SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ DISSIONG श्रीप्रवचनपरीक्षा पकाः कथं ऋषभादिशब्दवाच्याः कथं वा तीर्थामिमतेभ्यो मिना इति विचारः । ॥३१०॥ ७७ सिद्धाविअत्तिगाथया सिद्धादयोऽपि तेषां मिन्ना एवेति GHONGKONGHO% विचारः । ८३ निअनिअ इत्यादिगाथाषट्केन कुपाक्षिकाणां सिद्धांतो मिन्नमिन्न एव, तत्र युक्तिश्च । ८७ नणु तेसिमित्यादिगाथाचतुष्केण तेषामाचार्यादयो मिन्नाः प्रत्यक्षाः परं कथमर्हत्सिद्धा अपीति पूर्वपक्षरचना । ८८ सुविति गाथया लंपकवर्णानां कुश्रद्धानरूपचक्षूरोगोऽसाध्यः । ८९ लुंपकेति गाथया लुंपकस्य तथा रोगो द्विविधः - साध्यो ऽसाध्यश्च । ९४ समुसरणे इत्यादिगाथापंचकेन साध्यस्य लुंपकचक्षूरोगस्यांजनम् । ९५ तेसिमितिगाथया जनक्षेपे शलाका । ९६ एएत्तिगाथया उक्तांजनप्रक्षेपेऽपि रोगसद्भावेऽपरप्रकारोऽसाध्य एव । ९७ एवं सुत्तित्तिगाथया तीर्थस्य तीर्थाभासस्य च विचाराभ्यासः कर्त्तव्य इत्युपसंहारः । ९८ एवं तित्थतिगाथया उक्ताभ्यासस्य फलमाह । १०१ एवं कुपकखेत्यादिगाथात्रिकेण विश्रामोपसंहारः । इति १ तीर्थव्यवस्थापनाविश्राम बीजकम् अथ दिगंबरमतनिराकारण विश्रामबीजकम् २ अह पगयमित्यादिगाथाद्विकेन सर्व्वकुपाक्षिकसाधारण GIONGING DIGIGHONGKONGHO पीवर्क लक्षणम् । ३ तत्थ येतिगाथया दिगंबरमत मूलमरूपणाया उद्देशः । ॥३१०॥ ४ तस्सुप्पत्तित्ति गाथया तस्योत्पत्तिकालो बहिर्निग्गर्मन
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy