SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा GHOUGHOUGHOUGHAGHAGORO KOIल स्तवो गरीयान् स्वरूपकांतोऽपि भावस्तवोऽल्पीयान् । । नंतरं पूर्णिमापाक्षिकप्ररूपणे किं निमित्तं कथं वा | २५ जं सावयेत्यादिगाथया मागुक्तसमर्थनं । संघोक्तिरासीदिति । २६ तेणं सइ इतिगाथया सामायिकाद्यपेक्षया चैत्यादि- ७८ पक्खस्स मज्झे इत्यादित्रयोविंशतिगाथामिः सिद्धांतकृत्यं महदिति । सम्मत्या चतुर्दशीपाक्षिकव्यवस्थापना। २७ भावथया इतिगाथया साधुमार्गे द्रव्यस्तवभावस्तवयोः ८५ जोइसकरंडेत्यादिगाथासप्तकेन ज्योतिष्करंडादिवचोजास्वरूपं दृष्टान्तश्च । ____ताया भ्रांतेरतिप्रसंगेन निरासः। २९ सचित्तेत्यादिगाथाद्विकेन श्रावकधर्मे कथं द्रव्यस्तवो ८६ चउदसी पक्खी इतिगाथया चतुर्दशीपाक्षिकभीतेन | ___महान् कथं वा साधुधर्मेऽल्पः इति शंकानिराकरणम्। महानिशीथसूत्रत्यागात् उपधानमपि त्यक्तमिति विचारः। ३२ जणु निरवजो इत्यादिगाथाद्विकेन निरवद्यवासेन साधूनां ८२ णणु उवहाणा इत्यादिगाथात्रिकेण परप्रश्नविकल्पद्वारा द्रव्यस्तवः कथं नोचित इति परामिप्रायनिराकरणम् । सिद्धांतसम्मत्या उपधानव्यवस्थापना । इज चंदप्पहेत्यादिगाथानां द्वाविंशत्या चन्द्रप्रभाचार्यों- ९३ अह महनिसीहेत्यादिगाथाचतुष्केण हरिभद्रसरिवचसा क्तमुपसंहृत्य तिलकाचार्यकृतप्रतिष्ठाकल्पामासनिराक- महानिशीथस्याप्रामाण्यं वदतोहरिभद्रसूरिवचसैव प्रामा-- ___ रणपूर्वकं साधुप्रतिष्ठाव्यस्थापना। ण्यव्यवस्थापनेन तिरस्कारप्रकारः। ५८ एवं आगमेत्यादिगाथाद्विकेन श्रावकप्रतिष्ठाप्ररूपणा- | ९४ चित्तं हरीतिगाथया हरिभद्रसरिवचःपुरस्कारेण महा GHOGORATOGHOG
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy