SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विधामे ॥१८॥ GHOUGHOUGHORIGIGHONGS नादिनिर्मापणेच्छयाऽष्टापदसगिरिमन्वेषयद्भिस्तदलाभादष्टापदप्रासादरक्षापि महानिर्जराहेतुरितिकृत्वा तत्परितः परिखानिर्मापणेनQ श्रीजिन प्रतिमादि| तद्रक्षा कृता, यदागमः-"सगरोवि सागरंतं, भरहवासं नरीसरो। इस्सरिअं केवलं हिच्चा, दयाइ परिनिव्वुडो॥२॥"त्ति (५८२) श्रीउत्तराध्ययने,तट्टीकायां तच्चरित्रे-अजिअरायावि तित्थप्पवत्तणसमए ठवेऊण रजे सगरं निक्खंतो,सगरोवि उप्पण्णचउद्दसरयणो | साहिअछक्खंडभरहो पालेइ रजं, जाया य तस्स सूराणं वीराणं पुत्ताणं सहिसहस्सा, तेसिं जेहो जण्हुकुमारो, अण्णया तोसिओजण्हुकुमारेण कहंचि सगरो, भणिओ तेण जण्हुकुमारो-चरसुवरं, तेण भणिअं-ताय! अस्थि मम अमिलासो जह तुम्मेहिं अणुण्णाओ चउदसरयणसमेओ भाइबंधुसंजुओ वसुमई परिम्भमामि, पडिवणं राइणा, सव्वबलेण य पसत्थमुहुत्ते निग्गओ सव्वसहोअरसमेओ, परिन्भमंतो अणेगे जणवए पिच्छंतो गामनगरागरसरिगिरिसरकाणणाई पत्तो अठ्ठावयगिरिं, हिहा सिविरं निवेसेऊण आरूढो | उवरिं, दिल भरहनरिंदकारिअं मणिकणगरयणकणगमयं चउवीसजिणपडिमाहिडिअंथूभसयसंगय जिणाययणं, वंदिऊण य जिणिदे पुच्छिओ मंती-केणेयं सुकयकम्मुणा अइसयरमणीअं कारिअं जिणभवणं ?, कहिओ तेण भरहवइअरो, तं सोऊण भणि जण्हुकुमारेण-निरूवेह अण्णं अठ्ठावयसरिसं सेलं जेण तत्थ चेइअहरं कारवेमो, निउत्तपुरिसेहि असमंतओ निरूविऊण साहिअं, जहा नत्थि देव! एरिसो अण्णो गिरी, तेण भणिअं-जइ एवं ता करेमो एअस्सेव रक्खं, जओ होहिंति कालेण लुद्धा सढा य नरा, |अहिनवकारावणाओ अ पुवकयपरिपालणं वरं, तओ दंडरयणं गिण्हित्ता समंतओ महीहरस्स पासेसु तलागो खणिओ, तं च | दंडरयणं सहस्सं जोअणाणं भिंदिऊण पत्तं नागभवणेसु, मिनाई ताई, तं च अच्चन्भु पिच्छता मीआ नागकुमारा सरणं मग्गमाणा गया जलणप्पहनागरायस्स समीवं, साहिओ अबइअरो, सोवि संभंतो उहिओ, ओहिणा आभोएत्ता आसुरुत्तो समागओ ॥१८॥ DIGONOHOROSHORIGHEORGEORGROIGHT
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy