SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा ॥३०७॥ THOUGHOUGHOUGHONGKONGRORLDROल श्रीगुरुभ्यो नमः॥ ॥ प्रवचनपरीक्षाया बीजकं लिख्यते ॥ ६ पणमिञ इत्यादिगाथाषद्केन देवगुरुनमस्कारलक्षणं केवल्यपि, ततस्तीर्थकृदपि श्रवणपरंपरयैव धर्म कथयति मंगलाचरणं, एतद्वृत्तौ च प्रसंगतो वक्ष्यमाणकुपाक्षि- इति व्यवस्थापनम् । काणां सामान्यतः स्वरूपेणैतेषां तीर्थबाह्यतापरिज्ञापनम् । १५ गम्भे त्यादि गाथाद्विकेन श्रुत्वा धर्मकथनेऽन्वय७ 'वीरजिण'त्ति गाथया कुपाक्षिका अमिधेयं, तदुत्पत्ति- व्यतिरेकाभ्यां दृष्टांतदर्शनम् । निदानादिकं च। १६ 'सिद्धांताविति गाथया सिद्धांताभ्युपगमेऽवश्यं परंपरा८ 'खवण'त्ति गाथया दशानामप्युत्पत्तिक्रमेण नामानि। ऽभ्युपगम्यैव । ९ 'पढमिल्लुआणति गाथया कुपाक्षिकाणां तीर्थात्पृथग्- १७ एवं विहत्ति गाथया तीर्थकदपि क्षायिकभावे प्रवर्त्तमानभवनं का कुतो निर्गतः।। स्तीर्थव्यवस्थापको, नापरोऽपीति । १. 'तित्थं चाउत्ति गाथया तीर्थलक्षणम् । १८ 'तित्थं खलु'त्ति गाथया तीर्थपूजनेन न किमप्यपूजित१२ तित्थयरो इत्यादिगाथाद्विकेन तीर्थकरस्वरूपम्। मित्यभिप्रायेण तीर्थपूजाप्रवृत्तिस्वरूपम् । १३ 'सुच'त्ति गाथया श्रुत्वाकेवली धर्म कथयति नाश्रुत्वा- । २४ तं चिअ इत्यादिगाथाषट्केन तीर्थकवप्रवृर्तितमपि तीर्थ DHONGIGONORRHOIGHDGOGGO ॥३०७॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy