SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ F भाप्रवचन परीक्षा ॥३२०॥ OUGHOUGHOUGHOUGHOUGHOUGH १३७ जइविअ इत्यादिगाथैकादशकेन कदाचिदविनष्टमपि । १४८ जं जं विगइत्तिगाथया यावनिर्विकृतिकं तावत् कृतपपर्युषितद्विदलं न ग्राह्यं, नत्रानेके दृष्टान्ताः। त्याख्यानवतां कल्प्यमेवेति नियमाभावमाह । १३९ पज्जूसिअसद्दत्थो इत्यादिगाथाद्विकेन पर्युषितशब्दस्य | १४९ ताकहमित्यादिगाथया खरतरेणाणंदररिसम्मतिर्दर्शिता हा कोऽर्थ इति विचारणाप्रकारः। साऽपि दूषिता। १४० मि उत्तिगाथया द्विदलाद्विदलयोर्लक्षणम् । १५० एवमितिगाथया यत् षड्विधं क्रियाविषयमधिकमृत्सूत्रं १४२ एवं विदलेत्यादिगाथाद्विकेन द्विदललक्षणरहितमपि दर्शितं तद् बहु ख्यातं,एवमन्यदपि तन्मते भूयोऽस्तीति । संगरिकादिकं द्विदलमिति भणनमधिकं तन्निरासश्च इत्यधिकोत्सूत्रवीजकम् प्रत्यक्षप्रमाणेन । १४४ जं दोलावित्तीए इत्यादिगाथाद्विकेन संदेहदोलावली अथैवमूनोत्सूत्रवीजकं लिख्यते पत्तौ प्रवचनसारोद्धारसम्मत्या संगरिकादिद्विदलभणनं । १५३ अह ऊणमित्यादिगाथात्रिकेण ऊनोत्सूत्रोद्देशः। महामूर्खत्वचिह्नम् । १५४ इत्थीणमितिगाथया स्त्रीजनपूजानिषेधनिदानम् । १४५ तस्वित्तीएत्तिगाथया प्रवचनसारोद्धारवृत्तेः समर्थनम्। । १६१ एगावराहेतिगाथासप्तकेन एकस्यापराधे तज्जातीयमात्रस्य १४६ जं जमितिगाथया खरतरामिप्रायस्य दूषणम् । प्रायश्चित्तदाने जिनदत्तस्य महामूर्खत्वं ज्ञापितम् । १४७ नेवं संगरितिगाथया इष्टापत्या क्षणदानम् । । १६३ परमण्णमित्यादिगाथाद्विकेन लौकिकदृष्टांतेन तथाऽमि CIGHOUGHOUGHOUGHOUGHOUGHAL ॥३२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy