SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ लुम्पकोप श्रीप्रवचन परीक्षा ८विश्रामे ॥५४॥ - तस्सुवएसो जिणवरपडिमापूआसु जीववहणाई । जीवावि छव्यिहा जिणपडिमापूआइ महपावं ॥६॥ तस्य लुम्पकस्योपदेशस्तावत् जिनवरप्रतिमापूजासु जीवहननादिः स्यात् , जीवा अपि पद्धिधास्तत्रेति गम्यं हन्यन्ते, तेन जिनप्रतिमापूजादि महापापं भवतीतिगाथार्थः ॥६३॥ अथ लुम्पकः सिद्धान्तोक्तं दर्शयति सब्वे पाणा भूआ जीवा सत्ता य व हंतव्वा। इअ सिद्धंते भणि तेणं तहसणं पावं ॥६४॥' सर्वे प्राणा भूता जीवाः सचाश्च नैव हन्तव्या इति सिद्धान्ते भणितं तेन तद्दर्शनं-प्रतिमादर्शनम् ,अपि गम्यः, आस्तां पूजा|दिकं, षड्जीववधास्पदत्वात प्रतिमादर्शनमपि पापमिति, अत एवास्य मते छुपदेशसारं मातृकापाठकल्पं शास्त्रं यथा-"से बेमि जे | अतीता जे अ पडुप्पण्णा जे अ आगमिस्सा अरिहंता भगवंता ते सव्वे एवमाइक्खंति एवं भासंति एवं परूवेति एवं पण्णवेति सव्वे |पाणा सव्वे भूआ सव्वे जीवा सव्वे सत्ता णहंतव्वा न आणावेतव्या (अजावेतव्या) ण परिघेतव्या ण परितावेअव्वाण उवद्दवेतव्या, एस धम्मे सुद्धे णितिए सासए समेञ्च लोगं खेअण्णेहिं पवेतिते, तंजहा-उठिएसु वा अणुटिएसु वा उवठिएसु अणुवठिएसु वा उचभारतदंडेसु वा अणुवस्तदंडेसु वा सोवहिएसु वा अणोवहितेसुवा संजोगरतेसु वा असंजोगरतेसु, तचं चेतं तहा चेयं अस्सि चेतं पवु-1 चति, तं आइइत्तु ण णिहे ण णिक्खिवे जाणिउ धम्मं जथा तथा, दिखेहिं णिव्वेतं गच्छेजा, णो लोगस्सेसणं चरे, जस्स णत्थि इमा |णा(जा)ती अण्णा तस्स कुतो सिआ?, दिलुसुअं मयं विण्णायं जं एवं परिकहिजति समेमाणा पलेमाणा पुणो पुणो जाति पकप्पति, अहो अरातो अ जतमाणे धीरे सया आगयपण्णाणे, पमत्ते बहिआ पास, अप्पमत्ते सया परक्कमेजासित्ति बेमि" इति सम्यक्त्वाध्ययनस्य प्रथमोद्देशः। लुम्पकमात्रोऽप्येतावत्सूत्रं शुकपाठेन मुखे कृत्वा सर्वप्रवचनपरमार्थज्ञत्वमात्मनो मन्यमानोऽर्थ त्वतिमुखरतया DOO.GOOOSHO ॥५४ .
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy