SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ विध्यादि भीप्रवचन११विश्राम ॥२६॥ वादाः PROGROUGHROHORGROIGHONGKONGGC जं सावयाण धम्मे जिणभवणाईण कारणप्पमुहं । तंपि चरियाणुवाए जं तं सावजऽणुहाणं ॥१०॥ आपरमाणु पयत्था पुढवीपमुहा य निरयपमुहाई। जहठिअवाए भणिया जिणेहिं जियरागदोसेहिं ॥११॥ जिणभवणबिंबपूआपमुहेसुं पुढविपमुहआरंभो। पावंति जाणिऊणं पडिकमियव्वो पुढो सोऽवि ॥१२॥ तेणं जिणिंदपूअं काऊण य कुणइ इरियपडिकमणं । अण्णह कूवाहरणं दव्वथए संगयं किमिव ॥१३॥ निद्दा पमाय भणिआ पमायकरणं च समयमित्तंपि। वीरेणं पडिसिद्धं गोअमनिस्साइ सव्वेसि ॥१४॥ ता कह मुणीण निद्दाकरणुवएसो हविज वीरस्सी । तेण चरिआणुवाया निद्दा मुणिणाऽविकायब्बा।।१५।। एवं अण्णाणंधो कुविगप्पविडंबिओ महापावो। परलोअवायदंसी नासी अहुणावि पच्चकखो ॥१६॥ विधिवादे निरवद्य-निष्पापमनुष्ठान, चरितानुवादे सावधं-सपापं, उभयस्वभावरहित-न सावधं न वा निरवद्यं, किं त्वस्ति, तत् | यथास्थितवादे इतिगाथार्थः ॥७॥ अथ यत एवं ततः किमित्याह-'तेणं' येन कारणेन निरवद्यधर्मानुष्ठानं विधिवादे तेन कारणेन | मुनिकृत्यं निर्जराहेतु:-केवलनिर्जराहेतुः, न मनागपि कर्मवन्धहेतुः, शुभध्यानादिकं तं चिय'त्ति तदेव जिनवचनं-तद्विषयकमेव जिनेन्द्रभाषितं विधिवादे, नान्यदपि भवेदितिगाथार्थः ॥८॥ अथ साधुकृत्यमपि यच्चरितानुवादे स्यात् तदाह-'जमणु०' यद् | अनुष्ठानमनुष्ठितं मुनीनामपि कर्मबन्धकारणं, तत् किमित्याह-'जिणथुइ०' जिनस्तुतिः शक्रस्तवादिमिः विहारो-प्रामानुग्राम|विचरणं निद्रा च आदिशब्दाद् दानादिकं चरितानुवादे स्यात् , यतः स्तुत्यादिना शुभकर्मबन्धः स्यात् , निद्रादिना चाशुभकर्मबन्ध इति गाथार्थः ॥२॥ अथ श्रावककृत्यं कसिन् वादे इत्याह-'जं साव०' यच्च श्रावकाणां धर्मे जिनभवनादीनां कारणप्रमुखं korakoNGROUGHONGIGHka ॥२६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy