________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१७६॥
MOODIGHOISONGKONG
OSHONG
यथोचितव्यापारनियुक्तनागादिप्रतिमा परिसेव्यमानाः चर्यादिपूजोपकरणसमन्विताश्च जिनप्रतिमाः शाश्वतभावेन स्वत एवात्मनो जगत्पूज्यत्वं ख्यापयंति, अन्यथा तथाविधचिह्नाद्युपेतत्वासंभवाद्, एवंविधव्यतिकरमाकर्ण्यापि ये जिनप्रतिमामाराध्यत्वेन नाङ्गीकुर्वन्ति तेषां परमक्लिष्टकर्मोदयिनां जात्यन्धानां प्रदीपशतमिवापरग्रन्थसम्मतिशतमप्यकिञ्चित्करमेव । किंच - प्रतिमात्वेन साम्येऽपि | सर्वत्रापि जिनप्रतिमा नियमेन प्रभुत्वादिचिह्नसमन्विता एव, जिनप्रतिमानां पुरस्तान्नागादिमूर्त्तयस्तु सेवकभावमापन्ना एवेत्यत्र सम्यग्धिया पर्यालोच्यमाने सम्यग्दृशां जिनप्रतिमा आराध्यत्वेनैव ज्ञानगोचरीभवंतीति, न चैवं परिवारोपेताः शाश्वतप्रतिमा एव भवन्ति, नान्या इतिवाच्यं, अष्टपदाद्रौ भरतकारितानामृषभादिवर्द्धमानान्तानां चतुर्विंशतेरपि जिनप्रतिमानां तथापरिवारोपेतत्वात, | 'जीवाभिगमोक्तपरिवारयुक्ता' इति वचनात्, किंच-देवलोकादावपि "जेणेत्र देवच्छंदए" इत्यागमवचनाञ्जिनप्रतिमा एव शाश्वतभावेन देवशब्दवाच्याः सन्ति, न तथाऽन्यतीर्थिकाभिमत हरिहरादिदेवमूर्त्तयोऽपि देवशब्दवाच्याः तेषां देवानामनैयत्यात्, ननु तर्हि तेषां मिथ्यादृशां देवानां देवत्वेन श्रद्धानं किंविषयकमिति चेदुच्यते, गुरुद्वारा देवत्वेन श्रद्धानं मिथ्यादृशां न पुनः साक्षात्, तत्कथमितिचेच्छ्रणु, तेषां देवानां गुरवस्तु मनुष्यलोकवर्त्तिनो यमदग्नितापसादयः, तैश्व यो देवत्वेनाभ्युपगतः स एव विपर्यस्त - | मतीनां तेषां देवानामपीति गुरुद्वारा देवश्रद्धानं, न पुनस्तदीयाः शाश्वत मूर्त्तयोऽपि देवलक्षणोपेता नियताः श्रद्धीयन्ते तैरिति स्वय| मेव पर्यालो व्यमिति । तथा श्रीसुधर्मस्वामिनेव श्रीमहावीरदीक्षितेन धर्मदासगणिना कृतायां नमस्कारवदाबालाबलादिप्रतीतायां | साध्वादीनां चतुर्णामप्यध्ययनार्हायां श्रीउपदेशमालायामपि जिनप्रतिमानामाराधनं स्फुटमेव, तथाहि - "वंदइ उभओकालंपि चेइआई थयत्थुईपरमो । जिणवरप डिमावर धूव पुप्फगंधच्चणुज्जुत्तो २२९ ॥ (२३०) अस्या व्याख्या - स श्रावको वन्दते उभय
DostooOISONG
श्रीजिनंप्रतिमापूजा
दिसिद्धिः
॥१७६॥