________________
श्रीप्रवचन
परीक्षा
८ विश्रामे ॥१७८॥
AGROWORONSIONOROGROLOHOROH
वा यथा नारीरूपदर्शनात् नारीविषयकं ज्ञानं भवति तथाऽर्हद्विम्बदर्शनादर्हद्विषयकं ज्ञानं भवतीति, किंच-लुम्पकेन यत्स्थापना- श्रीजिन| जिनं परित्यज्य नामजिनोऽभ्युपगतस्तदत्यन्तमसंगतं, यतो नामापेक्षया स्थापनाया विशिष्टफलजनकत्वेनाधिक्याद्, यदागमः
भवनादि"तओ इंदा पं०, तं०-नामिंदे १ ठवणिंदे २ दबिदे"त्ति स्थानाङ्गे त्रिस्थानकप्रथमोद्देशकादिसूत्रं (११९) एतद्वत्तिदेशो यथा-ननु
सिद्धिः नामस्थापनाद्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वाव्यत्वं च समानं वर्तते ततश्च क एपां विशेषः, आह च-"अभिहाणं दव्यत्तं तदत्थसुनत्तणं च तुल्लाई। को भाववजिआणं नामाईणं पइविसेसो १॥"त्ति,अत्रोच्यते-यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भूतेन्द्रामिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययः तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रव
न्ते फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति, आह च-"आगारो|ऽभिप्पाओ बुद्धी किरिआ फलं च पाएण।जह दीसइ ठवणिंदे न तहा नामिद(नामे न)दन्धिदे ॥१॥"त्ति, यथा च द्रव्येन्द्रोभावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्च न तथा नामस्थापनेन्द्रावित्ययं विशेष इति इतिश्रीस्था. वृ० । यद्वा जिनप्रतिमा जिनवदाराध्या जिनाराधनजन्यैकफलजनकत्वाद् , दृष्टान्तस्तु 'नमो बंभीए'त्ति प्रवचनवचनासिद्धं । द्रव्यश्रुतं पुस्तकादि, न च जिनाराधनजन्यैकफलजनकत्वमिति हेतुरप्रसिद्धः "हिआए सुहाए खमाए निस्साए आणुगामिअचाए भविस्सति" श्रीराजप्रश्नीयोपाङ्गवचनेन सिद्धान्तसिद्धत्वात् ,तदभावादिसाध्यसाधकहेत्वन्तराभावाच्च । किंच-"दाणं च माहणाणं | वेआ कासीअ पुच्छ निघाणं । कुंडा थूम जिणहरे कविलो भरहस्स दिक्खा य ॥२॥ निव्वाणं चिइगागिइ जिणस्स इक्खाग सेस- ॥१७॥ गाणं तु । सकहा शुभ जिणहरे जायग तेणाहिअग्गिन्ति ॥१॥ शुभसय भाऊआणं चउवीसं चेव जिणहरे कासी। सव्वजिणाणं
MOHOROSHDROIDIOHINDIHOROLAGNA