________________
भीप्रवचनपरीक्षा
॥३०७॥
THOUGHOUGHOUGHONGKONGRORLDROल
श्रीगुरुभ्यो नमः॥
॥ प्रवचनपरीक्षाया बीजकं लिख्यते ॥ ६ पणमिञ इत्यादिगाथाषद्केन देवगुरुनमस्कारलक्षणं केवल्यपि, ततस्तीर्थकृदपि श्रवणपरंपरयैव धर्म कथयति मंगलाचरणं, एतद्वृत्तौ च प्रसंगतो वक्ष्यमाणकुपाक्षि- इति व्यवस्थापनम् ।
काणां सामान्यतः स्वरूपेणैतेषां तीर्थबाह्यतापरिज्ञापनम् । १५ गम्भे त्यादि गाथाद्विकेन श्रुत्वा धर्मकथनेऽन्वय७ 'वीरजिण'त्ति गाथया कुपाक्षिका अमिधेयं, तदुत्पत्ति- व्यतिरेकाभ्यां दृष्टांतदर्शनम् । निदानादिकं च।
१६ 'सिद्धांताविति गाथया सिद्धांताभ्युपगमेऽवश्यं परंपरा८ 'खवण'त्ति गाथया दशानामप्युत्पत्तिक्रमेण नामानि। ऽभ्युपगम्यैव । ९ 'पढमिल्लुआणति गाथया कुपाक्षिकाणां तीर्थात्पृथग्- १७ एवं विहत्ति गाथया तीर्थकदपि क्षायिकभावे प्रवर्त्तमानभवनं का कुतो निर्गतः।।
स्तीर्थव्यवस्थापको, नापरोऽपीति । १. 'तित्थं चाउत्ति गाथया तीर्थलक्षणम् ।
१८ 'तित्थं खलु'त्ति गाथया तीर्थपूजनेन न किमप्यपूजित१२ तित्थयरो इत्यादिगाथाद्विकेन तीर्थकरस्वरूपम्।
मित्यभिप्रायेण तीर्थपूजाप्रवृत्तिस्वरूपम् । १३ 'सुच'त्ति गाथया श्रुत्वाकेवली धर्म कथयति नाश्रुत्वा- । २४ तं चिअ इत्यादिगाथाषट्केन तीर्थकवप्रवृर्तितमपि तीर्थ
DHONGIGONORRHOIGHDGOGGO
॥३०७॥