________________
मीप्रवचन
उपसंहारः
परीक्षा
लवणे ॥१॥" इति, अथ निषधापेक्षया समुद्रे सूर्यस्य मंडलानि भूयास्वतः समुद्रोपमयोपमितो निषधः, अत्र धर्मसागर इति प्रक| रणकर्तुर्नामापि सूचितं बोध्यमिति गाथार्थः ॥६॥
॥३०६॥
GOROUGHOUGHO
इतिश्रीमत्तपागणनभोनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते।
स्वोपज्ञकुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनाम्नि प्रकरणे 5 पाशचंद्रमतनिराकरणनामैकादशो विश्रामः समाप्तः । समाप्ता च प्रवचनपरीक्षा
मंगलं लेखकानां च, पाठकानां च मंगलम् । मंगलं सर्वजन्तूनां, भूमिभूपतिमंगलम् ॥१॥ अनर्थभावान्मतिविभ्रमेण, | यदर्थहीन लिखितं मयाऽत्र । तत्सर्वमार्यैः परिशोधनीयं, कोपो न कुर्यात् खलु लेखकस्य ॥१॥ परमजैनशासनप्रदीपकश्रीमत्तपागणकुलप्रदीपकश्रीसरस्वतीकंठाभरणश्रीविद्वज्जनरंजनपरमधर्मवृक्षसहकारवादिमानमर्दनश्रीजैनशासनउद्योतकारकसकलवाचकशिरोमणिमहोपाध्यायश्रीश्रीश्रीश्रीश्रीश्रीश्रीनेमिसागरलिखापितं, सौम्यद्रहीचातुर्मासस्थिते सति क्षीरपुरे लिखितं, संवत् १६७२ वर्षे कार्तिकवदि ७ सोमे लिखितं नाथाकेन, द्रव्यार्थे पुस्तकं लिखितं, परमचातुरीपित्रा गणेशश्रीभाग्यसागरेण, महतापि आदरेण | लिखापितं । कमिन् कस्मिन् दिवसे लिखितं, पत्रसामान्योऽयं श्रीः।
ग्रंथमलीलिखदुच्चैः श्रेयोऽर्थं चारु प्रवचनपरीक्षाम् । अबजीश्रेष्ठिवधूः कृतपुण्या नवरंगदेनाम्नी ॥२॥
DIO*0OOOXXONOYOBONG
U GHOUGHONG