SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ पाशचन्द्रोपदेश: श्रीप्रवचन- पुनः तद्वचस्तद्गतान्यपवादपदानि च जनेभ्य उद्भाव्य तद्धीलनाऽपि कृता,एतच्च महापातकं,यतो जैनप्रवचने यावन्ति उत्सर्गपदानि परीक्षा 1 तावन्त्येवापवादपदानि, यदागमः-"जावइया उस्सग्गा तावइया चेव हुँति अववाया। जावइया अववाया तावइया चेव उस्सग्गा ११विश्रामे ॥१॥" इति, तत्र चापवादपदसेविनां प्रायश्चित्तान्युक्तानि, तच्च मूर्खलोकानां पुरस्तादसदृषणोद्भावनेन ब्रुवाणः प्रवचनोच्छेदपातक॥२६॥ दाभाक् स्यात् , स च नियमादनन्तसंसार्येवेति पाशचन्द्रवरूपं दर्शितमितिगाथार्थः ।।२।। अथ तस्योपदेशमाह तस्सुवएसो विहिचरिअजहट्ठियवायठाणपविभत्ते। मिअकप्पमाणुसाणं वागुरकप्पो दुहविगप्पो॥६॥ तस्य-पाशस्य उपदेशो विधिचरितयथास्थितस्थानवादप्रविभक्तः-'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकममिसंबध्यत' इति न्यायाद् वादशब्दःप्रत्येकं संबन्धनीयः,तथा च विधिवाद १ श्चरितानुवादोर यथास्थितवादश्चेति३ त्रयो वादाः तद्रूपाणि यानि स्थानानि तैः प्रविभक्तः-विवेचितः, स च किंलक्षणः१-वागुराकल्पः-मृगजालिकासन्निभः, केषाम् ?-मृगकल्पमनुष्याणां-मुग्धजनानां, अत एव स उपदेशो दुःखविकल्पः-खात्मनः परेषां च तद्वचनश्रोतृणां दुःखहेतुविकल्पः, यदागमः-"चउहि ठाणेहिं जीवा सम्मोहत्ताए कम्म पकरेंति, तं०-उम्मग्गदेसणया मग्गणासणया कामासंसापओगेण भिजानियाणकरणेणं"ति श्रीस्थानांगे, अत्रोन्मार्गदेशनमार्गनाशाम्यां दुर्लभबोधिता भणिता, सा च पाशस्योभयजन्याऽपीतिगाथार्थः ।। अथविध्यादिवादत्रयं विवृणोति णिरवजमणुट्ठाणं विहिवाए चरियवाइ सावजं । उभयस्सहावरहियं जहडिए होइ वायंभि ॥७॥ तेणं सुहझाणाई मुणिकिचं जं च निजराहेऊ । तं चिय जिणिंदवयणं विहिवाए नन्नमवि हुज्जा ॥८॥ जमणुद्विअणुट्ठाणं मुणीणमवि कम्मबंधकारणयं। जिणथुइविहारनिद्दप्पमुहं चरियाणुवायंमि ॥२॥ GHOUGHOLOROGHONGKONGH OGGROGOTOHOROPOOR ॥२६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy