SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ॥३०८|| DHONGKONGHONGKONGYHONGHONGHO कस्वायत्तं कथं च प्रवृत्तिरस्य को वा तत्र दृष्टान्तः १ । २९ 'बहुआयरिअ' इत्यादिगाथापंचकेन कुलानां शाखानां च बाहुल्येऽप्यविवादनिदानं संभोगादिनिदानं च । ३४ 'मंजरिदुवाले 'त्यादिगाथापंचकेन कल्पद्रुमोपमयोत्पत्तिः स्थितिच तीर्थस्य, तत्र दृष्टांतच । ३५ ' एवं ज' मितिगाथया अनाद्यनंतजगत् स्थित्या तीर्थस्य किं कारणमिति विचारः । ३६ जम्हा इति गाथया तीर्थस्य चिह्नं । ३७ 'जं पुण' इति गाथया तीर्थलक्षणशून्याः कुपाक्षिकसमुदायास्तीर्थं न भवतीत्यर्थे सिद्धे दिगंबरस्य तद्वैलक्षणण्ये युक्तिमाह । ३८ 'स सा' इतिगाथया दिगंबरव्यतिरिक्तानां नवानां वृद्धौ निमित्तमाह । ३९ ' ते पुण' ति गाथया नवापि कुपक्षिकास्तपागणाश्विभ्य तस्तीर्थ तपागण एवेति निगमनम् । ४० एवमिति गाथया कुपाक्षिकाणां दुष्टाध्यवसाये हेतुमाह । ४१ तेति गाथया प्रतिसमयं कुपाक्षिकाणां कीदृशः कर्म्मबन्धः १ । ४२ नणु तु इति गाथया कुपाक्षिकोच्छेदकामिप्रायवतस्तीर्थस्वाप्यशुभध्यानं कथं नेति पूर्वपक्षाशंकोद्भावनम् । ४३ नेवं वोतुमिति गाथया तीर्थकुपाक्षिकयोरन्योऽन्यम्मुच्छेदामिप्रायवतोरपि तीर्थस्याध्यवसायः शुभोऽशुमश्च कुपाक्षिकस्येति । ४४ किं धिज्जा इति गाथया दृष्टान्तः । ४५ एवमिति गाथया उपसंहारः, इत्यष्टत्रिंशता गाथामिः कृपाक्षिकास्तीर्थबाह्या इति परिज्ञापनाय तीर्थस्वरूपं निरूपितं । ४८ इदमाहेत्यादि गाथात्रिकेण वक्ष्यमाणतीर्थस्वरूपस्यो - तीर्थस्वरूपेण सह पुनरुक्त्याशंकानिरासः । HORONGHONGHOTO GHOSHINGHS बीजक 11306.1
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy