________________
प्रतिमा प्रासाद
सिदित
श्रीप्रवचन- तत्र रागद्वेषमोहादीनामुपलक्षणाद् ज्ञानावरणीयादीनामपि पुष्टिकारणानि यानि चैत्यसङ्घा देप्रत्यनीकतादीनि तेभ्यो विरत एव परीक्षा
| कृशीभूतान तान् रागादीन् हन्तुं शक्नोति, नान्यथेत्यपि जिनपूजा निरवद्यैव सिद्धा, एवं नमस्कारे शक्रस्तवादौ च यावन्ति पदानि ८ विश्रामे
जातानि सर्वाण्यप्यन्योऽन्यापेक्षाणि जिनपूजाव्यवस्थापकानि, तद्दिग्दर्शनं त्वेवं 'नमोत्थु णं अरहंताणं भवंताणं" इत्यत्राईवशब्देन ७८॥
जकिं वाच्यं ? भगवच्छब्देन च किं वाच्यमित्यादिप्रश्ने सति गुरुत्वान्मौनीभावेन तिष्ठति तदनुकम्पया भोः शृणु! पूर्वमर्हच्छब्देन ail नामादिमिश्चतुर्दाऽप्यहनमस्कृतः, अग्रे च विशेषतो भावार्हन्तं पृथग् नमस्करोति भगवंताणमिति, तत्र भावार्हद्भवने प्रागुक्ता युक्ति
वतारणीयेत्यलं विस्तरेण । इति लुम्पकमते मातृकापाठकल्पं 'सव्वे पाणे त्यादिसूत्र प्रदर्य प्रसङ्गतो लुम्पकाज्ञानोद्भावनाय एतत्सूत्रानुगताः काश्चन युक्तयोऽपि दर्शिता इतिगाथार्थः ॥३४॥ अथानन्तरोक्तगाथान्ते यदुक्तं 'तेणं तईसणं पावं'ति तादृग्वचनतः |किं स्यात् । न स्याच कुत इत्याह। एवं निडरवयणं भासंतस्सावि तकखणा चेव । कालणुभावा जिन्भासडणंपि न होइ सयमेव ॥६॥
एवं-प्रागुक्तगाथोक्तं निष्ठुरवचनं सतामवाच्यमनार्यवचनं भाषमाणस्य लुम्पकस्यापिरवधारणे भाषमाणस्यैव तत्क्षणादेव-तत्काल| मेव समयादिकालाव्यवधानेनैव खयमेव-परोपक्रममन्तरेणैव जिवाशटनं भवेत् , तदपि न भवेत् , कुत इत्याह -कालानुभावान्नेति, दुष्षमाकालो हि महापापाङ्कुराणामुत्सूत्रभाषणारूपाणां भूमिरिव, यतः पातकं हि कलिकालसंबन्ध्येव कविमिर्वर्णितं, यदुक्तं-"मा पप्तचप्तिभावात्कलिकलिलभराक्रान्तमत्यन्तमेतत् , पातालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य। त्वष्ट्राऽवष्टम्भनार्थ प्रचुरभरसहौ | निर्ममाते यदङ्गी, वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द ॥२॥ इतिश्रीजिनशतके, यदि दुष्षमाकालो नाभवि
RONGKONGHAGROGHONGIG
SADITOOOGHOGOOHOUGHOUG
॥७८॥