________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥१०॥
पूजानधुतारयोरा ज्ञासाम्य
MOHOROHORIGHOOOO
मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तं०-गंगा १ जउणा २ सरऊ ३ एरावती ४ मही"ति सूत्रेणापवादेनैव कल्पनीयं, यथा 'पंचहिं ठाणेहिं कप्पंति-भतंसि वा दुब्भिक्खंसि वा पव्वहेज वा कोइ उदओघंसि वा वुज्झमाणंसि महता वा अणायरिएहि"ति श्रीस्थानाङ्गे (४१२) अत्रोत्सर्गसूत्रवृत्तिः प्रागुक्ता, अपवादसूत्रस्य वृत्तिर्यथा-'पंचे'त्यादि, भये राजप्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये सति १ दुर्भिक्षे-मिक्षाभावे सति 'पन्चहेजति प्रन्यथते-बाधते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् | क्वचित्प्रत्यनोकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३ 'उदओघंसित्ति उदकौघे वा गङ्गानदीनामुन्मार्गगामित्वेनागच्छति सति तेन | प्लाव्यमानानामित्यर्थः ४ महता वाऽऽटोपेनेतिशेषः "अणायरिएमु"त्ति विभक्तिव्यत्ययादना:-म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामितिशेपः, म्लेच्छेषु वा आगच्छत्सु इतिशेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति । उक्तंच-"सालंबणो पडतो अप्पाणं दुग्गमेऽवि धारेइ । इस सालंबणसेवी धारेइ जई असढभावं ॥१॥ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे। इअ निकारणसेवी पडइ भवोहे अगाहमि।।२॥"त्ति इति श्रीस्थाना० वृत्ती, अत्रापवादतः पञ्चभिः स्थानैस्तथाविधनधुत्तारेऽपि दोषाभावो भणितः, तत्र सत्यामपि जलादिजीवविराधनायां जिनाज्ञाया अतिरिक्तं कारणं किमपि न पश्यामः, अन्यथा कल्प्यत्वेन व्यपदेशः कथं संभवेत् ?, चकारात् कारणमन्तरेणापि निषेधविध्योः प्रवृत्तिः,यथा "णो कप्पति निग्गंथाण वा २ इमाओ उद्दिवाओपंच महण्णवाओ महानईओ गणिआओ वितंजियाओ अंतो मासस्स दुक्खुत्तो वा तिखुत्तो वा उत्तररित्तए वा संतरित्तए वा, तंजहा-10 गंगा । जउणा २ सरऊ ३ कोसिआ ४ मही ५ ॥२७॥ अह पुण एवं जाणेजा-एरवती कुणालाए जत्थ चकिआ एवं पार्य जले किच्चा एगं पायं थले किच्चा एवं एहं कप्पति अंतो मासस्स दुक्खुत्तो वा तिखुनो वा उत्तरित्तए वा० ॥२८॥ इति बृहत्कल्प
DOHOSDORONGHORHOISRO