________________
परीक्षा
सूर्याभाधिकारः
श्रीप्रवचन- पिट्ठओ २ समणुगच्छंति, तए णं से सूरिआमे देवे चउहिं सामाणिअसाहस्सीहिं जाव अण्णेहिं बहूहिं देवेहिं देवीहिं अ सद्धिं संप
| रिबुडे सव्वबलेहिं जाव वाइअरवेण जेणेव सिद्धाययणे तेणेव उवागच्छति, सिद्धाययणं पुरच्छिमिल्लएणं दारेणं अणुपविसइ २ जेणेव ८ विश्रामे |
all देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छइ २ आलोए जिणपडिमाणं पणामं करेइ २ लोमहत्थयं गिण्हति २ लोमहत्थएणं ॥१६६॥
| जिणपडिमाओ परामुसइ २ गंधोदएण व्हावेति २ गोसीसचंदणेणं गायाई अणुलिंपति २ जिणपडिमाणं अहयाई देवदूसजुअलाई | निअंसेइ २ पुष्फारुहणं २ चुण्णारुहणं २ वण्णारुहणं वत्थारुहणं आभरणारुहणं ६ पकरेति, आसत्तोसत्तववग्यारिअमल्लदामकलावं
करेति २ ता कयग्गाहगहिअकरयलपब्भविप्पमुक्केणं दसद्धवण्णकुसुमेण मुक्कपुष्फपुंजोश्यारकलिअं करेति २ ता जिणपडिमाणं | पुरतो अच्छेहिं सण्हेहिं रययामएहिं अच्छरसाहिं तंदुलेहि अ अहहमंगलं आलिहति, तंजहा-सोत्थिअंजाव दप्पणं, तयाणंतरं च सणं चंदप्पहरयणवयरवेरुलिअविमलदंडकंचणमणिरयणभत्तिचित्तं कालागरुपवरकुंदुरुक्कडझंतधूवमघमघंतगंधु आभिरामं गंधवट्टि
| विणिम्मुअंतं वेरुलिअमयं कडुन्छु पग्गिहिऊणं पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयसुद्धगंथजुत्तेहिं अट्ठजुत्तेहिं अपुणरुत्तेहि |महावित्तेहिं संथुणइ, पच्छा सत्तट्ठ पयाई पञ्चोसक्कइ २ वामं जाणुं अंचेइ २ दाहिगं जाणुं धरणितलंसि साहट्ट तिखुत्तो मुद्धाणं धरणितलंसि निवाडेइ २ ता ईसिं पञ्चुन्नमइ २ ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-नमोत्थुणं जाव | ठाणं संपत्ताणं" इतिश्रीराजप्रश्नीयोपाङ्गे, एतद्वत्तिर्यथा “पोत्थयरयणं मुअइ" इति उत्सङ्गे स्थानविशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडेइति उद्घाटयति "धम्मिअंववसायं ववसई"त्ति धार्मिक-धर्मानुगतं व्यवसायं व्यवस्थति-कर्तुमभिलपतीतिभावः, अच्छरसा| तंदुलेहिं अच्छो रसो येषु तेऽच्छरसाः, प्रत्यासन्नवस्तुप्रतिविम्बाधारभूताइवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च तैर्दिव्यतन्दु
DIGIOUSKOSHOOHowOKOOO
GOOHOOOOOK PROजव
॥१६६॥