SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१८॥ ROHOROHOROHOROHOROkey तीर्थकृतां जन्मभूमिपु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभृमिषु तथा देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु च-11 श्रीजिनपातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथान्ते क्रिया, इत्येवमष्टापदे तथा श्रीमदुञ्जयन्तगिरौ गजान-13 भवनादि|पदे दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचके तथा अहिच्छत्रायां श्रीपार्श्वनाथस्य धरणेन्द्रमहिमस्थाने, एवं रथावतपळते वैर-1 सिद्धिः | स्वामिना यत्र पादपोपगमनं कृतं, यत्र च श्रीवर्द्धमानस्वामिनमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम् , एतेषु यथासंभवमभिगमनवन्दन| पूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति इतिश्री आचा. वृ० । तथा "अरहंत १ सिद्ध २ चेइअ ३ गुरू ४ सुअधम्म ५ साहुवग्गे अ६। आयरिअ ७ उवज्झाया ८ पवयणे ९ सव्वसंघे अ१० ॥१॥ एएसु भत्तिजुत्ता पूअंता अहारिहं अ-1 णन्नमणा। सम्मत्तमणुसरंता परित्तसंसारिआ भणिआ ॥२॥ इति मरणसमाधिप्रकीर्णके (२७-३४५*) इत्याद्यनेकस्थानेषु जिनप्रतिमाः स्वयमेव चोध्या इति गाथार्थः ॥१४८॥अथ केन श्रावकेण प्रतिमा कारिता केन साधुना प्रतिष्ठिता केन साध्वादिना | वन्दिता स्तुता चेति वचोभिर्मुग्धजनभ्रान्त्युत्पादनार्थ कश्चिदज्ञो वाचाटो ब्रूते तदप्राकृतये गाथायुग्ममाह अह भरहचक्कवहिप्पमुहेहिं कराविआ य जिणपडिमा। सिरिनाभसूरिपमुहप्पइडिआ पुण्णचुणेणं ॥१४९।। गोअमपमुहमुणीहिं थुणिआ तह वंदिआ य भत्तीए। सुत्तत्थो खलु पढमो इचाइअ भगवईभणिों ॥१०॥ | अथेति प्रकारान्तरद्योतने मङ्गलवाची, भरतचक्रवर्तिप्रमुखैः कारिता जिनप्रतिमा, यदागमः-"निवाणं चिइगागिह जिणस्स इक्खाग सेसगाणं तु । सकहा थूम जिणहरे जायग तेणाहिअग्गि॥२॥"ति श्रीआव.नि."धूभसय भाऊणं चउवीसं चेव जिण ॥१८॥ हरे कासी । सम्बजिणाणं पडिमा वण्णपमाणेहिं निअएहिं ॥२॥ श्रीआव. भाष्ये ।आदिशन्दात्सगरचक्रवर्तिसतस्वारग्जिनमव HOROHOOHOKOHORORG
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy