________________
श्रीप्रवचन- परीक्षा ८ विश्रामे ॥१६॥
सूर्याभाधिकारः
RAOROXOHOOHOROUGHOTO
चूादिषु प्रतीतमेव, भाष्यादीनां च सिद्धान्तता प्रागेव समर्थिता बोध्या। तथा सम्यग्दृसूर्याभादिदेवैरपि जिनप्रतिमाः पूजिताः, तथाहि-तए णं तस्स मूरिआभस्स पंचविहाए पजत्तीए पजत्तिभावं गयस्स समाणस्स इमेएआरूवे अन्भत्थिए पत्थिए चिंतिए मणोगए संकप्पे समुप्पञ्जित्था-किं मे पुब्धि करणिजं? किं मे पच्छा करणिजं? किं मे पुब्धि सेयं ? किं मे पच्छा सेयं ? किं मे | पुबिपि पच्छावि हिआए सुहाए खमाए निस्सेसाए आणुगामित्ताए भविस्सति ?, तए णं तस्स सूरिआभस्स देवस्स सामाणिअपरिसोववन्नगा देवा सूरिआभस्स देवस्स इमं एआरूवं अन्भस्थिअंजाव समुप्पण्णं सममिजाणिवा जेणेव मूरिआमे देवे तेणेव उवागच्छंति २ सूरिआभं देवं करयलपरिग्गहि सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धाति २ एवं वयासी-एवं स्खलु देवाणुप्पिआ! मूरिआभे विमाणे सिद्धाययणंसि जिगपडिमाणं जिणुस्सेहपमाणमेत्ताणं अहसयं समिखितं चिट्ठति, सभाए णं सुह|म्माए माणवयचेइअखंभे वयरामएसु गोलवट्टएसु समुग्गएस बहुईओ जिणसकहाओ सन्निखित्ताओ चिठंति, ताओ णं देवाणुप्पिआणं अण्णेसिं च बहूणं वेमाणिआणं देवाणं देवीण य अच्चणिज्जाओ पूअणिजाओ वंदणिजआओ नमंसणिज्जाओ सकारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइअंपज्जुवासणिज्जाओ भवंति, तं एणं देवाणुप्पिआणं पुब्धि करणिजं तं एवं ण देवाणुप्पिआणं पच्छा करणिजं तं एअण्णं देवाणुप्पिआणं पुविपि पच्छावि हिआए सुहाए खमाए निस्सेसाए, तं एवं देवाणुप्पियाणं पुलिंब सेयं तं एवं देवाणुप्पियाणं पच्छा सेयं २ तं एवं आणुगामिअत्ताए भविस्सति"तिश्रीराजप्रश्नीयोपाङ्गे,एतद्वत्तिदेशो यथा-'तएण'मित्यादि
सुगम, नवरमिह भाषामनःपर्याप्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति al'पंचविहाए पजचीए पजचीभावं गई' इत्युक्तः, 'तए ण'मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याच्या पर्याप्तभाव
HOOHOROROPOROOHOROHOUT
॥१६