________________
श्रावकात् पाक्षिकहीनता
श्रीप्रवचन- जिनाज्ञा चैवं-तीर्थकरव्यवस्थापितसाधुसाध्वीश्रावकश्राविकालक्षणस्याच्छिन्नप्रवृत्तिमतस्तीर्थस्याज्ञा न मदाज्ञातो मिन्नेतिकृत्वा त्वया
परीक्षा तीर्थाज्ञया तीर्थानुकूलवृत्त्या च प्रवर्तनीयमिति जिनाज्ञामवाप्य तीर्थान्तर्वी तीर्थभक्तोऽसौ तीर्थेन तथा प्रवर्त्यते यथाऽसौ क्रमे८ विश्रामे
णाश्रवान् परित्यजत्येवेति गाथार्थः ॥१२२।। अथैवं श्रावकः कुपाक्षिकश्च कीदृशौ स्यातामित्याह॥१२७॥ जा एवं सो सावओ खलु जिणआणाराहगो न निण्हागो। मूलाओ जिणआणापरम्मुहो दुम्मुहो लोए ॥१२३॥
एवं-प्रागुक्तप्रकारेण प्रवर्त्तमानः श्रावकः खलु निश्चितं जिनाज्ञाराधको भवति, तीर्थानुकूलतया प्रवर्तितव्यमित्यादिजिनाज्ञा पुरस्कृत्यैव प्रवर्तनात् ,'न निण्हागो'त्ति निलवस्तु नैव-श्रावकवत् जिनाज्ञाराधको न भवति, कुत इति विशेषणद्वारा हेतुमाह-यतः hilस कीदृशः?-मूलात् जिनाज्ञापराङ्मुखः-जिनाज्ञाविपरीतचारी, जिनाज्ञा तावदच्छिन्नतीर्थानुकूलतया प्रवर्त्तनं, तद्विपरीतं प्रतिकूल
| तया प्रवर्त्तनं, तेन चरणशीलो जिनाज्ञाविपरीतचारीति पर्यायार्थः, अयं भावः-आस्तां तीर्थानुकूलतया प्रवृत्तेरभावः, किंतु तीर्थ| प्रतिकूलचारिणं तीर्थाभासं विकल्प्य तीर्थपराभवकारी, न चैतावदेव दूषणं, किंतु पुनः कीदृशोऽसौ ?-'दुर्मुखः' अशुचिजल्पनेन दुष्टं मुखं यस्य स दुर्मुखः, नैतत्तीर्थ मार्गानुयायि, किंतु सिद्धान्तमार्गानुयायिनो वयमेवेत्यादिकुवचनादिना पापमुख इत्यर्थः, लोकेजैनलोके, तेन निहवेन जिनाज्ञा न मृलादप्याहता इतिगाथार्थः॥१२३।। अथ कुपाक्षिकेण मूलतो जिनाज्ञा नाभ्युपगतेत्यत्र हेतुमाहजम्हा जिणिंदठविअंतित्थं अच्छिन्नमेव चइऊणं । तप्पडिवक्खपवत्ती जिणुत्तमिति अलिअवयणेणं ॥१२४॥ । यसात कारणाजिनेन्द्रेण स्थापितं-श्रीवीरजिनस्थापितमच्छिन्नं तीर्थं त्यक्त्वा जिनोक्तम्-असदभ्युपगतं जिनभाषितमित्यभा|षितमपि भाषितमित्यलीकवचनेन महतामपि तीर्थकृतां कलङ्कदानलक्षणेन महामृषावादेन तत्प्रतिकूलप्रवृत्तिस्तस्य कुपाक्षिकस्पति
GHOGHOTOHOROGROWOROSE
GOOHOROHOROG
GEORG
॥१२७॥