SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ भोप्रवचनपरीक्षा ॥१९॥ GOROROGROUGHACROUGHOUGHधाज दत्तानां परस्परं प्ररूपणाभेदोऽपि, स चानंतरं वक्ष्य- | ११३ साहूणमितिगाथया श्रावकवत्साधूनामप्युपधानवहनममाणो सूत्रविचारणातोऽवसातव्यः।। धिकम् । 5 ९३ अह उस्सुत्तमित्यादिगाथाद्विकेन उत्स्त्रोद्देशः । ११४ उस्सग्गेणमितिगाथया साधूनामुत्सर्गेण कसेल्लकजल९६ गम्भावहारेत्यादिगाथात्रिकेण क्रियाविषयकाधिकोत्सू- ___ ग्रहणमधिकं, तद्वृत्तौ च तन्निराकरणसम्मतिः। त्रोद्देशः। ११५ तसजयणेतिगाथया कसेल्लकजलग्राहिणः साधोखसा-| १०३ भण्णइ भणिमित्यादिगाथासप्तकेन गर्भापहारः कल्या- नुकंपा न स्यादिति । णकं न भवति । ११७ सावयकुलेत्यादिगाथाद्विकेन पर्युषितद्विदलग्रहणमधिकं, १०८ रयणिपोसेत्यादिगाथापंचकेन रात्रिपौषधिकानां रात्रि- तवृत्तौ च तनिषेधसम्मतिः। चरमयामे सामायिककरणमधिकम् । १२० नणु पज्जुसिआइत्यादिगाथात्रिकेण पर्युषितद्विदलग्रहणे ११० सामाइअ इत्यादिगाथाद्विकेन श्रावकाणां सामायिकादेः पूर्वपक्षाशंका तनिराकरणं च । साधोरिख त्रिरुच्चारोधिकः। १२४ पज्जुसिअ इत्यादिगाथाचतुष्केण द्विदलौदनयोः स्वरू१११ अण्णहत्तिगाथयातिप्रसंगेन निरासः। पभणनेन ग्राह्याग्राह्यविचारणा। ११२ पोसहविहिंमित्तिगाथया एकवारोच्चारे जिनवल्लभवचन- १२६ जं जं बहुलेत्यादिगाथाद्विकेन बहुलप्रवृत्तेः प्रवचनसम्मतिः। मर्यादा वत्रोदाहरणं च। GROUGHOUGHOROROROROUGHालय
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy