपादाः 'उत्सर्गादपवादो बलीयान्' इति न्यायसूत्रे, ॥ 27 ॥ kAGHORGHORROHOTOHIROID Page #280 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 11 विश्रामे ॥ 278 ॥ GIOISIONGOGGONGHOK बलवच्चे हेतुमाह - 'उस्सग्ग' चि यतः सोऽपवादो नृपवदुत्सर्गपालनार्थं जिनैर्भणितः, यथा प्रजापालनार्थं प्रजयाऽभिषेच्यावस्थापितो राजा प्रजाभ्योऽपि बलवान् भवेत् तथाऽपवादोऽप्युत्सर्गेणैव व्यवस्थापितः उत्सर्गादपि बलवान्, तत्कथमिति चेत् शृणु, उत्सर्गों ब्रूते - ननु भो अपवाद ! अस्सच्छिष्यादिकं त्वदायत्तमेवेति लदाज्ञयैव वयं वर्त्तिष्यामहे, अपवादमंतरेणोत्सर्गः स्थातुं न शक्नोतीति भाव इति गाथार्थः ॥27॥ अथोत्सर्गापवादयोर्बलस्थानकमाह उस्सग्गो खलु पगई अववाओ पुह (भू) वैत्ति सठ्ठाणे । परठाणे असमत्था दोऽवि अ ते गरहणिज्जावि ॥ 28 ॥ उत्सर्गः खलुरवधारणे प्रकृतिः - प्रजालोक इत्यर्थः, अपवादः पृथिवीपतिः- राजेति, क्व 1 - 'स्वस्थाने' उत्सर्गस्थाने - अपवादानवकाशे 'अभावोपाधिको ह्युत्सर्ग' इति वचनात् यावदपवादप्रयोजनं न पतति तावदुत्सर्ग एव बलवान्, अपवादस्याने चापवादः, अपवादस्थानं कारणं, उत्सर्गनिर्वाहकद्रव्याद्ययोगः, उत्सर्ग सामर्थ्य निरोधकद्रव्यादिसामग्रीत्यर्थः, तन्निराकरणार्थमपवादो राजस्थानीयः, यथा राजा प्रजापीडाकारिचौरादिजन निवारकस्तथा तथाविधद्रव्यादिसामग्र्या निवारकोऽपवादः, एतौ द्वावपि परस्थानेअपवादस्थाने उत्सर्गः उत्सर्गस्थाने चापवाद इति स्थानकव्यत्यये असमर्थौ-न सामर्थ्यभाजौ भवतः, अपि- पुनर्गर्हणीयौ - जुगुप्सनीयौ अहो मर्यादारहितौ द्वावपि प्रवर्त्तेते द्वयोरप्याश्रय इत्यर्थ इति गाथार्थः ॥28॥ अथ कीदृशी प्रकृतिः कीदृशश्च राजेति उत्सर्गाप। वादयोर्दृष्टान्तीकर्तुं दर्शयति पगई सहावसिद्धा कारणिओ होइ भूवई निअमा । पगईधणउवजीवो णाएणं तीह रक्खठ्ठा ॥ 29 ॥ प्रकृतिः स्वभावसिद्धा भवति, न पुनः केनापि स्थापिता, भूपती - राजा तुरध्याहार्यो, भूपतिस्तु नियमात् कारणिकः - कारण - DIGHONGHODIGIONS DIGHIOINGHGH आचारस्योपदेशः ॥ 278 ॥ Page #281 -------------------------------------------------------------------------- ________________ आचारस्योपदेशः विशेषाजातो भवति, यथा परस्परं विवदमानैर्युगलिकै राजनिमित्तं श्रीनाभिकुलकरो याचितो, नामिना च भवतां ऋषभदेवो राजा भीप्रवचन विवादादिनिवारणेन न्यायप्रवर्तको भविष्यतीति कारणवशात राजा जातः,अत एव 'पढमराएऽत्ति सिद्धान्तवचनं, न पुनरेवं पढम-| परीक्षा जापयत्ति वेत्यादि दृष्टं श्रुतं वा, तस्मात कारणिको राजा,स च कीदृशः स्यादित्याह-प्रकृतिधनोपजीवकः-प्रकृतेः सकाशात् यद् धनं 11 विभामे 279 ॥ तदुपजीवी, तेनैव खनिर्वाहक इत्यर्थः, केन ?-न्यायेन-न्यायमार्गेण, लम्यभागोपादानयथाऽपराधदंडादिनेत्यर्थः, अथ प्रकृतिधनोपजीवनेन न्यायभाग कथमित्याह-'तीइति तस्याः-प्रकृते रक्षणार्थ,प्रजापालनार्थमेव प्रजाधनोपजीवी न्यायवानेव, यथा भारमुद्वहन् वृषभस्तृणादिकं चरति, यदागमः-"जो वहै सो तणं चरईत्ति निशीथचूर्णो, यस्तु अन्यायधनोपजीवी स तु राजा न भण्यते, किन्तु नृपो लुटाको भण्यते इति गाथार्थः ॥ 29 ॥ अथ दार्टान्तिकमाह___ एवं खलु अववाओ उस्सग्गुवजीवओऽवि णाएणं । उस्सग्गं पालिज्जा तेणं जहसंभवागारा ॥ 30 ॥ एवं खलुः-निश्चये अपवाद उत्सर्गोपजीवकोऽपि न्यायेनोत्सर्गपालयेत् ,ननु राजा तावत् प्रजाधनोपजीवको भवति,तदध्यक्षसिद्धमेव, परमपवादः कथमुत्सर्गधनोपजीवक इति चेत् शृणुत, यथा समुत्पबेऽपि रोगादौ साधुनोत्सर्गतो भैषजादिचिकित्सा न । कार्या, यदागम:-"तेगिच्छं नामिनंदिज्जा, sNvikkhttgvese| एअंखु तस्स सामण्णं, जं न कुजा न कारवे ॥1॥"इति श्रीउत्तरा। ध्ययने 2, तथा 'मोत्तूण जै तिगिच्छं अहिआसेऊण जै तरै सम्मं । अहिआसिंतस्स पुणो जै से जोगा न हाइंति ॥2॥"त्ति श्रीउपदेशमालायां, अत्र पूर्वार्द्धनोत्सर्गः प्रतिपादितः, एवं च सति कोऽपि साधुरसमर्थश्चिकित्सादिकं विना ज्ञानादिहानि|मवाप्नोति तदाऽपवादे चिकित्सादिकं कल्प्य,तच्च उस्सग्गत्ति गाथोत्तरार्दैनोक्तं, यथा 'सव्वत्थ संजमं संजमाउ अप्पाणमेव र्क्खेजा। kOHOOHOROROHOHORO SHOLOROGRIDGOGHORROROL // 279 // Page #282 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 11 विश्रामे ॥ 280 ॥ ORONGHONGKONGKONGH HONGK मुच्चै ऐवायाओ पुणोऽवि सोही न याविरई ॥ 1 ॥ "त्ति बृहत्कल्प भाष्ये, अत्रोत्सर्गस्तावत् स्वभावसिद्धो यावजीवावसानः प्रभूतकालस्वामी, तस्मात् कालात् रोगोपशांतिर्मर्यादातिक्रांतं स्वनिर्वाहयोग्यं कालमादायापवादः प्रवर्त्तते, स च कालः स्वभावसिद्धस्योत्सर्गस्यैव धनरूपापवादोपजीवनहेतुः, स चापवादो यदि रोगोपशान्तिमर्यादामतिक्रम्यापरकालस्य भोक्ता स्याचदा तु नृपतिलुंटाकादिवदनाचारो, न पुनरपवादः, अत एव शैलकाचार्यो रोगोपशांतावपि तथैव प्रवर्त्तमानः पार्श्वस्थादिविशेषणान्वितो भणितः, एतच्च प्रायः प्रतीतमेवेति, किंच- उत्सर्गस्तावत् तावतं कालं यद्यपवादाय न ददाति तदा राजाऽप्यपवादो निर्वाहसामग्रीरहितो नोत्सर्गं पालयति, ततश्च स साधुरुत्सर्गं सेवयितुमशक्तोऽपवादपराङ्मुखश्च पतितधर्म्मा दुर्गतिग्राम्युभयतोऽपि भ्रष्टः स्यादिति, तथाप्रकारान्तरेण दान्तिकयोजना, यथा - आस्तां छद्मस्थसाधूनां केवलिनामपि स्त्रीणां करस्पर्शोऽपि निषिद्धः, यदागमः --'जत्थि - त्थीकरफरिसं, लिंगी अरिहावि सयमवि करेजा । तं निच्छयओ गोअम ! जाणेज्जा मूलगुणभट्ठे ॥ 1 ॥" इति गच्छाचारप्रकीर्णके, एवमुत्सर्गे यावज्जीवकालाधिके विद्यमाने पशुजात्यादिना उपहन्यमानां जलादौ वा निमज्जन्तीं साध्वीं बाह्वादिनाऽवलंबमानो जिनाज्ञां नातिक्रामति, यदागमः - पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा नातिक्कमति, taM0-निग्गंथिं चणं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओधाएजा, तत्थ निग्गंथे निग्गंथिं गिण्हमाणे अवलंबमाणे नातिकमति 1 निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गेण्हमाणे वा अवलंबमाणे वा नातिकमति 2 निग्गंथे निग्गंथि सेतंसि वा पंकसि वा पणगंसि वा उदगंसि वा उक्कसमाणीं वा ओवुज्झमाणीं vA geNcha0 अवलंब0 णाति0 3 निग्गंथे निग्गंथिं णावं आरूहमाणे ओरुभमाणे वा णातिकमति 4 खेत्तैत्तं दित्तैत्तं जक्खातिढं जाव भत्तपाणपडिआतिकखितं निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे नाति DONGHGHODIGHOIGHDINGHOIGHOK आचार स्योपदेशः ॥ 280 ॥ Page #283 -------------------------------------------------------------------------- ________________ उत्सर्गा बस्सा श्रीप्रवचन- कमति 5" इति श्रीस्थानांगे, एतवृत्त्येकदेशो यथा-अनंतरं द्रव्यप्रबुद्धः कारणतः उक्तः, अथ भावप्रबुद्धमनुष्ठानतः आज्ञानति परीक्षा क्रमेण दर्शयितुमाह-'paMcahIM'tyAdi,सुगमं नवरं 'गिण्हमाणे चि वाहादावंगे गृहन् ,अवलंबमानः पतन्तीं बाहादौ गृहीत्वा धारयन्, 11विश्रामे पवादव्याथवा सव्वंगिअं तु गहणं करेण अवलंबणं तु देसमित्ति, नातिकामति खाचारमाझा वा, गीतार्थस्थविरो निग्रंथभावेन य्था॥28॥ कथंचित पशुजातीयो दृप्तगवादिः पक्षजातीयो गृधादिः 'ओहाएजत्ति उपहन्यात , तत्रेति उपहनने गृहन नातिकामति, कारणिकत्वात् ,निष्कारणत्वे तु दोषो, यदाह-"मिच्छत्तं उड्डाहो विराहणा फास्भाव्स्ण्ब्ण्धो। पडिगमणाई दोसा भुत्ताभुत्ते अणायब्वा ॥ 1 ॥ " इत्यकं, तथा दुःखेन गम्यते इति दुर्गः, स च त्रिधा-वृक्षदुर्गः श्वापददुर्गो म्लेच्छादिमनुष्यदुर्गश्च तत्र वा मार्गे, उक्तं च-"तिविहं च होइ दुग्गं रुक्खे सावय मणुस्सदुग्गं ca"tti,तथा विषमे वा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलितां वागत्या प्रपती वा भुवि, अथवा "भूमी' असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पक्खलणं णायव्वं पवडण भूमीए ग्त्तेहि॥1॥"ति, गृहन् नातिक्रामतीति। द्वितीय, तथा पंकः पनको वा सजलो यत्र निमजते स सेक इत्यादि श्रीस्थानांगटीकायां, अत्र यावता कालेन साध्व्युपद्रवो |निवार्यते तावंतं कालमुत्सर्गः स्वस्थितिहेतवे अपवादनिर्वाहार्थमपवादाय दत्ते, स चापवादस्तावंतं कालमुपजीव्य निस्तारितोपद्रवमुत्सर्ग प्रवर्चयति, ननु यदुक्तमपवादमंतरेणोत्सर्गो निओदुमशक्तस्तदयुक्तं, यतोऽपवादपदमन्तरेणापि जिनकल्पिकादीनां निर्वाहस्थागमे प्रसिद्धत्वादिति चेत् मैवं, अभिप्रायापरित्रानात , यत्र स्थविरकल्पादावपवादपदं जिनैरुपदिष्टं तत्रोत्सर्गोऽपवादमन्तरेण निर्वोढुमशक्या, जिनकल्पिकानां तु गणनिर्गतत्वेनातुलसामर्थेन चापवादपदस्थावकाशस्यैवाभावात् कुतोऽपवादपदवार्ताऽपि?,यथा यौगलिकानां परजास्परविवादायभावेन रानोऽवकाशाभावात तो राजवार्ताऽपि ,अत एव 'kacidutsargopI'ti श्रीहेमाचार्यवचनात् काप्युत्सर्गोऽपि IA281 ॥ GOGROGROGROUGHHOROR GHOUOROUGHOOMGHOGood Page #284 -------------------------------------------------------------------------- ________________ श्रीप्रवचन उत्सर्गा परीक्षा पवादव्यवस्था 11 विश्रामे ॥ 282 ॥ THEHOROINOHORIGHOSHO HLOROUGNanA बलवान् भवति, तेनैव कारणेन प्रवचने स्यादवादोऽपि युक्तिक्षम एव, न ह्येकान्तेनोत्सर्गापवादाभ्यामेव प्रवृत्तिआ, किन्तु काप्युत्सर्गेणैवेति, कालपरिहान्या विवादादौ च जाते सति नियमात् राजानमंतरेण न प्रजानां निर्वाहः, आस्तामन्यत् , धर्मप्रवृत्तिरपि राजनिश्रयैव भणिता, यदागमः-"धम्म चरमाणस्स पंच निस्साठाणा paM0, taM0-छकाया 1 गणो 2 राया 3 गाहावती 4 |सरीरं 5 चे" त्यादि, अत एवोत्सर्गापवादौ बहुश्रुतगम्यौ, नागीतार्थगम्यौ, यदागमः-"दव्वं खित्तं कालं भावं पूरिस पडिसेवणाओ । नवि जाणेइ अगीओ उस्सग्गववाइ चेव ॥1॥"shriiupdeshmaalaayaaN, व्याख्यानं यथा-द्रव्यं क्षेत्रं कालं भावं पुरुषं प्रतिसेव-1 | नाश्च नापि-नैव जानात्यगीतार्थः, औत्सर्गिकापवादिकवादस्थानमिति गम्यते, तत्रोत्सर्गेण निवृत्तमौत्सर्गिकं-यनिर्विशेषणं क्रियते, अपवादेन निर्वृत्तं आपवादिक-यद् द्रव्यक्षेत्राद्यपेक्षमिति, एवकागत तद्गुणदोषांश्चागीतार्थो न जानाति,अतो ज्ञानाभावात् । वैपरीत्येन प्रवर्त्तते, तथा च कर्मबन्धः, ततोऽनंतः संसार इति द्वारगाथासमासार्थः, एवमुत्सर्गापवादयोर्व्यवस्थापने बह्वयो युक्तयोऽनया दिशाऽभ्युपगन्तव्याः, येन कारणेनोत्सर्गपालकोऽपवादस्तेन कारणेन यथासंभवं प्रतिव्रतं प्रतिप्रत्याख्यानं च यावंत आगमे भणितास्तेषामनतिक्रमेण यथासंभवं आगारा-अनाभोगादयो भणिताः,आस्तां महति कृत्ये,ईर्याप्रतिक्रांतावपि कायोत्सर्गस्योच्छ्वास-| निःश्वासादयो भणिता इति गाथार्थः ॥ 30 ॥ अथोत्सर्गापवादविषये दृष्टान्तान्तरमाह___जह पहिओ वच्चंतो खिन्नो खण वीसमित्तु व्च्चिजा। एवमववायसेवी खणेणमुस्सग्गमग्गरओ ॥ 31 ॥ यथा पथिको व्रजन् खिन्नः-खेदमापन्नः, श्रांत इत्यर्थः, क्षणं-मुहर्त्तमात्रं विश्रम्य-विश्रामं कृत्वा ब्रजेत् , अपगतपथश्रमः पुनः । सुखेन गन्तुं शक्नोतीत्यर्थः, एवमपवादसेवी धर्मानुष्ठाने प्रवर्त्तमानो ग्लानिमापनःक्षणेन-क्षणमात्रेणोत्सर्गमार्गस्तो भवति,उत्सर्ग G ROUGHOS ॥ 28 // Page #285 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा 11विश्रामे IR83 ॥ उत्सर्गापवादब्यवस्था |मार्गसेवी स्यादेवेत्यर्थः, अत्र क्षणशब्देन यावत्कालमपवादपदसेवनाप्रयोजनं तावत्कालो ग्राह्य इति गाथार्थः । / 31 / / अथ कुपाक्षिकमात्रस्याप्यभिप्रायमाविष्कृत्य दूपयितुमाहजो भणई अम्हाणं केवलमुस्सग्गु होइ रुइविसओ । सो जिणसासणबज्झो तित्थयराईण पडिवखे ॥ 32 ॥ यो भणति अस्माकमुत्सर्गः केवलमपवादनिरपेक्षो रुचिविषयो भवति स जिनशासनबाह्यः-प्रवचनाद् बाझोऽवबोध्यः, तत्र हेतु|माह-'titthayarAINa'tti यतः स तीर्थकरादीनां-तीर्थकराचार्यादीनां प्रतिपक्षो-वैरीति गाथार्थः ॥ 32 ॥ अथ कथं स्थविरकल्पे । उत्सर्गापवादौ जिनकल्पे नेति सार्द्धगाथया तात्पर्य दर्शयनुत्तरार्द्धन जिनाबामधिकृत्य जिनकल्पस्थविरकल्पयोः साम्यं दिदर्शयिषुर्गाथायुग्ममाहजत्थ य सार्न्न्वार्न्न्चोअन्न्प्द्दिचोअन्नाइव्व्हारो। दसविहसामायारी तम्मि अ उस्सग्गाववाया । / 33 / / तयभावे जिणकप्पप्पमुहे पयमेगमेव जिणभणि ते सव्वे जिणसमए जिणआणाराहगा भ्न्निआ॥34॥ यत्र कल्पे मारणावारणाचोदनाप्रतिचोदनादिव्यवहारः दशविधसामाचारी,चेति गम्यं, 'इच्छामिच्छातहक्कारों' इत्यादिदशविघसामाचारी स्यात् तत्रोत्सर्गापवादौ भवतः,एवंविधस्तावत् स्थविरकल्प एव,यदागमः-"गच्छो महाणुभावो तत्थ वसंताण निजरा विउला। सारणवारणचोअणमाईहिं न दोसपडिवित्ती ॥ 1 ॥ " गच्छाचारप्रकीर्णके, जिनकल्पिकस्तु गच्छनिर्गतो भवति, अत आह-'तयभावेति तदभावे-सारणाद्यभावे मारणादीनामभावो यत्र स तथा तसिन् यद्वा स्मारणाद्यभावे सति, अपवादकारणाभावे सतीत्यर्थः, जिनकल्पप्रमुखे, आदिशब्दात प्रतिमाप्रतिपत्रादयो ग्राझाः, तत्रैकपदमेव-उत्सर्गरूपं जिनभणितं-जिनेनोपदिष्टं वर्चते, यत OGHODOGHOOkAka Page #286 -------------------------------------------------------------------------- ________________ उत्सर्गा पवादब्यबस्था श्रीप्रवचन- Kaa एवं तस्मात् कारणाद ते सर्वे जिनकल्पिकस्यविरकल्पिकादयो जिनसमये-जैनशासने जिनाज्ञाराधका भणिताः, जिनाज्ञाराधनमधि परीक्षा कृत्योभयेऽपि तुल्याः, अत एव भाष्यकार आह-'न हु ते हीलिज्जंति सब्वेविअ ते जिणाणाएऽति गाथायुग्मार्थः ॥ 34-35 ॥ 11 विभामे अथैवमुत्सर्गापवादात्मके स्थविरकल्पे सिद्धे पाशप्ररूपणा जलांजलिमापन्नेति drshyti॥284॥ तेणिव थेरा निहं विहिणा कुवंति पोरसिं मोत्तुण्। तइआए~ पोरसीए जिणकप्पी एस उस्सग्गो ॥ 3 ॥ येन कारणेन स्थविरकल्प उत्सर्गापवादात्मको जिना व तेनैव कारणेन स्थविराः-स्थविरकल्पिकाः 'पोरसिंपत्ति पोरुषीम्-अर्थाद् रात्रेः प्रथमप्रहरं मुस्वा-त्यक्त्वा 'विधिनाऽगुरूपदिष्ठानुष्ठान विधिना निद्रा कुर्वन्ति, जिनकल्पी तु तृतीयायां पौरुष्यां निद्रां करोति, एष उक्तलक्षणो विधिरुत्सर्ग इत्य्क्स्स्रार्थ्ः। भावार्थस्त्वेवं-स्थविरकल्पिकाः रात्रेः प्रथमे प्रहरेगते ईर्यापथिकी प्रतिक्रम्य गुरोः सकाशे । तदभावेऽक्षादिस्थापनाचार्य पुरस्कृत्य इच्छाकारेण संदिसह भगवन् ! बहुपडिपुण्णा पोरिसि राइअसंथारए ThAuM'iti(भणति)शिष्य|वचः श्रुत्वा गुरुर्भणति-ठाएह, पश्चात् चउक्कसायेत्यादि नमस्कारपूर्वकं चैत्यवंदनं, तदनु मुखवत्रिकाप्रतिलेखनं संस्तारकोपकरणमतिलेखनं च कृत्वा संस्तारकं संस्तीर्य तत्रोपविश्य 'निसीही 2 namokhamAsamaNANa'mityAdividhinA रात्रेः प्रथमपोरुषीमधीत्य विधिना गुज्ञिया निद्रां कुर्वन्ति, सा चाज्ञात्वान्न प्रमादः, यदागमः-"सुत्ता अमुणी, मुणिणो सययं जागरंति logaMsi"tti । श्रीआचाराङ्गसूत्रे शीतोष्णीयाध्ययनस्यादिसूत्रं. एतवृत्त्येकदेशो यथा 'सुत्ता' इत्यादि सूत्रं, अस्य चानंतरसूत्रेण सहेत्यादि यावत् इह सुप्ता द्विविधाः-द्रव्यतो भावतश्च, तत्र निद्राप्रमादवन्तोद्रव्यमुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, अल् ततो ये अमुनयो-मिथ्यादृष्टयः सततं भावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात् , निद्रया भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्ष-15 FOLGHORGEORGHONGKONG DOGGHONGKONGKONSKOSHORT 28मा Page #287 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 11 विश्रामे ॥ 285 ॥ | निद्रायाः प्रमादाप्रमादते OMGHOUGHORIGHOSHOUGHOUGHOjala all मार्गादचलंतस्ते सततं-अनवरतं जाग्रति-हिताहितप्राप्तिपरिहारं कुर्वते, द्रव्यनिद्रोपगता अपि कचित् द्वितीयपौरुन्यादौ सततं जागरुका एवेति, एवमेव भावखापं जागरणं च विषयीकृत्य नियुक्तिकारो गाथां जगाद-'सुत्ता अमुणी उ सया muNIoN सुत्तावि । जागरा इंति । धम्मं पडुच्च एवं निद्दासुत्तेण भइयव्वं ॥1॥"ति,सुप्ता द्विधा-द्रव्यतो भावतश्च,तत्र निद्रया द्रव्यसुप्तान् गाथांते वक्ष्यति, भावसुप्तास्त्वमुनयो-गृहस्थाः मिथ्यात्वाज्ञानावृता हिंसाद्याश्रवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगतमिथ्यात्वनिद्रा अवाप्तसम्यक्त्वादिबोधा भावतो जागरुका एव, यद्यपि क्वचित् आचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाचारशरीरस्थित्यर्थ निद्रावशोपगता । भवंति तथापि सदा जागरा एव, एवं धर्म प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च, द्रव्यनिद्रासुप्ते ननु जाड्यमेतत् धर्मः स्यात् न वा?, | यद्यसौ भावतो जागर्ति तदा निद्रासुप्तस्यापि धर्मः स्यादेव, यदिवा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, | यस्तु द्रव्यभावसुप्तस्तस्य न स्यादेवेति भजनार्थः" इति श्रीआचारांगटीकायां, तथा "पढमे पोरसि सज्झायं, वीए झाणं झिआ। यै । तइआए निद्दमोक्खं च, चउत्थी भुजोऽऽवि सज्झायं ॥1।"ति श्रीउत्तराध्ययने 26, एतवृत्त्येकदेशो यथा-स्पष्टमेव, नवरं रात्रिमपि, न केवलं दिनमित्यपिशब्दार्थः, द्वितीयायां ध्यानं, तृतीयायां निद्रामोक्षं च अयं कुर्यादिति सर्वत्र, प्रकमाद् वृष|भापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव, तथा चागमार्थः "सव्वेऽवि पढमजामे दोनि तु वसहाण आइमा जामा । तइओ होइ गुरूणं चउत्थओहोइ सव्वेसिं ॥ 1 ॥ " इति सूत्रद्वयार्थः इति श्रीउत्तराध्ययनटीकायां, अत्र वृषभसाधोस्तृतीयप्रहरनिद्राऽनुज्ञा शेषसाधूनां तु प्रहरद्वयमिति, एतेन पाशेन यद् विकल्पितं मोक्षशब्देन निद्रामोचनं करोति, न पुनः वापं, तन्निरस्त, | यतो यदि स्वापं न करोति तर्हि किं करोतीति तृतीयप्रहरसंबंधि कृत्यं वक्तव्यं, यथा- दिवा तृतीयपहरे मिक्षाचर्या भणिता, तच्च TOHORIGHOLORIORATOGHSACSION Page #288 -------------------------------------------------------------------------- ________________ निद्राया प्रमादाप्रमादते श्रीप्रवचन शकापि नोक्तं, ततः पाशस्यैव पाशकल्पं, जिनकल्पिकस्य तु वृषभयतितुल्यतापरमुत्सर्गत एवेति माथार्थः । / अथ जिनालया निद्रा परीक्षा प्रमादो न भवतीति दर्शनाय दृष्टान्तदा तिकरचनामाह19 विश्रामे ॥ 28 ॥ जह थेराण जिणाण य परिग्गहो नेव व्त्थ्प्त्ताई। तह निहावि पमाओ नाणाए दोऽवि चरणहा ॥ 36 ॥ यथा स्थविराणां-स्थविरकल्पिकानां जिनानां-जिनकल्पिकानां वस्त्रपात्रादि-स्थविरकल्पिकानां जघन्यतोऽपि चतुर्दशोपकरणानि जिनकल्पिकानां तु उत्कर्षतोऽपि द्वादशोपकरणानि परिग्रहो नैव स्यात्-न भवत्येव, तथा-तेन प्रकारेण निद्रा अपि आज्ञयाजिनाज्ञया प्रमादो न भवति, तत्र हेतुमाह-यतो वे अपि-उपकरणनिद्रे अपि चरणार्थ-चारित्राराधनार्थ,ननु निद्रायाः प्रमादत्वं तु भण्यते एव, तत्कथं निद्रा प्रमादो न भवतीति चेत् सत्यं, स्वरूपेण प्रमादत्वेऽपि स्थानकविशेषमासाद्य तथा व्यपदेशासंभवात् , अन्यथा शब्दादयो विषयाः क्रोधादयश्च कषायाः प्रमादत्वेन भणिताः तथा च तद्वतां प्रमादित्वभणने सप्तमादिदशमपर्यन्तगुणस्थानकवर्त्तिनां साधूनामप्रमतताव्यपदेशो व्यर्थ एवाऽऽपद्येत. दशमगुणस्थानकं यावत् कषायोदयात् , शब्दादीनां च विषयाणां कामभोगरूपतया प्रवचने प्रतीतत्वात , प्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानपर्यन्तं यथासंभवं कामित्वभोगित्वव्यपदेशापत्त्या । महदसामंजस्यमापद्येत, केवलिनामपि रसादीनां भोगानामुदयात् ,ननु तेषां रागद्वेषाभावात् सत्यपि रसादिभोगित्वं न भण्यते इति चेत् चिरं जीव, एवमप्रमत्तादिसाधूनामपि न भोगित्वं,न वा कामित्वं,कुतो निद्राप्रमादवत्त्वमपि?, अत एव आगमे ऽजे आसवा ते परिहस्सवेत्यादि भणितं, तथा क्रोधादयोऽपि स्थानकविषयाश्रिता निर्जराहेतवोऽपि भणिताः, यदागमः-"अरिहंतेसु अ रागो रागो साहसु बंभचारीसु । एस पसत्थो रागो अन्ज सरागाण साहण ॥1॥"मित्यादि, एवं यथा विषयकषायाः सन्तोऽपि साधूनां न विव GROGROLOGRORONGHOTOHOR // 286 // Page #289 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 11विश्रामे ॥ 287 ॥ निद्राया प्रमादा प्रमादते GOOOGHONGKONGHOUGHOG क्ष्यन्ते तजन्यफलाभावात् एवं निद्राऽपि संयमपालनहेतुरुपकरणमिव न प्रमाद इति गाथार्थ्ः॥36॥ अथ प्रकारान्तरेणापि तथाऽऽहाहवा जह असणाई संजमहेउमुणिदेहरक्खछा । भणिअं तहेव निद्दा अण्णह दोहंपि नो ANA ॥ 37 ॥ अथवेति प्रकारांतरद्योतने, अशनादिः संयमहेतुमुनिदेहरक्षार्थ-संयमस्य हेतुर्यो मुनिदेहः-साधुशरीरं तस्य रक्षार्थ, भणितं । जिनैरितिगम्यं, तथैव निद्रा अशनादिवत् साधूनां निद्रापि शरीररक्षार्थमेव, एवमपि यदि निद्रा आज्ञा न भवेत् तर्हि द्वयोरपि । आज्ञा न भवेत, न चेष्टापत्तिः, 'अहो जिणेहिं असावजा वित्ती साहूण देसिआ। मकखसाहणहेउस्स,साहुदेहस्स धारण ॥2॥"ति प्रवचनबाधा स्यादिति गाथार्थः ॥ 37 ॥ अथ साधूनां निद्रा प्रमादोऽपि भवति तथा दृष्टान्तयति जह आणाए रहिओ भुंजंतो अस्न्न्पान्न्माईन्नि। भणिओ मुणी पमाई तह निह पगामपडिसेवी ॥ 38 ॥ यथा आज्ञया रहितोऽशनादीनि-अशनपानखादिमस्खादिमवस्त्रपात्रादीनि भुजानो मुनिः प्रमादी-पापश्रमणो भण्यते तथा निद्रा प्रकामसेवी-दिवा रात्रौ वा यथासुखं खापशीलः प्रमादी स्यात् , यदागमः-'जे केई पव्वइए निदासीले पगामसो भुचा। पिच्चा सुहं । सुअई,पावसमणुत्ति vucti॥shaatti श्रीउत्तरा0 इति गाथार्थ्ः॥38॥अथोत्स्र्गे निद्रास्वरूपे निरूपितेऽपवादेन निद्रा कथं भवतीत्याह। अववाए पुण थेरा दिवावि कुव्वंति तित्थगरआणा । सा चेव य सुगुरूणं ANA खलु णाणमाईणि ॥ 39 ॥ अपवादे पुनः स्थविरकल्पिका दिवाऽपि-दिवसेपि,न केवलं रात्रावेवेत्यपिशब्दार्थः,कुर्वन्ति साधव इति गम्यं,किंभूता सा निद्रातीर्थकराज्ञा, तीर्थकदाज्ञारूपेत्यर्थः 'सा चेव यत्ति सैव च निद्रा सुगुरूणां-सुधर्मादीनामपि आज्ञा खलुनिश्चये आझैव,ज्ञानादीनि, गुरुपारतन्त्र्यं हि ज्ञानदर्शनचारित्राणीति वचनादिति गाथार्थः ॥39॥अथ् गाथादयेन प्रमादाप्रमादयोः पारमार्थिकं खरूपमाह ॥ 27 ॥ Page #290 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 11विश्रामे ॥ 288 ॥ निद्राय: प्रमादाप्रमादते.. HTROHGROUGHOL - निहाविअ थीणद्धी तिगं कसाया य स्ब्ब्घाय्क्रा। इंदिआस्था रोगहोसविसया पमाउत्ति ॥ 40 ॥ मिच्छादिट्ठीणं पुण सब्वेवि अ सव्वहा प्माउत्ति। सदिट्ठीणमणाणा जिणस्स एसो अ परमत्थो ॥ 4 ॥ निद्रापि स्त्यानीत्रकं, अपिशब्दस्य सर्वत्रामिसंबंधात् कषाया अपि सर्वघातकराः, ते चानंतानुबंध्यादयो द्वादश, यदुक्तं। "बारसाइमकसाया मिच्छंति सव्वघाई" इति, संज्वलनास्तु देशघातका इति, इन्द्रियार्था अपि शब्दादयो रागद्वेषविषयाः मकारो'| लाक्षणिकः, प्रमादो, न पुनर्ज्ञानादिहेतवोऽपीति, मिथ्यादृष्टीनां पुनः सर्वेऽपि च निद्रापंचकं षोडशापि कषायाः शब्दादयोऽर्थाश्च सर्वथा-सर्वप्रकारेण प्रमादो, नरकादिहेतुत्वात् , सदृष्टीना-सम्यग्दृष्टीनां जिनस्थानाज्ञा-तीर्थकराज्ञाव्यतिरिक्तं सर्वमपि प्रमादः एष च परमार्थो-वस्तुगतिरिति गाथार्थः । / 40-41 ॥ अथ किं संपन्नमित्याह तेणं दवपवित्ती अपवित्ती वा पमाणमपमाणं । आरंभाईसु दिट्ठा दिद्विपहाणेहिं जिणसमए ॥ 42 ॥ . येन कारणेन प्रागुक्तः परमार्थस्तेन कारणेन द्रव्यतः प्रवृत्तिरप्रवृत्ति प्रमाणमप्रमाणं, वेत्यत्रापि संबध्यते, प्रमाणं वा अप्रमाणं । वा, कचिदित्यध्याहार्यमधिकारविशेषे, जिनसमये-भगवत्यादिसिद्धांते दृष्टा, कैः-दृष्टिप्रधानैः-सम्यग्दृष्टिमिरिति, अत एव 'एगं । पायं जले किच्चा एगं पायं थले किचेऽत्यागमोक्तविधिना नद्युत्तारः साधूनां जिनाज्ञैव, विहाराद्यवश्यकर्त्तव्येऽनन्यगत्या द्रव्यत आरंभस्याकिंचिकरत्वात , एतेन 'यत्र स्वल्पोऽप्यारंभस्तत्र तद्विषयकः साधूनामुपदेशादिन स्यादिति निरस्तं, आस्तामन्यत् , यदि शीतोपद्रवनिवारणार्थ साधुमुद्दिश्य कृतमप्यग्निप्रज्वालनमवगम्य स्वस्याकल्प्यतामुद्भाव्य तत्कर्तुर्धर्मश्रद्धावृद्ध्यर्थ साधुनाऽप्यनुमो HGHOKOHOUGHLIGHOROICHORIGHOUSE O GROGA 286 // Page #291 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 19विश्रामे ॥ 289 ॥ निद्रायाः प्रमादाप्रमादते GHOGHORGROGROGHORORG दनाया विषयीकार्य, यदागमः-'नो खलु मे कप्पे अगणिकायं उजालित्तए वेत्यादि यावत् तं च मिक्खू पडिलेहाए आगमित्ता |आणविजा अणासेवणाएऽत्ति इति श्रीआचा0 विमोक्षाध्ययने u06, एतद्वृत्त्येकदेशो यथा 'तच ज्वालनातापनादिकं मिक्षः प्रत्युपेक्ष्य-विचार्य स्वसंमत्या अपरव्याकरणेनान्येषां वाउंतिके श्रुत्वा-अवगम्य गृहपतिमाज्ञापयेत्-प्रतिबोधयेत् , कया?-अनासे। वनया, यथा एतन्ममायुक्तमासेवितुं, भवता तु पुनः साधुभक्त्यनुकंपाभ्यां puNyaprAgbhAropArjanamakArI"ti श्रीआचारांगवृत्ताविति गाथार्थ्ः॥42॥ अथ दृष्टान्तगाथामाहाप्पचकखाणकिरिआ वयभावेऽवि अ न देसविरईणं । नारंभकिरिआरंभे पवढमाणाण समुणीणं ॥ 43 ॥ देशविरतीना-श्रावकाणां तदभावेऽपि-क्वचित एकादशाविरतीरधिकृत्य प्रत्याख्यानाभावेऽपि चाप्रत्याख्यानक्रिया न भवति 'तत्थ णं जे ते संजयासंजया तेसि णं आदिमाउ तिमि किरिआउ कजंति' इति श्रीभगवत्यां श.. u02, अत्र आरंभिकी पारिग्रहिकी मायाप्रत्ययिकी अप्रत्याख्यानिकी मिथ्यादर्शनप्रत्ययिकी चेति पंचक्रियाणां मध्ये आदिमास्तिस्रः क्रियाः आरंमिकी पारिग्रहिकी मायाप्रत्ययिकी चेति, तत्रैकादशानामविरतीनामप्रत्याख्यानेऽप्यप्रत्याख्यानकीक्रियायाः अनुदयो भणितः, तथा चः पुनरर्थे वा सुमुनीनां-शोभना मुनयः सुमुनयः-सुसाधवस्तेषां अप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानकं यावदारंभप्रवर्त्तमानानामप्यारंमिकी क्रिया न भवति, यदागमः-"तत्थ णं जे ते अप्पमत्तसंजया तेसि णं एगा मायावत्तिआ किरिआ kaJjati"tti श्रीभगवती za01 u02, ते सर्वेऽप्यारंभे प्रवर्तते, यदागमः-"अस्थि णं भंते ! समणाणं निग्गंथाणं किरिआ कजंति ?, हंता" ये तु वीतरागसंयतास्तेषामेकाऽपि क्रिया न स्यात् , यदागमा-"तत्थ णं जे ते वीतरायसंयता ते णं अकिरिआ" इति श्री. AGRONGHDOHOROUGHONGKONGS Page #292 -------------------------------------------------------------------------- ________________ निद्रायाः प्रमादा. प्रमादते श्रीप्रवचन-OlbhagavatIzataka0 102 "कहणं भंते ! समणाणं निग्गंथाणं किरिआ कजति ?, मंडिअपुत्ता! पमायपच्चया जोगनिमित्त परीक्षा च, एवं खलु समणाणं निग्गंथाणं किरिआ कजति, जीवे णं भंते ! सया समितं eati veati calati फंदति घट्टति खुम्भति विश्राम उदीरति तं तं भावं परिणमति, हंता मंडिअपुत्ता! जीवे णं सया समितं एजति जाव तं तं भावं परिणमति, जावं च णं से जीवे सया ॥ 29 ॥ समितं जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिआ भवति ?, णो इणढे समढे, से केणडेणं भंते! एवं वुच्चै जावं च णं से जीवे सया समितं जाव अंते अंतकिरिआ न भवति?, मंडिअपुत्ता! जावं च णं से जीवे सता समितं जाव परिणमति तावं च सणं से जीवे आरभति सारंभति समारभति आरंभे वट्टति सारंभे वट्टति समारंभे वट्टति आरंभमाणे सारंभमाणे समारंभमाणे आरंभे । वट्टभाणे सारंभे वट्टमाणे समारंभे वट्टमाणे बहूणं पाणाणं bhRANaM जीवाणं सत्ताणं दुक्खावणाए सोआवणाए जूरावणाए तिप्पावणयाए । पिट्टावणाए परितावणाए वट्टति, से तेणटेणं मंडिअपुत्ता ! एवं वुच्चति जावं च णं से जीवे सता समितं एअति जाव परिणमति तावं च णं तस्स जीवस्स अंते अंतकिरिआ न bhavati"tti श्रीभग0 za0 1 u02, एतवृत्येकदेशो-यथा 'अथ क्रियामेव । स्वामिभावतो निरुपयन्नाह-'अस्थि णमित्यादि' अस्त्ययं पक्षो यदुत 'क्रियते' क्रिया भवति, प्रमादप्रत्ययात् यथा दुष्प्रयुक्तकायक्रियाजन्म कर्म, योगनिमित्तं च यथैर्यापथिकं कर्म, क्रियाधिकारादिदमाह-'जीवे णमित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ । ग्राह्यः, अयोगस्यैजनादेरसंभवात् ,सदा-नित्यं 'समिति सप्रमाणं 'एअईत्ति एजति-कंपते 'ez2a कंपने' इति वचनात् 'वेअतित्ति व्येजति-विविधं कंपते, 'चलैऽत्ति स्थानांतरं गच्छति, 'फदैऽत्ति स्पंदते-किंचिच्चलति 'स्पदि किंचिच्चलने' इति वचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये ऽघट्ट 'त्ति सदिक्षु चलति, पदार्थान्तरं वा स्पृशति, 'खुम्भैऽत्ति क्षुभ्यति-पृथिवीं AGROGROUGROGHOROGROUGHOUSE Page #293 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 11.विभामे ॥ 29 ॥ | निद्रायाः प्रमादाप्रमादन HOROHOROHOUGHOUGHOROROUGHOjAra प्रविशति, क्षोभयति वा पृथिवीं, विमेति वा, 'उदीरैत्ति प्राबल्येन प्रेरयति, पदार्थान्तरं प्रतिपादयति वा, शेषक्रियामेदसंग्रहा|र्थमाह-तं तं भावं pariNamati'tti उत्क्षेपणावक्षेपणाकुश्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषां चैजनादिभावानां । क्रमभावित्वेन सामान्यतः तदेजनं मंतव्यं, नतु प्रत्येकापेक्षया, क्रमभाविनां युगपदसंभवादिति, 'तस्स जीवस्स अंतेत्ति । मरणांते ऽअंतकिरित्ति सकलकर्मक्षयरूपा, 'AraMbhaI'tti पृथिव्यादीनुपद्रवति 'sAraMbhaI'tti संरभते-तेषु विनाशसंकल्प करोति 'समारभईत्ति समारभते-तानेव परितापयति 'संकपो संरंभो परितापको भवे स्मार्ण्भो। आरंभो उद्दवओ सुद्धनयाणं । विसुद्धाणं ॥ 2 ॥ " इदं च क्रियाक्रियावतोः कथंचिदभेदः इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तं, अथ तयोः कथंचिद्वेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह-'आरंभेऽत्यादि, आरंभे अधिकरणभृते वर्तते जीवः, एवं संरंमे समारंभे च, अनंतरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरभमाणे संरंभमाणे समारंभमाणे जीव इत्यनेन प्रथमो वाक्यार्थोऽनु|दितः, आरंभे वर्तमान इत्यादिना तु द्वितीयः, दुक्खावणयाए इत्यादौ ताशब्दस्य प्राकृतत्वात् दुःखापनायां-मरणलक्षणदुःखमापराणायां अथवेष्टवियोगादिदुःखहेतुप्रापणायां वर्त्तते इति योगः, तथा शोकापनायां-दैन्यप्रापणायां,वर्त्तते इति योगः, 'जूरावणाएऽत्ति शोकातिरेकात् शरीरजीर्णताप्रापणायां,परितापनायां-शरीरसंतापे वर्त्तते, क्वचित् पठ्यते 'दुक्खणयाए' इत्यादि,तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणाए' इत्यधिकमधीयते तत्र किलामणयाएत्ति ग्लानि नयते, उद्दावणाएत्ति उत्रासते इति भगश03 u03, अत्रारंभे प्रवृत्तिरप्यारंभक्रियायां देशविरतौ प्रत्याख्याता, अप्रवृत्तिरप्यप्रत्याख्यानक्रियायामप्रमाणतया दर्शिता, मिथ्यादृशामारंभपरिग्रहादी प्रवृत्तिरप्रवृत्तिविरतिं प्रतीत्याविशेषेण कर्मबंधनहेतुत्वात् प्रमाणमेव द्वे अपीति सम्यग्धिया विचार्य प्रमाद HOMGHORIGHORIGHDOHORIGHONG Page #294 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 11 विश्रामे ॥ 292 ॥ DRANCHOGHOOHOUGHOUGHOUGHOUGHD त्वेनोक्ताऽपि निद्रा प्रमादो न भवति तीर्थकृदाज्ञावर्तिनामिति गाथार्थः ॥ 43 ॥ अथ गाथात्रयेण पाशमते मूलोपदेशं दुपयितुं मिटाया प्रथमगाथया तदभिप्रायमाह प्रमादाजं pUAi'vasANe आरंभालोअणं पुढो भ्न्नि। कूवाहरणासंगैमुन्भाविअ भंतचित्तेणं ॥ 44 ॥ प्रमादते |तं ता हविज सम्म खाए कूवंमि अवरकूवजलं । तिहाइनासहेऊ वुत्तं जै हुन जिणसमए ॥ 45 ॥ तन्नो कत्थवि भणि भणि पुण खणिअकूवसलिलेणं । सुहभागी सव्वजणो अप्पा अण्णोऽवि भुजीवी॥46॥ / यद्यारंभः पृथग् नालोच्यते तहि द्रव्यस्तवे कूपोदाहरणस्य संगतिर्न भवेदित्येवं भ्रांतचित्तेन पाशेन मुर्खजनेभ्यः कूपोदाहरणासंगतिमुद्भाव्य पूजाद्यवसाने आरंभालोचनं पृथक् भणितमिति पाशाशय इति गाथार्थः ॥ 44 ॥ अथ पाशोक्तं यथालिंगिता। निष्टापादनतर्केण दूषयितुं गाथामाह-तत् पाशोक्तं 'ता' तर्हि सम्यग् भवेत् यदि खाते कूपेऽपरकूपजलं तृष्णाविनाशहेतुतया जिनसमये भणितं भवेत् , तत् खनिकर्मकर्तुः पुंस इति अर्थात् बोध्यं, अयं भावः-स्वयं खातकूपजलेन निजतृष्णाद्युपशांतिर्न । स्यात् , किंत्वपरकूपजलेनैवेति ययुक्तं स्यात् तर्हि पूजाद्यवसाने पाशकल्पितेर्यापथिकी सम्यग् स्यादिति व्याख्ययाऽनिष्टाऽपादनं कृतमिति गाथार्थ्ः॥45॥ अथ व्यतिरेकेण निगमनमाह-खनिकर्तुरपरकूपजलेन तृषाद्युपशान्ति न्येन जलेनेत्यादि क्वापि शास्त्रे न भणितं, प्रत्यक्षेण दृष्टे वस्तुनि शास्त्रस्याप्यप्रवृत्तेः, प्रत्यक्षप्रमाणस्य बलवत्त्वात् , भणितं पुनः खातकूपसलिलेनात्मा-खनिकर्ताऽन्योऽपि-तद्: व्यतिरिक्तोऽपि बहुजीवी-दीर्घायुः सर्वजनसुखभागीति, अयं भावः-पूजाकर्तुः कथंचित् कुसुमादिविराधना द्रव्यतो भवति तज्ज-15 ॥ 292 ॥ न्यं कर्माप्यल्पस्थितिकमल्पं च स्यात् , परं तादृशं कर्म पूजां कुर्वत एव तद्ध्यानजलेन प्राचीनाशुभकर्मसंतत्या सममेव विलयं DROOOOGHODOHOROHOROHI Page #295 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 11. विभ्रामे ॥ 293 ॥ GHONGKONG HONGKONG YONGHORS O याति, न पुनः पूजापर्यवसानं यावत्तिष्ठति, नागकेतुवत्पूजां कुर्व्वतामेव बहूनां केवलोत्पत्तेः श्रवणात्, अन्यथा तदसंभवात्, तथा च तत्रेर्या हि अजागलस्तन कल्पेति, ननु तर्हि कूपोदाहरणासंगतिः स्यात्, कूपे तु खाते सत्येव तज्जलेन तृषाद्युपशान्तिरिति चेत् मैवं, सर्वेषामपि वस्तूनां देशेनैवोदाहार्यात्, नहि महानसदृष्टान्तेन पर्व्वते साध्यमानो वह्निः स्त्रीभांडादिपाकसामग्रीमादायैव सिध्यति, किंतु वह्निमात्रसिद्धिः, तद्वदत्रापि दृष्टान्तयोजना चैवं यथावत् - कूपजलेन पूर्वोत्पन्नतृपया सहैव सद्यः समुत्पन्नाऽपि तृषोपशाम्यति, शरीरादिपावित्र्यं च, तथा पूजां कुर्व्वत एव पूर्वोपार्जिताशुभकर्म्मभिः सहैव कुसुमादिजन्य किंचिद्विराधनाजन्यं मालिन्यमपैति । देवलोकगमन योग्य शुभकम्मोपार्जनमपीति कुतः पाशकल्पना ज्यायसी ?, तस्मात् दृष्टांतासंगत्युद्भावनं स्वगलपादुकाकल्पं पाशस्यैव । संपन्नमिति गाथार्थः ॥ 46 ॥ अथ द्रव्यस्तवे तावदीर्यापथिकाया गन्धोऽपि न संभवतीति दर्शनायेर्यापथिक्याः स्थानकमाहैरिआवहिआठाणं सावयकिरिआवि साहुसमकिरिआ । तत्तो भिन्नसरूवो हरिआठाणं न दव्वथओ ॥ 47 ॥ ईर्यापथिकायाः स्थानं श्रावकक्रियाऽपि साधुसमक्रिया भवति - साधुसदृशी क्रिया हि सामायिकादिरूपा भवति, yadAgamaH"sAmAiaMmi उ कए समणो इव सावओ हवै ज्म्हा। एएण कारणेणं बहुसो सामाइअं कुञ्ज ॥ 1 ॥ "त्ति श्री आवश्यक निर्युक्तौ, तत्रेर्यापथिका संभवति, ततो मिन्नस्वरूपो द्रव्यस्तवो नेर्यास्थानं - ईर्यापथिकायाः स्थानं न स्यादेवेति गाथार्थः ॥ 47॥ अथ विशेषत ईर्यायाः स्थानकमाह जीइ किरिआइ उत्ति जाणिउं जेण इरिअ पडिकंता । तेणं तीइ पच्छा पडिक्कमिअव्वा य जहठाणे ॥ 48 ॥ यस्वाः क्रियाया ईर्या हेतुरिति ज्ञात्वा येन श्रावकेण साधुना वा ईर्या प्रतिक्रांता यां क्रियां सामायिकादिरूपां चिकीर्षता द्रयस्वे नेर्षा ॥ 293 ॥ Page #296 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 11 विश्रामे ॥ 294 ॥ KOOGHODHONGKOSHONORON | क्रियाहेतुरिति ज्ञात्वा येन प्रथममीर्या प्रतिक्रान्ता तेन श्रावकादिना तस्यामेव क्रियायां यथास्थाने तीर्थकृदुक्तस्थाने प्रतिक्रमितव्या, ईर्यापथिकीत्यत्रापि संबध्यते इति गाथार्थः ॥ 48 ॥ अथ यस्याः क्रियाया हेतुत्वेनादावेव प्रतिक्रान्ता तस्यामेव क्रियायां पश्चादपि यथोक्तस्थाने प्रतिक्रमितव्येत्यत्र हेतुमाह__ सच्चित्तफासमित्तं न करिस्सं जाव मे इमा किरिआ। इअ हि पइण्णावाए पुणोऽवि तस्संधणठ्ठाए ॥ 49 ॥ यावत-यावत्कालं मे-ममेयं क्रिया तावत्सञ्चित्तस्पर्शमात्रमपि न करिष्यामीत्यमुना प्रकारेण प्रतिज्ञा-अभिग्रह विशेषः श्रावकस्य परिमितकालावच्छिन्ना साधोश्च यावज्जीवमिति तस्याः अपाये-क्षये सच्चित्तादिस्पर्शादौ जाते पूर्वप्रतिज्ञाया हानौ सत्यां तत्संधानार्थे-प्रतिज्ञापूर्तिकरणार्थं पुनरपि ईयां प्रतिक्रामति, अन्यथा समग्रमपि कालमीर्याया एव प्रसत्तेः क्रियांतरस्य व्याघात एवापघेतेति गाथार्थः ॥ 49 / / अथ दृष्टान्तमाह जह तंतूहिं कुविंदो कुणमाणो साडि पुणो तंतू । तुहिजंते निउणं संघिजा जा पइण्णा से ॥ 50 ॥ / यथेत्युदाहरणोपन्यासे, यथा तंतुमिः शाटिकाकारणैः शाटिकां कुर्बाणः कुविंदा-कोलिकलव्यतस्तंतून निपुणं यथा स्यात् तथा संधयेत्-संधानं कुर्यात् , कियत्कालं यावत् ?-'सेति तस्य कोलिकस्य प्रतिज्ञा स्यात् , शाटिकासमाप्तिं यावदित्यर्थः । अयं भावःयथा कुविंदस्तंतुमिः शाटिका कुर्वाणोऽन्तरारत्रुटिततंतून संधाय संधाय पूर्णीकरोति तथा ईर्यापूर्वकं सामायिकं कृत्वा सच्चित्तादिस्पर्शप्रतिषेधप्रतिज्ञया सामायिकादिकं पालयन् अंतरारतत्प्रतिज्ञाहानावीर्यापथिकया निजप्रतिज्ञाकारणानि संधाय 2 सामायिकादिक्रियाप्रसाधको भवति, तथैव द्रव्यस्तवं कुर्खता न केनापीर्या प्रतिक्रान्ता, न वा सच्चित्तस्पर्शनिषेधप्रतिज्ञाऽपीति गाथार्थः ॥ 50 ॥ jAnaOOOHOROHOROPHON // 294 // Page #297 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 11 विश्रामे ॥ 29 ॥ GHOROOGHO OHHHONGIGHODA अथ यस्य कार्यस्य यानि कारणानि तेष्वेव कार्येषु प्रयत्नं कुर्वाणोऽभीष्टफलभाग् नान्यथेति व्यतिरेके दृष्टान्तमाह द्रव्यस्त्वे नेवं सुवण्णयारो कुणमाणो काउकाम वा मुई। संधेज तंतुमेगपि कारणाभावओ तीए ॥ 11 ॥ मेया यथा पटशाटिकादि कुर्वाणः कुविंदस्तन्तून् संधयेत् नैवं मुद्रिका कुर्वाणः कर्तुकामो वा सुवर्णकार एकमपि तंतुं संधयेत् , | तत्र हेतुमाह-'kAraNa'tti तस्याः मुद्रिकायाः कारणाभावात् ,नहि मुद्रिकाकारणं तंतवः, एवं द्रव्यस्तवस्य कारणं नेर्या प्रथमं पश्चाद् वा, सामायिकादेश्च कारणमिति तत्रैव सा युक्तेति गाथार्थः ॥51॥अथ् पूजाऽवसाने ईर्याप्रतिक्रान्तावतिप्रसंगेन षयितुमाह|किंचञ्चंते इरिआ जै ता साहम्मिआण वच्छल्ले । साहुअहिगमणपमुहे गिहागओ किं न पडिकमै ? ॥ 22 ॥ / किंचेति दूषणाभ्युच्चये, अर्चान्ते-पूजापर्यवसाने यदीर्या तर्हि साधर्मिकवात्सल्ये, अपिरध्याहार्यः, साधम्मिकवात्सल्येऽपीर्या प्रतिक्रमितव्या भवेत् , तथा साध्वमिमुखगमनप्रमुखे-आगच्छतः साधून उपलक्षणात् तीर्थकरादीन् वा श्रुत्वा तदभिगमनं तत्ममुखे। तदादौ, आदिशब्दात् वंदनाद्यर्थ गमनं,तत्र कृतकार्यों गृहागत:-निजस्थानमागतः श्रावकः कथं न प्रतिक्रामति?,तत्रापीर्या पूजायामिव समानेत्यतिप्रसंगो महादोष इति गाथार्थः ॥ 52 ॥ अथैवं युक्त्या किं संपन्नमित्यभिदर्शयितुं गाथायुग्ममाह एएण कम्ममेगं बंधिजा सो अ आसवो होइ । तत्थ न जिणिंदआणा ANA पुण संवरे न्नेआ॥3॥ तंपि विडंबणवयणं खित्तं जं संवरो हु संमत्तं । तदुवगरणवावारो दवथओ साहुपूआई ॥ 54 ॥ एतेन-प्रागुक्तप्रकारेण वक्ष्यमाणयुक्तिप्रकारेण च तत् क्षिप्तं-निरस्तं द्रष्टव्यं, तत् किं ?, यत्रैकमपि कर्म बनीयात-एकस्यापि कर्मणो बंधा स्यात् , स चाश्रवो भवति, तत्र न जिनेंद्राज्ञा, आज्ञा पुनः संवरे ज्ञेया इति पाशेन प्ररूपितं, कीदृशं?-विडंबनवचनं-101 ॥ 29 ॥ GiHONG KOROLOROROHORGOTOS Page #298 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 11 विभामे ॥ 296 ॥ OOKONG YONGOINGING LONG HONGKONG स्वात्मन एव विडबनाहेतुः, तत्र हेतुमाह- 'अं संवर' ति यत् - यस्मात् कारणात् सम्यक्त्वं संवरो भणितः, यदागमः- "पंच संवरदारा paM0 taM0 सम्मत्तं 1 विरती 2 अपमाओ 3 अकसातित्तं 4 अजोगित्तं 5 " ति श्रीस्थानांगे, एतट्टीकादेशो यथा - तथा संवरणंजीवतडागे कर्म्मजलस्य निरोधनं संवरः तस्य द्वाराणि - उपायाः संवरद्वाराणि, मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनवत् व्याख्येया इति, न च सम्यक्त्वं संवरद्वारतयोक्तं, परं स्वयं संवरो न भविष्यतीति शंकनीयं, अकषायित्वायोगित्वयोरपि तथात्वापत्तेः तस्मात् द्वारद्वारवतोरैक्यमेवात्र बोध्यमिति, अत्र सम्यक्त्वं संवरो भणितस्तदुपकरणव्यापारः - तस्य - सम्यक्त्वस्योपकरणानि -जिनभवन जिनबिंबानि, उपकरणानि हि व्यापारवत्येव फलवंतीति तेषामुपकरणानां व्यापारो द्रव्यस्तवः, उपलक्षणा तदनुकूलप्रवृत्त्यादिकं सर्व्वमपि बोध्यं तथा साधुपूजादि सुगंधादिना पूजनं, यदागम: - " तित्थगराण भगवओ पवयण पावयण अईसहड्डीणं । अहिगमणनमणदरिमण कित्तणसंपूअणाथुणणा ॥ 1 ॥ जम्मा - मिसे अ निकूखमण चरणनाणुप्पयाण निव्वाणे । दिअलोय भवणमंदरनंदी सरभोमनगरेषु ॥ 2 ॥ अद्वावयमुअंते गयग्गपयए अ धम्मचके अ । पासरहावत्तणयं चमरुप्पायं च वंदामि ॥3॥ इति श्रीआचारांग निर्युक्तिः दर्शनभावनाध्ययने, एतद्वृत्तियथा "दर्शनभावनार्थमाह-'तित्थयर' गाहा, तीर्थकृतां भगवतां प्रवचनस्य- द्वादशांगस्य गणिपिटकस्य तथा प्रावचनिनां - आचार्यादीनां युगप्रधानानां तथाऽतिशयिनां - ऋद्धिमतां केवलिमनःपर्यायाव घिचतुर्दशपूर्वविदां तथाऽऽमर्षौषध्यादिप्राप्तद्धीनां यदभिगमनं गत्वा |च नमनं नत्वा दर्शनं तथा गुणोत्कीर्त्तनं संपूजनं गंधादिना स्तोत्रं - स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनया नवरं भाव्यमानया दर्शनशुद्धिर्भवतीति, 'किंचे ऽत्यादि प्रागुक्तं बोध्यं, अत्र साधूनां सुगंधादिना पूजनेन सम्यक्त्वनैर्मल्यमुक्तं, SONGHOLDING DIGHONGKONGHO पूजायाः संवर हेतुता ॥ 296 ॥ Page #299 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 11 विश्रामे ॥ 297 ॥ AGHOIGH HONGHORD S सम्यक्त्वं च संवरतया भणितं कथं न पूजा सवरः 1, तस्मात् यदि तीर्थकृतां संवरविषयक उपदेशो जिनाज्ञा तर्हि पूजाऽपि जिना - ज्ञयैव सिद्धेतिगाथार्थः ॥ 54 ॥ अथ द्रव्यस्तवः कीदृशः 1, अन्यथा च किं स्यादिति दर्शयन्नाह - तं नियमा जिणआणा अण्णह ANA न केवलीकिच्चं । एवं सिद्धंतोऽविअ सिद्धो आणाइ बाहिरिओ ॥ 55 ॥ तत् - द्रव्यस्तवादिकं जिनाज्ञा, अन्यथा केवलिकृत्यं, अपि गम्यः, केवलिकृत्यमपि जिनाज्ञा न स्यात्, तस्यापि केवलसातावेदनीय कर्म्मबंधेनाश्रवत्वात्, एवमितीष्टापत्तौ सिद्धांतोऽपि आज्ञाबाह्यः सिद्धः, तस्य तु छाद्मस्थिककृत्यत्वादिति गाथार्थः ॥ 55 ॥ | अथ पाशचन्द्रमते सिद्धान्तो नाज्ञामूलक इति स्थिते किं संपन्नमित्याह तो आणानाणाई विआरणा भूमिविरहिआ जाया । तत्थवि अ पासचंदो रत्तो पत्तो अ पायालं ॥ 56 ॥ 'तो' तस्मात् पाशमते आज्ञानाज्ञाविचारणा - इयमाज्ञा इयं च नेत्यादिविवेचना भूमिविरहिता - स्थानकशून्या जाता, अयं भावःआज्ञा नाज्ञा च सिद्धांतेनैव विचार्यते, सिद्धांतोऽप्याज्ञाशून्यस्तर्हि क्व तदनुसारेणाज्ञानाज्ञाविचारणा सम्यग् स्यात् 1, नहि केवलाकाशे । नीलपीतादिवर्णोपेतानि देवदेव्यादिरूपाण्यालिखितुं शक्यंते, यद्यपि कुपाक्षिकमात्रस्यापि सिद्धान्ताभ्युपगमो नास्त्येव, किंचित्सूत्रमात्रस्य वचोमात्रेणाभ्युपगमेऽपि तदर्थस्य स्वमतानुसारेण विकल्पितत्वात् तथाऽपि तदभ्युपगममंगीकृत्यापि पाशचंद्रमते जैनसिद्धांतोऽपि श्री भारतरामायणादिवत् स्वमतिविकल्पितो जिनाज्ञाबहिर्भूतत्वात्, 'tatthavi'tti तत्रापि तथाभूतेऽपि सिद्धान्ते पाशचन्द्रो रक्त:- जिनप्रतिमायां हरिहरादिबुद्ध्या सक्तः पातालं गतः, अनंतशो नरकादिगमनसद्भावात्, किंच- यत्रैकस्यापि कर्म्मणो बंधस्तत्र जिनाज्ञा न भवति तत्कुतो ज्ञातमित्यादिप्रश्नरचना चतुरैः स्वयमेव कार्येति गाथार्थः ॥26॥ अथोक्तयुक्तिप्रकारेण श्रावकधर्मे आज्ञानाज्ञा विचारः ॥ 297॥ Page #300 -------------------------------------------------------------------------- ________________ त्रिविधवादसम्यक्ता श्रीप्रवचन- द्रव्यस्तवस्यैव मुख्यतां दर्शयत्राहपरीक्षा तेणं सावयधम्मे पवरं जिणभवणपमुहनिम्मवणं । असदारंभपवत्ताण तत्तभव्वाण जलसाला ॥ 57 ॥ 14विश्रामे तेन-प्रागुक्तयुक्तिदर्शनेन श्रावकधर्मे जिनभवनप्रमुखनिर्मापणं-जिनभवनप्रतिमाप्रतिष्ठादिविधापनं प्रवरं-श्रेष्ठमुत्तमं सामायि॥298॥ काद्यपेक्षया महाफलहेतुः, एतच्च राकामते विस्तरतः प्रपंचितं ततो बोध्यं, प्रासादादिनिर्मापणं असदारंभाः-गृहस्थत्वनिर्वाहहेतवो ये व्यापारास्तत्र ये आरंभास्तेऽसदारंभास्तेषु प्रवृत्तानां तप्तभव्यानां-सांसारिकव्यापारचित्तोत्पन्नतापानां जलशाला इवपानीयशाला इव, यथा पानीयशाला प्रपा सूर्यातपतप्तानां पिपासूनां सुखहेतुस्तथा संसारकृत्यतप्तानां भव्यानां धर्मापिपासूनां जिन। भवनादिकं पानीयशालाकल्पमिति गाथार्थ्ः॥17॥ अथ पाशविकल्पिता वादाः कीदृशा इत्याहःई एवं तिहावि वाया पासेण विगप्पिआ महापावा । जह ते सम्मावाया हवंति तह किंचि दंसेमि ॥ 18 ॥ / एवं-प्रागुक्तप्रकारेण पाशेन विकल्पितास्त्रिधाऽपि वादा महापापा बोध्याः, अथ यथा ते सम्यग्वादा भवंति तथा किंचिल्लेशतो दर्शयामीति गाथार्थः ॥ 58 ॥ अथाज्ञाविधिवादयोः पर्यायवाचित्वं नास्तीति दर्शयतिनाणा खलु विहिवाओ विहिवाओ नेव होइ आणत्ति । जैसद्दकज्जकारणपरूवणा होइ विहिवाए ॥ 19 ॥ आज्ञा खलु-निश्चये विधिवादो न भवति, विधिवादोऽपि नैवाज्ञा भवति, अथ विधिवादः क इत्याह-'जैति यदिशब्दकार्यकारणभावप्ररूपणा विधिवादे भवति, वर्तमानकालप्रयोगे सप्तमी यात् यातां युस् यास् यातं यात यां याव याम ईत ईयातां ईरन ईथाम ईयाथां ईध्वं ईय ईवहि ईमहीत्यादिविभक्तयो भवंति अतीतानागतकालापेक्षया, विधिवादे तु यथासंभवं बस्तनीभवि GKOOHOROUGHOUGHOUGHOUGHS jAnakAGHOGHOGHONGKONG // 298 // Page #301 -------------------------------------------------------------------------- ________________ भाप्रवचन-1 परीक्षा 11 विश्राम ॥ 299 ॥ त्रिविधवादसम्यक्ता प्यत्यादयोऽपि स्युरिति गाथार्थः ॥ 59 ॥ अथ वर्तमानकालापेक्षया विधिवादे उदाहरणमाहजइ सम्मं जिणधम्म करिज सो huja'vassa वेमाणी । एवं पगोअवयणं असंभवपएऽवि संभवै ॥ 6 ॥ यदि जिनधर्म सम्यग् कुर्यात् तर्हि अवश्यं विमानी-विमानानां समूहो विमानं तद् विद्यते यस्य स वैमानी, इंद्र इत्यर्थः, भवेत् , एवं यद्यालिंगितविधिवादप्रयोगवचनमसंभवपदेऽपि-असंभावितस्थानेऽभव्यादावपि संभवति, यद्यालिंगितवाक्ये आरोपस्यैव 6 प्राधान्यात् , आरोपस्तु सर्वत्रापि समान एवेति गाथार्थः ॥ 60 ॥ अथ कार्यकारणभावमूलकविधिवादोदाहरणमाहसुहकामो जिणपूअं करिज विहिणेव विहीवि सुगिहीणं । भणिआ जिणेण न उणं मुणीण पुप्फाइहेऊहिण्॥6॥ | सुखकामो जिनपूजां विधिना कुर्यात् , अत्र सुखजिनपूजयोः कार्यकारणभावात् सप्तमीयात्प्रयोगः, तत्रापि विधिनैव कृता जिनपूजा सुखहेतुः,नान्यथेति,विधिरपि जिनेन सुगृहिणां-श्रावकाणां भणितः,द्रव्यस्तवकरणविधिः सुश्रावकाणामेव स्थात विधिरपि कैः कृत्वेत्याह-पुष्पादिहेतुमिः, शोभनपुष्पचंदनादिपूजाद्रव्यरित्यर्थः, न पुनरयं विधिमुनीना-साधूनांभणितः,मुनीनां तु श्रावको. |क्तविधिना कृताऽपि पूजा-चातुर्गतिकसंसारपरिभ्रमणहेतुरेवेति न तत्र कार्यकारणभावः, सुगृहीति श्रावकग्रहणेनोत्सूत्रभाषिकृताऽपि न सुखहेतुः, किन्त्वनंतसंसारहेतुरेवेति सूचितं, एतच्च प्रागुक्तमिति गाथार्थः ॥ 61 ॥ अथ पुनरपि विधिवादे उदाहरणद्वयमाह हिंसाइपरो जीवो पाविजा निरयपमुहदुहजोणिं । पीएज पुडिकामो घयंपि नीरोअदढदेहो ॥ 6 ॥ हिंसादिपरः-हिंसामृषादत्ताब्रह्मपरिग्रहेषु तत्परः-आसक्तो जीवः-प्राणी निरयप्रमुखदुःखयोनि-नरकतिर्यगादिदुर्गतिं प्राप्नुयात्, अत्र नरकादिकुयोनेः कारणं हिंसाद्याश्रव एवेति कार्यकारणभावे सप्तमी विधिवादे, तथा नीरोगदृढशरीरः पुष्टिकामो घृतं ॥ 299 ॥ Page #302 -------------------------------------------------------------------------- ________________ त्रिविधवादसम्यक्ता श्रीप्रवचनपरीक्षा 11 विश्रामे ॥ 30 ॥ OBOTOXONOKONOLOCKOXC4980* पिबेदिति नीरोगदृढशरीरस्य पुष्टिघृतयोः कार्यकारणभावो, न पुनरदृढशरीरस्य पुष्टिघृतयोः, कार्यकारणभावे वर्तमानाऽपि दृश्यते, यथा-'पडंति नरए धोरे, जे नरा पाव्कारिन्नो। दिव्वं च गई गच्छंति, चरित्ता ध्म्म्मारिअण्॥2"ति, तथाऽपि विधिमार्गे प्रायः सप्तम्येव त्यादिविभक्तिर्भवति, किंच-नात्र केवलकार्यकारणवावः सूचितः, किंतु संप्रति लोक एतादृशो वर्त्तते इति ज्ञापितं, तच्च । वस्तुगत्या यथास्थितवाद एवेतिगाथार्थः । 62 ॥ अथ विधिवादे तात्पर्य दर्शयित्वोपसंहारमाह___एवं विहिवाएऽविअ कत्थवि ANA कहिंचि प्द्दिसेहो। कत्थवि उवेहवयणं एवं चरिआइवाएसु ॥ 33 ॥ एवमुक्तोदाहरणप्रकारेण विधिवादेऽपि, चकारोऽग्रे समुच्चयार्थः, 'कत्थवित्ति कुत्रापि आज्ञा सम्यजिनधर्मकृती, कापि प्रतिषेधो हिंसाद्याश्रवे, काप्युपेक्षावचनं नैकान्तेन प्रतिषेधो नैवाज्ञा घृतपानादौ,तथा च विधिवादोऽप्यनेकखरूप इति दर्शिते पाशचंद्रेण । यदुक्तं विधिवादाज्ञयोरैक्यं तन्निरस्तं । अथातिदेशमाह-'eva'mityAdi, एवं चरितानुवादयथास्थितवादयोरपि बोध्यं, अयं भाव:क्वचिचरितानुवादोऽप्याज्ञारूपः,यथा द्रौपदीश्राविकाविहितः पूजाविधिरन्येषामप्याज्ञारूपः,एवमन्यैरपि कर्त्तव्यमिति, कश्चिच निषेधरूपो यथा कोणिराजकृतः संग्रामविधिः, सर्वेषामपि निषेधरूप एव, नान्यैरित्थं कर्त्तव्यमिति, उपेक्षानुरूपश्चरितानुवादो धनाख्यसार्थवाहेन चिलातीपुत्रव्यापादितपुत्रीमांसभक्षणमित्यादि, एवं यथास्थितवादोऽपि त्रिधा, शाश्वतचैत्यादिवर्णनं यथास्थितवादे सदपि तदनुकूलप्रवृत्त्या जिनाज्ञाऽऽराधिता भवतीतिकृत्वा यथास्थितवादोऽप्याज्ञारूप एव, नरकादिस्वरूपवर्णनं तदनुकूलप्रवृत्त्या जिनाज्ञा । नास्तीति प्रतिषेधरूपो यथास्थितवादः, मेर्वादिवस्तूनां वर्णनं नाज्ञा नवा प्रतिषेधस्तदनुकूलपतिकूलचेष्टयोरसंभवादित्यादिकं विधिवाद इव चरितानुवादयथास्थितवादावपि संपन्नाविति गाथार्थः । / 63 ॥ अथाज्ञायाः स्वरूपमाह KORONGHAGHOLOGROLORG // 300 / Page #303 -------------------------------------------------------------------------- ________________ आवश्यक योगादि भीप्रवचन- | आणावि होइ दुविहा आएसुवएसपएहिं जिणसमए । मुणिधम्मे आएसो गिहीण जहसमयमुभयपि ॥ 6 ॥ परीक्षा आज्ञापि-जिनाज्ञापि द्विधा भवति, काभ्यां ?-आदेशोपदेशपदाम्यां, की-जिनसमये-जिनसिद्धांते, कचिदादेशरूपा आज्ञा, 12.विश्रामेआ त्वमित्थं कुवित्यादिरूपेण, क्वचिच्चोपदेशरूपा यथा सुश्रावको जिनेंद्रपूजां कुर्वाणः सुलभबोधिः स्यादित्यादि,अत एवाह-'मुणिधम्मेऽत्यादि, मुनिधर्मे-साधुधर्मे आदेशः, सर्वेषामपि साधुधर्माणां निरारंभप्रवृत्तिरूपत्वात् , गृहिणां-श्रावकाणां धम्म यथा। समय-यथावसरमुभयमपि-आदेशोपदेशरूपं द्वयमपि, अत एव पौषधसामायिकक्रियायामादेशा दीयन्ते गुरुमिः, जिनप्रतिमापूजा। क्रियास्पदेशो, न पुनरादेशोऽपीति संप्रत्यपि साधूनां प्रतीतत्वात् , आदेशोपदेशौ तु यथा जिनानां तथा तच्छिष्यानां गणधराणां, तद्वदद्यतनसाधूनामपि युक्तौ, तत्संतानीयत्वात् , एवं चाज्ञादिस्वरूपे विचार्यमाणे सर्वमपि सुस्थमेवेति गाथार्थः ॥ 6 ॥ अथापरामपि पाशप्ररूपणामाह आवस्सयौवहाणं अदिणेहिंपि साहुजोगुव्व । वासनिसेहप्पमुहं मोहुदया भासए पासो ॥ 6 ॥ आवश्यकोपधानमष्टमिर्दिनैः साधुयोगवत् वासनिषेधप्रमुखं च भाषते, आदिशब्दात् जिनबिंबप्रतिष्ठादयो ग्राह्याः, नामतोऽपि कुपाक्षिकाणां प्रतिष्ठाव्यवस्थितिरेवं, दिगंबरखरतरयोर्निजवेषधर एव प्रतिष्ठाता विधिना,पौर्णिमीयकांचलिकसार्धपौर्णिमीयकागमिककटुकानां तु गृहस्था एव प्रतिष्ठां कुर्वति, न पुनः खामिमता अपि वेषधराः, लुंपकस्य तु प्रतिमाया एवानंगीकारात् प्रतिष्ठावार्ताऽपि दुरापा, बीजापाशयोस्तु प्रतिमांगीकारेऽपि प्रतिष्ठा मूलतोऽपि नाहता, पाशेनाकृतिमात्रमेव पूज्यत्वेनामिमतीकृता, एवं पाशस्य प्ररूपणा कुतो?-मोहोदयात्-मिथ्यात्वमोहनीयकम्र्मोदयात् , प्राग्जन्मनि कुतोऽपि कारणात् तीर्थकरादीनामाशातकोऽभूत् तत्पा GROGROGROUGHDOONGRORO KOID GHONGGEORRONGHOUGOOG | // 30 // Page #304 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 11 विश्रामे ॥ 302 ॥ OROUGGHOOOHOUSKOSHOO | पोदयेन पुनरप्यच्छिन्नतीर्थस्याशातको महापापभाग् संपन्न इति गाथार्थः ॥ 66 ॥ अथोपधानादिप्ररूपणेऽतिदेशमाह पाशविश्रातत्थुवहाणपइठ्ठा परूविआ पुण्णिमीअवीसामे । वासस्सवि निक्खेवं कासी वीरो गणहराणं ॥ 66 ॥ मोपसंहारः ____तत्रोपधानप्रतिष्ठे प्ररूपिते पौणिमीयकविश्रामेऽतस्ततो ज्ञेये, उपलक्षणात पंचमीपर्युषणापूर्णिमाचतुर्मासकाद्यपि प्ररूपितं तु पौर्णमीयकांचलीकमतविश्रामोक्तयुक्त्या तिरस्करणीयं, वासस्य निक्षेप वीर:-श्रीमहावीर एव गणधराणां-गौतमादीनां मस्तकेषु अकापीत्, एतच्च श्रीआवश्यकनियुक्तिवृत्तिचूयओण्र्विशेषावश्यकवृत्तौ च स्फुटमेवेति गाथार्थ्ः॥66॥ अथाधिकारोपसंहारमाह। एवं कुपक्खकोसिअसहस्सकिरणंमि उदयमावण्णे । चखुप्पहावरहिओ दसमुत्तो पासचंदुत्ति ॥ 67 ॥ एवं-प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'cakra'tti चक्षुः-खकीयं लोचनं तस्य यः प्रभावो-महिमा । नीलादिरूपग्रहणशक्तिस्तेन रहितो-विकलो दशमः-उद्दिष्टेसु दशसु कुपाक्षिकेषु अंत्य एषः संप्रत्यपि विद्यमानः पाशचन्द्रः-पाशचन्द्रनामा 'इतीति ग्रंथसमाप्तौ कथित इति बोध्यं । अयं भावः-उदिते.हि सहस्रकिरणे यथा कौशिको निजचक्षुःप्रभावरहितो भवति, अयं जगत्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासते, यदाह श्रीसिद्धसेनदिवाकरः-"सद्धर्मवीज-11 वपनानघकौशलस्य, यल्लोकांधव! तवापि खिलान्यभूवन् । तन्नाद्भूतं खगकुलेष्विह तामसेषु, सूर्याशवो म्धुक्रीच्र्न्नाव्दाताः॥1॥"| इति, तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपाक्षिकाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषः पाशचन्द्रो निजचक्षुः। कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति-तस्य खमतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टिर्भवति, एवंविधः । पाशचंद्रो दशम उक्त:-कथित इति गाथार्थः ॥ 67 / / अथायं पाशचंद्रः कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सति भणित इति । ॥ 30 ॥ Page #305 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा 11 विश्रामे ॥ 30 ॥ पाशविभा। मोपसंहारः GROUGHOUGROCHOGHORGOTHO दर्शनाय गाथामाहनवहत्थकायरायंकियसममहिमंमि चित्तसिअपक्खे । गुरुदेवयपुण्णुदए सिरिहीरविजयसुगुरुवारे । / 18 / / संवत्सरस्य पक्षे त्वेवं-नवहस्तशब्दो क्रमेण नवद्विकसंख्याभिधायको कायाः-पृथिव्यादयः समयभाषया षड् , पदसंख्यावाची कायशब्दः, राजा-चंद्रः, स चैकत्वसंख्यावाची ज्योतिर्विदा प्रतीतः, एतैः शब्दैः 'अंकानां वामतो गति रिति वचनात् क्रमेण । yeu~kAH ते जाता यासु तानवहस्तकायराजांकिताः, एवंविधाः समाः,समाशब्दो बहुवचनांतः,ततः ते संवत्सरास्तासां महिमा-नाम। ग्रहणादिना ख्यातिर्यसिन् , एवं विधे संवत्सरे इत्यर्थः,मधुमासस्य शुक्लपक्षे तत्रापि 'श्रीहीरविजयगुरुवारे श्रिया-शोभया हिनोति वर्द्धते सुरगुरुत्वाद्यः स श्रीहित् रवेः-सूर्यस्य जयो यस्मात् स रविजयः, सूर्यबृहस्पत्योः परस्परं मैत्रीसद्भावात् 'रवेः शुक्रशनी शत्रू,ज्ञः । समः सुहृदः परे इति, तथा 'जीवस्यार्कात् त्रयो मित्राः' इति वचनात् बृहस्पतेः सकाशात् रवेर्जयो भवत्येव, ततश्च श्रीहिच्च रविजय वेति विशेषणसमासः,एवंविधो यः सु-शोभनो गुरुः-बृहस्पतिः तन्नाम्ना वारस्तमिन् श्रीहिद्रविजयसुगुरुवारे,किलक्षणेः?-'गुरुदैवतपूर्णोदये'-गुरुदैवतः-पुष्यः पूर्णा चार्थादशमी, चैत्रशुक्लपक्षे पंचमीपंचदश्योः पूर्णातिथ्योः पुष्यनक्षत्रायोगात् , तयोरुदयो । यत्र स गुरुदैवतपूर्णोदयस्तसिन् ,सं. 1629 वर्षे चैत्रसितदशमीतिथौ बृहस्पतिवारे पुष्य नक्षत्रे चंद्रे चरति सति इति भावार्थः । गुरुपक्षे पुनर्व्याख्यानं यथा-श्रीहीरविजयसुगुरुवारे-सुविहितागणीश्रीहीरविजयसूरीश्वरराज्ये प्रवर्त्तमाने,किंलक्षणे ?, 'नवहत्थेऽत्यादि, | नव हस्ताः प्रमाणं यस्य एवंविधः कायः-शरीरं यस्य स चासौ राजा च नवहस्तकायराजः-श्रीपार्श्वनाथस्तेनांकित:-अवच्छिन्नोऽर्थात् या कालस्तेन समः-सदृशो महिमा यत्र स तथा तसिन् , अत्समासांतेन नवहस्तकायराजांकितसममहिमे, यद्वा नव हस्ताः प्रमाण OGROUGHOoOTOHOROHOTU Page #306 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा 11 विश्रामे ॥ 30 ॥ पाशविश्रामोपसंहारः GHOROUGHOUGHOUGHOCISHONGKONG यस्यैवंविधो राजते इत्येवंशीलो राजा-शोभनः एवंविधः कायः-शरीरं यस्य सः प्राकृतत्वात् विशेषणस्य परनिपाता, तथा च नवहस्तकायराजेतिसंपन्नं तेनांकितः चिह्नीकृतोऽर्थात् श्रीपार्श्वनाथस्तस्य महिम्नः समो महिमा यत्र स तथा तसिन् , श्रीपार्श्वनाथराजसदृशमहिम्नि श्रीहीरविजयसूरीश्वरराज्ये इत्यर्थः, अयं भावः-श्रीऋषभाद्यपेक्षया हीनकालसमुत्पन्नोऽपि श्रीपार्श्वनाथः सर्वजनेष्वादेयनामा यथाऽभूत् न तथा ऋषभादयः,एवं श्रीवजखाम्याद्यपेक्षया श्रीवीरजन्मनक्षत्रसंक्रान्तभस्मराशिमाहात्म्यात् कुनृपकुपाक्षिकबाहुल्येन तथाविधकालोत्पन्नोऽपि zrIhIravijayamariya'thA माहात्म्यभाग् न तथा वज्रखाम्यादयः, न चैतत् वर्णनमात्र, किंतु । पारमार्थिकमिति प्रदर्शनाय विशेषणद्वारा हेतुमाह, किंलक्षणे श्रीहीरविजयसुगुरुवारे?-'चित्रसितपक्षे चित्रं-आश्चर्य यथा स्यात् तथा पाक्षिकमुख्यानामवि निजकुपक्षपरित्यागपुरस्सरं सितः श्वेतः शुद्ध इतियावत् पक्षः अंगीकारो यत्र वारके स तथा तस्मिन् ,अयं भावःकुपाक्षिकमुख्यः सपरिकरः ऋषिमेघजीनामा लुंपकमतीयो नगरमुख्येऽहम्मदावादे सकलराजमुख्यमुद्गलाधिपतिपातशाहश्रीअकब्बरसाक्षिकं महामहःपुरस्सरं यथा प्रव्रज्यादिकं प्रतिपेदे न तथा प्राचीनाचार्यराज्येषु, यद्यपि कश्चित् कदाचित् प्रवज्यादिकं स्वीकुर्वाणो। |दृष्टः श्रुतश्च परं तन्मुख्यास्तु उक्तयुक्त्या श्रीहीरविजयसूरिराज्ये इति चित्रं, एवमपि कुत इति विशेषणद्वारा हेतुमाह, यतः किंलक्षणे श्रीपूज्यवारके ?-'गुरुदैवकपूर्णोदये गुरु-महत् तच्च तद्देवं च गुरुदैवकं, स्वार्थे का, तस्य पूर्णः-अन्यून उदयस्तीर्थकृन्नामकर्मोदयवत् माग्जन्मोपार्जितशुभप्रवृत्तिविपाकानुभवनं यत्र स तथा तसिन् गुरुदैवकपूर्णोदये तत्र, न केवलं गुरोरेव पुण्यप्रकृत्युदयः, किंतु तद्भक्तानामपि, तथा हि-गुरुपक्षे तावत् नहि गुरूणां तथाविधपुण्यप्रकृतिविपाकानुदये कुपाक्षिककुनृपव्याकुलेऽपि काले श्रीस्तंभतीर्थे प्रभावनामुखेनैव कोटिसंख्यो द्रव्यव्ययः संभवति, तद्भक्तपक्षे तु तथाविधेऽपि काले तद्भक्तानां विधात्रा ज्ञानदर्शनचारित्राणि जान KOROGOROUGHOUS Page #307 -------------------------------------------------------------------------- ________________ उपसंहार श्रीप्रवचन परीक्षा ॥305 ॥ परीक्षा वासंति ॥1॥"त्ति गाणार जिणभासिसिरिहीरविजय OMGHOOHOGHORGHOGHOTOHORRORLD | पिंडीकृत्य निर्मितैकमृतीनां श्रीगुरुणां ये भक्ताः श्रावकास्तेषां प्राग्जन्मोपार्जितशुभकर्मप्रेरणया भाविन्या च तथाविधभवितव्यतयैव । तथाविधभक्त्युल्लासः संभवति, यदागमः-"पुण्णेहिं चोइआ पुरकडेहि सिरिभायणं भ्विअस्त्ता। गुरुमागमेसिभद्दा देवयमिव पज्जुवासंति ॥1॥"त्ति गाथार्थः ॥ 68 ॥ अथैतत्प्रकरणकर्तृनामगर्भितामाशिरमिधायिकां गाथामाहइअ सासणौदयगिरि जिणभासिअधम्मसायराणुगयं । पाविअ पभासयंतो सहस्सकिरणो जयौ एसो॥6॥ इय कुवकखकोसियसहस्सकिरणमि सिरिहीरविजयसूरिदत्तपवयणपरिकखावरनामंमि पासचंदमय निराकरणनामा इक्कारसमो विस्सामो सम्मत्तो ॥ग्र्न्थाग्र्ण् 1205 ॥ इति-अमुना प्रकारेण एषोऽध्यक्षसिद्धः सहस्रकिरणः, पदैकदेशे पदसमुदायोपचारात कुपक्षकौशिकसहस्रकिरणो जयतु-जीया|दित्याशीरुपदर्शितेति संबंधा, आशीरपि तत्कृत्योद्भावनपुरस्सरमेव भवति इत्याह, किं कुर्वन् जयतु?-प्रभासयन्-प्रकाशं कुर्वन् , अर्थात् जीवलोकं,अन्योऽपि सूर्यो जीवलोकं प्रकाशयन्नेवाशीर्भाग् भवति,तथाऽयमपि, प्रकाशमपि किं कृत्वा करोतीत्याह-'सासणे'| त्यादि, शासनं-जैनतीर्थ तद्पो य उदयगिरिः-उदयाचलो निषधवर्षधर इतियावत् तं प्राप्य-तच्छिखरमासाद्य, अन्योऽपि सूर्यो । निषधशिखरमासाद्य प्रकाशं कुरुते तथाऽयमपि जैनतीथं प्राप्यैव प्रकाशयति, नान्यथा, किंलक्षणं शासनोदयगिरि ?-'जिनभाषितधर्मसागरानुगतं' जिनेन-अर्हता भाषितो यो दानादिलक्षणो धर्मस्तपो यः सागरः-समुद्रस्तं प्रत्यनुगतः-प्राप्तः संबद्धो। 'नुकारी वेत्यर्थः, निषधोऽपि समुद्रसंबद्धो भवति, उभयतोऽपि समुद्रस्पर्शीत्यर्थः, अथवा तदनुकारी समुद्रसदृशः,यथा सूर्यः समुद्रे । मंडलानि कुरुते तथैव निषधेऽपि, यदुक्तं-"तेसही निसदमि अदुन्नि अबाहा दुजोअणंतरिआ । एगुणवीसं च सयं सूरस्स य मंडला HONGKOOHONGKOOOKOMo ला॥30॥ Page #308 -------------------------------------------------------------------------- ________________ मीप्रवचन उपसंहारः परीक्षा लवणे ॥ 1 ॥ " इति, अथ निषधापेक्षया समुद्रे सूर्यस्य मंडलानि भूयास्वतः समुद्रोपमयोपमितो निषधः, अत्र धर्मसागर इति प्रक। रणकर्तुर्नामापि सूचितं बोध्यमिति गाथार्थः ॥ 6 ॥ ॥ 306 // GOROUGHOUGHO itishriimttpaagnnnbhonbhomnnishriihiirvijysuuriishvrshissyopaadhyaayshriidhrmsaagrgnnivircite| स्वोपज्ञकुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे 5 पाशचंद्रमतनिराकरणनामैकादशो विश्रामः समाप्तः । समाप्ता च प्रवचनपरीक्षा मंगलं लेखकानां च, पाठकानां च मंगलम् । मंगलं सर्वजन्तूनां, भूमिभूपतिमंगलम् ॥ 1 ॥ अनर्थभावान्मतिविभ्रमेण, | यदर्थहीन लिखितं मयाऽत्र । तत्सर्वमार्यैः परिशोधनीयं, कोपो न कुर्यात् खलु लेखकस्य ॥ 1 ॥ परमजैनशासनप्रदीपकश्रीमत्तपागणकुलप्रदीपकश्रीसरस्वतीकंठाभरणश्रीविद्वज्जनरंजनपरमधर्मवृक्षसहकारवादिमानमर्दनश्रीजैनशासनौद्योतकारकसकलवाचकशिरोमणिमहोपाध्यायश्रीश्रीश्रीश्रीश्रीश्रीश्रीनेमिसागरलिखापितं, सौम्यद्रहीचातुर्मासस्थिते सति क्षीरपुरे लिखितं, संवत् 1672 वर्षे कार्तिकवदि 7 सोमे लिखितं नाथाकेन, द्रव्यार्थे पुस्तकं लिखितं, परमचातुरीपित्रा गणेशश्रीभाग्यसागरेण, महतापि आदरेण । लिखापितं । कमिन् कस्मिन् दिवसे लिखितं, पत्रसामान्योऽयं shriiH। ग्रंथमलीलिखदुच्चैः श्रेयोऽर्थं चारु प्रवचनपरीक्षाम् । अबजीश्रेष्ठिवधूः कृतपुण्या नवरंगदेनाम्नी ॥ 2 ॥ DIO*0OOOXXONOYOBONG ऊ GHOUGHONG Page #309 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा ॥ 307 ॥ THOUGHOUGHOUGHONGKONGRORLDROla श्रीगुरुभ्यो न्म्ः॥ ॥ प्रवचनपरीक्षाया बीजकं लिख्यते ॥ 6 पणमिञ इत्यादिगाथाषद्केन देवगुरुनमस्कारलक्षणं केवल्यपि, ततस्तीर्थकृदपि श्रवणपरंपरयैव धर्म कथयति मंगलाचरणं, एतद्वृत्तौ च प्रसंगतो वक्ष्यमाणकुपाक्षि- इति व्यवस्थापनम् । काणां सामान्यतः स्वरूपेणैतेषां तीर्थबाह्यतापरिज्ञापनम् । 15 गम्भे त्यादि गाथाद्विकेन श्रुत्वा धर्मकथनेऽन्वय7 'vIrajiNa'tti गाथया कुपाक्षिका अमिधेयं, तदुत्पत्ति- व्यतिरेकाभ्यां दृष्टांतदर्शनम् । निदानादिकं c। 16 'सिद्धांताविति गाथया सिद्धांताभ्युपगमेऽवश्यं परंपरा8 'khavaNa'tti गाथया दशानामप्युत्पत्तिक्रमेण नामानि। 'भ्युपगम्यैव । 9 'पढमिल्लुआणति गाथया कुपाक्षिकाणां तीर्थात्पृथग्- 17 एवं विहत्ति गाथया तीर्थकदपि क्षायिकभावे प्रवर्त्तमानभवनं का कुतो निर्ग्त्ः॥ स्तीर्थव्यवस्थापको, नापरोऽपीति । 1. 'तित्थं चाउत्ति गाथया तीर्थलक्षणम् । 18 'तित्थं khalu'tti गाथया तीर्थपूजनेन न किमप्यपूजित12 तित्थयरो इत्यादिगाथाद्विकेन तीर्थ्क्र्स्व्रूप्म्। मित्यभिप्रायेण तीर्थपूजाप्रवृत्तिस्वरूपम् । 13 'suca'tti गाथया श्रुत्वाकेवली धर्म कथयति नाश्रुत्वा- / 24 तं चिअ इत्यादिगाथाषट्केन तीर्थकवप्रवृर्तितमपि तीर्थ DHONGIGONORRHOIGHDGOGGO // 307 // Page #310 -------------------------------------------------------------------------- ________________ श्रीप्रवचन परीक्षा ॥ 308॥ DHONGKONGHONGKONGYHONGHONGHO कस्वायत्तं कथं च प्रवृत्तिरस्य को वा तत्र दृष्टान्तः 1 / 29 'बहुआयरिअ' इत्यादिगाथापंचकेन कुलानां शाखानां च बाहुल्येऽप्यविवादनिदानं संभोगादिनिदानं च । 34 'मंजरिदुवाले ऽत्यादिगाथापंचकेन कल्पद्रुमोपमयोत्पत्तिः स्थितिच तीर्थस्य, तत्र दृष्टांतच । 35 ' एवं ज' मितिगाथया अनाद्यनंतजगत् स्थित्या तीर्थस्य किं कारणमिति विचारः । 36 जम्हा इति गाथया तीर्थस्य चिह्नं । 37 'जं पुण' इति गाथया तीर्थलक्षणशून्याः कुपाक्षिकसमुदायास्तीर्थं न भवतीत्यर्थे सिद्धे दिगंबरस्य तद्वैलक्षणण्ये युक्तिमाह । 38 'स सा' इतिगाथया दिगंबरव्यतिरिक्तानां नवानां वृद्धौ निमित्तमाह । 39 ' ते पुण' ति गाथया नवापि कुपक्षिकास्तपागणाश्विभ्य तस्तीर्थ तपागण एवेति निगमनम् । 40 एवमिति गाथया कुपाक्षिकाणां दुष्टाध्यवसाये हेतुमाह । 41 तेति गाथया प्रतिसमयं कुपाक्षिकाणां कीदृशः कर्म्मबन्धः 1 / 42 नणु तु इति गाथया कुपाक्षिकोच्छेदकामिप्रायवतस्तीर्थस्वाप्यशुभध्यानं कथं नेति पूर्वपक्षाशंकोद्भावनम् । 43 नेवं वोतुमिति गाथया तीर्थकुपाक्षिकयोरन्योऽन्यम्मुच्छेदामिप्रायवतोरपि तीर्थस्याध्यवसायः शुभोऽशुमश्च कुपाक्षिकस्येति । 44 किं धिज्जा इति गाथया दृष्टान्तः । 45 एवमिति गाथया उपसंहारः, इत्यष्टत्रिंशता गाथामिः कृपाक्षिकास्तीर्थबाह्या इति परिज्ञापनाय तीर्थस्वरूपं निरूपितं । 48 इदमाहेत्यादि गाथात्रिकेण वक्ष्यमाणतीर्थस्वरूपस्यो - तीर्थस्वरूपेण सह पुनरुक्त्याशंकानिरासः । HORONGHONGHOTO GHOSHINGHS बीजक 11306.1 Page #311 -------------------------------------------------------------------------- ________________ भीप्रवचन परीक्षा ॥ 309 ॥ बीजकं HDGOGIOOHOUHAGROO 49 पायं कुवक्खत्तिगाथया कुपाक्षिकालापस्य साधारणख- 59. सोहम्मत्तिगाथया राकादयः सुधर्मापत्यानि न स्युः। रूपं, तत्स्वरूपं दूषयितुं भवतां पुस्तकं सिद्धांत उत परंपरा । 61 पंचपरमेष्ठि इत्यादिगाथार्धकेन पुस्तकसिद्धांतवादिनां सिद्धांत इति कुपाक्षिकान् प्रति विकल्पद्वयोद्भावनम् । यत्र संभवति तदाह । 51 पुत्थयेत्यादिगाथाद्विकेन पुस्तकसिद्धांते वज्रदृष्टान्तः । / 62 ववहारिअस्सत्तिगाथया परंपराशून्यपुस्तकसिद्धांतेन sA53 'घेणू वाविति गाथया पाठरूप एकोपि सिद्धांतो धेनु- | ध्वाद्याचारप्रवृत्तिर्न भवत्येव । दृष्टान्तेन भविष्यतां तीर्थाभासस्य च क्रमेण शुभमशुभं 63 अत्तागमेत्तिगाथया आत्मागमादीनां स्वरूपम् । च फलं विध्त्ते। 65 सूरिपरंपरेत्यादिगाथाद्विकेन आत्मागमादीनां मध्ये 54 घेणू सुत्तमितिगाथया दृस्स्त्ताण्त्दास्स्त्त्तिक्योज्ञा। भवतां किं नामागम इति प्रश्ने कुपाक्षिकोऽव्यक्तमेव 55 एवमितिगाथया प्र्थ्म्विक्ल्प्क्स्स्न्नोप्स्ण्हार्ः। सिद्धांतं ब्रत इति विचार्ः। 56 तेणं परंपरतिगाथया कुपाक्षिकानिष्टस्य परंपरागमस्य । 66 जह आगमउत्तिगाथया कुपाक्षिकाणां सिद्धांतवचन-1 समर्थनं c। ____ कृतीर्थकरादयोऽप्यव्यक्ता एव । 57 छिन्ने जाविअतिगाथया तीर्थाभासस्य मूलं न ऋष- | 68 उसभाइ इत्यादिगाथाद्विकेन ऋषभादयोऽपि तन्मते भादया, किन्तु तदादिकर्तारः shsrmllaadyH। कीदृशा इत्यादि । 58 तेसुवित्तिगाथया राकादिनवकस्य प्रासंगिकभणनम् । / 76 सम्वेहिं सद्देहिं इत्यादिगाथाऽष्टकेन कुपाक्षिकमार्गप्ररू ना॥30॥ Page #312 -------------------------------------------------------------------------- ________________ DISSIONG श्रीप्रवचनपरीक्षा पकाः कथं ऋषभादिशब्दवाच्याः कथं वा तीर्थामिमतेभ्यो मिना इति विचारः । ॥ 310 ॥ 77 सिद्धाविअत्तिगाथया सिद्धादयोऽपि तेषां मिन्ना एवेति GHONGKONGHO% विचारः । 83 निअनिअ इत्यादिगाथाषट्केन कुपाक्षिकाणां सिद्धांतो मिन्नमिन्न एव, तत्र युक्तिश्च । 87 नणु तेसिमित्यादिगाथाचतुष्केण तेषामाचार्यादयो मिन्नाः प्रत्यक्षाः परं कथमर्हत्सिद्धा अपीति पूर्वपक्षरचना । 88 सुविति गाथया लंपकवर्णानां कुश्रद्धानरूपचक्षूरोगोऽसाध्यः । 89 लुंपकेति गाथया लुंपकस्य तथा रोगो द्विविधः - साध्यो ऽसाध्यश्च । 94 समुसरणे इत्यादिगाथापंचकेन साध्यस्य लुंपकचक्षूरोगस्यांजनम् । 95 तेसिमितिगाथया जनक्षेपे शलाका । 96 एएत्तिगाथया उक्तांजनप्रक्षेपेऽपि रोगसद्भावेऽपरप्रकारोऽसाध्य एव । 97 एवं सुत्तित्तिगाथया तीर्थस्य तीर्थाभासस्य च विचाराभ्यासः कर्त्तव्य इत्युपसंहारः । 98 एवं तित्थतिगाथया उक्ताभ्यासस्य फलमाह । 101 एवं कुपकखेत्यादिगाथात्रिकेण विश्रामोपसंहारः । इति 1 तीर्थव्यवस्थापनाविश्राम बीजकम् अथ दिगंबरमतनिराकारण विश्रामबीजकम् 2 अह पगयमित्यादिगाथाद्विकेन सर्व्वकुपाक्षिकसाधारण GIONGING DIGIGHONGKONGHO पीवर्क लक्षणम् । 3 तत्थ येतिगाथया दिगंबरमत मूलमरूपणाया उद्देशः । ॥ 310 ॥ 4 तस्सुप्पत्तित्ति गाथया तस्योत्पत्तिकालो बहिर्निग्गर्मन Page #313 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा ॥ 319 ॥ निमित्तं च । 5 तम्मयेतिगाथया वस्त्राभावप्ररूपणायां तस्याकूतम् । 6 देहाहारेतिगाथया दिगम्बराकूतस्य तिरस्कारः, एतद्वृत्तौ च जिनानुपदिष्टत्वमित्यादिविकल्पनवकोद्भावनादिना पूर्व्वपक्षसिद्धांतरचनाविचारः । 7 सीसो गुरुति गाथया तीर्थकृत् शिष्यस्तीर्थकरानुकारी भवतीति दिगम्बराकूताविष्करणं । 9 'नेवं जुत्त' मित्यादिगाथाद्विकेन दिगंबरामिप्रायनिराकरणयुक्तिः । 10 अरिहंतेत्यादिगाथया गुरुशिष्ययोः सादृश्ये सादृश्याभावे च हेतुमाह । 11 तेणमितिगाथया तीर्थकृतः साधोश्च खरूपम् । 12 जई जिणेतिगाथया तीर्थकृदनुकरणे छद्मस्थेन धम्मपदेशादि परिहरणीयं स्यादिति । 13 जह जिणेतिगाथया महतामुपदेश एव श्रेयान् न पुन " रुपदेशबाह्यं तदनुकरणमपि । 16 उवएसोति इत्यादिगाथाद्विकेन जिनोपदेशः । 16 विज्जुवएसत्तिगाथया उपदेशे दृष्टान्तः । 17 एवमितिगाथया दाष्टांतिकयोजना । 18 उवगरणेति गाथया वस्त्राद्यभावे दोषमाह । 42 इत्थमुत्तभावे इत्यादिगाथानां चतुर्विंशत्या दिगंबराशयोद्भावनपुरस्सरं स्त्रीमुक्ति व्यवस्थापना । 53 जं केवली न भुंजह इत्यादिगाथैकादशकेन केवलिभुक्तिव्यवस्थापना । 54 सिवभूत्तिगाथया दिगंबरम तवृद्धिनिदानम् । 63 तं मिच्छा जं पच्छा इत्यादिगाथानवकेन दिगंबरेभ्यः श्वेताम्बरा निर्गता उत श्वेताम्बरेभ्यो दिगंबरा इति संशये निर्णयकरणविचारः । SONG SHOHORONGHONGHON बीजक ॥ 319 ॥ Page #314 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा ॥ 312 ॥ OHOKOHTKOHOKONGKONGKONGKOOKS अहवा सव्वपसिद्धमिति गाथया प्रकारांतरेण दिगंबरस्य । तीर्थबाह्यतापरिज्ञाने युक्तिः। 7. उजिंतगिरीत्यादिगाथाषद्केन दिगंबरेण प्रतिमा नमा कारिता तमिदानं दृष्टान्तश्च । 72 एअंबोहिअ इत्यादिगाथाद्विकेनान्यतीर्थिकवत्तीर्थाद दर वर्त्तित्वेनोपेक्षा)'पि यदत्र भणितस्तन्निदानम् । 75 एवं कुवक्खेत्यादिगाथात्रिकेण vishraamopsNhaarH| इति 2 दिगंबरमतनिराकरणविश्रामबीजकम् पुरस्सरं त्निराक्र्न्न्प्र्कार्ः|. 14 दव्वत्थयहेतु इत्यादिगाथापंचकेन साधूनां द्रव्यस्तवो ऽनुचित इति भ्रांत्यां परोद्भावितेष्टापच्या दृस्स्न्न्माः। 16 दन्वत्थउत्ति काउमित्यादिगाथाद्विकेन प्रतिष्ठाकत्यं द्रव्यस्तवः, स च साधूनां सर्वथा नोचित इति भ्रांतस्या शंकामुद्भाव्येष्टापत्यैव दूषयति । 18 किंचेति गाथाद्विकन तीर्थकृतः साधूनां च कथंचिद्रव्य., स्तवोऽप्युचित एव । 19 अण्णुण्णमितिगाथया द्रव्यभावस्तवयोरन्योऽन्यं सापे क्षता, तथापि साधूनां भावस्तवः श्रावकस्य द्रव्यः इति व्यवहारे हेतुमाह । 22 जह सावयाणेत्यादिगाथात्रिकेण श्रावकाणां द्रव्यस्तव इति युक्तिपूर्वकं दृष्टान्तमाह । कं णमणिसो इत्यादिगाथाद्विकेन श्रावकधर्मे द्रव्य ____ अथ पौर्णिमीयकमतविश्रामबीजकं लिख्यते 3 अह चंदप्पहेति गाथात्रिकेण राकामतोत्पत्तिःप्रवचन बाह्यभवननिदानं मताकर्षकामिधानं च । जिणपडिमाण पइट्ठा इत्यादिगाथाषट्केन श्रावकमतिष्ठाव्यवस्थापनाय चन्द्रप्रभाचार्योद्भावितानुमानरचना ॥ 312 ॥ Page #315 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा GHOUGHOUGHOUGHAGHAGORO KOIla स्तवो गरीयान् स्वरूपकांतोऽपि भावस्तवोऽल्पीयान् । / नंतरं पूर्णिमापाक्षिकप्ररूपणे किं निमित्तं कथं वा । 25 जं सावयेत्यादिगाथया मागुक्तसमर्थनं । संघोक्तिरासीदिति । 26 तेणं सइ इतिगाथया सामायिकाद्यपेक्षया चैत्यादि- 78 पक्खस्स मज्झे इत्यादित्रयोविंशतिगाथामिः सिद्धांतकृत्यं महदिति । सम्मत्या cturdshiipaakssikvyvsthaapnaa| 27 भावथया इतिगाथया साधुमार्गे द्रव्यस्तवभावस्तवयोः 85 जोइसकरंडेत्यादिगाथासप्तकेन ज्योतिष्करंडादिवचोजास्वरूपं दृष्टान्तश्च । ____ताया भ्रांतेरतिप्रसंगेन निरास्ः। 29 सचित्तेत्यादिगाथाद्विकेन श्रावकधर्मे कथं द्रव्यस्तवो 86 चौदसी पक्खी इतिगाथया चतुर्दशीपाक्षिकभीतेन । ___महान् कथं वा साधुधर्मेऽल्पः इति shNkaaniraakrnnm| महानिशीथसूत्रत्यागात् उपधानमपि त्यक्तमिति विचार्ः। 32 जणु निरवजो इत्यादिगाथाद्विकेन निरवद्यवासेन साधूनां 82 णणु उवहाणा इत्यादिगाथात्रिकेण परप्रश्नविकल्पद्वारा द्रव्यस्तवः कथं नोचित इति परामिप्रायनिराकरणम् । सिद्धांतसम्मत्या उपधानव्यवस्थापना । इज चंदप्पहेत्यादिगाथानां द्वाविंशत्या चन्द्रप्रभाचार्यों- 93 अह महनिसीहेत्यादिगाथाचतुष्केण हरिभद्रसरिवचसा क्तमुपसंहृत्य तिलकाचार्यकृतप्रतिष्ठाकल्पामासनिराक- महानिशीथस्याप्रामाण्यं वदतोहरिभद्रसूरिवचसैव प्रामा-- ___ रणपूर्वकं साधुप्र्तिस्स्त्थाव्य्स्थाप्ना। ण्यव्यवस्थापनेन तिर्स्कार्प्र्कार्ः। 58 एवं आगमेत्यादिगाथाद्विकेन श्रावकप्रतिष्ठाप्ररूपणा- | 94 चित्तं हरीतिगाथया हरिभद्रसरिवचःपुरस्कारेण महा GHOGORATOGHOG Page #316 -------------------------------------------------------------------------- ________________ D बीजकं श्रीप्रवचन-6- निशीथत्यजने आश्चर्यम् । ... / 112 सुत्तोवयारेत्यादिगाथात्रिकेणोपधानवहनादिनियमः श्रुतपरीक्षा 95 जै खलुत्तिगाथया गणधरवचने कुपाक्षिकाणां नास्थेति॥ व्यवहारकालापेक्षो,न पुनरागमव्यवहारकालापेक्षोऽपि । ॥ 31 ॥ 93 हरिभद्देणवित्तिगाथया यदि गणधरवचस्यास्था तर्हि । 113 नणु जहेतिगाथया पूर्वपक्षी महानिशीथाप्रामाण्ये कुपाक्षिकेण यद् त्यक्तव्यं तदुल्लेखमाह । हेतुमाह । 98 हरिभहस्सवीत्यादिगाथाद्विकेन hitopdeshH। 114 जै एवमितिगाथयातिप्रसंगेन निवारणम् । 99 हरिभईपीतिगाथया हरिभद्रवचसाप्रामाण्ये महानिशी- - 115 तम्हा इतिगाथया तात्पर्यम् । थमप्रमाणमिति वक्तुमशक्यम् । 116 आयारो उवेत्यादिगाथया उपधानं महानिशीथ एवास्ति 102 नणु उवहाणा इत्यादिगाथात्रिकेण पूर्वपक्षाशंका । नान्यत्रेति पराकूतनिराकरणम् । 105 ज्मिन्न्मित्यादिगाथात्रिकेन्नेस्स्त्ताप्च्यातिप्र्स्ण्गाभाव्ः। 117 जोगे आसाढेत्यादिगाथया योगे उपधाने उदाहरणानि । / | 108 उवहाणेत्यादिगाथात्रिकेण उपधानवहनमंतरेणापि श्राव- 118 सुअक्खंधे इतिगाथया सामायिकाध्ययनकदेशो नम कक्कुले बालकादीनामपि कथं नमस्काराध्ययनं युक्तमि- स्कारः श्रुतस्कंधो न भवति, महानिशीथे च तथोक्तोतिपराशंकानिराकरणम् । 'तस्तत्सूत्रं नास्माकं सम्मतमिति praashNkaa॥ 108 जं आवस्सयेतिगाथया आचारांगादावतिप्रसंगनिरा- 119 इअ चे इतिगाथया त्न्निराक्र्न्न्युक्तिः। क्र्न्न्म्। | 120 सव्वमंतरेतिगाथया नमस्कारस्य महाश्रुतस्कंधत्वस्थापना OHORDIGHIGHOUGHOUGHOO OHOROUGHORGROOGHOUGHOUGH // 314 // Page #317 -------------------------------------------------------------------------- ________________ श्रीप्रवचन- 121 पत्तसाहे इतिगाथया दृस्स्त्ताण्त्ः। परीक्षा 122 एवमितिगाथया दात्ताण्तिक्योज्ञा। ॥ 31 ॥ Mal223 सक्कस्सत्तिगाथया शक्रस्योपधानं विना शक्रस्तवभणनं निर्दोषं कथं नराणां सदोषमिति पराशंका । 126 उद्देसेत्यादिगाथाद्विकेन कस्य श्रुतस्योपधानं कस्य वा नेति कमै केन विधिना दातव्यमिति विचार्ः। | 127 जं पुणेत्यादिगाथया कदाचित् श्रावकेणापि दानेऽनु ज्ञाया अभावे नमस्कारादि स्वसुतादयः पाठ्यंते तत्र म्तिमाः। बहविहेतिगाथया कथंचिदुपधानवहनाभावेऽपि shuddhiprkaarmaah| सामण्णेणंतिगाथया नमस्कारपाठने सामान्यतोऽयोग्यस्य लक्षणम् । जुग्गाजुग्गत्तिगाथया नमस्कारदाने पात्रापात्रविचारणा क्र्त्त्व्या। DOGHOHOUGHOROUGHOUGHOROMOL 130 सामाण्णेणंतिगाथया सामान्यतो योग्यस्य लक्षणं । 131 बुग्गाहिओत्तिगाथया नमस्कारश्रावणेऽप्ययोग्यस्य लक्षणम् । 133 जंणमित्यादिगाथाद्विकेनायोग्यस्य नमस्कारश्रावणे प्रति समयमनंतसंसारवृद्धिः शृण्वतोऽपीति तत्र yuktishc॥ 134 परमेसरुत्ति गाथया दृस्स्त्ताण्त्ः। 135 पुच्छितोति गाथया नमस्कारश्रावणेऽपि दुर्ध्याना विष्करणे अपाय्माः। 138 एवं कुवक्खवग्गोत्तिगाथात्रिकेण कुपाक्षिकस्य नमस्कार श्रवणे महाकर्मबंध इति दर्शनम् । / 139 इअ पुण्णिमेतिगाथया राकामते मूलमुत्सूत्रत्रिकं दर्शित मित्युप्स्ण्हार्ः। 141 सेसमितिगाथाद्विकेनातिदेशः खरतरेण सह शेषोत्सूत्रेषु । इति 3 पणिमीयकमतनिराकरणविश्रामबीजकम् ॥ 31 ॥ Page #318 -------------------------------------------------------------------------- ________________ बीजक भीप्रवचनपरीक्षा ॥ 31 ॥ GHOROO DOHORO अथ खरतरमतविश्रामबीजकं लिख्यते 1 अह खरयरत्ति प्रथमगाथया सामान्यतोऽमिधेयम् । / 2 कुच्चयरत्तिगाथया जिनवल्लभचरित्रं, एतद्वृत्तौ च प्रसं गतो गणधरसार्द्धशतकवृत्तिगतमेव लिखितम् । 4 सो चैउमितिगाथाद्विकेनोक्तव्यतिकरो जिनवल्लभः किं कृत्वा किं कृत्वानित्याः। 5 तेसिं पुरओत्तिगाथया जिनवल्लमेन षष्ठं कल्याणकं प्र्रूपित्म्। 6 एवं बुग्गाहिंतोत्तिगाथया कतिवर्षाणि मुग्धजनान् __व्युद्ग्राह्य निजपदशिष्यरहित एव परलोकं प्राप्तः । 7 इअ जिणेतिगाथया भाविखरतरमतबीजभूतो विधिसंघ नाम्ना कतिचिजनसमुदायो जिनवल्लभाजात इति दर्शितम् 8 कुचयरा इतिगाथया जिनदत्तात् विधिसंघस्य एव खरतरनाम्ना कुमतं प्रवर्जितम् । 9 निस्सामिअत्तिगाथया विधिसंघस्य स्वामी जिनदत्ता कथं जात इति व्यतिकरः, एतद्वृत्तौ च जिनवल्लभस्खेवास्यापि संबंधो गणधरसार्द्धशतकवृहदवृत्तिगत एव लिखितः, एतद्व्यतिकरविचारणाऽमिनवनाटककल्पा खत एव विचार्न्नीया। 10 गणहरसत्तिगाथया वर्णकवर्ज जिनदत्तस्य स्वरूपं सम्यगिति ज्ञापितम् । 17 वण्णयवयणमित्यादिगाथासप्तकेन कुपाक्षिकैर्निजनिज गुरवो वणितास्ते कथं श्रयाः 1 को वा तत्र दृष्टान्तः? 19 तेणेव इतिगाथाद्विकेन जिनवल्लभस्थापितो विधिसंघो जिनदत्तेन कथं गृहीत इति विचारः । 22 जिणवल्लभेत्यादिगाथात्रिकेण जिनवल्लभजिनदत्तयोर न्योऽन्यं कीदृशः संबंध ? कथं वा अन्योराचार्य्प्दावाप्तिः। OGHOGHONG KOIROINOPORONOHOTOHOTS / / 3 Page #319 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा ॥ 317 ॥ बीजक jAnAONGROGHIGHdhAlA 24 'minnadisAbaMdheNaM'ti मिन्नभिन्नदिग्बंधेन जिनवल्लभ- | 45 जं पुण जिणेसरेणेत्यादिगाथाषद्केन श्रीजिनेश्वरसूरेः जिनदत्तयोरन्योऽन्यं विसंभोगिकत्वं तत्र सम्मतिश्च । खरतरविरुद्धं खरतरा वदंति तत्सत्यमुतासत्यमिति विचार: 26 जिणदत्तदिसेत्यादिगाथाद्विकेन श्रीअभयदेवसूरिजिनव- 48 जेणं जिणदत्तेति गाथात्रिकेण प्रायः खरतरमते प्राची ल्लभजिनदत्तानां परस्परं गुरुशिष्यसंबंधाभावादिनिर्णयः नपाठपरावृत्तिकरणमर्थान्यथाकरणमसम्मत्यादिविधान29 निरवच्चमयस्सावीत्यादिगाथात्रिकेण जिनवल्लभजिनद- प्रभृतिकं खमतानुसारेण क्रियमाणं दृश्यते त्द्विचार्ः। तनामानावनुत्तरसौभाग्यभाजावित्युपहास्ये हेतुमाः। 50 किंच विवाउ इत्यादिगाथाद्विकेन खरतरनाम्ना विरुद्द30 सप्पाकरिसणत्तिगाथया जिनवल्लमेन जिनदत्तेन च मेव न संभवतीति विचार्ः। निजनिजचेष्टयैव भाव्यात्मस्वरूपं ज्ञापितम् । 55 जै जयवाए इत्यादिगाथापंचकेन श्रीजिनेश्वरसूरेः 31 इच्चेवं जिणेत्यादिगाथया उक्तव्यतिकरस्य ग्रन्थसम्मतिः खरतरविरुदं न जातमिति निर्न्न्य्ः। | 32 जिणदत्ता इतिगाथया खरतरमते चतुर्वर्णः संघो जिन- 58 एगारससयेत्यादिगाथात्रिकेण जिनवल्लभवचनं खरतदत्तादेव जात इति दर्शितम् । राभिप्रायेण गणधरसार्द्धशतकविरुद्धम् । 39 अह चामुंडिअइत्यादिगाथासप्तकेन खरतरादिनाम्नामुत्प- / 59 एवं जिणवल्लहउत्तिगाथया खरतरपट्टावली विचार्यमाणा चिनिदानकालादिविचारः,एतद्वृत्तौ च बहुपयोगित्वा- अभिनवनाटककल्पा स्थूल्म्तीनाम्पि। त्प्रसंगतः प्रभावकचरित्रगतं shriiabhydevmuuricritrm|| 6. पायं जिणदत्तेत्यादिगाथया प्रायः खरतरमतस्यालीक ॥ 317 ॥ Page #320 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा ॥ 318 ॥ AGHONGSRONGHONGKORONGKONG कल्पनाखभावदर्शनम् । 73 नणु बहु खायमित्यादिगाथया संबंधादिना सर्वथा'66 नणु जिणवल्लहेत्यादिगाथाषट्केन पूर्ध्वाचार्यैः प्रशंसि- लीकमपि बहु ख्यातं कथं जात्मित्यादिविचार्ः। तोऽपि जिनवल्लभः कथमिह दुषित इति पराशंकानि- 74 सम्मदिट्टीत्यादिगाथया सम्यग्दृशामप्यनाभोगात् पराराकरणम् । नुवादो भ्व्त्येव्। खरयरेत्यादिगाथया खरतरामिमतस्य जिनवल्लभस 75 बहुकालेतिगाथया सत्यासत्यानुवादे निदानमाह । संतानं जिनदत्तो न भवति, किन्तु रौद्रपल्लीय एवेति 85 कहमण्णहेत्यादिगाथादशकेन updeshspttikaadikaarkaavicaarH| णामनाभोगस्य स्पष्टीकरणम् । / 69 जिणवैइत्यादिगाथाद्विकेन खरतरमतमर्यादाकारको 88 अह पायमित्यादिगाथात्रिकेण नवांगीवृत्तिकारकोऽभयजिनपतिसरिरेव । देवमूरिः खरतर इति खस्तरमुखानुवादाऽलीक इति 70 तीए पमाणेत्यादिगाथया खरतरमतस्य प्रमाणतया पृथक् ज्ञापनम् । स्वीकारे जैनप्रवचनमप्रमाणीकर्त्तव्यं भवेत् । 89 एएण कोइ इत्यादिगाथाद्विकेन नाममात्रेण तीर्थातर्वी 72 ननु वद्धमाण इत्यादिगाथाद्विकेन प्रद्योतनसरिवर्धमा- तत्पक्षपाती कदाचिद् वाचालोऽन्यथा जल्पन् तिरस्कृतो नाचार्ययोरिव श्रीअभयदेवसरिजिनवल्लभयोरपि अभ- भवति । तोपि संभवन्निव संबंधोऽन्यथाकल्पनेन क्ल्न्ग्कित्ः। / 91 जं पुणमितिगाथया श्रीजमयदेवसूरिजिनवल्लभजिन DADIOjAnAjAnAGHOUGHOUGH Page #321 -------------------------------------------------------------------------- ________________ भोप्रवचनपरीक्षा ॥ 19 ॥ GOROROGROUGHACROUGHOUGHdhAja दत्तानां परस्परं प्ररूपणाभेदोऽपि, स चानंतरं वक्ष्य- | 113 साहूणमितिगाथया श्रावकवत्साधूनामप्युपधानवहनममाणो सूत्र्विचार्न्नातोऽव्सात्व्य्ः॥ धिकम् । 5 93 अह उस्सुत्तमित्यादिगाथाद्विकेन उत्स्त्रोद्देशः । 114 उस्सग्गेणमितिगाथया साधूनामुत्सर्गेण कसेल्लकजल96 गम्भावहारेत्यादिगाथात्रिकेण क्रियाविषयकाधिकोत्सू- ___ ग्रहणमधिकं, तद्वृत्तौ च त्न्निराक्र्न्न्स्म्म्तिः। troddeshH। 115 तसजयणेतिगाथया कसेल्लकजलग्राहिणः साधोखसा-| 103 भण्णइ भणिमित्यादिगाथासप्तकेन गर्भापहारः कल्या- नुकंपा न स्यादिति । णकं न भवति । 117 सावयकुलेत्यादिगाथाद्विकेन पर्युषितद्विदलग्रहणमधिकं, 108 रयणिपोसेत्यादिगाथापंचकेन रात्रिपौषधिकानां रात्रि- तवृत्तौ च त्निस्सेध्स्म्म्तिः। चरमयामे सामायिककरणमधिकम् । 120 नणु पज्जुसिआइत्यादिगाथात्रिकेण पर्युषितद्विदलग्रहणे 110 सामाइअ इत्यादिगाथाद्विकेन श्रावकाणां सामायिकादेः पूर्वपक्षाशंका तनिराकरणं च । साधोरिख त्रिरुच्चारोधिक्ः। 124 पज्जुसिअ इत्यादिगाथाचतुष्केण द्विदलौदनयोः स्वरू111 अण्णहत्तिगाथयातिप्रसंगेन निरास्ः। पभणनेन ग्राह्याग्राह्य्विचार्न्ना। 112 पोसहविहिंमित्तिगाथया एकवारोच्चारे जिनवल्लभवचन- 126 जं जं बहुलेत्यादिगाथाद्विकेन बहुलप्रवृत्तेः प्र्व्च्न्स्म्म्तिः। मर्यादा वत्रोदाहरणं c। GROUGHOUGHOROROROROUGHAlaya Page #322 -------------------------------------------------------------------------- ________________ F भाप्रवचन परीक्षा ॥ 320 ॥ OUGHOUGHOUGHOUGHOUGHOUGH 137 जैविअ इत्यादिगाथैकादशकेन कदाचिदविनष्टमपि । 148 जं जं विगइत्तिगाथया यावनिर्विकृतिकं तावत् कृतपपर्युषितद्विदलं न ग्राह्यं, नत्रानेके दृस्स्त्तान्ताः। त्याख्यानवतां कल्प्यमेवेति नियमाभावमाह । 139 पज्जूसिअसद्दत्थो इत्यादिगाथाद्विकेन पर्युषितशब्दस्य । 149 ताकहमित्यादिगाथया खरतरेणाणंदररिसम्मतिर्दर्शिता हा कोऽर्थ इति विचार्न्नाप्र्कार्ः। साऽपि दूस्सिता। 140 मि उत्तिगाथया द्विदलाद्विदलयोर्लक्षणम् । 150 एवमितिगाथया यत् षड्विधं क्रियाविषयमधिकमृत्सूत्रं 142 एवं विदलेत्यादिगाथाद्विकेन द्विदललक्षणरहितमपि दर्शितं तद् बहु ख्यातं,एवमन्यदपि तन्मते भूयोऽस्तीति । संगरिकादिकं द्विदलमिति भणनमधिकं तन्निरासश्च इत्यधिकोत्सूत्रवीजकम् प्रत्यक्षप्रमाणेन । 144 जं दोलावित्तीए इत्यादिगाथाद्विकेन संदेहदोलावली अथैवमूनोत्सूत्रवीजकं लिख्यते पत्तौ प्रवचनसारोद्धारसम्मत्या संगरिकादिद्विदलभणनं । 153 अह ऊणमित्यादिगाथात्रिकेण uunotsuutroddeshH| महामूर्खत्वचिह्नम् । 154 इत्थीणमितिगाथया स्त्रीजनपूजानिषेधनिदानम् । 145 तस्वित्तीएत्तिगाथया प्रवचनसारोद्धारवृत्तेः smrthnm। / 161 एगावराहेतिगाथासप्तकेन एकस्यापराधे तज्जातीयमात्रस्य 146 जं जमितिगाथया खरतरामिप्रायस्य दूषणम् । प्रायश्चित्तदाने जिनदत्तस्य महामूर्खत्वं ज्ञापितम् । 147 नेवं संगरितिगाथया इष्टापत्या क्षणदानम् । / 163 परमण्णमित्यादिगाथाद्विकेन लौकिकदृष्टांतेन तथाऽमि CIGHOUGHOUGHOUGHOUGHOUGHAL // 32 // Page #323 -------------------------------------------------------------------------- ________________ भीप्रवचन प्रायनिराकरणम् । परीक्षा 166 जिनदत्तो इत्यादिगाथात्रिकेण jindttaadpyupdeshmdhi||32|| कृत्य दिगंबरो दक्षस्तत्र हेतुश्च । 51167 पुव्विं विराहिओ इत्यादिगाथया स्त्रीजिनपूजानिषेधे मूल हेतुमाः। 168 नणु तित्थयरेणत्तिगाथया तीर्थकरकल्पेन जिनदत्तेन प्रकाशितं कथं दूषयितुं शक्यमिति praashNkaa। ॥269 एवं चे इत्यादिगाथया सरिप्रवर्त्तने उत्सूत्राभावे उत्सूत्रं खपुष्पकल्पं संपद्यतेति विचार्ः। 170 तम्हा इतिगाथया तीर्थकरसमानमरिलक्षणमाह । 171 मरिकयोऽवित्तिगाथया मूरिकृतं यद्यादृशं प्रमाणं तदाह । 172 जिणपूआ इत्यादिगाथया जिनपूजानिषेधे वैपरीत्य मेवेत्याह । 173 एएणमितिगाथया मूरिप्रवर्त्तने तात्प्र्य्माः। OMGHOUGHOGHONOUGHOUGHOROAD 174 इह सुत्तेत्तिगाथया अमुकग्रंथे स्त्रीणां जिनपूजा भणिता स्त्रीत्वादिरूपेण सूत्रसम्मतेः प्रयोजनं नास्ति, यतो मूर्ख जनप्रत्यायनार्थमस्माकं सामाचारीति व्द्ति। 05 पागयेत्यादिगाथया स्त्रीजिनपूजानिषेधकतिरस्कारे वच नोल्लेखमाह । 176 तित्थासम्मयेतिगाथया तीर्थस्यासम्मतं भाषमाणो निय मेनानंतसंसारीति । 177 एएणमितिगाथया मग्गंतरेहिन्ति सूत्रवचसा ममापि मार्ग एवेति मतश्रितोऽपि तिर्स्कृत्ः। 178 अहमिचउद्दसीतिगाथया चतुष्पर्वीव्यतिरिक्ततिथिषु पौषधनिषेधो जिनदत्तस्य महामोहः । 179 अहमिपमुहेतिगाथया प्रागुक्तस्य प्रतीकारः तत्त्वार्थस mmtishc। 180 तत्तत्थवित्तीतिगाथया कुपाक्षिकभ्रान्तिजनकपदस्य HONGKOHOROjilA // 32 // Page #324 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा ॥ 322 ॥ ANDROINGHDOGHONGHDOHORT तात्पर्य तत्त्वार्थवृत्तावुक्तम् । | 195 सावयपडिमेत्यादिमाथाद्विकेन श्रावकप्रतिमाधर्मव्यु181 सिक्खा पुणेतिगाथया शेषतिथिषु पौषधाकरणे छेदं वदन् तिर्स्कृत्ः। विरोधमाह । 197 समणाणं समणीहिन्ति गाथाद्विकेन साधुमिः सह साध्वी 282 सिक्खावएसुत्तिगाथया प्रतिबंद्याऽतिप्रसंगोद्भावनम् । विहारो, नान्यथेति, एतद्वृत्तौ चानेकग्रंथसम्मतयश्च । 183 न मुणैतिगाथया साक्षादतिप्रसंगाज्ञानमाह । 202 अहुणा मासेत्यादिगाथापंचकेनाधुना मासकल्पो ब्युच्छिन्न 185 पडिकमणमितिगाथाद्विकेन प्रतिक्रमणदृष्टांतेन पौषध- इति व्द्त्स्तिर्स्कार्प्र्कार्ः। नियम प्ररूपयन् प्रायश्चित्तसंवराभ्यां तिर्स्कृत्ः। 203 गृहस्थानां प्रत्याख्याने पानकस्याकारव्यवस्थापनं तत्र 189 अहवा सिक्खेत्यादिगाथाचतुष्केन चतुष्पर्व्यतिरिक्ता- सम्मतिश्च । खपि तिथिषु पौषधव्यवस्थापनम् । इत्येवमूनोत्सूत्रबीजकम् 190 किंच मुणि इतिगाथया दृषणांतरमाह । |191 जं भोअणेत्यादिगाथया पौषधिकानां भोजननिषेधः अथायथास्थानोमुत्सूत्रबीजकम् ऊनमुत्सूत्रम् । 204 अजहेतिगाथया अयथास्थानोत्सूत्रस्य लक्षणं लक्ष्यं च, 193 चउद्दसहइत्यादिगाथाद्विकेन पौषधिकानां भोजनव्य- अमिवार्षितवर्षे श्रावणेऽपि प्र्युस्स्न्ना। वस्थापनम् । | 205 जण्णमितिगाथया सिद्धांतसम्मत्वा भाद्रपद एवामि TOTOO OOONOKONOKONCU 322 / / Page #325 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा ॥ 32 ॥ HOUGHOUGHOTOHOUGHOjAlAja वर्द्धितेऽपि मासे प्र्युस्स्न्ना। च प्रामाण्याप्रामाण्यनिर्णयो दृष्टान्ताश्च । 206 जह चाउत्तिगाथया चातुर्मासकवत्पर्युषणाऽपि मास- | 223 इरिअत्तिगाथया ईयां विना सामायिककरणमयुक्तम् । निय्तेति। 224 चित्तविसोहीतिगाथया प्रथमेर्यायाः प्रयोजनं श्रीमहा207 मासाइअत्तिगाथया मासवृद्धौ प्रथमोऽवयवः प्रमाण- nishiithoktm। मेवेति वदतो जिनदत्तस्थायथास्थानमुत्सूत्रं । 225 अहावस्सयेतिगाथया भ्रांत्या ग्रन्थसम्मतिमादाय पूर्व208 वुडीपढमो इतिगाथया वृद्धौ प्रथमोऽवयवो नपुंसकोऽतो पक्षी shNkte। द्वितीय एव श्रेयानिति । 226 i. चेइतिगाथया पूर्वपक्षाशंकाया निरासः, तद्वत्तौ 210 एएणहिए इति गाथाद्विकेन परोपहासं तमिराकरणं c। | युक्तिपूर्वकग्रंथसम्मतयश्च । 211 णणु बीएवित्तिगाथया पराशंकोदावनम् । 227 तम्हा पढमेतिगाथया ईर्यायां तात्प्र्य्माः। 212 जखीतिगाथया अमिवर्धितमासादौ यस्य प्रामाण्यं त्दाः। 228 जैवि सुपासे इतिगाथया पार्श्वसुपार्श्वयोः फणानां 213 तेणं तिहित्तिगाथया तिथिपाते पूर्वैव ग्राओति विचार्ः। न्यूनाधिककरणेनारोपोऽयथास्थानम् । 214 बुद्दीइ पुणेतिगाथया वृद्धौ प्रथमा तिथिः पूर्णेत्यादि 229 एवं अजहवाणमितिगाथया क्रियाविषयकोत्सूत्रोपसंहारः prvcnmshraavym। इत्ययथास्थानोत्सूत्रवीजकम् |222 जम्हा तीए इत्यादिगाथाष्टकेन तिथिमासादिदी हानौ । mAnaONSHIROMCHOjAnaH // 32 // Page #326 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा ॥ 324 ॥ GOOGHDGHOUGHOUGHOUGH अथोपदेशविषयकोत्सूत्रबीजकम् अथांचलिकमतनिराकरणविश्रामबीजकं लिख्यते 230 अह पुणेतिगाथया उपदेशविषयं द्वितीयमुत्सूत्रं प्रागुद्दिष्टं 5 अह अंचलिअमितिगाथापंचकेनांचलिकमतोत्पत्तिनिदायत्तद् द्विप्र्कार्मितिविभाग्ः। न्कालादिविचार्ः। 1 अहिअमितिगाथया उपदेशविषयं द्विविधमप्युत्मत्रं 6 तीए रिपयत्थमितिगाथयांचलिकमताकर्षकस्याचार्यक्रियोत्सूत्रादनंतगुणम् । प्द्वीव्य्तिक्र्ः। 233 अहवेत्यादिगाथाद्विकेन प्रकारांतरेण नामग्राहं वैविध्यमाह 8 नियमयेत्यादिगाथाद्विकेन नरसिंहेन कालिकादेवी कथ234 लोइअत्तिगाथया लौकिकमिथ्यात्वादनंतगुणपापहेतु- माराधितेति विचार्ः। रुपदेशविषयं द्विविधमपि उत्सूत्रम् । . उस्सुत्तमितिगाथया प्रथमोत्सूत्रखरूपं तत्र कुयुक्तिश्च । 235 जम्हा उ संकिलिट्ठो इतिगाथयाऽनंतगुणपापहेतुत्वे । 12 णो पुत्ति अत्तिगाथात्रिकेणांचलिकाभिप्रायनिराकरणं । हेतुमाः। 13 धम्मोवगरणेतिगाथया धर्मोपकरणरहितः कृतसामा236 तेणंति गाथया प्रागुक्तखभावादेवान्यतीर्थिकस्तद्भव- | yiko'pi vyvhaarnybaahyH| मोक्षगामी स्थान पुनरुत्सूत्रीति । 14 उवगरणमितिगाथया आवश्यकक्रियायामनुयोगद्वारा-| |239 एवं कुवक्खेत्यादिगाथात्रिकेण vishraamopsNhaarH| दिषु साध्वादीनां चतुर्णामपि रजोहरणादि क्रियासाधनं इति 4 खरतरमतनिराकरणविश्रामवीजकम् । भणितम् । janAGHONGKONGROUGHOUGHOUGHE // 32 // Page #327 -------------------------------------------------------------------------- ________________ भाप्रवचनपरोक्षा ॥ 325 ॥ पीव QHTHOUCHONGKOCKOKOKOHTHONONO 15 तह पण्हाइतिगाथया उपकरणप्रतिषेधानंतरं कारणाभावे । 26 संपैत्तिगाथया सांप्रतीनतीर्थ चतुर्थ्याश्रितमशुद्धचारीति कार्यस्याप्यभाव इति कार्यभूतं प्रतिक्रमणं निषिद्धम् । praashNkaa। 17 पजोसवणेतिगाथया शतपदीवचनेन स्तनिकस्य पर्युषणा 27 आगमविरुद्धेतिगाथया आगमविरुद्धचारि तीर्थ न चतुर्थ्यामेवाऽऽसीत् । भ्वेदिति। 18 एगुणवण्णेतिगाथयाऽमिवर्द्धितेऽपि श्रावणभाद्रपदवृद्धौ 28 तित्थपडीतिगाथया तीर्थप्रतिपक्षोऽर्हदादीनामपि प्रति स्तनिकमते पूर्वमेकाधिकेन पंचाशता दिनैः पर्युषणा''- पक्ष एवेति । सीत् , इदानीं तु अन्यथाऽपि । 30 तित्थपडीत्यादिगाथाद्विकेन स्तनिकः पतिसमयमनंत19 चित्ताइअमित्तिगाथया चैत्रादिवृद्धौ विंशत्या दिनैः पर्यु- भवहेतुं कर्जियति । ___षणा त्न्म्ते। 31 तेणेवत्तिगाथया लौकिकमिथ्वादृष्ट्यपेक्षया प्रतिसमय20 जं पुणेतिगाथया अर्धजरतीयन्यायेन संपतिप्रवृत्तिदक्षिता __ मनंतगुणक्लिष्टपरिणामः स्तनिकेत्यादि । 21 जणं चुण्णीतिगाथयार्द्धजरतीयव्यक्तीकरणं, एतवृत्तौ 34 जो पुणेत्यादिगाथात्रिकेण पुस्तकातीर्थमुद्धृतमित्यादि शतपदीसम्मतयश्च । परवचनं तनिराकरणं च । 25 तित्था चुअस्सतिगाथाचतुष्टयेन तीर्थात् भ्रष्टस्यागमः 35 तम्हा तित्थेतिगाथया तीर्थे सति तीर्थादन्यत्र धर्मों शरणं न भवति, तत्रागमानुसारेण युक्तिरपि । न भवतीति तीर्थं च चतुर्थ्यामेव । C325 DIGIOUGHOloHOROROROROLOHOGHO Page #328 -------------------------------------------------------------------------- ________________ भीप्रवचन पीजकं परीक्षा ॥ 326 ॥ / 36 तव्वसौत्तिगाथया चतुर्मासकमपि चतुर्दश्यां पर्युषणा- र्यमानं चेतसि नाभाति तस्य संपूर्णेनाप्यागमेन न नुरोधात्तथाऽऽदृतमिति । काचिदप्यर्थसिद्धिः, तत्र दृष्टान्तश्च । / 38 देसिऐत्यादिगाथाद्विकेन जैनप्रवचने पंच प्रतिक्रम- 44 एवमणुइतिगाथया स्तनिकमतोच्छेदकमनुयोगद्वारगतं णानि, तेषु द्वे प्रतिक्रमणे रात्रिकदैवसिकलक्षणे, भाति वाक्यं प्रदीपकल्पं चक्षुष्मत एव प्रकाशकृत् । तीर्थेऽनुकरणं तु पाक्षिकमात्रस्य, अंतिमप्रतिक्रमण- 47 जं पुण वीसेत्यादिगाथात्रिकेण विंशेत्यादिमिर्या पर्युषणा त्रिकं तीर्थबाह्यताचिहूं, तीर्थानुकृतेरप्यभावात् । तस्याः स्वरूपनिदर्शनम् । 40 जेहिं चलिओ इत्यादिगाथाद्विकेन क्षपणकवत् तीर्थ- 48 जं पुणेत्यादिगाथया सर्वजनप्रसिद्धा पर्युषणा सा च बाह्य्ताऽव्सात्व्या। भाद्रपद एवेति समर्थनम् । 41 तेण महेतिगाथया येन कारणेन महता चिह्वेन तीर्थवाद्यः 49 संपैत्तिगाथया पंचकहान्यादिकमपि व्युच्छिन,सर्वमपि स्तनिकस्तेन कारणेन राकामतीयेनापि वर्द्धमानाऽऽचा- संप्रति चरमपंचक एवेति तात्पर्यम् । र्येण मुखवस्त्रिकाव्यवस्थापनकुलकसंज्ञं प्रकरणं कृतं, 50 किंचागम इत्यादिगाथया स्तनिकस्य ग्राथिल्य्सूच्क्माः। तत्रान्येषां का वाति, एतवृत्तौ च अन्याचार्यकृताना । 52 जं जेणमितिगाथाद्विकेन केन स्वरूपेण तीर्थातर्वी ढुंढिकादीनां लेशो लिखितोऽस्तीति । | स्यादितिविचार्ः। . 43 सच्छंदमईत्तिगाथाद्विकेन शास्त्रोक्तमेकमपि वचनं संद- / 52 तित्थं तुतिगाथया केन तीर्थबाह्यः स्यात् तत्खरूप GHOHOUGY OKOLOOXOLOUTKONOYNON Page #329 -------------------------------------------------------------------------- ________________ 13 एवं कुवक्खेत्यादिगाथात्रिकेण vishraamopsNhaarH| इति 6 सार्धपूर्णिणमामतविश्रामबीजकम् भीप्रवचनपरीक्षा भणनम् । ॥ 32753 तम्हा इतिगाथया तीर्थाहितोत्सूत्रमार्गाश्रयणापेक्षयास् न्यतीर्थिकमार्गाश्रयणं श्रेय इति समर्थनम् । | 54 जह नामेतिगाथयाऽन्यतीर्थिकमाश्रियणे दृष्टान्तः । all 55 तेणेवत्तिगाथया सिद्धाण्त्स्म्म्तिः। | 56 पुण्णिमेत्यादिगाथया उक्तशेषोत्सूत्राण्यधिकृत्य तृती यविश्रामोऽवलोकनीय itytideshH। 59 एवं कुवाखेत्यादिगाथात्रिकेण vishraamopsNhaarH| / 5 इत्यांचलिकमतनिराकरणविश्रामवीजकम् DGORROROPOROO GHORI अथागमिकमतनिराकरणविश्रामबीजकं 4 अह आगमिअइत्यादिगाथाचतुष्केण आगमिकमतो त्पत्तिकालमताकर्षकनामादिविचारः । 5 तित्थयरोत्तिगाथया श्रुतदेवताविषयकपराशंका । 8 इच्चाइत्तिगाथात्रिकेण पूर्वपक्षिणोक्तस्य निरास्ः। 9 नणु सुअइतिगाथया श्रुतदेवता भवविरहादिकमसदेव कथं दास्यतीति praashNkaa। 1. नेवं निअमोतिगाथया खसत्तायां सदेव दीयते इत्येवं नियमाभावस्तत्र dRssttaantshc। 11 जो पुणत्तिगाथया यत्तु कापि नियमो दृश्यते तद् द्रव्य विषयो, न पुनर्भावविषयोऽपि । अथ सार्द्धपौर्णिमीयकमतनिराकरणविश्रामबीजकं लिख्यते 9 अह sar3अपुण्णिमीउत्तिगाथानवकेन सार्धपूर्णिमोत्पत्ति काल्नामादिव्य्तिक्र्ः। कप्पवासेतिगाथया प्ररूपणोद्भावनं शेषप्ररूपणातिदेशश्च ॥ ॥ 327 Page #330 -------------------------------------------------------------------------- ________________ बीजक भीप्रवचन परीक्षा ॥ 328 ॥ KOHOROSHOHOWHO 14 दवाउ दव्वत्तिगाथात्रिकेण जगस्स्थित्या कार्यकारण निगमनम् । 15 अण्णहत्तिगाथया योकेनापि महता सर्वकार्यसिद्धिः स्यात्तर्हि अर्हनमस्कार एव कर्तव्यो, न पुनः सिद्धादी नाम्पि। 18 तेणिव दीसेत्यादिगाथात्रिकेण श्रुतदेवताराधनं फलषत, तत्र दृष्टांतश्च । 19 नणु साहूणमितिगाथया त्रिस्तुतिकरयाशंका । 20 इअ चेइतिगाथया त्रिस्तुतिकस्य सिद्धाण्तान्मिज्ञ्य्ता। 21 जाइसहावेतिगाथया श्रुतदेवतापेक्षापरायणस्त्रिस्तुतिको व्राक्ः। 26 नं जक्खाइति गाथापंचकेन यक्षादिनिश्राया निषेधेऽपि समर्थनप्रकारः, सिद्धांतसम्मतिश्र । 29 सुअखित्तेत्यादिगाथात्रिकेण यथादिनिश्रानिषेधेऽपि न । श्रुतदेवताक्षेत्रदेवतानिषेधः, किंतु तदाराधने जिनाज्ञा इत्यादिविचार्ः। 3. न य किंचिवीत्यादिगाथाद्विकेन प्रवचनमर्यादाखरूपं । 32 तेण भगवैत्तिगाथया प्रवचनविरोधभावेन त्रिस्तुतिकः कीदृश इत्याह । 33 एवं खलु तित्थुम्बईतिगाथया त्रिस्तुतिकमतस्य पूर्णिमा सहश itytideshH। 36 एवं कुवक्खेत्यादिगाथात्रिकेण vishraamopsNhaarH| 7 इत्यागमिकमतनिराकरणविश्रामबीजकम् अथ लुंपकमतविश्रामबीजकं लिख्यते 12 अह पडिमेत्यादिगाथाद्वादशकेन लुंपकमते उपदेशवे स्स्योरुत्प्त्तिस्व्रूप्म्। 26 एवं खलु अच्छेरमितिगाथाचतुष्टयेन लुंपकमतोत्पत्ता वाश्चर्यसमर्थनम् । ISROGGOLOHOROGHONOHORGHA // 32 // Page #331 -------------------------------------------------------------------------- ________________ भाप्रवचनपरीक्षा ॥ 329 ॥ DIGEOGHOUGHOSHOUGHLAlAla 23 आगमओ बलवंतेत्यादिगाथासप्तकेन आगमतोऽप्याग- / मव्यवहारिणामुपदेशो बलवान् , ततोऽपि कथंचिजिन प्रतिमाऽपि बलवतीति smrthnm॥ 24 aha लंपगस्सरूवमितियाथया लुंपकमतविचारणाय चत्वारि द्वारान्नि। 29 जणु पुच्छामोतिगाथापंचकेन लुंपकस्वरूपविचारणम् । 34 जणु तुम्हाणं धम्मेत्तिगाथापंचकेन लुंपकधर्मस्वरूप विचारणम् । 38 गम्भयैत्थीइत्यादिगाथाचतुष्टयेन जगत्स्थितिमर्यादा दृस्स्त्तान्त्ः। 40 तत्थवि किंचीत्यादिगाथाद्वयेन यथा तीर्थेन प्रष्टव्यं त्दाः। 44 दोहपि दो विगप्पाइत्यादिगाथाचतुष्टयेन विकल्पोद्भा वनपुरस्सरं जगत्स्थितिविलोपप्रसंगः, पुरुषपरंपरा च shrutdhrmhetuH। 60 एअं उभयमणिमित्यादिगाथाषोडशकेन सिद्धांतेऽपि प्रतिमातो जिनधर्मप्राप्तिः, न पुनः कापि पुस्तकादपि धर्मप्राप्तिरिति विचार्। 62 भोअणेत्यादिगाथाद्विकेन लिखितमात्रेण समीहितार्थ सिद्धिर्न भवति, तेन लुंपकमते किं संपन्नम् । / 64 तस्सुवएसोइतिगाथाद्विकेन निष्ठुरभाषात्मको लुपको पदेशस्तद्विकल्पितसिद्धांतसम्मतिः सव्वे पाणा0 भूआ इत्यादि, तद्वृत्तौ च तदुद्भावितसम्मतेः सम्यगविचार 68 एवं निहुरवयणमित्यादिगाथाचतुष्केण लंपकोक्तनिष्ठुर भाषाया निराक्र्न्न्म्। 72 अह बहुविचेत्यादिगाथाचतुष्टयेन लुंपकमेव प्रश्नविष यीकृत्य लुप्क्निराक्र्न्न्म्। 78 से बेमिजे अतीआइत्यादिगाथाषट्केन से बेमि अतीया । GHONGITHDRUARIORGRONGHOjAnA // 329 // Page #332 -------------------------------------------------------------------------- ________________ भीप्रवचन-1 परीक्षा ॥ 330 ॥ पडुप्पण्णा अणागया इत्यादिसम्यक्त्वपराक्रमाध्ययनो- | 107 असुहा अहो इत्यादिगाथाचतुष्टयेन साधुभाषकयोरन्योदेशकस्य पारमार्थिककार्यकथनम् । 'न्य्सापेक्स्स्ता। 91 नणु नइउत्तार इत्यादिगाथात्रयोदशकेन नद्युत्तारे संख्या- 108 सिद्धांता इतिगाथया प्रतिमाविचारे क्रियमाणे सिद्धांतनियमादेस्तात्पर्यभणनेन लुंपकमतनिराकरणम् । प्रतिमातीर्थानां क्रमेण बलवत्त्वम् । 96 जिणकप्पेइत्यादिगाथापंचकेन यद्यत् प्रतिषिद्धं तत्तदधर्म । 116 सव्वं खलु इत्यादिगाथाष्टकेन सापेक्षतायां खाद्वादएवेति पराकूतमृढनियमं निराक्रोति। र्च्नाप्र्कार्ः। 97 नणु उवगरणा इत्यादिगाथया प्रतिबंद्या लुंपकं दूस्स्य्ति॥ 119 एवं घयर इत्यादिगाथात्रिकेण लुंपकमतं युक्त्या दूषयति । 98 णणु उवगरणमितिगाथया ज्ञानादीनां मूलोप्क्र्न्नानि॥ 121 नणु जिणेत्यादिगाथाद्विकेन श्रावकधर्मेण कुपाक्षिक99 नियनियकोतिगाथया उपकरणमपि कथंचिदधिकरणं धर्मस्तुल्य इति परः शंकते । स्यात् । 133 जीवो अणाईत्यादिगाथाद्वादशकेन श्रावककुपाक्षिकएएणं जिणपडिमेतिगाथया सिद्धांतजिनप्रतिमयोयंग- योभूयोऽतरं दृस्स्त्तान्त्पुर्स्स्र्माः। पदुत्पत्तौ लुंपकमतं निरस्तं स्यात् । 139 अह लुपगेतिगाथाषट्केन लुंपकमतसिद्धांतस्वरूपं निरूप्य 103 जिणपडिमेत्यादिगाथात्रिकेण जिनप्रतिमासिद्धांतयो- तनिराकरणम् । युगपदुत्पत्तौ परस्परं सापेक्षताभणनम् । | 143 तिथं खलु इत्यादिगाथाचतुष्टयेन जैनसिद्धांतव्यवस्था GOOOnAnAHONGKONG Page #333 -------------------------------------------------------------------------- ________________ परीक्षा 1331 ॥ DIGIOROROGHODROHOROjAla पनाय प्रसंगतस्तीर्थखरूपस्यातिदेशमाह । साधुनवाईन् इति सूत्रपाठत एवाह, एतद्वृत्तौ च 145 एवं तित्थेत्यादिगाथाद्विकेन तीर्थसिद्धांतयोरन्योऽन्य सूत्र्पात्थेनापि। स्ण्ग्तिः। 157 चेइअवंदणेत्यादिगाथाद्विकेन जिनप्रतिमानामुपयोगो 148 तेणेवेगंपि पयमितिगाथात्रिकेण प्रागुक्तस्य तात्पर्य दर्श नियतक्रियासु साधूनां श्रावकाणाञ्च । यन् जिनप्रवचने पदमात्रस्यापि व्याख्याने जिनप्रतिमा 159 नाणानाणप्पमुहाइत्यादिगाथाद्विकेन आनंदादिश्रावकाप्रासादप्रतिष्ठादिसिद्धिः, एतद्वृत्तौ च तद्रचनादिग णामुपधानवहनं, तवृत्तौ च सूत्र्पात्थोपि॥ दर्शनम् । 161 संखेवेत्यादिगाथाद्विकेन सिद्धांत कचित संक्षेपः क्वचिद् अह भरहेत्यादिगाथाद्विकेन केन श्रावकेण प्रतिमा कारिता विस्तरः, तत्र विरोधो न भवतीति विचार्ः। 162 अण्णहत्तिगाथया अन्यथातिप्रसंग इति विचार्। केन च साधुना प्र्तिस्स्त्थितेत्यादिविचार्ः। 151 कजं कारणेतिगाथया कार्य कारणजन्यमितिकृत्वा 163 सम्बकुवखुइतिगाथया श्रीमहानिशीथसूत्रं सर्वपा क्षिकोच्छेदकं,अत एव तपागणस्यैव प्रामाण्यं, नेतरेषाम् । प्रतिमायाः सम्यक्त्वकारणत्वं दर्शयति । 154 चेइअसहत्थेत्यादिगाथात्रिकेण सिंहावलोकनन्यायेन 170 लुपगमित्तुइत्यादिगाथासप्तकेन लुंपकस्य hitopdeshH। 173 vishraamopsNhaarH| हा पुनरपि द्वार्र्च्ना। इति 8 लंपकमतनिराकरणविश्रामबीजकम् 155 भगवैइतिगाथया चैत्यशब्देन प्रकृते जिनप्रतिमैव, न । 150 DuskiOHORROROROROUGHOjaya // 33 // Page #334 -------------------------------------------------------------------------- ________________ बीज भीप्रवचन परावा ॥ 332 ॥ ISGHONGKONGKONGHONGKONGHOUGH अथ कटुकमतबीजकं लिख्यते 34 सव्वेऽवि मुत्तीत्यादिगाथासप्लकेन उत्तरपथसाधुनिश्रया । 2 अह कटुअत्तिगाथाद्विकेन कटुकमतोत्पत्तिकालादिनि- | धर्म कुर्म इति kdaashaaniraakrnnyuktyH| drshnm| 38 संपुण्णमेसेत्यादिगाथाचतुष्टयेन कटुकमते देवगुरुधर्माणां 8 अव्वत्तेत्यादिगाथाषद्केन kttukopdeshH। परमाशातनैव, स्वरूपमाह । 18 पच्चक्खचक्खुइत्यादिगाथादशकेन कटुकमतनिराकरण- 39 गिहिजिणेत्यादिगाथया कटुकमते shessotsuutraannaamtiyuktyH| deshmaah| 21 जं पुण तत्थवीत्यादिगाथात्रिकेण साधूनामभावे किं । 42 एवं कुवाखेत्यादिगाथात्रिकेण vishraamopsNhaarH| स्थादित्याः। इति 9 कटुकमतनिराकरणविश्रामबीजकम् 22 जह बालिआ इत्यादिगाथया दृस्स्त्तान्त्ः। 23 जं पुण जहुत्तकिरिअत्ति संप्रति यथोक्तक्रियाकारिणः साधवो न संतीति दुर्वचनेन किं स्यादिति विचार्ः। अथ बीजामतबीजकं लिख्यते 25 जेणं जहुत्तेत्यादिगाथाद्विकेन यथोक्तक्रियाकारिणः 2 अह बीजमएत्तिगाथाद्विकेन बीजोत्प्त्तिकालादि। साधवः संप्रत्यपि संति, तत्र दृष्टान्तश्च । 7 सोऽवि गओत्तिगाथापंचकेन त्न्म्त्वृद्धिहेतुः। 28 एवमहेत्यादिगाथाद्विकेन कालानुभावेन साधुखरूपमाह । 9 सुअखिचेत्यादिगाथाद्विकेन तदुपदेशनिराकरणम् । HOROGOHOROICHOROACHONOR // 33 // Page #335 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा ॥ 33 ॥ 12 एवमित्यादिगाथात्रिकेण vishraamopsNhaarH| इति 10 बीजामतनिराकरणविश्रामबीजकम् HOHOHNOLONOK%C*XOXONCHOKON अथ पाशमतनिराकरणबीजकं लिख्यते 4 अह पासेत्यादिगाथाचतुष्टयेन उत्पत्तिकालनिमित्तादि- | विचार्ः। 5 सद्दहणेतिगाथया मताकर्षकस्य स्वरूपम् । 16 तस्सुवएसोइत्यादिगाथादशकेन पाशस्योपदेशखरूपम् । 17 जं पासेण येतिगाथया पाशोक्तमतं विचित्रं दर्शितम् । 18 चरिआणुवाएत्तिगाथया चरितानुवादखरूपमाह । 20 धम्मोविअसिगाथाद्विकेन प्रागुक्तसमर्थनाय धर्मखरू 23 धम्मो खल इत्यादिगाथाद्विकेन धर्ममात्रे जिनाझैवेति । व्यवस्थापना । 24 णाणस्सत्तिगाथया पाशोक्तमतविनाशाय ज्ञानादीना माराध्नाख्रूप्ण्। 25 पोत्थाईतिगाथया ज्ञानायुपकरणानि । 26 उस्सग्गो इतिगाथवा साधुश्रावकमार्गों उत्स्र्गाप्वादौ। 31 उस्सग्गो इत्यादिगाथापंचकेनोत्सर्गापवादयोनृपतिप्रजा ज्ञातं, पथि vishraamvdpvaadH| 44 जो भणईत्यादिगाथात्रयोदशकेन जिनकल्पे उत्सर्गः जिनस्थविराणामाहारवनिद्रावस्त्रादि चरणार्थमाज्ञया, न प्रमादता, सम्यग्दृष्टेरप्रमादः,देशविरतेरनारंभवन मुनेः। प्र्माद्ः। 53 जं पुणेत्यादिगाथानवकेन पूजाव्सानेर्यानिरास्ः। HOMGHOMGHOGHORDnAbhalAlA प्माः। 21 एवं धम्मे इतिगाथया जिनाज्ञयैव धर्मो नान्यथेति समर्थनम् । ॥ 33 ॥ Page #336 -------------------------------------------------------------------------- ________________ साक्षिणा श्रीप्रवचन परीक्षा ॥ 334 ॥ 58 एएणमित्यादिगाथापंचकेन द्रव्यस्तवादेराज्ञात्वं । / 67 aavetyaadigaathaadvikenopdhaanaadhtideshH| 64 एवमित्यादिगाथाषद्केन विधिवादादिवादत्रिकव्यवस्था । 69 एव्मित्यादिगाथाद्विकेनोप्स्ण्हार्ः। 65 आणेतिगाथया आदेशोपदेशाज्ञे । इति 11 पाशचन्द्रमतनिराकरणविश्रामबीजकं 1 इति प्रवचनपरीक्षाबीजकम् । / 82-180 | उत्तरार्धे साक्षिविशेषनामानि आ । I-ईशानेन्द्रः । आणंदविमलसरि 234-235-260 आनंदः 216-217-218-268 उकेशः । अकबरः आमराजा उज्जयंतगिरिः अभयदेवसरिः 240 | आर्द्रकुमार उदायन: अरघट्टपाटक: 30-21 आर्यसुहस्ती उमाखातिः अष्टापदः 82-153-180-289-193 आषाढाचार्यः 230-272 अहम्मदाबाद: 304 ऋषभः अहिच्छत्रा 82-180 इन्द्रनागः 46 189-248 ॥ 33 // 28-33-42-110 111-141-304 Page #337 -------------------------------------------------------------------------- ________________ भाप्रवचनपरीक्षा 304 | कोणिक साक्षिणा ऋषिमेषजी ऐ-ऐरावतः अं-अंजनगिरिः 300 | गंगा: गंधारः 247 चमरचंचा 2.1 खपुठाचार्यः 05 चमरेन्द्रा 82.180-200-210 57-300 चूना HOGHOGHOOHOUGHAjAma कटुक: 24-53-229-245-249 गजाप्रपदः 82-180 चिलातिपुत्र: 250-251-253 गणपतिः 235 कपिलकेवली 187-189 गंगाचार्यः 234 चंडप्रद्योतनः कलिकालसर्वज्ञः । गर्दमिल्ल 104-226 चन्द्रप्रभाचार्यः कालकसरि 204-225-226 गुर्जरत्र: 23-231-237241 227234-247 247-249-250 जगच्चन्द्रसरित काश्यप: | गोष्ठामाहिला कुमारपाल: 2-13-39-67 गौतमखामी 7-851-55-56-49-81 जिनदासगणी कृष्णवासुदेव 91-90-92-110-264 जिनदत्तः केशवसिंगा * गंगा 225 जिनपतिसरिः RIGHOUGHOOHOUGHOUGHOUS 2-3-40 जगमालर्षिः 40-208 Page #338 -------------------------------------------------------------------------- ________________ साक्षिका 170 भीप्रवचनपरीक्षा जिनभद्रगणिश्चमा0 जंबूद्वीप जंबुस्वामी 248 | देवेन्द्रसरि 231-248 नंदा 33,160-205 | देवर्द्धिगणिधमा । , 247-248 नंदवर्धनः 139-231 द्रौपदी 113-157-300 नंदीश्वरद्वीपः 82-180-200-263 210 225 तामलि तिष्यगुप्तः तोला । तक्षशिला DOHOROSHDOHOGHOGHOo 259-261-265-273 274-285-297-302 82-180-303-304 | धनाख्या धनेश्वरमरिः । धरणेन्द्रः धर्मदासगणी 82-180 300 पाशचन्द्रः पाश्वनाथः 82-180 पुष्करद्वीपः 176 पूर्णिमा पौर्णिमीवकः प्रद्युम्नाचार्यः प्रभवस्वामी 29-259 प्रभावती 153-189 92 बाहुबली jAGHONGKONGROUGHONGIGH 40 30 6-301 207 132-139-231-237 | दर्शाणकूटः दानर्षिः । दुर्बलिकापुष्पा दुष्प्रसमसरि देवपत्तनं 82-180 नरसिंहः 235 | नराउदा 19 नागपुर 132-236-237 नाभ्सूरि। 30 / नेमिनाथा 187 ॥ Page #339 -------------------------------------------------------------------------- ________________ बीजा साहि भीप्रवचनपरीक्षा ॥ 337 ॥ मरुदेवी 231 231 OHOICROGROLOGHONGKONGkAna 257 मरुः 231 मेषकुमारः 145 बृहद्गच्छः 28 मेदपाट: 231-256 मेरुगिरिः 99-300 मेवात भरतः 111-113-114-123 महाविदेहः 19 य-यशोभद्रखामी 149-107 | महावीरः 7-8-18-26-29-33-40 भरतक्षेत्रम् 23-200 42-60-92-110-112-118-127 रथावः । भाणर्षिः 224 | 138-176-200-212-221-223 रूपचन्द्रः भुनौ 256 241-265-268-302-304 रूपर्षिः 29-224 भद्रबाहुखामी 15-20-149-150 231-274 मानदेवसूरिः लखमपी मालवः लटकणर्षि: मणिनागः 225 | मित्रश्री 225 लुम्पकः 22-23-25-26-27-29-31 | मलयगिरिमहा. 248 मुनिचन्द्रसरिः 32-37-34-46-36-49-54-80 मरीचिः 123-149 / मेतार्यः 9 92-94-95-96-100-107-108 HONGKOSHOOGHOAGOHOLO मादा 231 236 / ॥ 337 // Page #340 -------------------------------------------------------------------------- ________________ साक्षिणा श्रीप्रवचनपरीक्षा ॥ 338 ॥ 82-180 सिद्धसेनदिवाकरः 189-302 सुधर्मस्वामी 26-36-83-139-176 231-237 196-231-241-245 73-81-289 सुमंगलसाधुः 226-227 25-30 सुमतिसिंहः 40 RDROKOROLOGHDOHOROGRO 111.113-124-131.139-123 रखामी' 163-121-122-132-151-162 शय्यंभवस्वामी 197-200-201-210-221-223 224-225-226-228-223-254 | शधुंजयः 257-259-273-301 | शिवपुरी लोढा शिवभूतिः शीलांकाचार्यः वर्द्धमानखामी 180 शान्तिचन्द्रसरिः वजवामी 304 शोभनमुनिः विजयः 169-171 श्रीपतिः विजयदानसूरिस 139-260 श्रेणिका विद्यासागरः । विद्युन्माली । स्थूलभद्रः विमलवाहनः स्वस्तरिक । वैताब्यगिरिः 231 / समरचक्री 235 248 हरिकेशी 227 हरिभद्रसूरिः 20-29-243-15-222 226-188-189 हरिवंश 149 92 हीरविजयसूरि 137-303-304 हेमचन्द्रमरित 2-7-9-13-15 248-277 180 | हेमविमलसरिः 260 23" ॥ 33 ॥ 226 Page #341 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा ॥ 339 ॥ DIGHONGKONGHONGKON HONGHOROS साक्षिग्रन्थनामानि अ अनुयोगद्वाराणि 42-132-134-142 143-145-249 अनेकार्थनाममाला अष्टकः (हरि0) आ 210 88 " नियुक्तिः " वृत्तिः , भाष्यम् 71-88-213-180 ,, निर्युक्तिः 73-123-126-207 15-31-34-38-39-60-89-105 उपासकदशांग 66-154-216-217 110-123-135-145-175-180 ओ - ओघनिर्युक्तिः 118-128-302 | औ - औपपातिकसूत्रं 253 क - कल्पसूत्रं 97 ग-गच्छाचारः आशातनाकाव्यावचूरिः I-ईर्यापथिकीषट्त्रिंशिका आचारांगसूत्रं 67-65-74-76-82 83-113-134-179-284 उत्तराध्ययनं 73-162-180-181 जिनशतकम् 182 - 187 जीतकल्पः 81-179-296 75-83-152-179 180-284-285-289 आवश्यकचूर्णिः 143 - 145-147- 149 150-154-159-249-293 302 | उपदेशमाला 86-12-176-177-227-237 244-104-269-279-282 उ 279-285-287 20-62-66-71-83 ज 206 148 220 280-283 78 215 ,, निर्युक्तिः 119- 124-134 245-267-274-275 135-213-227-243268 जीवाजीवामिगमसूत्रं 44-146-167 174-175-177-201 ,, वृत्ति: 179-172-175-71 NGHONGHOLIGORONGHONG DIGIGIO ||339|| Page #342 -------------------------------------------------------------------------- ________________ साक्षिणः भीप्रवचन परीक्षा ॥ 36 ॥ तत्त्वार्थसूत्र 297 180 दशवैकालिकसूत्रं दशाश्रुतस्कंधः , चूर्णिः दुषमकालस्तोत्रं HONOROGROGHONGKONG पर्युषणादशशतकवृत्तिः 34.82-191 39-40-75-77.143-160-200 196 पंचवस्तु 28-29.206-230 202-20 | पंचाशकसूत्रं 15-243-88-89 भारतरामायणं 77-85-12-177 , वृत्तिः 15-243-88-89 87-227 प्रतिष्ठाकल्पः मरणसमाधिप्रकीर्णकम् 87-227 प्रवचनसारोद्धारः 28 महानिशीथसूत्रं 4.150-199-214 231 प्रश्नव्याकरणं 66-257 241-217-218-221-223-248 महावीरचरियं 187-189-205 बृहत्सूत्रं 64-267-279 230 163 , कल्पभाष्यं 4-10-46-48 | 277 भक्तप्रकीर्णकः 81-82-189 राजप्रश्नीय 119-164-165 103-157-247 / भगवतीमत्रं 20-38-199.290-289 / / 178-211 143 नन्दीसूत्र निशीथचूर्णिः ____" भाष्यम् न्यायसूत्रं प्रति 11-32-198 योगशास्त्रं तिः 230 ॥ 34 ॥ पर्युषणाकल्पः Page #343 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा 1341 ॥ साधि विपाट श jAOROLOGHOROUGHOROjAna | स्थानांगसूत्रं 14-20-87-94-101 साक्षिग्रन्थपाठादि विचारामृतसारसंग्रहः । 103-205-135-138-144-158 रूसौ कुमरनरिंदो0 विशेषावश्यक 159-177-178-179-196-208 माया 3-204 वीतरागस्तोत्रं 213-224.235-240-242-249 पंचोवचारजुत्ता पूआ. व्यवहारभाष्यं 244-277 250-261-262-268-269-271 अर भगगंधमल्लपईव0 272-281-296 | सुअदेवया भगवई0 शर्बुजयमाहात्म्यं 81-83-189 स्थानांगवृत्तिः 14-42-136-178 आमूलालोलधूली. श्रावकप्रतिक्रमणसूत्रं 196-248-266 179-196.197-197-213-240 उपमेह vA0 249 250-268-269-271-272 चखुदयाणं. समवायांग 216-217 273-274-281-296 उपण्णंमि अणंते. सारावलीप्रकीर्णकम् चत्वारि NANAI ठप्पाई ठव. | सूत्रकृदंगसूत्रं तित्थयरो1जिणरचौदस3 10-31 | संदेहदोलावली 206-207 अहो जिणेहिं असावज्जा. 11-85 संबोधप्रकरणं । नमो अरिहंताणं. 000ccm UOHONGIGOROROSHOG 69 / | // 34 // : Page #344 -------------------------------------------------------------------------- ________________ साक्षिपाट भीप्रवचन परीक्षा ॥ 342 ॥ सूचा PAGHOUGHONGKONGRORSHOWSHOOC आय उवज्झागणंसि0 14 | uvasagga'gambhaharaNaM. 28 से बेमिजे. यावत् परकमेनासिचि0 54 संसारदावानलदाहनीरं. सत्त पवयणनिण्हगा0 28 सत्तरिसयमुक्कोसं0 55 भावावनामसुरदानव 15 अकसिणपवत्तगाणं. 31-71 सम्यग्द0 jJA0 चारि मोक्षमार्गः बोधागाधं सुपदपदवी 15 आतोक्तिः समयागमौ 32 जे जिण अतीता जे संपइ जे अणागए056 | दुन्नि अहुंति चरित्ते. समणस्स भगवओ महावीरस्स 33 केआलोसिसवामाथ्यावहंतव्वा059 चाउ वरिसे उस्सग्गो0 15 तित्थपणामं काउं कहेइ. 34 षद् शतानि नियुज्यन्ते 60-85 | अलब्धे तपसो घृद्धिः jAI0u भवयं अप्परिवडिएहि. 37-38 | खेअण्णेहिं पवेइअं. | निर0साहूणं ni0 उववासोत्ति0 17 तं च कहं vei0 अगिलाए. 38 अरिहंति बंदणनमंसणाई. उत्तरगुणवुद्दिकए तहविअ0 1 7 | asu0 भंते! यावत् केवलवरनाणदंसणे038 देवासुरमणु0 अरिहा पूआ. उत्पद्यते हि साऽवस्था. 20 सुच्चाणं भंते ! यावत् परूविजा vA0 39 द्रव्यं हि भावकारणं । सव्वे पाणा यावत्सम्वे सत्ता हंतव्वा0 / दाणन्नपंथनयण. 32. दुविहे धम्मे paM0 2. 131-25-84 जावइआ वयणपहा. 42 दो चेव जिणवरेहि मम वेसं सम्मप्पेह. 25 खयंभि अविगप्पमाहंसु. 42 भावच्चणमुग्गविहारया य. नृपानुकारकलितः0 26 / या कुप्रवृत्तिः प्रथम प्रवृत्तेति. 5. | कंचणमणिसोवाणं. OROLOGGIGOOGHOMGHORGRO // 342 // 63-64 Page #345 -------------------------------------------------------------------------- ________________ साक्षिपाठसूचा भीप्रवचन-51 परोक्षा पीयूषादपि मधुरा वाणी 63 | अहविहंपि अ कम्म 73 | ननु जहा से सामाइआण. ॥ 343 ॥ कडस मइओवि उद्दिट्ट. 64 दुविहो अहोइ मोहोति. 74 अप्पागमो किलिस्सइ. जोऽवि दुवत्थ तिवत्थो 62 पडिणीयमंतराओ. 75 विसोहिअंते अणुकाइयंते. साहूणं चेइआण य पडिणीअं. 66 सुत्तं पडुच्च तओ. 75-144 | जाएण जीवलोए दो चेव. जे से उवहिभत्तपाणदाण. | दवविमोक्खो निअलाइएसु. 76 एग पायं जले किच्चा. | सामाइअंमि उ कए. पढमं णाणं तओ दया. न हिंस्यात् सर्वभूतानि. आणाइ तवो आणाइ संजमो. सुच्चा जाणइ कल्लाणं । साहूण चेइआण य. गुरुविरहंमि य ठवणा. 69 | जहा से सामा0 कुठागारे अवण्णवाई पडिहणिचा. आरंमे नत्थि दया. 70 जेण कुलं आयचं तं. जो अवष्णं वदति. जत्थ जलं तत्थ वर्ण. 71-96 सुत्तत्थो खलु पढमो0 77 वासा0pa0 णोनि यावत् वेआप. जाव णं एस जीवे एऐ. 71 | मा पप्तचप्तिभावात्कलि0 अकसिणपवत्तगाण. तम्हा सव्वाणुण्णा सव्वनिसेहो ya0 71 सम्वे पाणा न हंतव्वा. 79 अण्णत्थारम्भवओ : साक्षात्साधनताबाधे |निअदब्वमपुव्वजिणिंद. 82 हत्थसयादागंतुं. चिन्तामण्यादयः किंन 73 | तित्थयराण भगवओ0 82 | मेहुणसनारूढो. DIGIONOHOUGHAGROIGHoAjatA GOOGHORORORORONGKONG 73 Page #346 -------------------------------------------------------------------------- ________________ भीप्रवचन साविपाठसुचा परीक्षा ॥ 344 ॥ 112 OGROUSKOROUGHOUDRONGHOUAna सम्मदिही जीवो. 90 | विहाराहारनीहाराः ज्योतिष्टोमेन वर्गकाभो. छहिं ठाणेहिं समणे निग्गंथे0 तं महाफलं भो देवाणुप्पिआ . एग्गगस्स पसंतस्स0 यावत् पज्जुवासणयाएति. माता ते वन्ध्येति.. | चिचमिचि न निझाए. अत्थं भासइ अरहा0 मासम्भंतर तिनि अदगलेवा u0 सुतं गहणरह ओहारमगराईआ घोरा. वासाक्षताः सरिमत्रेण. कयवयत्ति निर्जलं सर इव व्योमेव0 एवं जिणिंदे. न वसइ साहुजण णोकप्पइ ni0 इमाओ उद्दिवाओ0 100 जे खलु सारंभा0 | पंचहि ठाणेहिं कप्पंति । नाभुवरि सिराइ सुहं0 all सालंबणो पडतो अप्पाणं0 101 दुविहा जिणिंदपूआ0 आज्ञाऽऽराद्धा विरादा ca0 103 न विणा तित्थं नियंठेहिं0 विगिमिक्खु0कप्पगोअरकालति103 दचप्पभवा य गुणा0 103 पहावंतं निगिहामि अण्णउत्थिय0 105 जं होहिसि तित्थयरो 107 थूभसयभाउआणं 110 न पक्खओ न पुरओ वंदणवत्तिआए. 114 बीअकसायाणुदए 114 सावजजोगपरिवजणाइ सेसा मिच्छद्दिवी0 कालमणंतं च सुए. 115 अहवा तिविहे आगमे0 117 ठाणं पमजिऊणं. 117 पुजा जस्स पसीअंति. 118 | महिलासहावो. ॥ 34 ॥ Page #347 -------------------------------------------------------------------------- ________________ GHOIGHONGHOGY DHONGKONGY.GO - श्रीप्रवचन- जिणवयणे पडिक 0 परीक्षा बाले बुट्टे नपुंसे a0 ॥ 345 ॥ तओ अवायणिजा. इहरहवि ताव थभै अतवो न होइ जोगो0 अप्पेविय परमाणि. दुविहो उ परिचाओ. अमहत्ति. न विणा तित्थं निम्गंथेहिन्ति. सोहम्माउचि चचारि अणुओगद्दारा से किं तं अणुगमे सुत्तत्थो खलु पढमो. अज्झयपि तिविदं. 136 | use nidese a 136 निव्वाणं चिरगाई 0 137 137 137 137 ega0 सुत्त0 संखि 0 निज्जुतीउ. धूभ सयभाउआणं जत्थ (य) वि जं जाणिखा. निण्हादि दव्वभावो नामजिणा जिणनामा 0 137 138 नाणावरणिअस्स. 139 139 जीवमजीवे अडसु 142 142, 144 जीवस्स सो जिणस्स va0 अह भणइ नरवरिंदो - गुरुविरहंमिय ठवणा 143 सामाइ अनिज्जुत्तिं वृच्छं. 145 | दुविहो अ होइ मोहो0 145 |पयमकखरंपि इकंपि 145 145 146 147 147 147 समणं भगवं महावीरं वंदै0 तणं सा दोवती अस्संजय अविरय. जंघाचारणति 0 किं मे पुव्वि करणिज0 तए णं से सूरिआभे0 147 जेणेव जिणधरे0 147 धृवं दाऊण जिणवराण 0 148 तरणं से विजये देवे 0 149 उदयकूखयखओ 150 चंदप्पहवैरवेरूलिअ. 150 152 छठ्ठीविभत्तीए. तत्थ णं देवच्छंदए. 152, 154 154 156 157 161 165,205 165 167 167 167 1.70 172 172 173 NHGHOKHONGKONGHORONGHODINGHONINGH साक्षिपाठ सूचा ॥ 345 ॥ Page #348 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा ॥ 346 ॥ साक्षिपाठ सूचा 175 निव्वाण 176 PROGROOMGHOMGHONGHOUGHOUGHI सुहुमरयतदीहवालाओ |संखंककुंददमस्य. जेणेव देवच्छंदए. | वंदै उभओकालंपि. |संवच्छरचाउम्मासिएसु0 हेऊ चउबिहे paM0 0 चित्तमित्तिं न निज्झाए. तओ इंदा paM00 | आगारोऽमिप्पाओ । हिआए सुहाए खमाए. | दाणं च माहणाणं. तिहिं ठाणेहिं जीवा. एतदिह भावयज्ञः तित्थयराणं भगवओ पव. 175 अरहंत रसिद्धरचेइअ3. 180 | चंपाइ पुण्णभईमि0 | निव्वाणं चिदगागी. 180 तेणं कालेणंरपिहिचंपा0 176 थूभ सयभाऊणं. तस्स धम्मस्सेति0 सगरोवि सागरंतं. | तिविहे संकिलेसे paM0 0 177 | अजिअरायावि तित्थ. अप्रसभात्कथं प्राप्यं0 177 तेणं कालेणं तेणं सम0 नभो भीए लिवीए. 177 जो कारवेइ पडिमं जिणाण. 187 जा सम्मभाविआओ पडिमा0 198 178 | ततश्चावन्तिनाथेन. 187-189 | किं हिस्साए णं भंते! 178 सीताते दोवतीए कते. 187 ॥ नमोत्थुणं0 178 सर्वतीर्थोदकैः णो खलु विसए चमरस्स0 | एवं सिंहनिषादाख्यं0 नन्नत्थ अरिहंते vA0 मृन्मयं हैमनं0 189 धूवं दाऊण जिणवराण. निअदब्वमउव्वजिणिद. 189 तत्थ णं से उत्तरिल्ले अंजण. 179 दुमपत्तए पंडुरए जहा0 189 / चेइ अघरवण्णा0 gAnAkAnAROUGHOG 179 179 // 346 // Page #349 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा ॥ 347 ॥ साक्षिपाठसूचा 202 तहवा 210 211 211 213 बहूणं देवाणं सम्वेसिं देवाणं. | एवं खलु देवाणुप्पिआणं । सयंसि विमाणंसि0 तेणं कालेणं काली देवी0 तेणं कालेणं चंदप्पभा देवी all तेणं कालेणं पउमा देवी. | तेणं कालेणं0 कण्हा देवी0 | अपरि0 विमाण छ हुंति0 | तेणं कालेणं सक्के देविंदे सत्तण्हं अणिआणं. अण्णे पदंति ससिरवि गहनक्रवचा0 छच्च सहस्सा सहस्सारे 201 चौरासीती बावत्तरी 205 / चैत्यं जिनौकस्तबिम्बं0 202 सामानिकहस्यमानो 205 गुणसिलए चेइए. तह वक्खाणेअव्वं 206 तए णं तस्स चित्तस्स0 203 एवं च सम्यग्दृष्टिभाविताः 206 तए णं से मेहे कुमारे0 203 दब्बंमि जिणहराई. 206 थैथुइमंगलेणं भंते0 212-214 203 देवहरयम्मि देवा0 206-208 मत्तीइ जिणवराणं. 213 3 जैविहु सम्मुप्पाओ पारिअकाउसग्गो0 खणमवि न खमं काउं. 207 वंदित्तु निवेयंती पंचहिं ठाणेहिं जीवा0 208 तेसि णं अंजणगपव्वयाणं. | अह देवाण य सीलंक 208 | संवेगेनिव्वेए2. 204 | शङ्काकालाविचिकित्सा0 208 एयावसरंमि सबीअ0 | जस्स NANA तस्स अण्णाणा णस्थि0208 तओ परमसद्धा. 205 अयं णं भंते ! जीवे0 209 पंचविहे ववहारे0 paM0 तं. 05 न हि भवति निर्विगो 210 से किं तं उवासगदसाओ0 GHONGKOSHOROHOjAnA . . . 204 . 4 204 // 347 // Page #350 -------------------------------------------------------------------------- ________________ 38 साक्षिपाठ परीक्षा ॥ 348 ॥ 240 0 241 242 242 MOGHOUGHOUGHADOHOID ग्रन्थस्य ग्रन्थांतरं टीका 217 से किं तं वण्णसंजलजया. सूचवात् सूत्रम् 217 पढमे भंगे याथातथ्यानां किं तु जो सो एअस्स0 217 आया बुट्टसेवि0 सूत्रकाराणां विचित्रा गतिः 218 पुचि च इण्हि च. |स. भ. महा. धुआ कासवगोत्तेणं.220 वेयाव0मंत जीवे किं जणेई । स. भ. महा. भारिआ जसोआ. 220 देवगुरुसंघकजे0 | तिहिरिकसंमि पसत्थे0 | एकनासत्यजं पापं. |पंचविहे माणुस्से भोए. 21 ववहारनौच्छए. इमं महानिसीहं सुअक्खंघ |चत्तारि रुक्खा paM0तं. विपुलहृदयाभियोगे. सारणाचइआ je0 काम्योदधि रक्ष्यता 223 एकं हि चक्षुरमलं. वरं वराकचाको 223 बासत्वं हि सापेक्षं. चत्वारि कम्मपरिणई. 224 दानादानाभ्यां साहूण चेइआण य. 227 / इमस्स साहुस्स0 227 / अणुमायं खमा0 227 | सावजजोगपरि0 227 सत्त विगहाओ0 227 सोही य नथि. 227 | संते बले वी." 228 तिहिं ठाणेहिं देवे पिहेजा 230 सत्तहिं0 ओगाढं 230 जिनकल्पादिव्युच्छेद0 234 पुरिमा उज्जुबडा u0 235 एवंविहाण व इहं चरणं. 236 सब्वेवि अईआरा 238 न विणा तित्थं निग्गं. 238 कालस्स य परिहाणी. 238 जे आवि मंदत्ति गुरुं वैत्ता 242 CGKONGHONDROIGHINGHORSHEE 243 222 244 244 // 358 // 244 Page #351 -------------------------------------------------------------------------- ________________ श्री प्रवचन परीक्षा ॥ 349 ॥ 0%CHOICE SONGHONEYONGHOGY सुत्तत्थरयणभरिए0 पडिसिद्धाणं करणे 0 अन्नाणतिमिरसूरो0 कुतः सीमे0 तो णं सावगस्स ग्रामो नास्ति मूअं हुंकारं वा बाढक्कार0 संहिआ य पयं चैव0 चारि पुरिसजाया पं. तं. हुआ हु बसणं पत्तो ओसनोऽवि विहारे0 पंचाहि~ ठाणेहिं कप्पति 0 आयरियौवज्झाएत्ति0 खेलं केलि कलिं कला 0 धम्मं चरमाणस्स पंच0 247 248 248 248 काया गणेय राया इकस्स कओ धम्मो0 गुरुपरिवारो गच्छो0 paM0 ThA0 ka0 णिग्गंथाण vA0 249 जावैया उस्सग्गा ताव0 249 द्वन्द्वान्ते श्रूयमाणं पदं0 249 चौहिं ठाणेहिं जीवा 249 मजं विसय कसाया0 242 तिष्णोऽहिसि अण्णवं 0 249 250 250 251 260 सम्मद्दिठ्ठी जीवो0 कडसा महओवि 0 अहो जिणेहिं0 दुविहे धम्मे पनत्ते0 सिंचइ खरै जमत्थं 0 261 | su0 सुठिअवावित्तओ0 268 साक्षिपाठ 261 | जो सुत्ताभिपाओ सो अत्थो0 268 सूचा 26 1 | आणाइ तो आणाइ संजमो0 268 261 आणानिदेसकरे0 268 262 | ज्ञानदर्शनचारित्राणि0 262 | सावञ्जजोगपरिवञ्जणाइ 262 |तिविहा आराहणा0 264 एवमैक्कमेऽवि वैकमेऽवि0 264 आहाकम्मामंतण 266 तिहिं ठाणेहिं देवे परि0 269 269 269 269 269 271 271 267 दस नक्खत्ता नाणस्स 0 267 | उदयकूखयक्खओवसमो0 271 267 दो दिसाओ अभिगिज्झ0 272, 273 268 | पुण्वाहो उ उत्तरनुहो0 272 OGONDONGHORONGHONGK // 349 // Page #352 -------------------------------------------------------------------------- ________________ भीप्रवचन परोक्षा ॥ 350 ॥ साक्षिपाठ सूचा दुविहे आणाणायारे0 काले विणए बहुमाणे निस्संकि निकंखि0 पणिहाणजोगजुत्तो तिविहे संकिलेसे. जावै उस्सग्गा जै न तरसि धारेउं. उत्सर्गादपवादो बलीयान् जो वहै सो तर्ण चरह. तेगिच्छं नाभिनंदिजा |मोत्तूण जै तिगिच्छं. सम्वत्थ संजमाउ0 जत्थित्थीकरफरिसं0 पंचहिं ठाणेहिं sa0ni0 274 | मिच्छत् उड्डाहो विराहणा0 281 | नो खलु मे कप्पे0 274 | धम्मं चरमाणस्स पंच. 282 | तत्थ णं जे ते संजयासंजया0 275 दव्वं खित्तं कालं भावं. 282 तत्थ णं जे ते अपमत्तसंजया 275 | इच्छा मिच्छा तहकारो 283 अस्थि णं भंते. 275 गच्छो महाणुभावो. 283 तत्थ णं जे ते वीतरायसंजया0 276 न हु ते हीलिजंति. 284 कहणं भंते! समनिग्गं 277 | निसीही2 नमो खमास. 284 सामाइअंमि उकएक । सुत्ता अमुणी. 284-285 | पंच संवरदारा पं.तं. | पढमे पोरसि सज्झायं0 | तित्थगराण भगवओ0 279 सम्वेऽवि पढमजामे 285 पडंति नरए घोरे 279 अरिहंतेसु अ रागो 286 सद्धर्मबीजवपनानघ0 271 अहो जिणेहिं असावजा0 287 28. जे केइ पव्वइए. 280 / पारसाइमकसाया0 288 SHOUGHOOMANOHOUGG 277 279 // 350 // Page #353 -------------------------------------------------------------------------- ________________ भीप्रवचनपरीक्षा FORIGHoG ॥ 35 // r " HOMGHONGKOOGHAGHOjija उत्तरार्धानुक्रमः 6 सार्धपौर्णिमीयकनिराकरणे 1-9 तमिर्गमसंवत्सरादि, श्रीहेमचन्द्रकुमारपालमहिमा तदुत्पत्तिः । 10 कपूर्रादिपूजानिषेधः तत्समाधिश्च । 11-13 उप्स्ण्हार्ः। 7 आगमिकमतनिराकरणे 1-8 तदुत्पत्तिवर्षव्यतिकरमरूपणातत्समाधानदिनक रदीपसहकारजंकूष्माण्डीदृष्टान्तगौतमादिदान दृस्स्त्तान्ताः। 9-21 श्रुतदेव्या भवविरहदानयाजायां जिनस्य श्रुत दानं प्रतिमाराधनं, सद्दाने द्रव्ये नियमः,परमेष्ठिपंचकं श्रीहेमचन्द्रश्रुतदेव्याराधनं आचार्यस्य मं त्राराधना shriihribhdrbhdrbaahuvcH| 22-26 धर्मदायदर्शनाय यक्षाराधनाभावः श्राद्धानां, भोजने परीषहजयः उपवासश्च रजोहरणादावप्यकिंचनाः श्रुतदेव्याधुत्सर्गआज्ञा सर्व निषेधानुन्नाऽभावः उप्स्ण्हार्ः। 8 लुम्पाकमतनिराकरणे 1-23 उत्पत्तिसंवत् पत्रत्यागः मिक्षोच्छेदप्रतिज्ञा लख मसीसहायः 1539 वर्षे वेषधराः अर्धवेषः अस्पर्शे तीर्थस्य आश्चर्य दशपदमुपलक्षणं गुर्जरत्रीयनागपुरीयविभागः संप्रतिराजकृतप्रतिमासत्ता आगमाद् बलवती प्रतिमा (भावग्रामाः) साध्वर्थाभावः, प्रतिमा नामाकारवती, लिखितबलवत्ता बलवल्लोपे आश्चर्य तीर्थे muurtilopshcinN| 35 HOGHOOMGHORA // 35 // Page #354 -------------------------------------------------------------------------- ________________ श्रीप्रवचनपरीक्षा 24-62 सूरिपरंपराऽभावान्न जैनाः हरादिभत्त्यभावाना न्ये श्रुतदृष्टधर्मत्वाभावः (श्रुत्वाकेवली) गर्भजस्त्रीदृष्टान्तः लुम्पकानामव्यक्तता पुस्तकधर्मणो नोपदेशकता भावनामगाथाव्याख्या केवलसूत्रा द्यसचा उभयभ्रष्टता देशलिखनं(इति पथप्राप्तिः)53 63-133 तदुपदेशे मूर्तिपूजादिनिषेधः सव्वे पाणेत्यादि सूत्रार्थः स्तवे पूजापौषधयोः पूजायां प्रासादे अर्हच्छब्दार्थे नियुक्तौ च विचारः, मूर्तेर्निर्मायकः संघपतिः भक्तप्रकीर्णे यात्रा से बेमियालापकपरमार्थः नद्युत्तरणं ईर्यास्थानं सामायिके न पूजा गेहे जलस्पर्शः पूजायां नेर्या नदीसंख्याकल्पा प्रतिक्रमणसंख्या उत्सर्गापवादावाज्ञा न प्रतिषेधोऽधर्मः जिनकल्पादौ वैयावृत्त्यादिनिषेधः न । प्रायश्चित्तपदमकल्प्वं उपकरणार्थ नद्युत्तारः पुस्तक प्रतिमाधुपकरणं, नृजलेन मषी, प्रतिमाशाखयोः सहोत्पतिः भरतसंप्रतिद्रोपद्यः साधुश्रावकधौं सापेक्षौ आगमाद् बलवती मूर्तिः सापेक्षतायां नृपपुत्रमित्रशीर्षशेषांगदृष्टान्ताः नामादिजिना अवयवाः(मरीचिः)मूर्तित्रयं रथचक्रवद् द्रव्यभावस्तको श्रावक आराधकः राजभक्तनरत्रिकम् । 13. 134-151 केवलसूत्रं शुकपाठः पुस्तकसिद्धान्तनिरास: दीक्षादिप्रवृत्तिः किंन पुस्तकात् ! जिनाद् गणधरः जिनादेव तीर्थ एकपदमपि सर्वापेक्षं प्रतिपदं मृतिः उपक्रमादयः प्रतिमापूजादिसाक्षिणः, भरतादिः कर्ता श्रीनाभादिः प्रतिष्ठाता गौतमादिः स्तोता मतेः, प्रतिमादिसाधनं ज्ञ्यानादेः। 198 152-154 चैत्यस्य न साधुरर्थः (जीवामिगमादि) न पृथग्विमानानि सामानिकानां (दोलाखंडन) न ॥ 352 ॥ Page #355 -------------------------------------------------------------------------- ________________ भोप्रवचनपरीक्षा ॥ 353 ॥ DMGHOTOOGHOGONDIGOROLA बिमानेशो मिथ्यादृष्टिः मिथ्यादृशां नानुमोदना, भावे तीर्थाभावः अनुहरणाभावः केवलमिथ्याचैत्यस्य न ज्ञानार्थता साध्वर्थता अहंदर्थता वा 213 दृष्टिर्न पूजकः न च श्रावकः श्रद्धाने यथोक्ताः |156-164 क्रियासु प्रतिमोपयोगः नन्दीविधौ च, श्राव क्रियायां वैचित्र्यं ऋजुजडादयो मुक्तिपथिकाः कोपधानं महानिशीथोक्तविधिः संक्षेपविस्तारयो उत्तरापथसाधुकथने कटत्कारदृष्टान्तः देवर्षिरविरोधः अनुपलंभस्याविरोधिता, अन्यथाऽति प्रमुखा भाष्यचूआदयश्च गूर्जरत्रायामेव वर्षाप्रसंगः महानिशीथप्रामाण्ये हेतुः। 223 स्वपि विहारानुज्ञानान क्षेत्रान्तरनिश्रा, देवाशातना 165-173 लुंपकस्योपदेशः,विद्युत्पाताभावः पापात् , नीच (काव्यानि) न पादपटिकोत्तारणं गुरुलोप आशास्पर्शभयाद्देवचपेटाऽभावः, उभयकर्मणः शिक्षा' तना देशकत्वाद् ध्र्म्लोपी। सामर्थ्य अवर्णवादिहंतृता उप्स्ण्हार्ः। 228 10 बीजामतनिराकरणो दशमो विश्रामः 9 kttukmtniraakrnnvishraamH| 1-12 तदुत्पत्तिवर्षादि भूनडशिष्यो बीजा प्रतिमामान्यता 1-34 तदुत्पत्तिवर्षादि उपदेशश्चास्य (साध्वनंगीकारः) दंडकयुक्तो लुंपकवेषः आगमिकसम: उपसंहारः255 गुर्जरत्रादौ साध्वनध्यक्षता युगप्रधानाविरहः 11 पाशचन्द्रमतनिराकरणो vishraamH। तनामाचार्याभावः समाधाने श्रावकपार्श्वस्थाद्य- 1-43 तदुत्पत्तिवर्षादि नागपुरीय उपाध्यायः छेदोलेभावापत्तिः युगपद् युगप्रधानाः गूर्जरत्रायां साध्वः । दमतिः विजयदानसूर्युक्तिप्रयुक्ती विधिचरित DAGHOUGHOIGOROGROLOG // 33 // Page #356 -------------------------------------------------------------------------- ________________ धीप्रवचन परीक्षा ॥ 35 ॥ यथास्थितवादचर्चा तत्तिरस्कारः यथार्थाख्यानानि आज्ञ्यानाज्ञ्याविचारोज्ञ्र्थ्क्ः॥ धर्मखरूपतदाराधना ज्ञानाद्युपकरणानि उत्सर्गा- 57-64 श्रावकाणां जिनभवनादि प्रपावत् आज्ञाविधिवापवादस्वरूपं प्रकृतिनृपवत्तौ उत्सर्गोपजीवकोऽप दयो क्यं दृष्टान्ताश्चात्र विधिवादतात्पर्य चरिता- | वादः विश्रामवदपवादः न केवलोत्सर्गः आना नुवादादावतिदेशः आज्ञाखरूपं मयौ कल्पौ न निद्राप्रमादः अवज्ञा प्रमादः देश 65-69 आवश्यकोपधानादौ तन्मतं निरासश्चास्य उपधा विर्तेर्प्र्त्याख्यान्क्रियाऽभाव्ः। . 292 नाद्यतिदेशः उप्स्ण्हार्ः। 44-56 पूजान्ते नेर्या सम्यक्त्वसंवरे द्रव्यस्तवः तदीय । इति पाशचन्द्रमतनिराकरणविश्राम एकादशः इति प्रवचनपरीक्षायां उत्तरार्धानुक्रमः इति मोक्षमार्गाराधनाकल्पनाकल्पद्रुमोपमश्रीमत्तपागच्छातुच्छानुपमसौधासाधारणाबाध्य- स्तम्भायमानमहोपाध्यायश्रीधर्मसागरोपाप्रणीता स्वोपज्ञा श्रीप्रवचनपरीक्षा स्माप्ता। ॥ 354 ॥