SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२१॥ श्रुतदेवतादिस्तुतिसिद्धिः CHOUGHOUGHONOHONGKONGHDGOG जास्त्रिस्तुतिकः तीर्थबाह्यबाह्यबाह्य इत्यर्थः इतिगाथार्थः॥३२॥ अथातिदेशमाह एवं खलु तित्थुइओ मूलुस्स्सुत्तेण वण्णिओ इहयं । सेसमुवएसपमुहं पुण्णिमसरिसं मुणेअव्वं ॥३३॥ एवं कु०३४ । नवह०।३५इअसा० ॥३६॥ ___ एवमुक्तप्रकारेण त्रिस्तुतिको मृलोत्सूत्रेण-मतप्रवर्तनहेतुभृतेन श्रुतदेवतास्तुतिनिषेधेन वर्णितः, शेषमुपदेशप्रमुखं पूर्णिमापक्षसदृशमिति गाथार्थः॥३३॥ अथ सप्तमविश्रामोपसंहारमाह-'एवं कु०' व्याख्या प्राग्वत् ॥ ३४॥ 'नवहत्थ' व्याख्या प्राग्वत् ॥३५॥ 'इय सा०' व्याख्या प्राग्वत् ॥३६॥ इय कुवाखकोसिअसहस्सकिरणमि पवयणपरिकखापरनाममि आगमिअमतनिराकरणनामा सत्तमो विस्सामो DRIODECORATIODDEDDOORDDeammecommons omecommemocomecomecom & इतिश्रीमत्तपागणनभोमणिश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचिते कुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षापरनानि त्रिस्तुतिकमतनिराकरणनामा सप्तमो विश्रामः॥ Booooooooooooooooooooooooooooooooooooooooooom GOAGHONOROGROROUGHOUGHORS अथ क्रमप्राप्तं लुम्पाकमतमाहअह पडिमा पडिवखं कुमयं उवएसवेसमाहिगिच्च । जह जायं तह वोच्छं कुच्छाणवि कुच्छणिजंति ॥१॥ ___ अथेति-षष्ठागमिकमतनिरूपणानन्तरं सप्तमं प्रतिमाप्रतिपक्षं-जिनप्रतिमावपि कुमतं, तच्च सर्वजनप्रसिद्धं लुम्पाकमतमेव, अन्य ॥२१॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy