SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१६५॥ OSHO% STOROYOYOONSOON मुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत, 'अन्भतिथए' इत्यादि पदव्याख्यानं पूर्ववत् किं 'मे' मम पूर्वं करणीयं १ किं मे | पश्चात् करणीयं ? किं मे पूर्वं कर्तुं श्रेयः १ किं मे पश्चात् कर्तुं श्रेयस्तथा किं मे पूर्वमपि च पश्चादपि च हिताय, भावप्रधानोऽयं निर्देशो, हितत्वाय - परिणामसुन्दरतायै सुखाय-शर्मणे क्षमायै, अयमपि भावप्रधानो निर्देशः संगतत्वाय निःश्रेयसाय -निश्चितकल्याणायानुगामिकतायै - परम्परशुभानुबन्धसुखाय भविष्यतीति इति श्रीराज० वृ०, अत्र यदेव भावजिनवन्दने फलं तदेव जिनप्रतिमावन्दनेऽप्युक्तं न चैतत्सूर्याभदेवस्य सामानिकदेववचनं न सम्यग् भविष्यतीति शङ्कनीयं सम्यग्दृशां देवानामप्युत्सूत्रवादित्वासंभवात्, नहि क्वाप्यागमे 'किं मे पुत्रि करणिज' मित्यादिके सम्यग्दृष्टिना पृष्टेऽप्यैहिक सुख मात्रनिमित्तं स्रक्चन्दनाङ्गनादिकं 'हिआय सुहाए' इत्यादिरूपेण केनापि प्रत्युत्तरविषयीकृतं दृष्टं श्रुतं चेत्यत्र बहूव्यो युक्तयः स्वयमभ्यूयाः । तथा "तए णं से सूरिआभे | देवे पोत्थयरयणं गिण्डति २ पोत्थयरयणं विहाडेइ २ पोत्थरयणं वाएइ २ धम्मिअं ववसायं गिण्हति २ पोत्थयरयणं पडिनिखिवति २ सीहासणाओ अब्भुति २ ववसायसभाओ पुरिच्छिमिल्लेण दारेणं पडिणिकखमति, पुरच्छिमिल्लेणं दारेणं पडिनिक्खमित्ता जेणेव नंदापुकखरणी तेणेव उवागच्छति, नन्दापुकूखरणिं पुरच्छिमिल्लेण तोरणेण पुरिच्छिमिल्लेण तिसोवाणपडिरूवएणं पच्चोरुहइ २ त्ता हत्थपायं पक्खालेति २ आयंते चोखे परमसुहभूए एवं महं सेअं रययामयं विमलसलिल पुण्णं मत्तगयमुहागितिकुंभमाणं भिंगारं गिण्हति २ जाई तत्थ उप्पलाई जाब सहस्सपचाई ताई गिण्हति २ नन्दाओ पुक्खरिणिओ पच्चोरुहति २ जेणेव सिद्धाययणे तेणेव पहारेत्थ गमणाए, तए णं तं सूरिआभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरकुखदेवसाहस्सीओ अनेय बहवे जाव देवा य देवीओ अ अप्पेगइआ कलसद्दत्था जाव अप्पेगइआ धूवकडच्छुयइत्थगया हट्ठट्ठ जाव सूरिआभं देवं का HONG सूर्याभा धिकारः ।।१६५||
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy