SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा ॥३०९॥ बीजकं HDGOGIOOHOUHAGROO ४९ पायं कुवक्खत्तिगाथया कुपाक्षिकालापस्य साधारणख- ५९. सोहम्मत्तिगाथया राकादयः सुधर्मापत्यानि न स्युः। रूपं, तत्स्वरूपं दूषयितुं भवतां पुस्तकं सिद्धांत उत परंपरा | ६१ पंचपरमेष्ठि इत्यादिगाथार्धकेन पुस्तकसिद्धांतवादिनां सिद्धांत इति कुपाक्षिकान् प्रति विकल्पद्वयोद्भावनम् । यत्र संभवति तदाह । ५१ पुत्थयेत्यादिगाथाद्विकेन पुस्तकसिद्धांते वज्रदृष्टान्तः । । ६२ ववहारिअस्सत्तिगाथया परंपराशून्यपुस्तकसिद्धांतेन सा५३ 'घेणू वाविति गाथया पाठरूप एकोपि सिद्धांतो धेनु- | ध्वाद्याचारप्रवृत्तिर्न भवत्येव । दृष्टान्तेन भविष्यतां तीर्थाभासस्य च क्रमेण शुभमशुभं ६३ अत्तागमेत्तिगाथया आत्मागमादीनां स्वरूपम् । च फलं विधत्ते। ६५ सूरिपरंपरेत्यादिगाथाद्विकेन आत्मागमादीनां मध्ये ५४ घेणू सुत्तमितिगाथया दृष्टांतदाष्टतिकयोजना। भवतां किं नामागम इति प्रश्ने कुपाक्षिकोऽव्यक्तमेव ५५ एवमितिगाथया प्रथमविकल्पक्षणोपसंहारः। सिद्धांतं ब्रत इति विचारः। ५६ तेणं परंपरतिगाथया कुपाक्षिकानिष्टस्य परंपरागमस्य । ६६ जह आगमौत्तिगाथया कुपाक्षिकाणां सिद्धांतवचन-1 समर्थनं च। ____ कृतीर्थकरादयोऽप्यव्यक्ता एव । ५७ छिन्ने जाविअतिगाथया तीर्थाभासस्य मूलं न ऋष- | ६८ उसभाइ इत्यादिगाथाद्विकेन ऋषभादयोऽपि तन्मते भादया, किन्तु तदादिकर्तारः सहस्रमल्लादयः। कीदृशा इत्यादि । ५८ तेसुवित्तिगाथया राकादिनवकस्य प्रासंगिकभणनम् ।। ७६ सम्वेहिं सद्देहिं इत्यादिगाथाऽष्टकेन कुपाक्षिकमार्गप्ररू ना॥३०॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy