SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन- परीक्षा ८विश्रामे ॥१५८॥ प्रतिमा सिद्धिः MOHOROOOLokOOOOO तथा "दो दिसाओ अमिगिज्झ कप्पति णिग्गंथाण वा निग्गंथीण वा पवावित्तए-पाईणं चेव उदीणं येव"त्ति श्रीस्थानाङ्गे, एतद्तिदेशो यथा-'दो दिसाउ' इत्यादि, द्वे दिशौ-काष्ठे अभिगृह्य-अङ्गीकृत्य तदभिमुखीभृयेत्यर्थः कल्पते-युज्यते निर्गता ग्रन्थात्धनादेरिति निर्ग्रन्थाः-साधयस्तेषां निर्ग्रन्थ्यः-साध्व्यस्तासां प्रवाजयितु-रजोहरणादिदानेन, प्राचीनां-प्राची पूर्णमित्यर्थः उदीचीनाम्-उदीचीमुत्तरामित्यर्थः, उक्तं च-"पुवामहो व उत्तरमहो व देजा ऽवा पडिच्छेजा। जीए जिणादओ वा हवेज जिणचेइ-| आई वा॥१॥"त्ति, अत्र यस्यां दिशि जिनचैत्यानि भवन्ति सा दिग् प्रव्राजनादिधर्मानुष्ठानायोचिता भणिता, तथा 'पंचहि ठाणेहि जीवा सुलहबोधित्ताए कम्मं पकरेंति, तं०-अरहताणं वणं वदमाणे १ अरहंतपण्णत्तस्स धम्मस्स व. २ आयरिअउवज्झायाणं वणं०३ चाउवण्णरस संघस्स व०४ विविक्कतवबंभचेराणं देवाणं व०५ इतिश्रीस्थानाङ्गे पश्चमस्थानके द्वितीयोद्देशके(४२६) एतद्वतिलेशो यथा-चतुर्वर्णश्रमणसङ्घवर्णो यथा 'एयंमि पूइयंमिनत्थि तयं न पूइयं होति। भुवणेऽवि पूयणिजोन पुणो संघाओ जं अण्णोति देववर्णवादो यथा-"देवाण अहो सीलं विसयविसमोहिआवि जिगभवणे । अच्छरसाहिपि समं हासाई जेण न करिति।।श ति, अत्र चतुर्वर्णश्रमणसङ्घस्य वर्णवादस्तावदुत्सूत्रभाषिमात्रस्यापि न स्यात् , तस्य तीर्थप्रतिकूलमार्गप्ररूपकत्वेन तीर्थप्रतिपक्षभूतत्वात् तीर्थस्थावर्णवादित्वमेवेति मागुक्तमपि प्रसङ्गतो भणितं बोय, देववर्णवादस्तु चतुर्णा श्रमणादीनां सम्मतमूत्रजिनप्रतिमानामाशातनापरित्यागादिगुणानुमोदनैव बोधिसुलभताहेतुर्दर्शिता तर्हि साक्षात्तदाराधनं तु बोधिसुलभताहेतुर्भवत्येवेति बोध्यं, | तथा "तिहिं ठाणेहिं जीवा सुहदीहाउअत्ताए कर्म पकरेंति, तं०-णो पाणे अइवाइत्ता भवति १ णो मुसं वइत्ता भवति २ तहारूवं समणं वा माहणं वा वंदित्ता नमसित्ता सकारिता सम्माणित्ता कल्लाणं मंगलं देवयं चेइ पज्जुवासेत्ता मणुण्णेणं पीइकरेणं अस STOHOROHOROHORROHOROTOROLORD । १५८॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy