SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रुतदेवतादिस्तुति श्रीप्रवचनपरीक्षा ७ विश्रामे ॥१६॥ HOROrokOOKO वा भणति, वराकेषु मुखर्यपि य उन्मत्तो न स्यात्स न तथा भणति, यस्तु उन्मत्तोऽपि वराकोऽपि मुखरी न स्यात्सोऽपि न तथा वक्तेत्युभयोरपि विशेषणयोः सार्थक्यमितिगाथार्थः॥२॥ अथ मिथ्याभिप्रायोद्भावितां भगवतीसम्मतिं सम्यगभिप्रायशिखरमारोपयन् गाथानवकं विभणिषुः प्रथमगाथामाह जं जक्खाइसहायाभावो भणिओ असावयाणंपि । तं धम्ममि दढत्तं निदंसिउं दंसिआ समए ॥२२॥ यद्यक्षादिसहायाभावो-यक्षकिंनरनागादिसानिध्याभावः श्रावकाणामपि धर्म-जिनोक्तमार्गे दृढत्वं-दाढ्यं निदर्शयितुं-दृष्टातीकर्तुं समये-सिद्धान्ते दर्शितमित्यक्षरार्थः, भावार्थस्त्वयं-यदि यक्षादयो धर्मसान्निध्यं न करिष्यन्ति तर्हि अस्माभिर्धर्मो मोक्ष्यते इत्यभिप्रायेण धर्मकरणं न युक्तं, किंतु सम्यग्दृष्टयो देवा धर्म कुर्वन्तामस्माकं यदि धर्मे सान्निध्यं कुर्वन्ति तदा शोभनं, नो चेत् स्वयमेव यथाशक्ति धर्म करिष्याम एव, सान्निध्याभावे यधुपसर्गादिकं भविष्यति तर्हि सम्यक् सहमानानामस्माकं बह्वी निर्जरेति, | यथा 'अलब्धे तपसो वृद्धिलब्धे च देहधारण'मित्यादि, न चैवं यदेव बहुनिर्जराहेतुस्तदेवोचितं धर्मार्थिनां सेवितुमिति वाच्यं, प्रत्रज्याप्रतिपत्तेरारम्यानशनस्यैव च कर्तव्यतापत्तेः, अतो यत्किञ्चित् तद्विकल्पितमितिगाथार्थः ॥२२॥ अथ दृष्टान्तमाहजह जिअपरीसहा खलु अरिहंता साहुणो अ(व) जंता। निचं तुववासजुआ भण्णइ न विरोहगंधोऽवि ॥२३॥ यथेत्युदाहरणोपन्यासे 'जितपरीषहाः' जिताः क्षुत्पिपासादिलक्षणाः परीपहा यैस्ते जितपरीषहाः, खलुरवधारणे जितपरीपहा Oil एवार्हन्तः साधवश्च भुञ्जते,वा-अथवा आज्ञया तीर्थकराज्ञया भुञ्जानः अपि गम्यो भुञ्जानः अप्युपवासी-अनशनी भण्यते,पुनरप्युपवासं करोति, उपवास्यप्युपवासं करोतीत्यक्षरार्थः, भावार्थस्त्वयं-यदि जितक्षुत् कथं भोजनाभिलाषी ?, यदि भोजनाभिलाषी कथं जितक्षु GHOSIGHOR ॥१६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy