________________
विध्यादिवादाः
श्रीप्रवचन
परीक्षा १२विश्रामे ॥२६॥
KOHOOHOUGHONGKONG
नवीननिष्पादनतत्पालनादिकं तदपि चरितानुवादे, यद्-यसात् सावद्यमनुष्ठानं-सपापं धर्मकृत्यमितिगाथार्थः॥१०॥अथ यथास्थि| तवादे किमस्तीत्याह-'आपर' आपरमाणु पदार्थाः-परमाणुमा-मर्यादीकृत्य यावन्ति द्रव्याणि पृथ्वीप्रमुखाः काया:-पृथिव्याद्याश्रिताः स्थावरनामकर्मोदयवर्त्तिनो जीवाः नारकप्रमुखा गतयश्चेति यथास्थितवादे भणिताः, कैः१-जितरागद्वेषैर्जिनैरितिगाथार्थः ॥११॥ इति वादत्रयमुद्भाव्य अथोभयपाशकल्पं खमतमाविष्कुर्वन्नाह-'जिणभ.' जिनभवनविम्बपूजाप्रमुखेष्वपि पृथिवीप्रमुखारम्भः-पृथिव्यादिजन्तूनामारम्भः, सोऽपि सम्यग्दृष्टित्वात् पापमिति ज्ञात्वा पृथक् प्रतिक्रमितव्यः, जिनभवनादिकरणे यत् पुण्यं | ततोऽपि पृथिव्याघारम्भजन्यं यत् पापं तत् पृथगेव प्रतिक्रमितव्यमितिगाथार्थः।।१२।। यतः पृथक् प्रतिक्रमितव्यं ततः किमित्याह'तेणं' तेन कारणेन जिनेन्द्रपूजां कृत्वा ईर्याप्रतिक्रमणं करोति, अर्थात् श्रावक इति, अथ भ्रान्तः सन् व्यतिरेकेऽनुपपत्तिमाह'अन्नह'त्ति, अन्यथा यदि पापं पृथक् न श्रद्धीयते तर्हि द्रव्यस्तवे कूपोदाहरणं किमिव संगतं-उपपत्तिमत् स्यात् ?, न कथमपीत्यर्थः, अयं भावः-कश्चित् पिपासुर्मलिनवस्त्रो जलनिमित्तं कूपखननं कुर्वाणो विशेषतस्तृषापीडितो मलिनशरीरवस्त्रश्च स्यात् , परं | तेनैव जलेन तृडुपशान्तिः शरीरवस्त्रादिनैर्मल्यं च स्यात् , एवं द्रव्यस्तवे क्रियमाणे जलाद्यारम्भजन्यपातकभाक् स्यादेव, अन्यथा | कूपोदाहरणमसंगतं स्यात् , परं पश्चादीर्याप्रतिक्रान्त्या पातकविलय इति स्वगलपादुकामजानान एवोक्तवानितिगाथार्थः ॥१३॥अथ
साधूनां निद्राखरूपमाह-'निद्दा०' निद्रा तावत् प्रमादो भणिता, यदुक्तं-"मजं विसय कसाया निद्दा विगहा य पंचमी भणिया। एए |पंच पमाया जीवं पाडंति संसारे ॥२॥" इति, प्रमादकरणं च 'तिण्णोऽहिसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ'। अमितुर पारंगमित्तए,समयं गोयम! मा पमायए ॥२॥ इत्यादिना समयमात्रमपि गौतमनिश्रया-गौतमखामिनं पुरस्कृत्य सर्वेषामपि श्री
OUGHOUT PHOROSPORONSHONOTION
॥२६॥