________________
भीप्रवचनपरीक्षा
श्रावका पाक्षिकहीनता
क्षिकमाधिक्यमपि युक्तमेवेत्यपि प्राग् प्रदर्शितमितिगाथार्थः ॥११९॥ अथ गाथाद्वयेन पराशङ्कामाह
णणु जिणआणादेसो दव्वथओ सव्वहाय भावथओ। ता देसाणाखंडणरूवो दव्वत्थओ जाओ ॥१२०॥ ८ विश्रामे |
एवं कुवखिआणं पक्खोऽविअ देसखंडणारूवो। तत्थवि एगो मग्गो तन्नोत्ति निमित्तमिह भणह १:१२१॥ ॥१२६॥
ननु जिनाज्ञादेशो द्रव्यस्तवः, चः पुनरर्थे, सर्वथा जिनाज्ञारूपो भावस्तवः, एवं सिद्धे देशाज्ञाखण्डनरूपो द्रव्यस्तवो जातः, एवं च सति कुपाक्षिकाणां पक्षोऽपि देशखण्डनारूपो-जिनाज्ञादेशखण्डनात्मकः, यतः कुपाक्षिकैरपि सर्वथा जैनप्रवचनं नाभ्युपगम्यते इति वक्तुं न शक्यते, किंतु क्वचिद्देशे विप्रतिपत्तौ तदेकदेशः, सोऽपि प्रायः संशयारूढः, तत्रापि श्रावकमार्गे जिनाज्ञाऽल्पीयसी, | कुपाक्षिकाणां तु भूयोऽङ्गीकारस्तत्राप्येकः श्रावकधर्मो जिनाज्ञारूपो मार्गो मोक्षमार्गः, नान्यः कुपाक्षिकाभ्युपगतधर्मो मोक्षमार्ग इति इह इति-अत्र निमित्तं-कारणं भणत, अमुकहेतुना श्रावकधर्मो मार्गोऽमुकहेतुना च कुपाक्षिकमार्गों नेति व्यक्त्या कारणं कथयतेति पराशङ्कात्मकगाथायुग्मार्थः ॥१२०-१२१।। अथ पराशङ्कामपाकर्तुमाहजीवो अणाइआसवपहवडिओ दुब्बलो अकम्मवसा । पडिवजिअ जिणआणं सणिअंसणिअंतमोसरई॥१२२॥
जीवोऽनाद्याश्रवपथपतितः-अनादिकालान्मिथ्यात्वाविरतिकपाययोगाश्रवमार्ग एव पतितोऽनवरतं वर्तते, दुर्वलश्च कर्मवशात्Oकर्मपारतन्त्र्यात् , सहसा त्यक्तुमसमर्थः, अर्थादाश्रवान् , यदागमः-"बीअकसायाणुदये अप्पञ्चक्खाणनामधिजाणं । सम्मदंसणलं |
| विरयाविरई न हु लहती॥2॥"त्यादि (आव०१४२) तस्मात् , स कीदृशो ?-जिनाज्ञा प्रतिपद्य-जिनोक्तो मार्गः सम्यगिति जिनोक्त| वचनमास्थाय शनैः शनैः-ततः ततः आश्रवात् अपसरति, जिनाज्ञामङ्गीकृत्य जिनोत्तोपायेन शनैः शनैस्तानाश्रवान् निरुणद्धि,
HOROMOONOROGROOHOROHONOR
OloHOGooglOOOHOR
॥१२६॥