SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१८२॥ OSHOHONGKONGKONGHONGINGYA संगरसुअसगासं, भणिअं च-भो भो किं तुम्भेहिं दंडरयणेण महिं भिंदिऊण कओ भुवणभिंदणेण उवद्दवो नाय लोकस्स १, ता अप्पवहाय तुन्भेहिं कयमेअं, जओ-अप्पवहाए नूणं होइ बलं उत्तणाण भुवणंमि । निअपक्खबलेणं चिअ पडइ पयंगो पईवंमि ॥ १ ॥ तओ तस्स उवसमणनिमित्तं भणिअं जण्डुणा - भो नागराय ! करेसु पसायं, उवसंहरसु संरंभ, खमसु अम्ह अवराहमेअं, न अम्हेहिं तुम्होवद्दवनिमित्तमेअं कयं, अठ्ठावयचेइअरकूखठ्ठा फरिहा कया एसत्ति, न पुणो एवं काहामो, उवसंतकोवो गओ सठाणं जलणप्पहो, तंमि गए भणिअं जण्डुकुमारेणेत्यादि" तथा महापद्मचक्रवर्त्तिनाऽपि कोटिशः प्रासादा निर्मापिताः, यदागमः - "चहत्ता भारहं वासं, चकवड्डी महिड्डिओ। चहत्ता उत्तमे भोए, महापउमे तवं चरे ॥ १॥ त्ति श्रीउत्त० (५८५) अस्या वृत्तौ - तओ सोहमि दिणे महाविभूईए अ कओ महापउमस्स रज्जामिसेओ, पव्व होअ सुव्वयसूरिसमीवे पउमु रो सविण्डुकुमारो, जाओ अ महापउमो विक्खायसासणो चक्कवट्टित्ति, ते अ रहा इत्तिअं कालं तत्थेव ठिआ, तओ महापउमचक्कवट्टिणा भमाडिओ अ नयरीए जणणीसंतिओ जिणिंदरहो, कया उन्नती जिणपवयणस्स, तप्पमितिं च धम्मुजयमई बहुगो लोगो पवनो जिणसासणं, तेण य महापउमेण | चक्कवट्टिणा सव्वंमि भरहखित्ते गामागरनगरनगुञ्जाणाईसु काराविआई अणेगको लक्खप्पमाणाई जिणभवणाई "ति श्रीउत्त० वृत्तौ ॥ तथा जिनप्रतिमा केन कृता केन प्रतिष्ठिता केन च पूजितेत्यत्र सामुदायिकनिदर्श प्रदायनराजव्यतिकरः प्रतीत एव, यदागमः - "सोवीररायवसहो, चइत्ताण मुणी चरे । उदायणो पव्वइओ, पत्तो गहमणुत्तरं ||१|| इत्युत्तरा० (४९४*) अस्या व्याख्या - तथा सौवीरेषु राजवृषभस्तत्कालभाविनृपतिप्रधानत्वात् सौवीरराजवृषभ : 'चइत्त' त्चित्यक्त्वा राज्यमितिशेषः, मुनिः त्रैकाल्यावस्थावेदी सन्नचारीत्, कोऽसौ १ - ' उदायण' त्ति उदायननामा प्रव्रजितः, चरित्वा च किमित्याह - प्राप्तो गतिमनुत्तरां, तथाहि - उदायननामा ¥9%TORT3⁄4O%T«O%F&O%F«ONGONG श्रीजिनप्रतिमादिसिद्धि: ॥१८२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy