________________
भीप्रवचनपरीक्षा ११विश्रामे IR८३॥
उत्सर्गापवादब्यवस्था
|मार्गसेवी स्यादेवेत्यर्थः, अत्र क्षणशब्देन यावत्कालमपवादपदसेवनाप्रयोजनं तावत्कालो ग्राह्य इति गाथार्थः ।।३१।। अथ कुपाक्षिकमात्रस्याप्यभिप्रायमाविष्कृत्य दूपयितुमाहजो भणई अम्हाणं केवलमुस्सग्गु होइ रुइविसओ । सो जिणसासणबज्झो तित्थयराईण पडिवखे ॥३२॥
यो भणति अस्माकमुत्सर्गः केवलमपवादनिरपेक्षो रुचिविषयो भवति स जिनशासनबाह्यः-प्रवचनाद् बाझोऽवबोध्यः, तत्र हेतु|माह-'तित्थयराईण'त्ति यतः स तीर्थकरादीनां-तीर्थकराचार्यादीनां प्रतिपक्षो-वैरीति गाथार्थः ॥३२॥ अथ कथं स्थविरकल्पे | उत्सर्गापवादौ जिनकल्पे नेति सार्द्धगाथया तात्पर्य दर्शयनुत्तरार्द्धन जिनाबामधिकृत्य जिनकल्पस्थविरकल्पयोः साम्यं दिदर्शयिषुर्गाथायुग्ममाहजत्थ य सारणवारणचोअणपडिचोअणाइववहारो। दसविहसामायारी तम्मि अ उस्सग्गअववाया ।।३३।। तयभावे जिणकप्पप्पमुहे पयमेगमेव जिणभणि ते सव्वे जिणसमए जिणआणाराहगा भणिआ॥३४॥
यत्र कल्पे मारणावारणाचोदनाप्रतिचोदनादिव्यवहारः दशविधसामाचारी,चेति गम्यं, 'इच्छामिच्छातहक्कारों' इत्यादिदशविघसामाचारी स्यात् तत्रोत्सर्गापवादौ भवतः,एवंविधस्तावत् स्थविरकल्प एव,यदागमः-"गच्छो महाणुभावो तत्थ वसंताण निजरा विउला। सारणवारणचोअणमाईहिं न दोसपडिवित्ती ॥१॥" गच्छाचारप्रकीर्णके, जिनकल्पिकस्तु गच्छनिर्गतो भवति, अत आह-'तयभावेति तदभावे-सारणाद्यभावे मारणादीनामभावो यत्र स तथा तसिन् यद्वा स्मारणाद्यभावे सति, अपवादकारणाभावे सतीत्यर्थः, जिनकल्पप्रमुखे, आदिशब्दात प्रतिमाप्रतिपत्रादयो ग्राझाः, तत्रैकपदमेव-उत्सर्गरूपं जिनभणितं-जिनेनोपदिष्टं वर्चते, यत
OGHODOGHOOकाक