________________
G
श्रीप्रवचन- मपि, यदागमः-"तेणं कालेणं २ सके देविंदे देवराया वजपाणी पुरंदरे सतक्तू सहसक्खे मघवं पागसासणे दाहिणडुलोगाहिवई विमानपतेः
परीक्षा बत्तीसविमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइअमालमहडे नवहेमचारुचित्तचंचलकुंडलविलि- Elसम्यग्दृष्टि८विश्रामे
हिन्जमाणगल्ले भासुरबोंदी पलंबवणमाले महिड्डीए महज्जुईए महब्बले महायसे महाणुभावे महासोक्खे सोहम्मे कप्पे सोहम्मवडिं॥२०॥
alसए विमाणे सभाए सोहम्माए सकसि सीहासणंसि बत्तीसाए विमाणावाससयसाहस्सीणं चउरासीए सामाणिअसाहस्सीणं तायत्ती| साए तायत्तीसगाणं चउण्हं लोगपालाणं अण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्डं अणिआणं सत्तण्हं अणिआहि
वईणं चउण्डं चउरासीणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं सोहम्मकप्पवासीणं विमाणिआणं देवाण य देवीण य, अण्णे मापदंति--अण्णेसिं च बहूणं देवाण य देवीण य आमिओउववण्णगाण आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं
कारेमाणे पालेमाणे महयाहयनगीअवाईअतंतीतलतालतुडिअघणमुइंगपडुपडहप्पवाइअरवेण दिव्वाई भोगभोगाई भुंजमाणे विहरह". त्ति श्रीजंबूद्वीपप्रज्ञप्ती,अत्र द्वात्रिंशद्विमानानामेवाधिपत्यमुक्तं, न पुनः “सत्तण्हं अणिआणं सत्तण्हं अणिआहिवईणं" इत्यादिवत् | बत्तीसाए विमाणावाससयसाहस्सीणं बत्तीसविमाणवाससयसहस्साहिबईण मित्यादि भणितं, तथा 'अण्णेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिआणं देवाण य देवीण येत्यायुक्तं,न पुनः 'सव्वेसि सोहम्मकप्पवासीण'मित्यादि,तत्रापि बहुशब्देनाभियोगादिदेवत्वेनोत्पन्नास्त एव नान्येऽपि, अत एवात्रैव 'अण्णे पढंति अण्णेंसिंच बहूणं देवाण य देवीण य आमिओगउववण्णगाण मितिपाठोक्तिः, | तस्माद्यावानिन्द्रपरिकरस्तावान् सर्वोऽपि शक्रनिवासविमान एवोत्पद्यते, नान्यत्र, तथा च खकीयविमानशब्देनैकमिन्नेव विमाने ॥२०४॥ | यस्य देवादेर्यावान् प्रदेशो विमानैकदेशभूतः खस्वप्रभुतादिना नियतस्तस्य तावान् स प्रदेशो निजविमानं भण्यते, अत एव काल
kokGOOOOOO
KOROROOOGH.GHORGore