________________
उपसंहार
श्रीप्रवचन
परीक्षा ||३०५॥
परीक्षा वासंति ॥१॥"त्ति गाणार जिणभासिसिरिहीरविजय
OMGHOOHOGHORGHOGHOTOHORRORLD
| पिंडीकृत्य निर्मितैकमृतीनां श्रीगुरुणां ये भक्ताः श्रावकास्तेषां प्राग्जन्मोपार्जितशुभकर्मप्रेरणया भाविन्या च तथाविधभवितव्यतयैव | तथाविधभक्त्युल्लासः संभवति, यदागमः-"पुण्णेहिं चोइआ पुरकडेहि सिरिभायणं भविअसत्ता। गुरुमागमेसिभद्दा देवयमिव पज्जुवासंति ॥१॥"त्ति गाथार्थः ॥६८॥ अथैतत्प्रकरणकर्तृनामगर्भितामाशिरमिधायिकां गाथामाहइअ सासणउदयगिरि जिणभासिअधम्मसायराणुगयं । पाविअ पभासयंतो सहस्सकिरणो जयउ एसो॥६॥ इय कुवकखकोसियसहस्सकिरणमि सिरिहीरविजयसूरिदत्तपवयणपरिकखावरनामंमि पासचंदमय
निराकरणनामा इक्कारसमो विस्सामो सम्मत्तो ॥ग्रन्थाग्रं १२०५॥ इति-अमुना प्रकारेण एषोऽध्यक्षसिद्धः सहस्रकिरणः, पदैकदेशे पदसमुदायोपचारात कुपक्षकौशिकसहस्रकिरणो जयतु-जीया|दित्याशीरुपदर्शितेति संबंधा, आशीरपि तत्कृत्योद्भावनपुरस्सरमेव भवति इत्याह, किं कुर्वन् जयतु?-प्रभासयन्-प्रकाशं कुर्वन् , अर्थात् जीवलोकं,अन्योऽपि सूर्यो जीवलोकं प्रकाशयन्नेवाशीर्भाग् भवति,तथाऽयमपि, प्रकाशमपि किं कृत्वा करोतीत्याह-'सासणे'| त्यादि, शासनं-जैनतीर्थ तद्पो य उदयगिरिः-उदयाचलो निषधवर्षधर इतियावत् तं प्राप्य-तच्छिखरमासाद्य, अन्योऽपि सूर्यो | निषधशिखरमासाद्य प्रकाशं कुरुते तथाऽयमपि जैनतीथं प्राप्यैव प्रकाशयति, नान्यथा, किंलक्षणं शासनोदयगिरि ?-'जिनभाषितधर्मसागरानुगतं' जिनेन-अर्हता भाषितो यो दानादिलक्षणो धर्मस्तपो यः सागरः-समुद्रस्तं प्रत्यनुगतः-प्राप्तः संबद्धो| ऽनुकारी वेत्यर्थः, निषधोऽपि समुद्रसंबद्धो भवति, उभयतोऽपि समुद्रस्पर्शीत्यर्थः, अथवा तदनुकारी समुद्रसदृशः,यथा सूर्यः समुद्रे | मंडलानि कुरुते तथैव निषधेऽपि, यदुक्तं-"तेसही निसदमि अदुन्नि अबाहा दुजोअणंतरिआ । एगुणवीसं च सयं सूरस्स य मंडला
HONGKOOHONGKOOOKOMo
ला॥३०॥