________________
श्रीप्रवचन- तम्हा जे उम्मग्गा लोए दीसंति तेसि पावयरो। मयमूलं कियमग्गो कडुअंकि अकाअमरगुब्व ॥६२॥
लुंपकस्य परीक्षा OL यस्माल्लुम्पकमते धर्मप्राप्तिर्नाचार्यपरम्परातो न वा पुस्तकात् , किंतु स्वतः, तसात् कारणाद् ये लोके उन्मार्गा दृश्यन्ने, तत्रोन्मार्गा| all
पापतरता ८ विश्रामे द्विविधाः-लौकिका लोकोत्तराच, तत्र लौकिकाः शाक्यादीनां मार्गाः, लोकोत्तरास्तु दिगम्बरराकारक्तादिपाशपर्यन्तामामव्यक्तानां ॥५३॥
मार्गाः, तेषां मध्ये मतमूलाङ्कितमार्गाः पाशचन्द्रीयादयो बहवः सन्ति तथाप्यधिकारात् मतं तावत्प्रतिमोत्थापनाद्युपदेशमाश्रितं all तस्य मूलं-लुम्पकलेखकस्तेनाङ्कितः-चिह्नीकृतो मार्गो लुम्पकमार्गः, स च पापतर:-अतिशयेन पापभाग , यद्यप्येतदपेक्षया तीर्थप्र| त्यासन्ना राकारक्तादिपाशपर्यन्ताः पापीयांसः, केषांचिन्मुग्धानां तीर्थान्तर्वर्तिनामपि तीर्थसाम्यबुद्धिजनकत्वेन महापापहेतुत्वात् ,
तथापि तथाविधानुचितकुलादिष्वनुचितविधिनाऽनुचितानपानादिग्रहणादीनां चीवरखण्डमश्रप्रणप्रस्तरादिभिरपि शौचाचारेण च तीर्थ| खिमादिहेतुत्वाद्राकारक्ताद्यपेक्षया प्रायः स्थूलधीधनानां प्रतीतिविषयत्वाच्च पापतर इति भणितं,ननु कथं तीर्थखिसेतिचेच्छृणु, प्रायो बहवो जनाः कथश्चिद्वेषसाम्यं दृष्ट्वा अहो एतेऽपि जैना एतादृशा अनुचितप्रवृत्तिभाजस्तर्हि शेषा अप्यनुचितप्रवृत्तिभाज एव भविव्यतीतिरूपेण तीर्थस्य महाशातनाहेतुरित्यभिप्रायेणैतदुक्तमिति बोध्यं, गकारक्तादयस्त्वेभ्योऽपि पापात्मानः, परं सूक्ष्मधीगम्या इत्यर्थः, लुम्पकः पापतरः किंवदिति दृष्टान्तमाह-'कडुत्ति कटुकाङ्कितकटुकमार्गवत्-कटुकनामा गृहस्थस्तनामाङ्कितो यः कटुकमार्गः-संप्रति साधवो न दृक्पथमायान्तीति साधुनाशलक्षणस्तद्वत् कटुकस्य हि साधुनिन्दायामनीहशत्वेन लुम्पकवन्महापातकित्वं | सर्वजनप्रतीतं स्थूलबुख्यापि गम्यम् , अतः शेषकुपाक्षिकपरित्यागेनैष एव दृष्टान्तीकृत इतिगाथार्थः ॥६॥ इति लुम्पकपथप्राप्तिस्वरूपं विचारितं ॥अथ तस्योपदेशलक्षणं तृतीयं विचारणीयमाह
॥शा
GOUGHRSHISHORIGHOHIGHORGERY
RKSHOUGHROGGOO: