________________
पालका
भीप्रवचन-0 इचाइ पुब्वभणि इहंपि सव्वपि होइ भणिअध्वं । तेणं तयंतमेअं जयधम्मो केरिसो धम्मो ॥१४॥ परीक्षा
इति-प्रागुक्तमादिर्यस्य तद् इत्यादि पूर्वभणितं "तत्थवि राया सूरी'त्यादि गाथानन्तरं 'सूरीण संतईओ' इत्यादिका या एक- तीर्थाभाव: ८विश्रामे
allविंशतितमा गाथा तदादिसकलं यत्प्राग्भणितं तदिहापि-अत्राधिकारेऽपि प्रसङ्गप्राप्तं सर्व भणितव्यं भवति, तेन कारणेन, तदन्त-1 ॥१४॥
Malथाधिकारस्य तीर्थस्वरूपमरूपणालक्षणस्यान्तं-पर्यवसानः, किं ?-'जयहम्मो केरिसो धम्मोत्ति द्विचत्वारिंशत्तमगाथापर्यन्ते तदन्तं l |वाच्यमिहापीतिगाथार्थः ।।१४३॥ अथ तीर्थसिद्धान्तयोः संगतिमाहएवं तित्थविआरे कसबट्टे परिकखिअस्स तित्थस्स । आयत्तो सिद्धंतो अस्थि अतित्थस्स नायत्तो ॥१४४॥
एवं-प्रागुक्तप्रकारेण तीर्थविचारे-किं तीर्थ किं चातीर्थमिति सप्रतिपक्षतीर्थविचारे, किंलक्षणे?--कपपट्टे-सुवर्णपरीक्षानिमित्तं | कपपट्ट इव कपपदृस्तस्मिन् परीक्षितस्य-परीक्षा प्रापितस्य तीर्थस्वायत्तः-तद्वशः सिद्धान्तोऽस्तीति, अतीर्थस्य नायत्तः-तीर्थव्यतिरितस्य कुपाक्षिकादेरायत्तो नास्तीतिगाथार्थः ॥१४४।। अथ स सिद्धान्तः किमादिको भवतीत्याह| सो सामाइअमाई दुबालसंगित्ति संगओ सयलो। जिणभासिअस्थमूलो सीसपसीसाइकयरयणो ॥१४॥ | सः-सिद्धान्तः सामायिकादि द्वादशाङ्गीति-सामायिकसूत्रादारभ्य द्वादशाङ्गीपर्यन्तमिति सकला-संपूर्णः अपिरध्याहार्यः संपूर्णोऽपि संगतः-परस्परमविरुद्धः, सर्वज्ञभाषितत्वात् , किंलक्षणो?-जिनभाषितार्थो मूलं यस्य स तथा, शिष्यप्रशिष्यादिमिः कृता रचना-सूत्रादिपाठरूपा यस्य स तथा, क्षायिकभावे प्रवर्त्तमानाद्भगवतो निर्गतस्वार्थस्सैकरूपत्वेऽपि पाठरचनानानात्वात , शिष्यप्र
| ॥१४॥ शिष्यादीनां थायोपथमिकभावे प्रवर्गमानत्वात् , क्षायोपश्चमिकसैकरूपत्वासंभवादितिगाथार्थः ।।१४।। अथ किं संपवमित्याह
VOXONOXON**@M973 ONUJNOKX
GHOOT