SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा ॥३१९॥ निमित्तं च । ५ तम्मयेतिगाथया वस्त्राभावप्ररूपणायां तस्याकूतम् । ६ देहाहारेतिगाथया दिगम्बराकूतस्य तिरस्कारः, एतद्वृत्तौ च जिनानुपदिष्टत्वमित्यादिविकल्पनवकोद्भावनादिना पूर्व्वपक्षसिद्धांतरचनाविचारः । ७ सीसो गुरुति गाथया तीर्थकृत् शिष्यस्तीर्थकरानुकारी भवतीति दिगम्बराकूताविष्करणं । ९ 'नेवं जुत्त' मित्यादिगाथाद्विकेन दिगंबरामिप्रायनिराकरणयुक्तिः । १० अरिहंतेत्यादिगाथया गुरुशिष्ययोः सादृश्ये सादृश्याभावे च हेतुमाह । ११ तेणमितिगाथया तीर्थकृतः साधोश्च खरूपम् । १२ जई जिणेतिगाथया तीर्थकृदनुकरणे छद्मस्थेन धम्मपदेशादि परिहरणीयं स्यादिति । १३ जह जिणेतिगाथया महतामुपदेश एव श्रेयान् न पुन " रुपदेशबाह्यं तदनुकरणमपि । १६ उवएसोति इत्यादिगाथाद्विकेन जिनोपदेशः । १६ विज्जुवएसत्तिगाथया उपदेशे दृष्टान्तः । १७ एवमितिगाथया दाष्टांतिकयोजना । १८ उवगरणेति गाथया वस्त्राद्यभावे दोषमाह । ४२ इत्थमुत्तभावे इत्यादिगाथानां चतुर्विंशत्या दिगंबराशयोद्भावनपुरस्सरं स्त्रीमुक्ति व्यवस्थापना । ५३ जं केवली न भुंजह इत्यादिगाथैकादशकेन केवलिभुक्तिव्यवस्थापना | ५४ सिवभूत्तिगाथया दिगंबरम तवृद्धिनिदानम् । ६३ तं मिच्छा जं पच्छा इत्यादिगाथानवकेन दिगंबरेभ्यः श्वेताम्बरा निर्गता उत श्वेताम्बरेभ्यो दिगंबरा इति संशये निर्णयकरणविचारः । SONG SHOHORONGHONGHON बीजक ॥३१९॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy