SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन diकालमपि-प्रातः सायम् , अपिशब्दात् मध्याह्ने च, चैत्यानि-अर्हद्बिम्बलक्षणानि स्तवा-भक्तामरायाः स्तुतयो-याः कायोत्सर्गपरीक्षा श्रीजिन८विश्रामे |पर्यन्तेषु दीयन्ते तत्परमः-तत्मधानः सन् , तथा जिनवराणां प्रतिमागृह जिनवरप्रतिमागृहं तस्मिन्नुयुक्त:-कृतोद्यम इति । तथा- भवनादि॥१७७|| संवच्छरचाउम्मासिएसु अढाहिआसु अ तिहीसु । सब्बायरेण लग्गइ जिनवरपूआतवगुणेसु ॥२४१|| साहूण चेइआण य पडिणी तह अवण्णवायं च। जिणपवयणस्स अहिरं सव्वत्थामेण वारेइ ॥२४२॥ अनयोाख्या-संवत्सरचातुर्मासकेष्वष्टाह्निकासुचैत्रादियात्रास, चो व्यवहितसंबन्धः, तिथिषु च-चतुर्दश्यादिषु, किं १-सर्वादरेण लगति, क्व?-'जिनवरपूजातपोगुणेषु' भग|वदर्चने चतुर्थादिकरणे ज्ञानादिषु चेत्यर्थः ॥२४॥ साहू० साधूनां चैत्यानां च प्रत्यनीकं क्षुद्रोपद्रवकारितया अवर्णवादिनं चवैभाष्यकरणशीलं, किंबहुना?-जिनप्रवचनस्याहितं-शत्रुभूतं 'सव्वत्थामेणं'ति समस्तप्राणेन प्राणात्ययेनापि वारयति, तदुन्नतिकरणस्य महोदयहेतुत्वादिति ।।२४२।। इतिश्रीउपदेशमालावृत्तौ ।। एवमन्येष्वपि प्रकरणादिषु सुप्रतीतमेव, तथा-हेऊ चउविहे पं०, तं०-अत्थितं अस्थि सो हेऊ ? अच्छित्तं नत्थि सो हेऊ २ नस्थित्तं अस्थि सो हेऊ ३ नत्थितं नस्थि सो हेऊ ४ इति, (३३८) श्रीस्थानाङ्गचतुर्थस्थानकतृतीयोद्देशकवचनात् साध्याविनाभूतः प्रमेयप्रमितौ कारणं हेतुरनुमान भण्यते, अतः सिद्धा-| न्तोक्तानुमानगम्यत्वमपि, अनुमानप्रयोगो यथा-अर्हत्पतिमा आराध्यत्वेनोपादेयाः, आराध्यविषयकज्ञानजनकत्वाद्, यद्यविषयकज्ञानजनकं तत्तथात्वेनोपादेयं हेयं चेति सामान्यव्याप्तिबलाद्भावार्हद्विषयकज्ञानजनकत्वेनाहत्प्रतिमा आराध्यत्वेन सिक्ष्यति, सिध्यति |च हेयत्वेन तथाविधविषयकज्ञानजनिका चित्रलिखिता योपिदिति दृष्टान्तसिद्ध्यर्थ, तत्रागमोऽपि, यथा-"चित्तमित्तिं न निझाए, नारिंबासुअलंकि। भक्खरंपिव दट्टण, दिहिं पडिसमाहरे॥१॥"त्ति (३८९) श्रीदशवै०, एवमागमोक्तवचनेन प्रत्यक्षानुभवेनी | ॥१०॥ KO.GOOHOGHOlotokooto SHOUGHOTOHOROUGHoजाना
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy