________________
भीप्रवचन
परीक्षा ८ विश्रामे ॥२०॥
मिथ्याग न विमान
पतिः
KORGOTOROSPOROMODITOROG
नामकं भवनं चरमचञ्चाराजधान्या एकदेशरूपमपि भवनत्वेनागमे भणितं प्राक् प्रदर्शितं, एवं यथा चन्द्र सूर्यादीनामग्रमहिषीणां चन्द्रसूर्यादिविमानैकदेश एव निज २ नाम्ना विमानतया भणितः तथा तत्सामानिकानामपि बोध्यम् , अन्यथा ज्योतिष्केन्द्रसामानिकानामपि पृथग्विमानकल्पने ज्योतिप्काणां पश्चप्रकारतानियमभङ्गः स्याद् , अत एव "ससिरविगहनखता" इत्यादिप्रवचने शशिप्रमुखशब्दैः शशिप्रमुख विमानवासिनः सर्वेऽपि तत्तन्नामभिरेव गृहीता बोध्याः, किंच-जिनजन्मादिषु सामानिकादीनां पालकविमानेनैवागमनमागमे भणितं, न पुनः शेषदेवादीनामिव निजनिजविमानवाहनादिभिरिति, एतच जम्बूद्वीपप्रज्ञप्तितो बोध्यं, तथा सौधर्मदेवलोकं गतेन चमरेन्द्रेणापि शक्रपरिकर एवाक्रोशविषयीकृतो, न पुनरितरे केऽपि, किंच-सामानिकानां महर्द्विकत्वात्। पृथक् विमानकल्पनं यत्तदप्यसंगतं, देवलोकेषु सामानिकापेक्षया विमानानामप्यल्पसंख्याकत्वात् , यतः सहस्रारे षद् सहस्राणि विमानानां सामानिकास्तु त्रिंशत्सहस्राः, आनतप्राणतयोः समुदितयोश्चत्वारि शतानि विमानानां सामानिकास्तु विंशतिः सहस्राः, आरणाच्युतयोः समुदितयोस्त्रीणि शतानि विमानानां सामानिकास्तु दश सहस्राः, यदागमः-"छच्च सहस्सा सहस्सारे । आणयपाणयकप्पे चत्तारि सया आरणचुए तिणि सय"त्ति विमानसंख्या, तथा 'चउरासीती वावत्तरी सत्तरी असहीआ। पण्णा चचालीसा शातीसा वीसा दस सहस्सा ॥१॥ इति सामानिकसंख्या श्रीजम्बूद्वीप०, यत्तु "सामानिकर्हस्थमानो,यानकाख्यविमानतः। स शिष्टै 5 कार्णवायुष्को, मेरुचूला सुरो ययौ ॥१॥ इति श्रीमहावीरचरित्रे यानकविमानं भणितं तदेतनाम्ना शक्रविमानैकदेशो बोध्यः,तत्र |च चमरचश्चाराजराजधानीदेशः कालकभवनं दृष्टान्त इति, एवं च सति शकसामानिकोऽप्यभव्यः संगमको विमानाधिपतिर्न स्थादेवेति संपन्न, किंच-मिथ्याष्टिदेवत्वेनोत्पद्यमानो विषयादिषु गृद्ध एवोत्पद्यते, तत्र च 'किं मे पुचि करणिशं कि मे पच्छा
GorakoAOHOOTOHORROO
॥२०५॥