SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ D बीजकं श्रीप्रवचन-6- निशीथत्यजने आश्चर्यम् । ... । ११२ सुत्तोवयारेत्यादिगाथात्रिकेणोपधानवहनादिनियमः श्रुतपरीक्षा ९५ जइ खलुत्तिगाथया गणधरवचने कुपाक्षिकाणां नास्थेति।। व्यवहारकालापेक्षो,न पुनरागमव्यवहारकालापेक्षोऽपि । ॥३१॥ ९३ हरिभद्देणवित्तिगाथया यदि गणधरवचस्यास्था तर्हि । ११३ नणु जहेतिगाथया पूर्वपक्षी महानिशीथाप्रामाण्ये कुपाक्षिकेण यद् त्यक्तव्यं तदुल्लेखमाह । हेतुमाह । ९८ हरिभहस्सवीत्यादिगाथाद्विकेन हितोपदेशः। ११४ जइ एवमितिगाथयातिप्रसंगेन निवारणम् । ९९ हरिभईपीतिगाथया हरिभद्रवचसाप्रामाण्ये महानिशी- - ११५ तम्हा इतिगाथया तात्पर्यम् । थमप्रमाणमिति वक्तुमशक्यम् । ११६ आयारो उवेत्यादिगाथया उपधानं महानिशीथ एवास्ति १०२ नणु उवहाणा इत्यादिगाथात्रिकेण पूर्वपक्षाशंका । नान्यत्रेति पराकूतनिराकरणम् । १०५ जमिणमित्यादिगाथात्रिकेणेष्टापच्यातिप्रसंगाभावः। ११७ जोगे आसाढेत्यादिगाथया योगे उपधाने उदाहरणानि ।। | १०८ उवहाणेत्यादिगाथात्रिकेण उपधानवहनमंतरेणापि श्राव- ११८ सुअक्खंधे इतिगाथया सामायिकाध्ययनकदेशो नम कक्कुले बालकादीनामपि कथं नमस्काराध्ययनं युक्तमि- स्कारः श्रुतस्कंधो न भवति, महानिशीथे च तथोक्तोतिपराशंकानिराकरणम् । ऽतस्तत्सूत्रं नास्माकं सम्मतमिति पराशंका।। १०८ जं आवस्सयेतिगाथया आचारांगादावतिप्रसंगनिरा- ११९ इअ चे इतिगाथया तन्निराकरणयुक्तिः। करणम्। | १२० सव्वमंतरेतिगाथया नमस्कारस्य महाश्रुतस्कंधत्वस्थापना OHORDIGHIGHOUGHOUGHOO OHOROUGHORGROOGHOUGHOUGH ॥३१४॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy