________________
भीप्रवचनपरीक्षा
११ विश्रामे १२६१॥
KGROUGHORIGHORORONGKOOKान
| पन्नत्ता, तं०-काया गणे राया गाहावती सरीरं" इतिश्रीस्थानांगपंचमस्थानके उ० ३, तद्वत्येकदेशो यथा-गणो-गच्छः तस्य
जापाशचन्द्र|चोपग्राहिता 'इक्कस्स कओ धम्मो०' इत्यादिगाथापूगादवसेया,तथा 'गुरुपरिवारो गच्छो तत्थ वसंताण निजरा विउला। विणयाउ तहा स्वर |सारणमाईहिं न दोसपडिवत्ती॥१॥ अमोनावेक्खाए जोगंमि तहि तहिं पयर्बुतो। णियमेण गच्छवासी असंगपयसाहगो होइ॥२॥ | इति स्था० वृत्तौ, तथा 'पंचहिं ठाणेहिं कप्पति णिग्गंथाण वा निग्गंथीण वा गामाणुगाम दुइजित्तए, तं०-णाणठ्ठयाए दंसणठाए चरितट्टयाए आयरिउवज्झाए से वीसुंभेजा आयरिउवज्झाए बहिं वेयावच्चकरणयाए'त्ति श्रीस्थानांगे, अत्र चतुर्थे स्थाने आचार्योपाध्यायः शरीरात् पृथग् भवेत् तर्हि गच्छान्तराचार्यनिश्राकरणार्थ वर्षाकालेऽपि विहारानुज्ञा दत्ता, अतो गणनिश्रामन्तरेण धर्म एव न स्यात् , इत्युक्ते स उक्तवान्-यथा अन्ये गच्छास्तथाऽस्मव्यपस्थापितोऽपि समुदायो गच्छ एव, तन्निश्रयैव वयं धर्म कुर्म इति को दोषः, तदनु पूज्यैरुक्तं-अच्छिन्नपरंपरागतस्यैव गच्छस्य निश्रा संभवति, न पुनः स्वरुचिविकल्पितसमुदायस्यापि, एवमुक्ते स पाशः पूत्कृत्योक्तवान्-यथाऽतीतकालापेक्षयाऽधुनातनवर्त्तिनो गच्छाः पुरातना भण्यन्ते तथाऽनागतकालापेक्षया मदीयोऽपि समुदायः पुरातनो गच्छ एवेत्याधुलंठवादेनाभिप्रायोऽस्यावगतो यथाऽयमभव्यसदृशः सर्वथा श्रद्धानशून्य इति, अत एव जिनवचनविगोपने नटचरितः, यथा नटोऽन्यदीयवेषादिचेष्टाकरणेनान्येषां विगोपको भवति तथाऽयमपि जिनवचनविगोपको, भांडचेष्टाकारीत्यर्थः, यत एवमत एव नियुक्तिभाष्यचूर्णिच्छेदोच्छेदच्छेकमतिः नियुक्तिभाष्यचूर्णयः प्रतीताः, छेयत्तिपदैकदेशे पदसमुदायोपचारात् छेदग्रन्थाः-निशीथमहानिशीथव्यवहारादयः तेषामुच्छेदः-तदनङ्गीकरणकारणादिलक्षणः तत्र छका-निपुणा मतिर्यस्य स तथा, अयं भावा-निशीथादिच्छेदग्रन्थाङ्गीकारे सर्वेषामपि कुपाक्षिकाणामुच्छेदः स्याद् , अतस्तैस्ते ग्रन्था एवोपेक्षिताः, पाशचन्द्रेणal
GHONGIGADHORIRONOHORIGIOk
॥२६