SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ चरिवानुवादस्वरूप परीक्षा भीप्रवचन- 16वीरेण प्रतिषिद्धमितिगाथार्थः ॥१४॥ यसादेवं तसात् किमित्याह-'ता०' तस्मात् सनीनां निद्राकरणोपदेशो वीरस्य कथं भवेत् १, न कथमपीत्यर्थः, येन कारणेन विधिवादे निद्राकरणमसंगतं अतो मुनिना निद्रा चरिवानुवादात् कर्त्तव्या, अमुकेन साधुनेत्थं ११विश्रामे निद्रा कृतेति कस्यचित् साधोधरितस्वरूपमवगम्य तेन विधिना साधुनापि विधेयेति गाथार्थः॥१५॥ अथ पाशोपदेशस्योपसंहार॥२६॥ माह-एवं' एवं-प्रागुक्तप्रकारेण अज्ञानान्धः कुत्सितविकल्पविडम्बितो नेहलोकेऽपि समाधिभागभूत , यतो नवीनसमुदायकरणेच्छया यत्र कुत्रापि परिभ्रमणं कुर्वाणश्चर्चादावुदीरितोऽवहीलनास्पदमेवाभूव ,महापापो-महापापात्मा परलोकापायदर्शी नासीदनरकाद्यनन्तदुःखभाजनमहं भविष्यामीति परलोकोपद्रवादत्तदृष्टिः अधुनाऽपि-संप्रतिकालेऽपीति, अनेन संप्रतिकालवर्तिनामस्माकं प्रत्यक्ष एवासीत् , न पुनरपरकुपाक्षिकवत् एतत्प्रकरणकर्तुर्ममाप्रत्यक्ष इति पाशोपदेशो दर्शितः इति गाथार्थः ॥१६॥ इति | |पाशोपदेशो दर्शितः, अथ पाशोपदेशं तिरस्कर्तुमुपक्रम्यतेजं पासेण य भणियं वायतिगविभागकरणओ सव्वं । तं चेवाकिंचिकर इमाहिं जुत्तीहिं विण्णेयं ॥१७॥ यत् पाशेन-पाशचन्द्रेण भणितं वादत्रिकविभागकरणतः-विधिवादचरितानुवादयथास्थितवादविभजनेन सर्व-अखिलं तं चेव-तदेव अकिंचित्करं-सर्वथाऽप्यसारं आमिर्वक्ष्यमाणाभियुक्तिभिर्विज्ञेयमिति गाथार्थः॥१७॥ अथ चरितानुवादखरूपमाह चरियाणुवायकिच्चं सव्वं सममेव णेव जिणभणियं। धम्माधम्मविभत्तं निरवजावजवयणपयं ॥१८॥ चरितानुवादकृत्यं सर्व जिनमणितं सममेव-समानमेव नैव भवत्येव, अयं भावः-पाशेन भणितं-विधिवादे जिनाज्ञा, न पुनश्वरितानुवादे, तव पात्रोक्तं सम्यक् तदा स्वाद् यदि चरितानुवादकृत्यं सर्वमपि समानं भवेत, तच नास्ति, कीरगस्तीत्याह LONGO GHOUGHOUGHOUGHOUGHORO नरपरकुपाक्षिक तिरस्कामवंत OHOUGHOUGHOUGHOUGHORORDAR तानुवादय
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy