________________
भीप्रवचन
प्रायनिराकरणम् । परीक्षा
१६६ जिनदत्तो इत्यादिगाथात्रिकेण जिनदत्तादप्युपदेशमधि॥३२॥
कृत्य दिगंबरो दक्षस्तत्र हेतुश्च । 51१६७ पुव्विं विराहिओ इत्यादिगाथया स्त्रीजिनपूजानिषेधे मूल
हेतुमाह। १६८ नणु तित्थयरेणत्तिगाथया तीर्थकरकल्पेन जिनदत्तेन
प्रकाशितं कथं दूषयितुं शक्यमिति पराशंका। ||२६९ एवं चे इत्यादिगाथया सरिप्रवर्त्तने उत्सूत्राभावे उत्सूत्रं
खपुष्पकल्पं संपद्यतेति विचारः। १७० तम्हा इतिगाथया तीर्थकरसमानमरिलक्षणमाह । १७१ मरिकयोऽवित्तिगाथया मूरिकृतं यद्यादृशं प्रमाणं तदाह । १७२ जिणपूआ इत्यादिगाथया जिनपूजानिषेधे वैपरीत्य
मेवेत्याह । १७३ एएणमितिगाथया मूरिप्रवर्त्तने तात्पर्यमाह।
OMGHOUGHOGHONOUGHOUGHOROAD
१७४ इह सुत्तेत्तिगाथया अमुकग्रंथे स्त्रीणां जिनपूजा भणिता
स्त्रीत्वादिरूपेण सूत्रसम्मतेः प्रयोजनं नास्ति, यतो मूर्ख
जनप्रत्यायनार्थमस्माकं सामाचारीति वदति। ०५ पागयेत्यादिगाथया स्त्रीजिनपूजानिषेधकतिरस्कारे वच
नोल्लेखमाह । १७६ तित्थासम्मयेतिगाथया तीर्थस्यासम्मतं भाषमाणो निय
मेनानंतसंसारीति । १७७ एएणमितिगाथया मग्गंतरेहिन्ति सूत्रवचसा ममापि
मार्ग एवेति मतश्रितोऽपि तिरस्कृतः। १७८ अहमिचउद्दसिइतिगाथया चतुष्पर्वीव्यतिरिक्ततिथिषु
पौषधनिषेधो जिनदत्तस्य महामोहः । १७९ अहमिपमुहेतिगाथया प्रागुक्तस्य प्रतीकारः तत्त्वार्थस
म्मतिश्च। १८० तत्तत्थवित्तिइतिगाथया कुपाक्षिकभ्रान्तिजनकपदस्य
HONGKOHOROजिला
॥३२॥