________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१८॥
श्रीजिनप्रतिमादि
सिविल ।
चेटकराजसुताप्रभावतीपतिः कुमारनन्दीसुवर्णकारजीवहासाप्रहासापतिविद्युन्मालिसुरकृतदेवाधिदेवप्रतिमापूजाकृच्चरमराजर्षिश्च प्रव| जितः, प्रव्रज्य च प्राप्तो गतिमनुत्तरामितिभावः, तथा एतद्वत्तिगतकथानकविस्तारस्त्वेवं-तेणं कालेणं तेणं समएणं सिंधुसोवीरेसु
जणवएसु बीइभए नामं नयरे होत्था, उदायणे नामं राया, पभावती से देवी, तीसे जेढे पुत्ते अभीइनाम जुवराया होत्था, निअए | भाइणिज्जे केसीनाम होत्था, से णं उदायणे राया सिंधुसोवीरपामोक्खाणं सोलसहं जणवयाणं वीइभयपामुक्खाणं तिण्हं तेवठाणं नगरसयाणं महसेणपामोक्खाणं दसण्हं रायाणं बद्धमउडाणं विइण्णसेअच्छत्तचामरवालवीअणाणं अण्णेसिं च राईसरतलवरपमिईणं
आहेवच्चं कुणमाणे विहरति, एवं च ताव एअं.इओ अ-तेणं कालेणं तेणं समएणं चंपाए नगरीए कुमारनंदीनामं सुवण्णयारो इत्थी| लोलो परिवसइ, सो जत्थ सुरुवं दारिअं पासए सुणेइ वा तत्थ पंचसया सुवण्णस्स दाऊण तं परिणेइ, एवं च तेण पंचसया पिंडिआ, | ताहे सो ईसालुओ एक्कक्खंभं पासायं करेत्ता ताहिं समं ललइ, तस्स य मित्तो नाइलो नाम समणोवासओ, अन्नया पंचसेलदीववत्थब्वयाओ वाणमंतरीओ सुरवरनिओएणं नंदीसरदीवं जताए पत्थिाओ, ताणं च भत्ता विज्जुमालीनाम पंचसेलाहिवई सो चुओ, ताओ चिंतंति-किपि वुग्गाहेमो जो अम्हं भत्ता भवइ, नवरं वच्चंतीहिं चंपाए कुमारनंदी पंचमहिलासयपरिवारो उवललंतो दिठो, | ताहिं चिंतिअं-एस इत्थीलोलो, एअं वुग्गाहेमो, पच्चक्खीभूआओ, वाहे सो भणइ-काओ तुम्हे ?, ताओ भणंति-अम्हे हासप्पहासामिहाणाओ देवयाओ, सो मुच्छिओ ताओ पिच्छ(पत्थे)इ, ताओ भणंति-जइ अम्हेहिं कजं तो पंचसेलगदीव एजाहित्ति भणिऊण उप्पइऊण गयाओ, सो तासु मुच्छिओ राउले सुवणं दाऊण पडहगं पणीणेति, कुमारनंदि जो पंचसेलगं नेइ तस्स धणकोडिं सो देइ, थेरेण पडहो वारिओ, वहणं कारियं, पत्थयणस्स य भरियं, थेरो तं दव पुत्ताण दाऊण कुमारनंदिणा सह जाणवत्तेण पट्टिओ,
GHONGKONOUGHOUGHOUGHOUजाजाळ