________________
भीप्रवचन
परीक्षा ॥३०९॥
बीजकं
HDGOGIOOHOUHAGROO
४९ पायं कुवक्खत्तिगाथया कुपाक्षिकालापस्य साधारणख- ५९. सोहम्मत्तिगाथया राकादयः सुधर्मापत्यानि न स्युः।
रूपं, तत्स्वरूपं दूषयितुं भवतां पुस्तकं सिद्धांत उत परंपरा | ६१ पंचपरमेष्ठि इत्यादिगाथार्धकेन पुस्तकसिद्धांतवादिनां
सिद्धांत इति कुपाक्षिकान् प्रति विकल्पद्वयोद्भावनम् । यत्र संभवति तदाह । ५१ पुत्थयेत्यादिगाथाद्विकेन पुस्तकसिद्धांते वज्रदृष्टान्तः । । ६२ ववहारिअस्सत्तिगाथया परंपराशून्यपुस्तकसिद्धांतेन सा५३ 'घेणू वाविति गाथया पाठरूप एकोपि सिद्धांतो धेनु- | ध्वाद्याचारप्रवृत्तिर्न भवत्येव ।
दृष्टान्तेन भविष्यतां तीर्थाभासस्य च क्रमेण शुभमशुभं ६३ अत्तागमेत्तिगाथया आत्मागमादीनां स्वरूपम् । च फलं विधत्ते।
६५ सूरिपरंपरेत्यादिगाथाद्विकेन आत्मागमादीनां मध्ये ५४ घेणू सुत्तमितिगाथया दृष्टांतदाष्टतिकयोजना।
भवतां किं नामागम इति प्रश्ने कुपाक्षिकोऽव्यक्तमेव ५५ एवमितिगाथया प्रथमविकल्पक्षणोपसंहारः।
सिद्धांतं ब्रत इति विचारः। ५६ तेणं परंपरतिगाथया कुपाक्षिकानिष्टस्य परंपरागमस्य । ६६ जह आगमौत्तिगाथया कुपाक्षिकाणां सिद्धांतवचन-1 समर्थनं च।
____ कृतीर्थकरादयोऽप्यव्यक्ता एव । ५७ छिन्ने जाविअतिगाथया तीर्थाभासस्य मूलं न ऋष- | ६८ उसभाइ इत्यादिगाथाद्विकेन ऋषभादयोऽपि तन्मते भादया, किन्तु तदादिकर्तारः सहस्रमल्लादयः।
कीदृशा इत्यादि । ५८ तेसुवित्तिगाथया राकादिनवकस्य प्रासंगिकभणनम् ।। ७६ सम्वेहिं सद्देहिं इत्यादिगाथाऽष्टकेन कुपाक्षिकमार्गप्ररू
ना॥३०॥