________________
उत्सर्गा
पवादब्यबस्था
श्रीप्रवचन- Kा एवं तस्मात् कारणाद ते सर्वे जिनकल्पिकस्यविरकल्पिकादयो जिनसमये-जैनशासने जिनाज्ञाराधका भणिताः, जिनाज्ञाराधनमधि
परीक्षा कृत्योभयेऽपि तुल्याः, अत एव भाष्यकार आह-'न हु ते हीलिज्जंति सब्वेविअ ते जिणाणाए'ति गाथायुग्मार्थः ॥३४-३५॥ ११ विभामे
अथैवमुत्सर्गापवादात्मके स्थविरकल्पे सिद्धे पाशप्ररूपणा जलांजलिमापन्नेति दर्शयति॥२८४॥
तेणिव थेरा निहं विहिणा कुवंति पोरसिं मोत्तुं। तइआएँ पोरसीए जिणकप्पी एस उस्सग्गो ॥३॥ येन कारणेन स्थविरकल्प उत्सर्गापवादात्मको जिना व तेनैव कारणेन स्थविराः-स्थविरकल्पिकाः 'पोरसिंपत्ति पोरुषीम्-अर्थाद् रात्रेः प्रथमप्रहरं मुस्वा-त्यक्त्वा 'विधिना'गुरूपदिष्ठानुष्ठान विधिना निद्रा कुर्वन्ति, जिनकल्पी तु तृतीयायां पौरुष्यां निद्रां करोति, एष उक्तलक्षणो विधिरुत्सर्ग इत्यक्षरार्थः। भावार्थस्त्वेवं-स्थविरकल्पिकाः रात्रेः प्रथमे प्रहरेगते ईर्यापथिकी प्रतिक्रम्य गुरोः सकाशे | तदभावेऽक्षादिस्थापनाचार्य पुरस्कृत्य इच्छाकारेण संदिसह भगवन् ! बहुपडिपुण्णा पोरिसि राइअसंथारए ठाउं'इति(भणति)शिष्य|वचः श्रुत्वा गुरुर्भणति-ठाएह, पश्चात् चउक्कसायेत्यादि नमस्कारपूर्वकं चैत्यवंदनं, तदनु मुखवत्रिकाप्रतिलेखनं संस्तारकोपकरणमतिलेखनं च कृत्वा संस्तारकं संस्तीर्य तत्रोपविश्य 'निसीही २ नमोखमासमणाण'मित्यादिविधिना रात्रेः प्रथमपोरुषीमधीत्य विधिना गुज्ञिया निद्रां कुर्वन्ति, सा चाज्ञात्वान्न प्रमादः, यदागमः-"सुत्ता अमुणी, मुणिणो सययं जागरंति लोगंसि"त्ति | श्रीआचाराङ्गसूत्रे शीतोष्णीयाध्ययनस्यादिसूत्रं. एतवृत्त्येकदेशो यथा 'सुत्ता' इत्यादि सूत्रं, अस्य चानंतरसूत्रेण सहेत्यादि
यावत् इह सुप्ता द्विविधाः-द्रव्यतो भावतश्च, तत्र निद्राप्रमादवन्तोद्रव्यमुप्ताः, भावसुप्तास्तु मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहिताः, al ततो ये अमुनयो-मिथ्यादृष्टयः सततं भावसुप्ताः सद्विज्ञानानुष्ठानरहितत्वात् , निद्रया भजनीयाः, मुनयस्तु सद्बोधोपेता मोक्ष-15
FOLGHORGEORGHONGKONG
DOGGHONGKONGKONSKOSHORT
२८मा