SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ मीप्रवचन उपसंहारः परीक्षा लवणे ॥१॥" इति, अथ निषधापेक्षया समुद्रे सूर्यस्य मंडलानि भूयास्वतः समुद्रोपमयोपमितो निषधः, अत्र धर्मसागर इति प्रक| रणकर्तुर्नामापि सूचितं बोध्यमिति गाथार्थः ॥६॥ ॥३०६॥ GOROUGHOUGHO इतिश्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते। स्वोपज्ञकुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे 5 पाशचंद्रमतनिराकरणनामैकादशो विश्रामः समाप्तः । समाप्ता च प्रवचनपरीक्षा मंगलं लेखकानां च, पाठकानां च मंगलम् । मंगलं सर्वजन्तूनां, भूमिभूपतिमंगलम् ॥१॥ अनर्थभावान्मतिविभ्रमेण, | यदर्थहीन लिखितं मयाऽत्र । तत्सर्वमार्यैः परिशोधनीयं, कोपो न कुर्यात् खलु लेखकस्य ॥१॥ परमजैनशासनप्रदीपकश्रीमत्तपागणकुलप्रदीपकश्रीसरस्वतीकंठाभरणश्रीविद्वज्जनरंजनपरमधर्मवृक्षसहकारवादिमानमर्दनश्रीजैनशासनउद्योतकारकसकलवाचकशिरोमणिमहोपाध्यायश्रीश्रीश्रीश्रीश्रीश्रीश्रीनेमिसागरलिखापितं, सौम्यद्रहीचातुर्मासस्थिते सति क्षीरपुरे लिखितं, संवत् १६७२ वर्षे कार्तिकवदि ७ सोमे लिखितं नाथाकेन, द्रव्यार्थे पुस्तकं लिखितं, परमचातुरीपित्रा गणेशश्रीभाग्यसागरेण, महतापि आदरेण | लिखापितं । कमिन् कस्मिन् दिवसे लिखितं, पत्रसामान्योऽयं श्रीः। ग्रंथमलीलिखदुच्चैः श्रेयोऽर्थं चारु प्रवचनपरीक्षाम् । अबजीश्रेष्ठिवधूः कृतपुण्या नवरंगदेनाम्नी ॥२॥ DIO*0OOOXXONOYOBONG U GHOUGHONG
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy