SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन- परीक्षा ८ विश्रामे ॥१६॥ सूर्याभाधिकारः RAOROXOHOOHOROUGHOTO चूादिषु प्रतीतमेव, भाष्यादीनां च सिद्धान्तता प्रागेव समर्थिता बोध्या। तथा सम्यग्दृसूर्याभादिदेवैरपि जिनप्रतिमाः पूजिताः, तथाहि-तए णं तस्स मूरिआभस्स पंचविहाए पजत्तीए पजत्तिभावं गयस्स समाणस्स इमेएआरूवे अन्भत्थिए पत्थिए चिंतिए मणोगए संकप्पे समुप्पञ्जित्था-किं मे पुब्धि करणिजं? किं मे पच्छा करणिजं? किं मे पुब्धि सेयं ? किं मे पच्छा सेयं ? किं मे | पुबिपि पच्छावि हिआए सुहाए खमाए निस्सेसाए आणुगामित्ताए भविस्सति ?, तए णं तस्स सूरिआभस्स देवस्स सामाणिअपरिसोववन्नगा देवा सूरिआभस्स देवस्स इमं एआरूवं अन्भस्थिअंजाव समुप्पण्णं सममिजाणिवा जेणेव मूरिआमे देवे तेणेव उवागच्छंति २ सूरिआभं देवं करयलपरिग्गहि सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धाति २ एवं वयासी-एवं स्खलु देवाणुप्पिआ! मूरिआभे विमाणे सिद्धाययणंसि जिगपडिमाणं जिणुस्सेहपमाणमेत्ताणं अहसयं समिखितं चिट्ठति, सभाए णं सुह|म्माए माणवयचेइअखंभे वयरामएसु गोलवट्टएसु समुग्गएस बहुईओ जिणसकहाओ सन्निखित्ताओ चिठंति, ताओ णं देवाणुप्पिआणं अण्णेसिं च बहूणं वेमाणिआणं देवाणं देवीण य अच्चणिज्जाओ पूअणिजाओ वंदणिजआओ नमंसणिज्जाओ सकारणिजाओ सम्माणणिजाओ कल्लाणं मंगलं देवयं चेइअंपज्जुवासणिज्जाओ भवंति, तं एणं देवाणुप्पिआणं पुब्धि करणिजं तं एवं ण देवाणुप्पिआणं पच्छा करणिजं तं एअण्णं देवाणुप्पिआणं पुविपि पच्छावि हिआए सुहाए खमाए निस्सेसाए, तं एवं देवाणुप्पियाणं पुलिंब सेयं तं एवं देवाणुप्पियाणं पच्छा सेयं २ तं एवं आणुगामिअत्ताए भविस्सति"तिश्रीराजप्रश्नीयोपाङ्गे,एतद्वत्तिदेशो यथा-'तएण'मित्यादि सुगम, नवरमिह भाषामनःपर्याप्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति al'पंचविहाए पजचीए पजचीभावं गई' इत्युक्तः, 'तए ण'मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याच्या पर्याप्तभाव HOOHOROROPOROOHOROHOUT ॥१६
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy