SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन प्रायनिराकरणम् । परीक्षा १६६ जिनदत्तो इत्यादिगाथात्रिकेण जिनदत्तादप्युपदेशमधि॥३२॥ कृत्य दिगंबरो दक्षस्तत्र हेतुश्च । 51१६७ पुव्विं विराहिओ इत्यादिगाथया स्त्रीजिनपूजानिषेधे मूल हेतुमाह। १६८ नणु तित्थयरेणत्तिगाथया तीर्थकरकल्पेन जिनदत्तेन प्रकाशितं कथं दूषयितुं शक्यमिति पराशंका। ||२६९ एवं चे इत्यादिगाथया सरिप्रवर्त्तने उत्सूत्राभावे उत्सूत्रं खपुष्पकल्पं संपद्यतेति विचारः। १७० तम्हा इतिगाथया तीर्थकरसमानमरिलक्षणमाह । १७१ मरिकयोऽवित्तिगाथया मूरिकृतं यद्यादृशं प्रमाणं तदाह । १७२ जिणपूआ इत्यादिगाथया जिनपूजानिषेधे वैपरीत्य मेवेत्याह । १७३ एएणमितिगाथया मूरिप्रवर्त्तने तात्पर्यमाह। OMGHOUGHOGHONOUGHOUGHOROAD १७४ इह सुत्तेत्तिगाथया अमुकग्रंथे स्त्रीणां जिनपूजा भणिता स्त्रीत्वादिरूपेण सूत्रसम्मतेः प्रयोजनं नास्ति, यतो मूर्ख जनप्रत्यायनार्थमस्माकं सामाचारीति वदति। ०५ पागयेत्यादिगाथया स्त्रीजिनपूजानिषेधकतिरस्कारे वच नोल्लेखमाह । १७६ तित्थासम्मयेतिगाथया तीर्थस्यासम्मतं भाषमाणो निय मेनानंतसंसारीति । १७७ एएणमितिगाथया मग्गंतरेहिन्ति सूत्रवचसा ममापि मार्ग एवेति मतश्रितोऽपि तिरस्कृतः। १७८ अहमिचउद्दसिइतिगाथया चतुष्पर्वीव्यतिरिक्ततिथिषु पौषधनिषेधो जिनदत्तस्य महामोहः । १७९ अहमिपमुहेतिगाथया प्रागुक्तस्य प्रतीकारः तत्त्वार्थस म्मतिश्च। १८० तत्तत्थवित्तिइतिगाथया कुपाक्षिकभ्रान्तिजनकपदस्य HONGKOHOROजिला ॥३२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy