________________
भीप्रवचनपरीक्षा
॥३१९॥
निमित्तं च ।
५ तम्मयेतिगाथया वस्त्राभावप्ररूपणायां तस्याकूतम् । ६ देहाहारेतिगाथया दिगम्बराकूतस्य तिरस्कारः, एतद्वृत्तौ च जिनानुपदिष्टत्वमित्यादिविकल्पनवकोद्भावनादिना पूर्व्वपक्षसिद्धांतरचनाविचारः ।
७ सीसो गुरुति गाथया तीर्थकृत् शिष्यस्तीर्थकरानुकारी भवतीति दिगम्बराकूताविष्करणं ।
९ 'नेवं जुत्त' मित्यादिगाथाद्विकेन दिगंबरामिप्रायनिराकरणयुक्तिः ।
१० अरिहंतेत्यादिगाथया गुरुशिष्ययोः सादृश्ये सादृश्याभावे च हेतुमाह ।
११ तेणमितिगाथया तीर्थकृतः साधोश्च खरूपम् । १२ जई जिणेतिगाथया तीर्थकृदनुकरणे छद्मस्थेन धम्मपदेशादि परिहरणीयं स्यादिति ।
१३ जह जिणेतिगाथया महतामुपदेश एव श्रेयान् न पुन
"
रुपदेशबाह्यं तदनुकरणमपि ।
१६ उवएसोति इत्यादिगाथाद्विकेन जिनोपदेशः । १६ विज्जुवएसत्तिगाथया उपदेशे दृष्टान्तः । १७ एवमितिगाथया दाष्टांतिकयोजना । १८ उवगरणेति गाथया वस्त्राद्यभावे दोषमाह । ४२ इत्थमुत्तभावे इत्यादिगाथानां चतुर्विंशत्या दिगंबराशयोद्भावनपुरस्सरं स्त्रीमुक्ति व्यवस्थापना ।
५३ जं केवली न भुंजह इत्यादिगाथैकादशकेन केवलिभुक्तिव्यवस्थापना |
५४ सिवभूत्तिगाथया दिगंबरम तवृद्धिनिदानम् ।
६३ तं मिच्छा जं पच्छा इत्यादिगाथानवकेन दिगंबरेभ्यः श्वेताम्बरा निर्गता उत श्वेताम्बरेभ्यो दिगंबरा इति संशये निर्णयकरणविचारः ।
SONG
SHOHORONGHONGHON
बीजक
॥३१९॥