________________
DISSIONG
श्रीप्रवचनपरीक्षा
पकाः कथं ऋषभादिशब्दवाच्याः कथं वा तीर्थामिमतेभ्यो मिना इति विचारः । ॥३१०॥ ७७ सिद्धाविअत्तिगाथया सिद्धादयोऽपि तेषां मिन्ना एवेति
GHONGKONGHO%
विचारः ।
८३ निअनिअ इत्यादिगाथाषट्केन कुपाक्षिकाणां सिद्धांतो मिन्नमिन्न एव, तत्र युक्तिश्च ।
८७ नणु तेसिमित्यादिगाथाचतुष्केण तेषामाचार्यादयो मिन्नाः प्रत्यक्षाः परं कथमर्हत्सिद्धा अपीति पूर्वपक्षरचना । ८८ सुविति गाथया लंपकवर्णानां कुश्रद्धानरूपचक्षूरोगोऽसाध्यः ।
८९ लुंपकेति गाथया लुंपकस्य तथा रोगो द्विविधः - साध्यो
ऽसाध्यश्च ।
९४ समुसरणे इत्यादिगाथापंचकेन साध्यस्य लुंपकचक्षूरोगस्यांजनम् ।
९५ तेसिमितिगाथया जनक्षेपे शलाका ।
९६ एएत्तिगाथया उक्तांजनप्रक्षेपेऽपि रोगसद्भावेऽपरप्रकारोऽसाध्य एव ।
९७ एवं सुत्तित्तिगाथया तीर्थस्य तीर्थाभासस्य च विचाराभ्यासः कर्त्तव्य इत्युपसंहारः ।
९८ एवं तित्थतिगाथया उक्ताभ्यासस्य फलमाह । १०१ एवं कुपकखेत्यादिगाथात्रिकेण विश्रामोपसंहारः । इति १ तीर्थव्यवस्थापनाविश्राम बीजकम्
अथ दिगंबरमतनिराकारण विश्रामबीजकम् २ अह पगयमित्यादिगाथाद्विकेन सर्व्वकुपाक्षिकसाधारण
GIONGING DIGIGHONGKONGHO
पीवर्क
लक्षणम् ।
३ तत्थ येतिगाथया दिगंबरमत मूलमरूपणाया उद्देशः । ॥३१०॥ ४ तस्सुप्पत्तित्ति गाथया तस्योत्पत्तिकालो बहिर्निग्गर्मन