SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कुपाक्षिको श्रीप्रवचन- परीक्षा ८ विश्रामे ॥१२८॥ ऽनन्तसंसार: OHOROROSOHOROr गम्यं, तस्य तीर्थस्य प्रतिकूला या प्रवृत्तिः सा महापापमत एव तालपुरविषकल्पममिनिवेशमिथ्यात्वं कुपाक्षिकस्येत्यागमे प्रतीतमिति सर्वथा जिनाज्ञाबायः कुतः श्रावकवत् स्याद् ?, अत एव साधुश्रावकसंविग्नपाक्षिकाणां मार्गास्त्रयोऽपि मोक्षमार्गत्वेन भणिताः,यदाallगमः-"सावजजोगपरिवजणाइ सव्वुत्तमो जईधम्मो। बीओ सावगधम्मो तइओ संविग्गपक्खवहो॥१॥ (५१९ उप०) इत्येते भ्यस्त्रिभ्यः शेषाः संसारमार्गा एव, यदागमः-"सेसा मिच्छदिट्टी गिहिलिंगकुलिंगदव्बलिंगेहिं । जह तिन्नि उ मुक्खपहा संसारपहा तहा तिन्नि।।।"ति(५१० उप०)अत्र कुपाक्षिकाणां मध्ये दिगम्बरः कुलिङ्गे लुम्पकस्त्व लिङ्गे शेषास्तु प्रायो द्रव्यलिङ्ग एव बोध्याः, किंच-श्रावकस्तावत्तीर्थे साध्वादीनां हितेच्छुर्यथाशक्ति तद्भक्त्युद्यतः प्रतिसमयमनन्ताः पापप्रकृतीः परिशाटयति पुण्यप्रकृतीश्च वनाति, कुपाक्षिकास्तूत्सूत्रभाषणेन प्रतिसमयं तीर्थोच्छेदमिच्छन्तो दुर्लभबोधिभाजः प्रतिसमयमेवानन्तोत्सर्पिण्यवसर्पिणीकालपरिभ्रमणबीजभूतं कर्मार्जन्ति, तत्त्वेव-पूर्वकोयायुषोऽपि समयास्तावदसंख्येया एव, 'उस्सुत्तभासगाणं बोहिनासो अणंतसंसारो'त्ति वचनात् नियमादनन्तकाल एव संसारे परिभ्रमणं, तावांश्च कालः प्रतिसमयं विभज्यमानोऽनन्तानन्तोत्सपिण्यवसर्पिणीप्रमाणो भवति, कदाचिदनन्ता अनन्तगुणिता अपि संभवन्ति,यतः आशातनाबहुलस्यान्तरकालोऽपार्द्धपुद्गलपरावर्तोऽपि भणितः,यदागमः-"कालमणंतं च सुए अद्धापरिअट्टओ अ देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ॥१॥"त्ति, श्रीपा०नि० (८५३) आशातनाबहुलश्चोत्सूत्रभाष्येव, अपार्द्धपुद्गलपरावर्तकालस्त्वनन्ता अप्युत्सर्पिण्यवसर्पिण्योऽनन्तानन्तगुणिता एव स्युः, ताश्च विभज्यमाना प्रतिसमयमनन्तानन्तगुणिता एवायान्तीति गाथार्थः ॥१२४॥ अथ साधुश्रावककुपाक्षिकाणां सम्यकस्वरूपपरिज्ञानाय गाथापञ्चकेन दृष्टान्तं दर्शयितुं प्रथमगाथामाह ROHIGHO TaSDHEROENOGora ॥१२८॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy