SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पारवाल वादस्वरम श्रीप्रवचनपरीक्षा ११विश्राम ॥२६६॥ WONGHOUGHOUGHOUGHOUGH 'धम्मेति धर्माधर्मविभक्तं-चरितानुवादकृत्यमपि धर्माधर्माभ्यां विभक्तं-किंचिद्धर्मात्मकं किंचिचाधर्मात्मक, सदपि कीशं:निरवद्यावधवचनपथं-निरवा चावद्यं च निरवद्यावयं तद्विषयकं वचनं तस्य पन्था इवरपथं तत, निरवधो धर्मः सावधो न धर्म इति वचनप्रवृत्तिः प्रवचने कर्त्तव्या, यद्यपि किंचिदारंभादिजन्यमवयं कापि धर्मकृत्येऽपि भवति तथापि 'सम्मदिट्ठी जीवो जइविहु पावं समायरइ किंची । अप्पो सि होइ बंधो जेण न निद्धंधसंकृणइ ॥" इति (श्राव० प्रति० ३६) वचनात् स्वल्पत्वात् तजन्यव्यक्तविपाकानुदयाचोपेक्षणीयमेवेति नावधव्यवहारविषयः, यथा वातमंडलिकादिरजोमात्रपातेन तडाकादिगतं जलं किंचिदाविलं | भवदपि निर्मलजलमिव पानधावनादिक्रियोपयोगितया समानमेवेतिकृत्वा तत्रापि जलव्यवहार एव, न पुनः पंकतया व्यवहियते, एवं कथंचित्किचिदारंभाधध्यवसायकलुषितोऽपि श्रावकादिधर्मो धर्मतयैव व्यवहर्तव्यो, न पुनः सावधधर्मतयेति गाथार्थः ॥१८॥ | अथैवं कुत इत्याहधम्मोवि य सावजो निरवज्जो वत्ति नेव पविभत्तो। धम्मावजविरोहो अणाइसिद्धो जओ लोए ॥१९॥ धर्मोऽपि सावधो निरवद्यो वेति नैव प्रविभक्तः-एवं विभागः कृतो नास्ति, कदाचिद् धर्महेतुभूतानां क्रियाणां मध्ये कस्याश्चित क्रियाया कथंचिद् विवक्षया सावधव्यपदेशो भवेदपि, परं तजन्यधर्मस्य सावधव्यपदेशो न भवेत, यथा जलकालुष्यहेतु-| तिमण्डलिकारजो रजस्त्वेन व्यपदिश्यमानमपि जलमध्ये पतितखखरूपव्यपदेशभाग् न भवति, किंतु जलस्यैव बलवत्त्वाद् जलस्यैव व्यपदेशो भवति, निश्चयतः पञ्चवर्णात्मके पटे श्वेतादिव्यवहारो बलवत्वेनैवेति प्रवचने प्रतीतमेव, एवं कुत इत्याह-'धम्मावजे ति धर्मावद्ययोः-पुण्यपापयोर्विरोधः सहानवस्थानलक्षणोऽनादिसिद्धा, नहि यः स्वरूपेण धर्मस पापरूपो भवितुमर्हति, नहि GODUGHOUGHOOLGHOSHI
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy