SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा ॥३१२॥ OHOKOHTKOHOKONGKONGKONGKOOKS अहवा सव्वपसिद्धमिति गाथया प्रकारांतरेण दिगंबरस्य | तीर्थबाह्यतापरिज्ञाने युक्तिः। ७. उजिंतगिरिइत्यादिगाथाषद्केन दिगंबरेण प्रतिमा नमा कारिता तमिदानं दृष्टान्तश्च । ७२ एअंबोहिअ इत्यादिगाथाद्विकेनान्यतीर्थिकवत्तीर्थाद दर वर्त्तित्वेनोपेक्षा)ऽपि यदत्र भणितस्तन्निदानम् । ७५ एवं कुवक्खेत्यादिगाथात्रिकेण विश्रामोपसंहारः। इति २ दिगंबरमतनिराकरणविश्रामबीजकम् पुरस्सरं तनिराकरणप्रकारः।. १४ दव्वत्थयहेतु इत्यादिगाथापंचकेन साधूनां द्रव्यस्तवो ऽनुचित इति भ्रांत्यां परोद्भावितेष्टापच्या दृषणमाह। १६ दन्वत्थउत्ति काउमित्यादिगाथाद्विकेन प्रतिष्ठाकत्यं द्रव्यस्तवः, स च साधूनां सर्वथा नोचित इति भ्रांतस्या शंकामुद्भाव्येष्टापत्यैव दूषयति । १८ किंचेति गाथाद्विकन तीर्थकृतः साधूनां च कथंचिद्रव्य., स्तवोऽप्युचित एव । १९ अण्णुण्णमितिगाथया द्रव्यभावस्तवयोरन्योऽन्यं सापे क्षता, तथापि साधूनां भावस्तवः श्रावकस्य द्रव्यः इति व्यवहारे हेतुमाह । २२ जह सावयाणेत्यादिगाथात्रिकेण श्रावकाणां द्रव्यस्तव इति युक्तिपूर्वकं दृष्टान्तमाह । कं णमणिसो इत्यादिगाथाद्विकेन श्रावकधर्मे द्रव्य ____ अथ पौर्णिमीयकमतविश्रामबीजकं लिख्यते ३ अह चंदप्पहेति गाथात्रिकेण राकामतोत्पत्तिःप्रवचन बाह्यभवननिदानं मताकर्षकामिधानं च । जिणपडिमाण पइट्ठा इत्यादिगाथाषट्केन श्रावकमतिष्ठाव्यवस्थापनाय चन्द्रप्रभाचार्योद्भावितानुमानरचना ॥३१२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy