________________
विमानपतेः सम्यग्दृष्टि
८विश्रामे
भीप्रवचन- धिपतयः, तदन्तर्गतः संगमोऽपि विमानाधिपतिरप्यभव्यत्वानियमात मिथ्यादृष्टिः देवस्थित्या निजविमानगता जिनप्रतिमाः पूजपरीक्षा यति शक्रस्तवं च पठति, तत्र किं बाधकमितिचेन्मैवं, सम्यक्प्रवचनाभिप्रायापरिज्ञानात् ,न हि 'सयंसि विमाणंसि'त्ति भणनेन पृथ
विमानाधिपतित्वं संभवति, भवनपतिज्योतिष्कसौधर्मेशानकल्पेन्द्राणामग्रमहिषीणामपि भवनविमानाधिपतित्वप्रसङ्गात् , तासां च ॥२०॥
नामग्राहमपि भवन विमानादेरुक्तत्वाद् , यदागमः-"तेणं कालेणं २ काली देवी चमरचंचाए रायहाणीए कालवडिसए भवणे कालंसि | सीहासणंसि चउहिं सामाणिअसाहस्सीहिं चउहि महत्तरिआहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणिआहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहि अण्णेहि अ बहुएहिं क.लवडिंसयभवणवासीहिं असुरकुमारेहिं देवेहिं देवीहि असद्धिं संप|रिखुडा महयाहयजावविहरति"त्ति श्रीज्ञात०२ श्रु० प्रथमवर्गे, तथा 'तेणं कालेणं २ सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि मसीहासणंसि महयाहयजावविहरति जहा काली"ति ज्ञाता०, तथा "तेणं कालेणं २ चंदप्पभादेवी चंदप्पमंसि विमाणंसि चंदप्पमंसि | सीहासणंसि महयाजावविहरति जहा काली"ति ज्ञात,तथा "तेणं कालेणं २ पउमादेवी सोहम्मे कप्पे पउमाभवडिंसयंसि विमा
गंसि सभाए सोहम्माए पउमंसि सीहासणं महयाहयजावविहरति जहा काली"ति श्रीज्ञाता०, तथा "तेणं कालेणं २ कण्हादेवी A ईसाणे कप्पे कण्हवडिसए विमाणंसि कण्हंसि सीहासणंसि महयाजावविहरति"ति श्रीज्ञात०, ननु अग्रमहिषीणामपि पृथग भवनविमानानि भवन्तीति चेन्मैवम् , आगमे अपरिगृहीतदेवीनामेव पृथग्विमानानां भणनात् ,यदुक्तं-"अपरिग्गहदेवीणं विमाणलक्खा
छ इंति सोहम्मे"इत्यादि, अग्रमहिषीणामपि स्वतत्रविमानाधिपतित्वेऽपरिगृहीतदेवीनामिव शक्रस्य तासामप्याधिपत्यासंभवः स्यात् , allनन्वेवं कथमितिचेच्छृणु, शक्रस्य प्रभुतावर्णनाधिकारे द्वात्रिंशल्लक्षविमानानामेवाधिपत्यमुक्तं, न पुनस्तद्वत्तद्विमानवासिदेवदेवीना
OutOTakOOOOOOOOG
॥२०॥